SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं १/-/४/४७ वेएइ, जे वेएइसेते अट्ठ'इत्यादि। 'जीवेणंभंते! नाणावरणिज्जं कम्मवेएइ? गोयमा! अत्यंगइए वेएइ अत्यंगतिए नो वेएई' केवलिनोऽवेदनात्, 'नेरइएणं भंते! नाणावरणिज्जं कम्मं वेएइ ? गोयमा ! नियमा वेएइ'इत्यादि। 'अनुभागो कइविहो कस्स'त्ति कस्य कर्मणः कतिविधो रसः ? इति द्वारम्, इदं चैवम् "नाणावरणिज्जस्स णं भंते ! कम्मस्स कतिविहे अणुभागे पन्नत्ते? गोयमा ! दसविहे अणुभागे पन्नत्ते, तंजहा-सोयावरणे सोयविन्नाणावरणे" इत्यादि, द्रव्येन्द्रियावरणो भावेन्द्रियावरणश्चेत्यर्थः ॥ अथ कर्मचिन्ताऽधिकारान्मोहनीयमाश्रित्याह मू. (४८)जीवेणंभंते! मोहणिज्जेणंकडेणं कम्मेणंउदिन्नेणंउवठ्ठाएज्जा? हंता उवट्ठाएज्जा से भंते ! किं वीरियत्ताए उवठ्ठाएज्जा अवीरियत्ताए उवठ्ठाएज्जा ? गो० ! चीरियत्ताए उवठ्ठाएजानो अवीरियत्ताए उवहाएज्जा, जइवीरियत्ताएउवठ्ठाएजा किंबालवीरियत्ताएउवठ्ठाएजा पंडियवीरियत्ताए उवट्ठाएजा बालपंडियवीरियत्ताए उवठ्ठाएज्जा?, गोयमा ! बालवीरियत्ताए उवट्ठाएजा णो पंडियवीरियत्ताए उवट्ठाएजाणो बालपंडियवीरियत्ताए उवट्ठाएजा। जीवे णं भंते ! मोहणिजेणं कडेणं कम्मेणं उदिन्नेणं अवक्कमेजा ? हंता अवक्कमेञ्जा, से भंते ! जाव बालपंडियवीरियत्ताए अवक्कमेचा ३?, गोयमा ! बालवीरियत्ताए उवक्कमेजा नो पंडियवीरिय-त्ताए उवक्कमेजा, सिय बालपंडियवीरियत्ताए अवक्कमेजा । जहा उदिनेणं दो आलावगा तहा उवसंतेणवि दो आलावगा भाणियव्वा, नवरं उवट्ठाएजा पंडियवीरियत्ताए अवक्कमेजा बालपंडिय-वीरियत्ताए। से भंते ! किं आयाए अवक्कमइ अणायाए अवक्कमइ ? गोयमा ! आयाए अवक्कमइ नो अणायाए अवक्कमइ, मोहणिज्जं कम्मं वेएमाणे से कहमेयंभंते! एवं? गोयमा ! पुब्बिसे एयं एवं रोयइ इयाणिं से एयं एवं नो रोयइ एवं खलु एवं ॥ वृ. 'मोहणिज्जेणं'ति मिथ्यात्वमोहनीयेन ‘उदिन्नेणं'तिउदितेन उवठ्ठाएजत्ति उपतिष्ठेत्' उपस्थानं-परलोकक्रियास्वभ्युपगमंकुर्यादित्यर्थः, वीरियत्ताए'त्तिवीर्ययोगाद्वीर्य-प्राणी तद्भावो वीर्यता, अथवा वीर्यमेवस्वार्थिकप्रत्ययाद्वीर्यता वीर्याणां वाभावोवीर्यता, तया, 'अवीरियत्ताए'त्ति अविद्यमानवीर्यतया वीर्याभावेनेत्यर्थः, ‘नो अवीरियत्ताए'त्ति वीर्यहेतुकत्वादुपस्थानस्येति । 'बालवीरियत्ताए'त्तिबालः-सम्यगर्थानवबोधात्सद्बोधकार्यविरत्यभावाच्चमिथ्याष्टिस्तस्य या वीर्यता-परिणतिविशेषः सा तथा तया। पंडियवीरियत्ताए'त्तिपण्डितः-सकलावद्यवर्जकस्तदन्यस्य परमार्थतो निनित्वेनापण्ड्तित्वाद्, यदाह॥१॥ “तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणग्रातः स्थातुम् ।। इति, सर्वविरत इत्यर्थः। 'बालपंडियवीरियत्ताए'त्तिबालो देशे विरत्यभावात्पण्डितो देशएव विरतिसद्भावादिति बालपण्डितो-देशविरतः, इह मिथ्यात्वे उदिते मिथ्याष्टित्वान्जीवस्य बालवीर्येणैवोपस्थानं स्यान्नेतराभ्याम्, एतदेवाह-'गोयमे'त्यादि। उपस्थानविपक्षोऽपक्रमणमतस्तदाश्रित्याह-'जीवेणमित्यादि अवक्कमेज'त्ति अपक्रामेत्' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy