________________
२९६
भगवतीअङ्गसूत्रं ६/-/७/३१२ आकारस्य-आकृतेर्भावाः-पर्यायाः, अथवाऽऽकाराश्च भावाश्च आकारभावास्तेषां प्रत्यवतार:अवतरणमाविर्भाव आकारभावप्रत्यवतारः ‘बहुसमरमनिज्जत्ति बहुसमः-अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुक्खरे'त्ति मुरजमुखपुटं, लाघवाय सूत्रमतिदिशन्नाह
___ “एव'मित्यादि, उत्तरकुरुवक्तव्यता च जीवनाभिगमोक्तैवं श्या-'मुइंगपुक्खरेइ वा सरतलेइ वा' सरस्तलं सर एव ‘करतलेइवा' करतलं करएवेत्यादिति । एवं भूमिसमतायाभूमिभागगततृणमणीनां वर्णपञ्चकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याधनुगतोत्पातपर्वतादीनामुत्पातपर्वताद्याश्रितानांहंसासनादीनांलतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः, तदन्ये चैतद् दृश्यम्-'तत्थ णं बहवे भारया मणुस्सा मणुस्सीओ य आसयंति सयंति चिटुंति निसीयंति तयटुंती'त्यादि।
'तत्थ तत्थे' त्यादि, तत्र तत्र भारतस्य खण्डे खण्डे 'देसे देसे' खण्डांशे खण्डांशे तहिं तहिति देशस्यान्ते, २, उधलकादयो वृक्षविशेषाः यावत्करणात् ‘कयमाला नट्टमाला' इत्यादि दृश्यं, 'कुसविकुसविसुद्धरुक्खमूल'त्तिकुशाः-दर्भा विकुशा-बल्वजादयः तृणविशेषास्तैर्विशुद्धानितदपेदानिवृक्षमूलानितदधोभागायेषांतेतथा, यावत्करणात् मूलमंतो कंदमंतो' इत्यादि दृश्यम्, 'अनुसज्जित्थ'त्ति अनुसक्तवन्तः पूर्वकालात्कालान्तरमनुवृत्तवन्तः पम्हगंध'त्ति पद्मसमगन्धयः 'मियगंध'त्ति मृगमदगन्धयः 'अनुसक्तवन्तः' पूर्वकालात् कालान्तरमनुवृत्तवन्तः ‘पम्हगंधत्ति पद्मसमगन्धयः ‘मियगंध"त्तिमृगमदगन्धयः ‘अमम'ततिममकाररहिताः ‘तेयतलि'त्ति तेजश्च तलंच-रूपं येषामस्ति ते तेजस्तलिनः 'सह'त्ति सहिष्णवः समर्था सनिंचारे'त्ति शनैः-मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः शनैश्चारिणः ।
शतकं-६ उद्देशकः-७ समाप्तः
-शतकं-६ उद्देशकः-८:वृ. सप्तमोद्देशके भारतस्य स्वरूपमुक्तमष्टमे तु पृथिवीनां तदुच्यते, तत्र चादिसूत्रम्
मू. (३१३) कइ णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा ! अट्ठ पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव इसीप्पब्भारा । अस्थिणं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाति वा गेहावणाति वा ?, गोयमा! नो तिणढे समढे।
___ अत्थि णं भंते ! इमीसे रयणप्पभाए अहे गामाति वा जाव संनिवेसाति वा ? नो तिणढे समढे । अस्थि णं भंते! इमीसे रयमप्पभाए पुढवीए अहे उराला बलाहया संसेयंति संमुच्छति वासं वासंति?, हंता अत्थि, तिन्निवि पकरेंति देवोवि पकरेति असुरोवि प० नागोवि प० ।
अस्थिणं भंते! इमीसे रयण० बादरे थनियसहे?, हंता अस्थि, तिन्निविपकरेंति । अस्थि णं भंते ! इमीसे रयण० अहे बादरे अगनिकाए?, गोयमा ! नो तिणढे समढे, नन्नत्थ विग्गहगतिसमावन्नएणं । अत्थिणं भंते ! इमीसे रयण० अहे चंदिम जाव तारारूवा?, नो तिणढे समढे। अत्थिणं भंते ! इमीसे रयणप्पभाए पुढवीए चंदाभाति वा २?, नो इणढे समढे ।
एवंदोच्चाएविपुढविएभानियव्वं, एवंतच्चाएविभानियव्वं, नवरंदेवोविपकरेति असुरोवि पकरेति नो नागो पकरेति, चउत्थाएवि एवं नवरं देवो एक्को पकरेति नो असुरो० नो नागो पकरेति, एवं हेडिल्लासु सव्वासु देवो एक्को पकरेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org