SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १९२ भगवतीअङ्गसूत्रं ३/-/३/१७८ तेणं कालेणं तेणं समएणं जाव अंतेवासी मंडियपुत्ते नामं अनगारे पगतिभद्दए जाव पज्जुवासमाणे एवं वदासी -कति णं भंते! किरिया पन्नत्ता ?, मंडियपुत्ता ! पंच किरियाओ पन्नत्ताओ, तंजहा -काइया अहिगरनिया पाउसिया पारियावनिया पाणाइवायकिरिया । काइया णं भंते ! किरिया कतिविहा पन्नत्ता ?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहाअणुवरयकायकिरिया य दुप्पउत्तकायकिरिया य । अहिगरनिया णं भंते! किरिया कतिविहा पन्नत्ता ?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहा- संजोयणाहिगरणकिरिया य निव्वत्तणाहिगरणकिरिया य । पाओसिया णं भंते! किरिया कतिविहा पन्नत्ता ?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहा-जीवापाओसिया य अजीवपादोसिया य । पारियावनिया णं भंते! किरिया कइविहा पन्नत्ता ?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहा - सहत्थपारियावनिया य परहत्थपारियावनिया य पाणाइवायकरिया णं भंते! कइविहा पन्नत्ता ?, मंडियपुत्ता ! दुविहा पन्नत्ता, तंजहा - सहत्थपा० परहत्थपा० किरिया य ॥ वृ. 'तेणं कालेण' मित्यादि तत्र 'पंच किरियाओ' त्ति करणं क्रिया कर्मबन्धनिबन्धना चेष्टेत्यर्थः 'काइय'त्ति चीयत इति कायः शरीरं तत्र भवा तेन वा निर्वृत्ता कायिकी १, 'अहिगरनिय'त्ति अधिक्रियते नकरादिष्वात्माऽनेनेत्यधिकरणं अनुष्ठानविशेषः बाहयं वा वस्तु चक्रखङ्गादि तत्र भवा तेन वा निर्वृत्तेत्याधिकरनिकी २, 'पाउसिय'त्ति प्रद्वेषो मत्सरस्तत्र भवा तेन वा निर्वृत्ता स एव वा प्राद्वेषिकी ३, 'पारितावनिय'त्ति परितापनं परितापः- पीडाकरणं तत्र भवा तेन वा निर्वृत्ता तदेव वा पारितापनिकी ४, 'पारितावनिय'त्ति प्राणातिपातः प्रसिद्धस्तद्विषय क्रिया प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया ५ । 'अनुवरयकायकिरिया य'त्ति अनुपरतः अविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया, इयमविरतस्य भवति, 'दुपपउत्तकायकिरिया य'त्ति दुष्टं प्रयुक्तो दुष्प्रयुक्तः स चासौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुष्प्रयुक्तकायक्रिया, अथवा दुष्टं प्रयुक्तं प्रयोगो यस्य स दुष्प्रयुक्तस्तस्य कायक्रिया दुष्प्रयुक्तकायक्रिया, इयं प्रमत्तसंयतस्यापि भवति, विरतिमतः प्रमादे सति कायदुष्टप्रयोगस्य सद्भावात्, 'संजोयणाहिगरणकिरिया य'त्ति संयोजनं हलगरविषकूटयन्त्राद्यङ्गानां पूर्वनिर्वर्त्तितानां मीलनं तदेवाधिकरणयक्रिया संयोजनाधिकरणक्रिया । ‘निव्वत्तमाहिगरणकिरिया य'त्ति, निर्वर्त्तनं-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया निर्वर्त्तनाधिकरणक्रिया, 'जीवपाओसियाय'त्तिजीवस्य - आत्मपरतदुभयरूपस्योपरि निष्पादनं तदेवाधिकरणक्रिया निर्वर्त्तनाधिकरणक्रिया, 'जीवपाओसिया य'त्ति अजीवस्योपरि प्रद्वेषाद्या क्रिया प्रद्वेषकरणमेव वा, 'सहत्थपारितावनिया य'त्ति स्वहस्तेन स्वस्य परस्य तदुभयस्य वा परितापनाद्-असातोदीरणाद्या क्रिया परितापनाकरणमेव वा सा स्वहस्तपारितापनिकी । एवं परहस्तपारितापनिक्यपि, एवं प्राणातिपातक्रियाऽपि । उक्ता क्रिया, अथ तज्जन्यं कर्म तद्वेदनां चाधिकृत्याह मू. (१७९) पुव्विं भंते! किरिया पच्छा वेदणा पुव्विं वेदणा पच्छा किरिया ?, मंडियपुत्ता पुव्विं किरिया पच्छा वेदणा, नो पुव्विं वेदणा पच्छा किरिया ॥ अत्थि णं भंते ! समणाणं निग्गंथाणं किरिया कज्जइ ?, हंता ! अत्थि । कहं णं भंते! सम For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy