SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६ भगवतीअङ्गसूत्रं २/-/५/१३० त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथञ्चिप्रवेशो यैस्ते तथा, 'बहूहि'इत्यादि, शीलव्रतानिअणुव्रतानिगुणा-गुणव्रतानि विरमणानि-औचित्येन रागादिनिवृत्तयःप्रत्याख्यानानि-पौरुष्यादीनि पौधषं-पर्वदिनानुष्ठानंतत्रोपवासः-अवस्थानं पौषधोपवासः, एषां द्वन्द्वोऽतस्तैर्युक्ता इति गम्यम् पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तद्दर्शयन्नाह'चाउद्दसे'त्यादि, इहोद्दिष्टा-अमावास्या पडिपुन्नं पोसह तिआहारादिभेदाच्चतुर्विधमपि सर्वतः 'वत्थपडिग्गहकंबलपायपुंछणेणं'तिइह पतद्ग्रह-पात्रंपादप्रोञ्छनं-रजोहरणं 'पीढे'त्यादिपीठम्आसनं फलकम्-अवष्टम्भनफलकं शय्यावसतिवृहत्संस्तारको वा संस्तारको-लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन ‘अहापरिग्गहिएहिंति यथाप्रतिपन्नै पुनसिं बीतैः॥ मू. (१३१) तेणं कालेणं २ पासावचिजा थेरा भगवंतोजातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विनयसंपन्ना नाणसंपन्नाईसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसीवचंसीजसंसी जियकोहाजियमाणाजियमाया जियलोभाजियनिद्दाजितिंदिया जियपरीसहा जीवियासमरणभयविप्पमुक्का जाव कुत्तियावणभूता। ___ बहुस्सुया बहुपरिवारा पंचहिं अनगासएहिं सद्धिं संपरिवुडा अहानुपुचि चरमाणा गामाणुगामं दुइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुप्फवतीए चेइए तेणेव उवागच्छंतर अहापडिरूवं उग्गहंउगिण्हित्ताणं संजमेणंतवसाअप्पाणंभावमाणे विहरंति। वृ.'थेर'त्ति श्रुतवृद्धाः ‘रूवसंपन्न'त्तिइहरूपं-सुविहितनेपथ्यंशरीरसुन्दरतावातेन संपन्नायुक्ता रूपसंपन्नाः 'लज्जा० लाघवसंपन्न'त्ति लज्जा-प्रसिद्धा संयमो वालाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्यागः, 'ओयंसी'ति 'ओजस्विनो'मानसावष्टम्भयुक्ताः 'तेयंसी ति 'तेजस्विनः' शरीरप्रभायुक्ताः ‘वच्चंसी'ति वर्चस्विनः' विशिष्टप्रभावोपेताः ‘वचस्विनोवा विशिष्टवचनयुक्ताः 'जसंसी ति ख्यातिमन्तः, अनुस्वारश्चैतेषुप्राकृतत्वात्, ‘जीवियासमरणभयविप्पमुक्क'त्तिजीविताशयामरणभयेनच विप्रभुक्ता येतेतथा, इह यावत्करणादिदं दृश्यं-'तवप्पहाणा गुणप्पहाणा' गुणाश्च संयमगुणाः, तपःसंयमग्रहणंचेहतपःसंयमयोः प्रधानमोक्षाङ्गताभिधानार्थं, तथा 'करणप्पहाणा चरणप्पहाणा' तत्र करणं-पिण्डविशुद्धयादि चरणं-व्रतश्रमणधर्मादि 'निग्गहप्पहाणा' निग्रहः-अन्यायकारिणांदण्डः 'निच्छयप्पहाणा' निश्चयः-अवश्यंकरणाभ्युपगमस्तत्वनिर्णयोवा 'मद्दवप्पहाणा अजवप्पहाणा' ननु जितक्रोधादित्वान्माईवादिप्रधानत्वमवगम्यत एव तत्विं मार्दवेत्यादिना? उच्यते, तत्रोदयविफलतोक्ता मार्दवादिप्रधानत्वे तूदयाभाव एवेति, ___लाघवप्पहाणा' लाघवं-क्रियासु दक्षत्वं खंतिप्पहाणा मुत्तिप्पहाणा एवं विज्जामंतवेयबंभनयनियमसच्चसोयप्पहाणा' 'चारुपन्न्' सत्प्रज्ञाः “सोही' शुद्धिहेतुत्वेन शोधयः सुहृदो वा मित्राणिजीवानामिति गम्यम्, 'अनियाणाअप्पुस्सुयाअबहिल्लेसासुसामण्णरयाअच्छिद्दपसिणवागरणे ति अच्छिद्राणि-अविरलानि निर्दूषणानिवाप्रश्नव्याकरणानियेषां तेतथा, तथा 'कुत्तियावणभूय'त्ति कुत्रिकं-स्वर्गमत्त्यपाताललक्षणंभूमित्रयंतत्सम्भवंवस्त्वपिकुत्रिकंतसंपादक आपणोहट्टः कुत्रिकापणस्तद्भूताः समीहितार्थसम्पादनलब्भियुक्तत्वेन सकलगुणोपेतत्वेन वातदुपमाः, 'सद्धिं तिसाद्धंसहेत्यर्थ संपरिकृताः' सम्यकपरिवारिताःपरिकरभावनपरिकरिताइत्यर्थपञ्चभिश्रमणशतैरेव मू. (१३२) तए णं तुगियाए नगरीए सिंघाडगतिगचउक्कचञ्चरमहापहपहेसु जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy