SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८८ भगवतीअङ्गसूत्रं ६/-/५/२९२ कप्पाणं हिटुं बंभलोए कप्पे रिटे विमाणे पत्थडे, एत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठ कण्हरातीओ पन्नत्ताओ, तंजहा-पुरच्छिमेणं दो पञ्चत्थिमेणं दो दाहिणेणं दो उत्तरेणं दो, पुरच्छिमभंतरा कण्हराईदाहिणं बाहिरं कण्हरातिं पुट्ठा दाहिणभंतरा कण्हराती पञ्चत्थिमबाहिरं कण्हराइं पुट्ठा पञ्चत्थिमभंतरा कण्हराई उत्तरबाहिरं कण्हरातिं पुट्ठा उत्तरमभंतरा कण्हराती पुरच्छिमबाहिरं कण्हरातिं पुट्ठा, दो पुरच्छिमपञ्चत्थिमाओ बाहिराओ कण्हरातीओ छलंसाओ दोउत्तरदाहिणवाहिराओ कण्हरातीओतंसाओ दोपुरच्छिमपञ्चत्थिमाओअभिंतराओकण्हरातीओ चउरंसाओ दो उत्तरदाहिणाओ अबभिंतराओ कण्हरातीओ चउरंसाओ। मू. (२९३) 'पुव्वावरा छलंसा तंसा पुण दाहिणुत्तरा बज्झा। अब्भंतर चउरसा सव्वावि य कण्हरातीओ।' मू. (२९४) कण्हराईओ णं भंते ! केवतियं आयामेणं केवतियं विखंभेणं केवतियं परिक्खेवेणं पन्नत्ता?, गोयमा! असंखेजाइंजोयणसहस्साइंआयामेणंअसंखेजाइंजोयणसहस्साई विक्खंभेणं असंखेजाइंजोयणसहस्साइं परिक्खेवेणं पन्नत्ताओ। कण्हरातीओ णं भंते ! केमहालियाओ पन्नत्ता?, गोयमा ! अयन्नं जंबुधवे २ जाव अद्धमासं वीतीवएज्जा अत्थेगतियं कण्हराती वीतीवएज्जा अत्थेगइयं कण्हरातीं नो वीतीवएजा, एमहालियाओ णं गोयमा ! कण्हरातीओ पन्नत्ताओ। अस्थिणं भंते! कण्हरातीसु गेहाति वा गेहावणाति वा?, नोतिणढे समढे । अस्थिणं भंते कण्हरातीसु गामाति वा०?,नो तिणढे समढे । अस्थि णं भंते ! कण्ह० ओराला बलाहया संमुच्छंति ३?, हंता अस्थि, तंभंते ! किं देवो प०३?, गो० देवो पकरेति नो असुरो नो नागो य । अस्थि णं भंते ! कण्हराईसु वादरे थनियसहे जहा ओराला तहा। __ अस्थि णं भंते ! कण्हराईए वादरे आउकाए बादरे अगनिकाए बायरे वणप्फइकाए?, नो तिणढे समतु, नन्नत्थ विग्गहगतिसमावन्नएणं । अत्थिणं० चंदिमसूरिय ४ प०?, नो तिण० अस्थि णं कण्ह० चंदाभाति वा २ ?, नो तिणढे समढे । कण्हरातीओ णं भंते ? केरिसियाओ वनेणं पन्नत्ताओ?, गोयमा! कालाओ जाव खिप्पामेव वीतीवएज्जा। कण्हरातीओणं भंते! कति नामधेजा पन्नत्ता? गोयमा! अट्ट नामधेजा पन्नत्ता, तंजहाकण्हरातित्ति वा मेहरातीति वा मधाइति वा माधवतीति वा वायफलिहेति वा वायप-लिक्खोभेइ वा देवफलिहेइ वा देवपलिक्खभेति वा । कण्हरातीओ णं भंते ! किं पुढविपरिणामाओ आउपरिणामाओ जीवपरिणामाओ पुग्गलपरिणामाओ?, गोयमा ! पुढवीपरिणामाओ नो आउपरिणामाओ जीवपरिणामाओ वि पुग्गलपरिणामाओवि। कण्हरातीसुणं भंते ! सव्वे पाणा भूया जीवा सत्ता उववन्नपुव्वा ?, हंता गोयमा ! असई अदुवा अनंतखुत्तो नो चेव णं वादर आउकाइयत्ताए बादरअगनिकाइयत्ताए वा बादरवणप्फतिकाइयत्ताए वा। वृ. 'कण्हराईओ'त्ति कृष्णवर्णपुद्गलरेखाः ‘हव्वं'तिसमंकिलेति वृत्तिकारः प्राह अक्खाडगे'त्यादि, इह आखाटकः-प्रेक्षास्थाने आसनविशेषलक्षणस्तत्सं स्थिताः, ‘नो असुरो'इत्यादि, असुरनागकुमाराणां तत्र गमनासम्भवादिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy