________________
४६८
भगवतीअङ्गसूत्रं ९/-/३१/४५०
अनन्तरं केवल्यादिवचनाश्रवणे यत्स्यात्तदुक्तमथ तच्छ्रवणे यत्स्यात्तदाह
मू. (४५०) सोचाणं भंते ! केवलिस वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मलभेजा सवणयाए?, गोयमा! सोच्चाणं केवलिस्स वा जाव अत्थेगतिए केवलिपन्नत्तं धम्म एवं जाव चेव असोच्चाए वत्तव्वया सा चेव सोच्चाएवि भाणियव्वा, नवरं अभिलावो सोचेति, सेसंतं चेव निरवसेसंजाव जस्स णं मणपज्जवनाणवरणिज्जाणं कम्माणं खओवसमे कडे भवइ जस्सणं केवलनाणावरणिज्जाणं कम्माणंखए कडे भवइ ।
से णं सोच्चाकेवलिस्स वा जाव उवासियाए वा केवलिपन्नत्तं धम्म लब्भइ सवणयाए केवलंबोहिं बुज्झेजाजाव केवलनाणं उप्पाडेजा, तस्सणंअट्ठमंअट्ठमेणं अनिक्खित्तेणंतवोकम्मेणं अप्पाणं भावेमाणस्स पगइभद्दयाए तहेव जाव गवेसणं करेमाणस्स ओहिणाणे समुप्पजइ, सेणं तेणं ओहिनाणेणं समुप्पन्नेणं जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं असंखेजाइं अलोए लोयप्पमाणमेत्ताईखण्डाईजाणइ पासइ ।
सेणं भंते! कतिसुलेस्सासुहोज्जा?, गोयमा! छसुलेसासुहोज्जा, तंजहा-कण्हलेसाए जाव सुक्कलेसाए।
से णं भंते ! कतिसु नाणेसु होजा?, गोयमा ! तिसु वा चउसु वा होज्जा, तिसु होज्जमाणे तिसु आभिनिबोहियनाणसुयनाणओहिनाणेसु होज्जा, चउसु होज्जा माणे आभि० सुय० ओहि० मणप० होजा।
सेणं भंते ! किं सयोगी होजा अयोगी होज्जा ?, एवं जोगोवओगो संघयणं संठाणं उच्चत्तं आउयं च, एयाणि सव्वाणि जहा असोच्चाए तहेव भाणियव्वाणि।
सेणं भंते ! किं सवेदए०? पुच्छा, गोयमा! सवेदए वा होज्जा अवेदए वा, जइ अवेदए होज्जा किं उवसंतवेयए होज्जा खीणवेयए होजा?, गोयमा ! नो उवसंतवेदए होजा खीणवेदए होजा, जइ सवेदए होजा किं इत्थीवेदए होज्जा पुरिसवेइए होज्जा नपुंसगवेदए वा होज्जा पुरिसनपुंसगवेदए होजा?, पुच्छा, गोयमा! इत्थीवेदए वा होजा पुरिसवेदए वा होजा पुरिसनपुंसगवेदए होजा।
सेणंभंते ! किं सकसाई होजा अकसाई वा होजा?, गोयमा! सकसाई वा होज्जा अकसाई वा होजा, जई अकसाई होजा किं उवसंतकसाई होजा खीणकसाई होज्जा ?, गोयमा नो उवसंतकसाई होज्जा खीणकसाई होज्जा,
जई सकसाई होज्जा । सेणं भंते ! कतिसुकसाएसु होज्जा ?, गोयमा! चउसु वा दोसुवा एक्कमि वा होजा, चउसु होज्जमाणे चउसु संजलणकोहमाणमायालोभेसु होजा, तिसु होजमाणे तिसु संजलणमाणमायालोभेसु होजा, दोसु होज्जमाणे दोसु संजलणमायालोभेसु होजा, एगंमि होजमाणे एगंमि संजलणे लोभे होज्जा।
तस्सणंभंते! केवतियाअन्झवसाणा पन्नता?, गोयमा! असंखेजा, एवंजहा असोचाए तहेव जाव केवलवरनाणदसणे समुप्पज्जइ, सेणं भंते ! केवलिपन्नत्ते धम्मं आघवेज वा पन्नवेज वा परवेज वा?, हंता आघवेज वा पन्नवेज वा परवेज वा।
सेणंभंते ! पव्वावेज वा मुंडावेज वा?, हंता गोयमा! पव्वावेज वा मुंडावेज वा, तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org