SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ १७ शतकं-१, वर्गः-, उद्देशकः-७ समविकाररूपत्वात् मातापित्रोः साधारणानीति। 'अम्मापिइएणं तिअम्बापैतृकं, शरीरावयवेषु शरीरोपचाराद्, उक्तलक्षणानिमातापित्रगानीत्यर्थः, 'जावइयं से कालं'ति यावन्तं कालं ‘से'त्ति तत् तस्य वा जीवस्य ‘भवधारणीयं' भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकमित्यर्थः, 'अव्वावन्ने'त्तिअविनष्टम्, 'अहेणं तिउपचयान्तिमसमयादनन्तरमेतद् अम्बापैतृकं शरीरं 'वोक्कसिज्जमाणे'त्ति व्यवकृष्यमाणं हीयमानं । गर्भाधिकारादेवापरं सूत्रम् मू. (८४) जीवे णं भंते ! गभगए समाणे नेरइएसु उववजेजा ?, गोयमा ! अत्थेगइए उववजेज्जा अत्थेगइए नो उववजेजा, से केणटेणं?, गोयमा ! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तएवीरियलद्धीए वेउब्वियलद्धीए पराणीएणंआगयंसोचा निसम्म पएसेनिच्छुभइ नि० २ वेउब्वियसमुग्धाएणं समोहणइ समो० २ चाउरंगिणिं सेन्नं विउव्वइ चाउरंगिणीसेन्नं विउव्वेत्ता चाउरंगिणीए सेनाए पराणीएणं सद्धिं संगाम संगामेइ । से णं जीवे अत्थकामए रजकामए भोगकामए कामकामए अत्थकंखिए रज्जकंखिए भोगकंखिए कामकंखिए अत्थपिवासिए रज्जपिवासिए भोगपिवासिए कामपिवासिए तच्चित्ते तम्मने तल्लेसे तदज्झवसिएतत्तिव्वज्झवसाणे तदट्ठोवउत्तेतदप्पियकरणेतब्भावणाभाविएएयंसि णं अंतरंसि कालं करेज नेरइएसु उववज्जइ, से तेणठेणं गोयमा ! जाव अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेजा।। जीवेणंभंते! गभगए समाणे देवलोगेसु उववज्जेज्जा ?, गोयमा! अत्थेगइए उववजेज्जा अत्थेगइए नो उववजेज्जा, से केणटेणं?, गोयमा ! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमविआयरियं धम्मियं सुवयणं सोचा निसम्म तओ भवइ संवेगजायसढे तिव्वधम्माणुरागरत्ते, से णं जीवे धम्मकामए पुण्णकामए सग्गकामए मोक्खकामए धम्मकंखिएपुण्णकखिए सग्गमोक्खकं० धम्मपिवासिए पुण्णसग्गमोक्खपिवासिएतच्चित्ते तम्मणे तल्लेसे तज्झवसिएतत्तिव्वज्झवसाणे तदट्ठोवउत्तेतदप्पियकरणे तब्भावणाभाविए एयंसिणं अंतरंसि कालं करे० देवलो० उव०, से तेणटेणं गोयमा !० जीवे णं भंते ! गब्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुजए वा अच्छेझ वा चिद्वेज वा निसीएज्ज वा तुयट्टेज वा माऊए सुयमाणीए सुवइ जागरमाणीए जागरइ सुहियाए सुहिए भवइ दुहियाए दुहिए भवइ ?, हंता गोयमा ! जीवेणं गब्भगए समाणे जाव दुहियाए दुहिए भवइ, अहे णं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छइ सममागच्छइ तिरियमागच्छइ विनिहायमागच्छइ। वण्णवज्झाणि य से कम्माइं बद्धाइं पुट्ठाइं निहत्ताई कडाइं पुट्ठवियाई अभिनिविट्ठाई अभिसमन्नागयाइं उदिन्नाई नो उवसंताई भवंति तओ भवइ दुरूवे दुव्बन्ने दुग्गंधे दूरसे दुप्फासे अनिट्टेअकंतेअप्पिएअसुभेअमणुन्नेअमणामे हीणस्सरेदीणसरेअनिट्ठस्सरे अकंतस्सरे अप्पियस्सरे असुभस्सरे अमणुनस्सरे अमणामस्सरे अणाएजवयणे पञ्चायाए याविभवइ, वन्नवज्झाणिय से कम्माइंनो बद्धाइं पसत्यं नेयव्वं जाव आदेजवयणं पच्चायाए यावि भवइ । 517 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy