SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १५ शतकं-१, वर्गः-, उद्देशकः-१ तेच ते निचिताश्च-निबिडाः कुञ्चिताश्च-कुण्डलीभूताः प्रदक्षिणावर्ताश्च मूर्द्धति शिरोजा यस्य स तथा, एवं शिरोजवर्णकादि "रतुप्पलपत्तमउयसुकुमालकोमलतले" इति पादतलवरण-कान्तः शरीरवर्णको भागवतो वाच्यः, पादतलविशेषणस्य चायमर्थ-रक्तं-लोहितम् उत्पलपत्रवत्कमलदलवत् मृदुकम्-अस्तब्धं सुकुमालानां मध्ये कोमलंचतलं-पादतलं यस्य स तथा। तथा-"अट्ठसहस्सवरपुरिसलक्खणधरेआगासगएणंचक्केणंआगासगएणंछत्तेणंआगासगयाहिंचामराहिं आगासफलिहामएणंसपायपीढेणंसीहासणेणं' आकाशस्फटिकम्अतिस्वच्छस्फटिकविशेषस्तन्मयन उपलक्षित इति गम्यं, 'धम्मज्झएणं पउरओ पक्ड्डिजमाणेणं' देवैरिति गम्यते 'चउदसहिं समणसाहससीहिं छत्तीसाए अज्जियासहस्सीहिं सद्धिं संपरिवुडे' साहीशब्दः सहपर्यायः सार्धंसह, तेषां विद्यमानतयाऽपिसार्द्धमिति स्यादत उच्यते-संपरिकृतः-परिकरित इति। ___ 'पुव्वाणुपुदि चरमाणे' न पश्चानुपूव्यार्दिना ‘गामाणुगामं दूइज्जमाणे' ग्रामश्च प्रतीतः अनुग्रामश्च-तदन्तरं ग्रामो ग्रामानुग्रामं तद् ‘द्रवन्' गच्छन् ‘सुहंसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ ओगिहित्ता संजमेणं तवसा अप्पाणंभावेमाणे विहरइत्ति। समवसरणवर्णकोवाच्यः, तथाऽसुरकुमाराः शेषभवनपतयोव्यन्तराज्योतिष्कावैमानिका देवा दिव्य)श्च भगवतः समीपमागच्छन्तो वर्णयितव्याः । मू. (७) परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया। वृ. “परिसा निग्गय"त्तिराजगृहाद्राजादिलोको भगवतोवन्दनार्थनिर्गतः, तन्निर्गमश्चैवम् "तएणंरायगिहेनगरेसिंधाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसुबहुजणोअन्नमन्नस्स एवमाइक्खइ४-एवं खलु देवाणुप्पिया! समणे भगवंमहावीरेइहगुणसिलए चेइए अहापडिरूवं उग्गहंओगिण्हित्ता संजमेणंतवसाअप्पाणं भावेमाणे विहरइ, तेसेयं खलुतहारूवाणं अरहंताणं भगवंताणंनामगोयस्सविसवणयाएकिमंगपुणवंदननमंसणयाए? त्तिकट्ठबहवेउग्गाउग्गपुत्ता" इत्यादिर्वाच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति, एवं राजनिर्गमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चौपपातिकवद्वाच्या। _ 'धम्मो कहिओ'त्ति, धर्मकथेह भगवतो वाच्या, साचैवं-'तएणं समणे भगवं महावीरे सेणियससरन्नो चिल्लणापमुहाणयदेवीणंतीसेयमहतिमहालियाएपरिसाए ब्वववभासानुगामिणीए सरस्सईए धम्णं परिकहेइ, तंजहा-अत्थिलोए अत्थि अलोए एवं जीवा अजीवा बंधे मोक्खे' इत्यादि । तथा॥१॥ “जह नरगा गम्मंतीजे नरया जाय वेयगा नरए। सारीरमाणसाइंदुक्खाई तिरिक्खजोणीए ॥ इत्यादि 'पडिगया परिस'त्ति लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्यः-'तए णं सा महइमहालिया महच्च परिसा' महाऽतिमहती आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशयगुर्वी माहत्या पर्षत्-प्रशस्ता प्रधानपरिषत्, महार्चानां वा-सत्पूजानां महार्चा वा पर्षत् महार्चपर्षदिति . 'समणस्स भगवओमहावीरस्स अंतिएधम्म सोच्चानिसम्म हट्टतुट्ठा समणंभगवंमहावीरं तिक्खुत्तो आयाहिणयपयाहिणं करेइ करेत्ता वंदइ नमसइ २। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy