________________
१६६
भगवतीअङ्गसूत्रं ३/-19/१५३ समोहणति २ पभूणंगोयमा! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामानिए देवे केवलकप्पं जंबूद्दीवं २ बहूहिँ असुरकुमारेहिं देवेहिं देवीहि य आइनं वितिकिन्नं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए।
_ अदुत्तरंचणंगोयमा! पभूचमरस्स असुरिंदस्स असुररन्नोएगमेगेसामानियदेवेतिरियमसंखेने दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइन्ने वितिकिन्ने उवत्थडे संथडे फुडे अवगाढावगाढेकरेत्तए, एसणंगोयमा! चमरस्सअसुरिंदस्सअसुररन्नोएगमेगस्ससामानियदेवस्स अयमेयास्वेविसए विसयमेते बहुए नोचेवणंसंपत्तीए विकुब्बिसुवा विकुचति वा विकुब्बिस्संति वा। जतिणं भंते ! चमरस्स असुरिंदस्स असुरनो सामानिया देवा एवंमहिड्डिया जाव एवतियं च णं पभू विकुब्वित्तए चमरस्स णं भंते ! असुरिंदस्स असुररन्नो तायत्तीसिया देवा केमहिड्डीया ? तायत्तीसिया देवा जहा सामानिया तहा नेयव्वा, लोयपाला तहेव, नवरं संखेज्जा दीवसमुद्दा भानियव्वा बहूहिं असुरकुमारेहिं २ आइन्ने जाव विउव्विस्संति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो लोगपाला देवा एवंमहिड्डीया जाव एवतियंचणं पभूविउवित्तए।
चमरस्स णं भंते ! असुरिंदस्स असुरनो अग्गमहिसीओ देवीओ केमहिड्डीयाओ जाव केवतियं च णं पभू विकुब्वित्तए ?, गोयमा ! चमरस्सणं असुरिंदस्स असुररन्नो अग्गमहिसीओ महिड्डियाओजाव महानुभागाओ, ताओणंतत्थ साणं २ भवणाणंसाणं २ सामानियसाहस्सीणं साणं २ महत्तरियाणं साणं २ परिसाणं जाव एमहिड्डियाओ अनंजहा लोगपालाणं अपरिसेसं। सेवं भंते!२ ति।
वृ. 'नवरं संखेज्जा दीवसमुद्दत्ति लोकपालादीनां सामानिकेभ्योऽल्पतरर्द्धिकत्वेनाल्पतरत्वाद्वैक्रियकरणलब्धेरिति ।
मू. (१५४) भगवं दोच्चे गोयमे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव तच्चे गोयमे वायुभूतिअनगारे तेणेव उवागच्छति २ तचं गोयमं वायुभूति अनगारं एवं वदासि-एवं खलु गोयमा! चमरे असुरिदे असुररायाएवंमहिड्डीए तंचेवएवंसव्वंअपुट्ठवागरणंनेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तव्वया समत्ता।
तए णं से तच्चे गोयमे वायुभूती अनगारे दोच्चस्स गोयमस्स अग्गिभूइस्स अनगारस्स एवमाइक्खमाणस्स भा०प० परू० एयमटुंनो सद्दहइनो पत्तियइ नो रोयइएयमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे उठाए उढेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छि जाव पज्जुवासमाणे एवं वयासी-एवं खलु भंते ! दोच्चे गोयमे अग्गिभूतिअनगारे मम एवमातिक्खइ भासइ पनवेइ परूवेइ-एवं खलु गोयमा! चमरे असुरिंदे असुरराया महिड्डीए जाव महानुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भानियव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता, से कहमेयं भंते ! ?
-एवं गोयमादि समणे भगवं महावीरे तचं गोयमं वाउभूतिं अनगारं एवं वदासि-जन्नं गोयमा! दोचे गो० अग्गिभूइअनगारे तव एवमातिक्खइ ४-एवं खलु गोयमा! चमरे ३ महिड्डिए एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता, सच्चे णं एसमढे, अहंपिणं गोयमा! एवमातिक्खामि भा०प० परू०, एवं खलु गोयमा !-चमरे ३ जाव महिड्डिए सो चेव बितिओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org