SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९० भगवतीअङ्गसूत्रं ३/-/२/१७५ अस्यायमर्थः-सर्वस्तोकं क्षेत्रं वज्रमधो व्रजत्येकेन समयेन, अधो मन्दगतित्वात्तस्य वज्रस्यस, तज्ज किल कल्पनया त्रिभागन्यूनंयोजन, तिर्यक्तच्च विशेषाधिकौ भागौगच्छति, शीघ्रतरगतित्वात् तौ च किल योजनस्य द्वौ त्रिभागौ विशेषाधिकौ सत्रिभागंगव्यूतत्रयमित्यर्थः, तथोज़ विशेषाधिकौभागौगच्छति,यौ किल तिर्यग्विशेषाधिकौभागौगच्छतितावेवोर्द्धगतौकिञ्चिद्विशेषाधिकौ, ऊर्द्धगतौ शीघ्रतरगतित्वात्परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहिते नियतभागत्वं व्याख्यायते?, उच्यते, ‘जावइयं चमरे ३ अहे ओवयइ एक्केणं समएणं तावइयं सके दोहिं जं सक्के दोहिं तं वजे तिहिंति वचनसामर्थ्याच्छकाधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यूनं योजनमितिसाव्याख्याता, तथा सक्कस्सओवयणकाले वजस्स य उप्पयणकाले एसणंदोण्हवितुल्ले इतिवचनादवसीयते यावदेकेन समयेन शक्रोऽधो गच्छति तावद्वज्रमूवं, शक्रश्चैकेनाधः किल योजनं एवं वज्रमूर्द्ध योजनमितिकृत्वोचंयोजनं तस्योक्तं, उधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवत॑वसत्रिभागगव्यूतत्रयलक्षणं तिर्यग्गतिप्रमाणमुक्तमिति।। __ अनन्तरंगतिविषयस्य क्षेत्रस्याल्पबहुत्वमुक्तं, अथगतिकलस्य तदाह-सक्कस्सण'मित्यादि सूत्रत्रयं । सक्रादीनां गतिकालस्य प्रत्येकमल्पबहुत्वमुक्तं अथ परस्परापेक्षया तदाह-'एयस्सणं भंते! वजस्से'त्यादि, एएणंबिन्निवि तुल्ल'त्तिशक्रचमरयोःस्वस्थानगमनंप्रति वेगस्य समत्वादुत्पतनावपतनकालौ तयोस्तुल्यौ परस्परेण, 'सव्वत्थोव'त्ति वक्ष्यमाणापेक्षयेति, तथा सक्कस्से' त्यादी 'एसणं दोण्हवि तुल्ले'त्ति उभयोरपितुल्यःशक्रावपतनकालो वज्रोत्पातकालस्य तुल्यः वज्रोत्पातकालश्वशक्रावपतनकालस्य तुल्य इत्यर्थः, संखेजगुणे'त्ति शक्रोत्पातचमरावपातकालपेक्षया एवमनन्तरसूत्रमपि भावनीयम्॥ मू. (१७६) तएणं चमरे असुरिंदे असुरराया वज्ज भयविप्पमुक्के सक्केणं देविदेणं देवरना महया अवमाणेणं अवमानिएसमाणेचमरचंचाए रायहाणीए सभाए सुहम्माएचमरंसिसीहासणेसि ओहयमणसंकप्पे चिंतासोयसागरसंपविढे करयलपल्हत्थमुहे अट्टज्झाणोवगए भूमिगयदिट्टीए झियाति, तते णं तं चमरं असुरिंदं असुररायं सामानियपरिसोववन्नया देवा ओहयमणसंकप्प जाव झियायमाणं पासंति २ करयल जाव एवं वयासि किणं देवाणुप्पिया! ओहयमणसंकप्पाजाव झियायह? तएणंसेचमरे असुरिंदे असुर० ते सामानियपरिसोववन्नएए देवे एवं वयासी-एवं खलु देवाणुप्पिया! मए समणं भगवं महावीर नीसाए सक्के देविंदे देवराया सयमेव अच्चासादिए, तएणं तेणं परिकुविएणं समाणेणं ममं वहाए वजे निसिद्धेतंभदन्नं भवतु देवाणुप्पिया! समणस्स भगवओ महावीरस्सजस्समम्हिंमनुपभावेण अक्किट्टे अव्वहिए अपरिताविए इहमागए इह समोसड्ढे इह संपत्ते इहेव अजं उवसंपजित्ताणं विहरामि, तंगच्छामोणंदेवाणुप्पिया! समणं भगवंमहावीरंवंदामोनमंसामोजाव पजवासामोतिकट्ठ चउसट्ठीए सामानियसाहस्सीहिं जाव सव्विड्डीए जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छइ २ ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वदासि। एवं खलु भंते ! मए तुझं नीसाए सक्के देविंदे देवराया सयमेव अचासादिए जातं भदं गं भवतु देवाणुप्पियाणं मम्हि जस्स अणुपभावेणं अक्किडे जाव विहरामितं खामेमिणं देवाणुप्पिया Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy