SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ शतकं - ३, वर्ग:-, उद्देशकः - २ १९१ जाव उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ त्ता जाव बत्तीसइबद्धं नट्टविहिं उवदंसेइ २ जामेव दिसिं पाउब्भूए तामेव दिसं पडिगए, एवं खलु गोयमा ! चमरेणं असुरिदेण असुररन्ना सा दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया, ठिती सागरोवमं, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ वृ. 'ओहयमणसंकप्पे 'त्ति उपहतो - ध्वस्तो मनसः सङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, 'चिंतासोगसागरमनुपविट्ठेत्ति चिन्ता-पूर्वकृतानुस्मरणं शोको दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करतलपल्हत्थमुहे "त्ति करते पर्यस्तं - अधोमुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हि मनुभावेणं’ति यस्य प्रभावेण इहागतोऽस्मि भवामीति योगः, किंभूतः सन्नित्याह'अकिट्टे' त्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा - अबाधितो निर्वेदनमित्यर्थः । एतदेव कथमित्याह-‘अव्वहिए'त्ति अव्यथितः, अताडितत्वेऽपि ज्वलनकल्पकुलिशसन्निकर्षात्परितापः स्यादतस्तं निषेधयन्नाह - 'अपरिताविए 'त्ति, 'इहमागए 'त्यादि विवक्षया पूर्ववद्वयाख्येयं, 'इहेव अज्जे 'त्यादि, इहैव स्थाने 'अद्य' अस्मिन्नहनि 'उपसंपद्य' प्रशान्तो भूत्वा विहरामीति पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तरभिधानायाह मू. (१७७) किं पत्तिए णं भंते! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा ! तेसिणं देवाणं अहुणोववन्नगाण वा चरिमभवत्थाण वा इमेयारूवे अज्झत्थिए जाव समुप्पज्जइ- अहो णं अम्हेहिं दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया जारिसिया णं अम्हेहिं दिव्वा देविड्डी जाव अभिसमन्नागया तारिसिया णं सक्केणं देविंदेणं देवरन्ना दिव्वा दिविड्डी जाव अभिसमन्नागया जारिसिया णं सक्केणं देविंदेणं देवरन्ना जाव अभिसमन्नागया तारिसियाणं अम्हेहिवि जाव अभिसमन्नागया तं गच्छामो णं सक्कस्स देविंदस्स देवरन्नो अंतियं पाउब्भवामो पासामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं देविड्डिं जाव अभिसमन्नागयं पासतु ताव अम्हवि सक्के देविंदे देवराया दिव्वं देविड्डि जाव अभिसमन्नागयं । तं जाणामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं देविडिं जाव अभिसमन्नागयं जाणउ ताव अम्हवि स्क्के देविदे देवराया दिव्वं देविडिं जाव अभिसमन्नागयं, एवं खलु गोयमा ! असुरकुमारा देवा उड्डुं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते ! सेवं भंते! त्ति ! वृ. 'किं पत्तियन्न' मित्यादि, तत्र 'किंपत्तियं' ति कः प्रत्ययः कारणं यत्र तत् किंप्रत्ययम् ‘अहुणोववन्नाणं’ति उत्पन्नमात्राणां 'चरिमभवत्थाण व 'त्ति भवचरमभागस्थानां ? च्यवनावसर इत्यर्थः ॥ शतकं - ३ उद्देशकः-२ समाप्तः -: शतकं - ३ उद्देशकः-३: वृ. द्वितीयोद्देशके चमरोत्पात उक्तः, स च क्रियारूपोऽतः क्रियास्वरूपाभिधानाय तृतीयोद्देशकः, सच मू. (१७८) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पडिगया । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy