SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१६ -: शतकं - ४ उद्देशक- ९: वृ. अनन्तरं देववक्तव्यतोक्ताऽथ वैक्रियशरीरसाधर्म्यान्नारकवक्तव्यताप्रतिबद्धो नवमोद्देशक उच्यते, तत्रेदमादिसूत्रम् मू. (२११) नेरइए णं भंते! नेरतिएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ पन्नवणाए लेस्साए ततिओ उद्देसओ भानियव्वो जाव नाणाइं । वृ. 'नेरइएण 'मित्यादि, 'लेस्सापए' त्ति सप्तदशपदे 'तइओ उद्देसओ भानियव्बो' त्तिक्वचिद् द्वितीय इति दृश्यते स चापपाठ इति, स चैवम्- 'गोयमा ! नेरइए नेरइएसु उववज्जइ नो अनेरइए नेरइएसु उववज्जइ' इत्यादि, अयं चास्यार्थः- नैरयिको नैरयिकेषूत्पद्यते न पुनरनैरयिकः, कथं पुनरेतत् ?, उच्यते, यस्मान्नारकादिभवोपग्राहकमायुरेवातो नारकाद्यायुः प्रथमसमयसंवेदनकाल एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन यत उक्तं नयविद्भिऋजुसूत्रस्वरूपनिरूपणं कुर्वद्भिः ॥१॥ ॥२॥ भगवती अङ्गसूत्रं ४/-/९/२११ “पलालं न दहत्यग्निर्भिद्यते न घटः कचित् । न शून्यान्निर्गमोऽस्तीह, न च शून्यं प्रविश्यते ॥ नारकव्यतिरिक्तश्च नरके नोपपद्यते । नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥ इत्यादीति, 'जाव नाणाई 'त्ति, अयमुद्देशको ज्ञानाधिकारावसानोऽध्येतव्यः, स चायम्'कण्हलेस्से णं भंते! जीवे कयरेसु नाणेसु होज्जा ?, गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होजा, दोसु होजमाणे आभिनिबोहियसुयनाणेसु होज्जा' इत्यादि ।। शतकं - ४, उद्देशक:- ९ समाप्तः -: शतकं - ४ उद्देशक:- १०: वृ. लेश्याधिकारात्तद्वत एव दशमोद्देशकस्येदमादिसूत्रम् मू. (२१२) से नूनं भंते! कहलेस्सा नीललेस्सं पप्प तारुवत्ताए तावन्नत्ताए एवं चउत्थो उद्देसओ पन्नवणाए चेव लेस्सापदे नेयव्वो जाव - वृ. 'से नून' मित्यादि, 'तारूवत्ताए 'त्ति तद्रूपतया-नीललेश्यास्वभावेन, एतदेव व्यनक्ति'तावन्नत्ताए’त्ति तस्या इवनीललेश्यावा इव वर्णो यस्याः सा तद्वर्णां तद्भावस्तत्ता तया तद्वर्णतया, ‘एवं चउत्थो उद्देसओ' इत्यादिवचनादेवं द्रष्टव्यम्- 'तागंधत्ताए तारसत्ताए ताफासत्ताए भुज्जो २ परिणमति ? हंता गोयमा ! कण्हलेसा नीललेसं पप्प तारूवत्ताए ५ भुज्जो २ परिणमति' अयमस्य भावार्थः यदा कृष्णलेश्यापरिणतो जीवो नीललेश्यायोग्यानि द्रव्यानि गृहीत्वा कालं करोति तदानीललेश्यापरिणत उत्पद्यते 'जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसे उववज्जइ' त्ति वचनात्, अतः कारणमेव कार्यं भवति, 'कण्हलेसा नीललेसं पप्पे 'त्यादि तु कृष्णनीललेश्ययोर्भेदपरमुपचारादुक्तमिति । सेकेणणं भंते! एवं वुच्चइ किण्हलेसा नीललेसं पप्प तारूवत्ताए ५ भुजो २ परिणमइ गोयमा ! से जहानामए-खीरे दूसिं पप्प (तक्रमित्यर्थः) सुद्धे वा वत्थे रागं पप्प तारूवत्ताए भुज्जो २ परिणमइ, से एएणणं गोयमा ! एवं वुच्चइ कण्हलेसा' इत्यादि, एतेनैवाभिलापेन नीललेश्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy