________________
४६६
भगवतीअङ्गसूत्रं ९/-/३१/४४७ 'सवेयए होज्जत्तिविभङ्गस्यावधिभावकालेनवेदक्षयोऽस्तीत्यसौ सवेद एव, नोइथिवेयए होज्जत्ति स्त्रिया एवंविधस्य व्यतिकरस्य स्वभावत् एवाभावात् 'पुरिसनपुंसगवेयए'त्ति वर्द्धितकत्वादित्वे नपुंसकः पुरुषनपुंसकः। ___'सकसाई होज्जत्ति विभङ्गावधिकाले कषायक्षयस्याभावाद्त ‘चउसुसंजलणकोहमाणमायालोभेसुहोज्जत्तिस ह्यवधिज्ञानतापरिणतविभङ्गज्ञानश्चरणंप्रतिपन्नः उक्तः, तस्यचतत्काले चरणयुक्तत्वात्सञ्चलना एव क्रोधादयो भवन्तीति । ____ 'पसत्थ'त्तिविभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसानस्य भवतीत्यत उक्तं-प्रशस्तान्यध्यवसायस्थानानीति । 'अनंतेहिंति 'अनन्तैः' अनन्तानागतकालभाविभिः “विसंजोएइत्ति विसंयोजयति, तत्राप्तियोग्यताया अपनोदादिति ।
'जाओऽविय'त्तियापिच 'नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ'त्तिएतदभिधानाः ‘उत्तरपयडीओ'त्ति नामकर्माभिधानाया मूलप्रकृतेरुत्तरभेदभूताः ‘तासिंचणं'ति तासां च नैरयिकगत्याधुत्तरप्रकृतीनां चशब्दादन्यासां च 'उवग्गहिए'त्ति औपग्रहिकान्-उपष्टम्भप्रयोजनान्अनन्तानुबन्धिनःक्रोधमानमायालोभान्क्षपयति, तथाऽप्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति, ‘पंचविहं नाणावरणिज्ज़'ति मतिज्ञानावरणादिभेदात् 'नवविहं दंसणावरणिजति चक्षुर्दर्शनाद्या-वरणचतुष्कस्य निद्रापञ्चकस्य च मीलनानवविधत्वमस्य पंचविहं अंतराइयंति दानलाभ- भोगोपभोगवीर्यविशेषितत्वादिति पञ्चविधत्वमन्तरायस्य, तत्र क्षपयतीति सम्बन्धः किं कृत्वा? इत्यत आह
'तालमत्थकडंचणं मोहणिज्जंकटुत्तिमस्तकं-मस्तकशूची कृतं-छिन्नं यस्यासौ मस्तककृत्तः, तालश्चासौ मस्तककृत्तश्च तालमस्तककृत्तः,छान्दसत्वाच्चैवं निर्देशः, तालमस्तककृत्तइव यत्तत्तालमस्तककृत्तम्, अयमर्थः-छिन्नमस्तकतालकल्पंच मोहनीयं कृत्वा, यथा हि छिन्नमस्तकस्तालः क्षीणो भवति एवं मोहनीयं च क्षीणं कृत्वेति भावः, इदं चोक्तमोहनीयभेदशेषापेक्षया द्रष्टव्यमिति, अथवाऽथ कस्मादनन्तानुबन्ध्यादिस्वभावेतत्र क्षपितेसति ज्ञानावरणीयादिक्षपयत्येव? इति, अत आह
. 'तालमत्थे' त्यादि, तालमस्तकस्येव कृत्वं-क्रिया यस्य तत्तालमस्तककृत्वं तदेवंविधंच मोहनीयं 'कटु'त्ति इतिशब्दस्येह गम्यमानत्वादितिकृत्वा-इतिहेतोस्तत्र क्षपिते ज्ञानावरणीयादि क्षपयत्येवेति, तालमस्तमोहनीययोश्च क्रियासाधर्ममेव, यथा हि तालमस्तकविनाशक्रियाऽवश्यम्भावितालविनाशा एवं मोहनीयकर्मविनाशक्रियाऽप्यवश्यम्भाविशेषकर्मविनाशेति, आहच॥१॥ "मस्तकसूचिविनाशे तालस्य यथा ध्रुवो भवति नाशः।
___ तद्वत्कर्मविनासोऽपि मोहनीयक्षये नित्यम् ॥" __ततश्च कर्मरजोविकरणकरं-तद्विक्षेपकम् अपूर्वकरणम्-असहशाध्यवसायविशेषमनुप्रविष्टस्य, अनन्तंविषयानन्त्यात् अनुत्तरंसर्वोत्तमत्वानिव्यार्घातं कटकुट्यादिभिरप्रतिहननात् निरावरणं सर्वथा स्वावरणक्षयात् कृत्स्नं सकलार्थःग्राहकत्वात् प्रतिपूर्ण सकलस्वांशयुक्ततयोत्पन्नत्वात् केवलवरज्ञानदर्शनं केवलमभिधानतो वरं ज्ञानान्तरापेक्षया ज्ञानं च दर्शनं च
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only