________________
शतकं - ३, वर्ग:-, उद्देशकः - ३
१९३
णाणं निग्गंथाणं किरिया कज्जइ ?, मंडियपुत्ता! पमायपच्चया जोगनिमित्तं च, एवं खलु समणाणं निग्गंथाणं किरिया कज्जति ।।
वृ. 'पुव्विं भंते!' इत्यादि क्रिया- करणं तज्जन्यत्वात्कर्मापि क्रिया, अथवा क्रियत इति क्रियाकर्मैव, वेदना तु कर्मणोऽनुभवः, सा च पश्चादेव भवति, कर्म्मपूर्वकत्वात्तदनुभवस्येति । अथ क्रियामेव स्वामिभावतो निरूपयन्नाह - 'अत्थि ण' मित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् तथा दुष्प्रयुक्तकायक्रियाजन्यं कर्म्म, योगनिमित्तं च थैर्यापथिकं कर्म ॥ क्रियाधिकारादिदमाह
मू. (१८१) जीवे णं भंते! सया समियं एयति वेयति चलति फंदइ घट्ट खुब्भइ उदीरइ तं तं भावं परिणमति ?, हन्ता ! मंडियपुत्ता ! जीवे णं सया समियं एयति जाव तं तं भावं परिण- मइ जावं च णं भंते! से जीवेसया समितं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकि- रिया भवति ?, नो तिणट्टे समट्टे, से केणट्टेणं भंते! एवं वुच्चइ-जावं च णं से जीवे सया समितं जाव अंते अंतकिरिया न भवति ?, मंडियपुत्ता ? जावं च णं से जीवे सया समितं जाव परिणमति तावं च
से जीवे आरंभइ सारंभइ समारंभइ आरंभे वट्टइ सारंभे वट्टइ समारंभे वट्टइ आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए परियावणयाए वट्टइ ।
से तेणट्टेणं मंडियपुत्ता ! एवं वुच्चइ-जावं च णं से जीवे सया समियं एयति जाव परिणमति तावं चणं तस्स जीवस्स अंते अंतकिरिया न भवइ ।। जीव णं भंते! सया समियं नो एयइ जाव नो तं तं भावं परिणमइ ?, हंता मंडियपुत्ता ! जीवे णं सया समियं जाव नो परिणमति । जावं च भंते! से जीवे नो एयति जाव नो तं तं भावं परिणमत तावं च णं तस्स जीवस्स अंत अंतकिरिया भवइ ? हंता ! जाव भवति ।
से केणट्टेणं भंते! जाव भवति ?, मंडियपुत्ता ! जावं च णं से जीवे सया समियं नो एयति जाव नो परिणमइ तावं च णं से जीवे नो आरंभइ नो सारंभइ नो समारंभइ नो आरंभे वट्टइ नो सारंभे वट्टइ नो समारंभे वट्टइ अनारंभमाणे असारंभमाणे असमारंभमाणे आरंभे अवट्टमाणे सारंभे अवट्टमाणे समारंभे अवट्टमाणे बहूणं पाणाणं ४ अदुक्खावणयाए जाव अपरियावणयाए वट्टइ । से जहानामए केइ पुरिसे सुक्कं तणहत्थयं जायतेयंसि पक्खिवेज्जा, से नूणं मंडियपुत्ता ! से सुक्के तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविज्जइ ? हंता ! मसमसाविज्जइ, से जहानामए-कइ पुरिसे तत्तंसि अयकवल्लंसि उदयबिंदू पक्खिवेज्जा, से नूणं मंडियपुत्ता ! से उदयबिंदू तत्तंसि अयकवल्लंसि पक्खित्ते समाणे खिप्पामेव विद्धंसमागच्छइ ?, हंता ! विद्धंसमागच्छइ, से जहानामए हरए सिय पुन्ने पुन्नप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडत्ताए चिट्ठति ?, हंता चिट्ठति ।
अहे णं केइ पुरिसे तंसि हरयंसि एवं महं नावं सतासवं सयच्छिद्दं ओगाहेज्जा से नूणं मंडियपुत्ता! सा नावा तेहिं आसवदारेहिं आपूरेमाणी २ पुन्ना पुन्नष्पमाणा वोलट्टमाणा वोसट्टमाणा
5 13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org