SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ शतकं-६, वर्ग:-, उद्देशकः-५ २८५ से तेणटेणं०। तमुक्काए णं भंते ! कहिं समुट्ठिए कहिं संनिट्ठिए ?, गोयमा ! जंबुद्दीवस्स २ बहिया तिरियमसंखेजे दीवसमुझे वीईवतित्ताअरुणवरस्स दीवस्स बाहिरिल्लाओवेतियन्ताओअरुणो यं समुह बायालीसं जोयणसहस्सानि ओगाहित्ता उवरिल्लाओ जलंताओ एकपदेसियाए सेढीए इत्थणंतमुक्काए समुट्टिए, सत्तरस एक्कवीसेजोयणसएउटुंउप्पइत्ता तओपच्छा तिरियंपवित्थरमाणे २ सोहम्मीसाणसणंकुमारमाहिदे चत्तारिवि कप्पे आवरित्ताणं उर्दपि य णं जाव बंभलोगे कप्पे रिठ्ठविमाणपत्थडं संपत्ते एत्थ णं तमुक्काएणं संनिहिए। तमुक्काए णं भंते ! किंसिंठिए पन्नत्ते?, गोयमा ! अहे मल्लगमूलसंठिए उप्पिं कुक्कडगपंजरगसंठिए पन्नत्ते ।। तमुक्काएणं भंते! केवत्तियं विखंभेणं केवतियं परिक्खेवेणं पन्नत्ते?, गोयमा! दुविहे पन्नत्ते, तंजहा-संखेजवित्थडे य असंखेजवित्थडे य, तत्थणंजे से संखेजवित्थडे से णं संखेजाइं जोयणसहस्साइं विक्खंभेणं असंखेज्जाइंजोयणसहस्साइं परिक्खेवेणं प०, तत्थ गंजेसे असंखिज्जवित्थडे सेणंअसंखेज्जाइं जोयणसहस्साइं विक्खंभेणंअसंखेजाइंजोयणसहस्साई परिक्खेवेणं पन्नत्ताई। तमुक्काए णं भंते ! केमहालए प०?, गोयमा ! अयं णं जंवुधवे २ सव्वदीवसमुधणं सव्वभंतराए जाव परिक्खेवेणं पन्नत्ते। देवे णं महिड्डीए जाव महानुभावे इणामेव २ त्तिक? केवलकप्पं जंबुद्धीवं २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अनुपरियट्टित्ताणं हव्वमागच्छिज्जा से णं देवताए उक्किट्ठाएतुरियाए जाव देवगईए वीईवयमाणे २ जाव एकाहं वा दुयाहंता तियाहं वा उक्कोसेणं छम्मासे वीतीवएज्जा अत्थेगतियं तमुकायं वीतीवएज्जा अत्थेगतियं नो तमुकायं वीतीवएज्जा, तमहालए णं गोयमा ! तमुक्काए पन्नत्ते। अत्थिणं भंते ! तमुकाए गेहाति वा गेहावणाति वा?, नो तिणढे समट्टे, अस्थिणं भंते!, तमुकाए गामाति वा जाव संनिवेसाति वा?, नो तिणढे समढे । अत्थिणं भंते ! तमुक्काए ओराला बलाहया संसेयंति संमुच्छंति संवासंति वा ?, हंता अस्थि, तं भंते ! किं देवो पकरेति असुरो पकरेति नागो पकरेति?, गोयमा! देवोविपकरेति असुरोवि पकरेति नागोवि पकरेति ___ अस्थिणं भंते ! तमुकाए बादरे थनियसहे बायरे विजुए?, हंता अस्थि, तं भंते ! किं देवो पकरेति? ३, तिन्निविपकरेति अत्थिणं भंते! तमुकाए वायरे पुढविकाए वादरे अगनिकाए?, नो तिणढे समढे नन्नत्य विग्गहगतिसमावन्नएणं । अत्धि णं भंते ! तमुकाए चंदिमसूरियगहगणनक्खत्ततारारूवा?, नो तिणढे समढे, पलियस्सतो पुन अत्थि। __ अस्थि णं भंते ! तमुकाए चंदा भाति वा सूरा भाति वा?, नो तिणढे समढे, कादूसनिया पुण सा । तमुकाएणं भंते! केरिसए वन्नेणं पन्नते?, गोयमा! काले कालावभासे गंभीरलोमहरिसजणणेभीमे उत्तासणएपरमकिण्हे वन्नेणं पन्नत्ते, देवेविणं अत्थेगतिएजेणंतप्पढमयाए पासित्ता णंखुभाएजा अहे णं अभिसमागच्छेजा तओ पच्छा सीहं २ तुरियं २ खिप्पामेव वीतीवएज्जा तमुकायस्स णं भंते ! कति नामधेज्जा पन्नत्ता?, गोयमा ! तेरस नामधेज्जा पन्नत्ता, तंजहा-तमेति वा तमुकाएति वा अंधकारेइ वा महांधकारेइ वा लोगंधकारेइ वा लोगतमिस्सेइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy