________________
शतकं - ९, वर्ग:-, उद्देशकः - ३१
४६५
जइ सवेदए होज्जा किं इत्थीवेयए होज्जा पुरिसवेदए होज्जा नपुंसगवेदए होज्जा पुरिसनपुंसगवेदए होज्जा ?, गोयमा ! नो इत्थिवेदए होज्जा पुरिसवेदए वा होज्जा नो नपुसंगवेदए होज्जा पुरिसनपुंसगवेदए वा होज्जा ।
से भंते! किं सकसाई होज्जा अकसाई होज्जा ?, गोयमा ! सकसाई होजा नो अकसाई होज्जा, जई सकसाई होज्जा से णं भंते ! कतिसु कसाएसु होज्जा ?, गोयमा ! चउसु संजलणकोहमाणमायालोभेसु होज्जा ।
तस्स णं भंते! केवतिया अज्झवसाणा पन्नत्ता ?, गोयमा ! असंखेज्जा अज्झवसाणा पन्नत्ता, ते णं भंते! पसत्था अप्पसत्था ?, गोयमा ! पसत्था नो अप्पसत्था ।
से णं भंते ! तेहिं पसत्थेहिं अज्झवसाणेहिं वट्टमाणेहिं अनंतेहिं नेरइयभवग्गहणेहिंतो अप्पाणं विसंजोइए अनंतेहिं तिरिक्खजोणियजाव विसंजोएइ अणंतेहिं मणुस्सभवग्गहणेहिंतो अप्पाणं विसंजोएइ अणंतेहिं तिरिक्खजोणियजाव विसंजोएइ अणंतेहिं मणुस्सभवग्गहणेहिंतो अप्पाणं विसंजोएइ अणंतेहिं देवभवग्गहणेहिंतो अप्पाणं विसंजोएइ ।
ओविय से इमाओ नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ चत्तारि उत्तरपयडीओ तासिं च णं उवग्गहिए अणंताणुबंधी कोहमाणायालोभे खवेइ अणं० २ अपच्चकखाणकसाए कोहमाणमायोलेभ खवेइ अणं० २ अपच्चक्खाणकसाए कोहमाणमायालोभे खवेइ अप्प० २ पच्चक्खाणावरणकोहमाणमायालोभे खवेइ पच्च० २ संजलणकोहमाणमायाभे कवेइ संज० २ पंचविहं नाणाव० नवविवंह दरिसणाव० पंचविहमंतराइयं तालमत्थकडं च णं मोहणिज्जं कड कम्मरयविकरणकरं अपुव्वकरणं अणुपविट्ठस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने ।
वृ. 'से णं भंते !' इत्यादि, तत्र 'से णं' ति स यो विभङ्गज्ञानी भूत्वाऽवधिज्ञानं चारित्रं च प्रतिपन्नः 'तिसु विसुद्धलेस्सासु होज 'त्ति यतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते नाविद्धाविति ।
'तिसु आभिनिबोहिए' त्यादि, सम्यक्त्वमतिश्रुतावधिज्ञानिनां विभङ्गविनिवर्त्तनकाले तस्य युगपदुभावादाधे ज्ञानत्रय एवासौ तदा वर्त्तत इति ।
'नो अजोगी होज्ज'त्ति अवधिज्ञानकालेऽयोगित्वस्याभावात्, 'मणजोगी' त्यादि चैकतरयोगप्रधान्यापेक्षयाऽवगन्तव्यं ।
1
‘सागारोवउत्ते वे’त्यादि, तस्य हि विभङ्गज्ञानान्निवर्त्तमानस्योपयोगद्वयेऽपि वर्त्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिरस्तीति, ननु 'सव्वाओ लद्धीओ सागारोव ओगोवउत्तस्स भवंती'त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविरोधः ? नैवं, प्रवर्द्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितपरिणामापेक्षया चानाकारोपयोगेऽपि लब्धिलाभस्य सम्भवादिति । ‘वइरोसभनारायसंघयणे होज 'त्ति प्राप्तव्यकेवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव भवतीति, एवमुत्तरत्रापीति ।
5 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org