SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४६७ शतकं-९, वर्गः-, उद्देशकः-३१ ज्ञानदर्शनं समाहारद्वन्द्वस्ततः केवलादीनां कर्मधारयः । इह च क्षपणाक्रमः-- ॥१॥ अणमिच्छमीससम्मं अठ्ठ नपुंसिस्थिवेयछक्कं च । पुमवेयं च खवेई कोहाईए य संजलणे॥" इत्यादिग्रन्थान्तरप्रसिद्धो, नचायमिहाश्रितोयथा कथञ्चित्क्षपणामात्रस्यैव विवक्षितत्वादिति मू. (४४८) से णं भंते ! केवलिपन्नत्तं धम्म आधवेज वा पनवेज वा परवेज वा?, नो तिणढे समढे, णन्नत्थ एगन्नाएण वा एगवागरणेण वा।। सेणं भंते ! पव्वावेज वा मुंडावेजवा?, नो तिणढे समढे, उवदेसं पुण करेजा, सेणं भंते सिझति जाव अंतं करेति?, हंता सिज्झति जाव अंतं करेति। वृ. 'आघवेज्जत्तिआग्राहयेच्छिष्यान्अर्धापयेद्वा-प्रतिपादनतः पूजांप्रापयेत् 'पन्नवेजत्ति प्रज्ञापयेभेदभणनतो बोधयेद्वा ‘परूवेज्ज'त्ति उपपत्तिकथनतः ‘नन्नत्थ एगनाएण वत्ति न इति योऽयं निषेधः सोऽन्यत्रैकज्ञाताद्, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, 'एगवागरणेणव'त्ति एकव्याकरणादेकोत्तरादित्यर्थः ‘पव्वावेजाव'त्तिप्रव्राजयेद्रजोहरणादिद्रव्यलिङ्गदानतः मुंडावेज्जवत्तिमुण्डयेच्छिरोलुञ्चनतः ‘उवएसंपुण करेजत्तिअमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यात्। मू. (४४९) से णं भंते! किं उद्धं होजा अहे होजा तिरियं होज्जा ?, गोयमा! उर्ल्ड वा होज्जा अहे वा होज्जा तिरियं वा होजा, उर्ल्ड होज्जमाणे सद्दावइ वियडावइ गंधावइ मालवंतपरियाएसु वट्टवेयडपव्वएसु होज्जा, साहरणं पडुच्च सोमनसवने वा पंडगवने वा होजा, अहे होजमाणे गड्डाए वा दरीए वा होजा, साहरणं पडुच्च पायाले वा भवणे वा होजा, तिरियं होज्जमाणे पन्नरससु कम्मभूमीसु होज्दा, साहरणं पडुच्च अड्डाइजे दीवसमुद्दे तदेक्कदेसभाए होजा। तेणं भंते ! एगसमएणं केवतिया होज्जा ?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं दस, से तेणटेणंगोयमा! एवं वुच्चइअसोचाणं केवलिस्सवाजावअत्यंगतिएकेवलिपन्नत्तं धम्मं लभेजा सवणयाए अत्थेगतिए केवलनाणं नो उप्पाडेजा। पृ. 'सद्दावई'त्यादि, शब्दापातिप्रभृतयो यथाक्रमं जम्बूद्वीपप्रज्ञप्त्यभिप्रायेण हैमवतहरिवर्षरम्यकैरण्यवतेषु क्षेत्रसमासाभिप्रायेण तु हैमवतैर्ण्यवतहरिवर्षरम्यकेषु भवन्ति, तेषु च तस्य भाव आकाशगमनलब्धिसम्पन्नस्य तत्र गतस्य केवलज्ञानोत्पादसद्भावे सति, ‘साहरणं पडुच्च'त्ति देवेन नयनं प्रतीत्य। ___सोमनसवने'त्ति सौमनसवनंमेरौ तृतीय पंडगवने'त्तिमेरौचतुर्थः ‘गड्डाएव'त्तिगर्ते-निम्ने भूभागेऽधोलोकग्रामादौ 'दरिए वत्ति तत्रैव निम्नतरप्रदेशे पायाले वत्ति महापातालकलशे वलयामुखादौ ‘भवणे वत्ति भवनवासिदेवनिवासे । ___ 'पन्नरससुकम्मभूमीसुत्ति पञ्च भरतानि पञ्च ऐरवतानि पञ्च महाविदेहा इत्येवंलक्षणासु कर्माणिकृषिवाणिज्यादीनि तत्प्रधाना भूमयः कर्मभूमयस्तासु अड्डाइजे' त्यादि अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयास्तेच ते द्वीपाश्चेति समासः, अर्द्धतृतीयद्वीपाश्च समुद्रौच तत्परिमितावर्द्धतृतीयद्वीपसमुद्रास्तेषांस चासौ विवक्षितो देशरूपो भागः-अंशोऽर्द्धतृतीयद्वीप-समुद्रतदेकदेशभागस्तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy