________________
४७७
गतकं-९, वर्गः-, उद्देशकः-३२ पञ्चोत्तरं शतमिति, षट्कसंयोगे तु सप्तव।
ते च सर्वमीलने नव शतानि चतुर्विशत्युत्तराणि भवन्तीति ॥
मू. (४५३ वर्तते) सत्त भंते ! नेरइया नेरइयपवेसणएमं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहे सत्तमाए वा होजा७, अहवा एगेरयणप्पभाएछ सक्करप्पभाए होजा।
एवं एएणं कमेणंजहाछण्हंदुयासंजोगो तहा सत्तण्हविभाणियव्वंनवरंएगो अब्भहिओ संचारिजइ । सेसंतं चेव, तियासंजोगो चउक्कसंजोगो पंचसंजोगो छक्कसंजोगो य छण्हं जहा तहा सत्तण्हवि भाणियव्वं।
नवरं एक्केको अब्भहिओ संचारेयव्वोजावछक्कगसंजोगो अहवादो सक्कर० एगेवालुय० जाव एगे अहेसत्तमाए होज्जा अहवा एगे रयण० एगे सक्कर० जाव एगे अहेसत्तमाए होज्जा ।
वृ. 'सत्त भंते !' इत्यादि, इहैकत्वे सप्त, द्विकयोगे तु सप्तानां द्वित्वे षड् विकल्पास्तद्यथा-१६।२५।३४।४३५२१६१। षभिश्च सप्तपदद्विकसंयोगएकविंसतेर्गुणनात् षडविंसत्युत्तरं भङ्गकशतं भवति, त्रिकयोगे तु सप्तानां त्रित्वे पञ्चदश विकल्पास्तद्यथा-११५ । १२४ ।२१४ । १३३ । २२३।३१३ । १४२।३३२ । ३२२ । ४१२ । १५१।२४१ १३३१ ।४२११५११
एतैश्च पञ्चत्रिशतः सप्तपदत्रिकसंयोगानां गुणनात् पञ्च शतानि पञ्चविंशत्यधिकानि भवन्तीति, चतुष्कयोगेतु सप्तानां चतूराशितया स्थापने एक एक एकश्चत्वारश्चेत्यादयो विंशतिविकल्पाः ते च वक्ष्यमाणाश्च पूर्वोक्तभङ्गकानुसारेणाक्षसञ्चारणाकुशलेन स्वयमेवावगन्तव्याः, विंशत्याच पञ्चत्रिंशतः सप्तपदचतुष्कसंयोगानां गुणनात्सप्तशतानि विकल्पानां भवन्ति, पञ्चकसंयोगे तु सप्तानां पञ्चतया स्थापने एक एक एक एकयश्चेत्यादयः पञ्चदश विकल्पाः, एतैश्च सप्तपदपञ्चकसंयोगएकविंशतेर्गुणनात्राणि शतानि पञ्चदशोत्तराणि भवन्ति।
षट्कसंयोगे तु सप्तानां षोढाकरणे पकका द्वौ चेत्यादयः १११११२ षड् विकल्पाः ।
सप्तानांच पदानांषट्कसंयोगे सप्त विकल्पाः. तेषांचषभिर्गुणने द्विचत्वारिंशद्विकल्पा भवन्ति, सप्तकसंयोगे त्वेक एवेति, सर्वमीलने च सप्तदः शतानि षोडशोत्तराणि भवन्ति ।।
मू. (४५३ वर्तते) अट्ट भंते नेरतिया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहेसत्तभाए वा होजा अहवा एगे रयण सत्त सक्करप्पभाए होज्जा एवं यासंजोगो जाव छक्कसंजोगो यजहा सत्तण्हं भणिओ तहा अट्टहवि भाणियव्यो।
नवरं एक्केको अब्भहिओ संचारेयव्वो सेसंतंचेवजावछक्कसंजोगस्स अहवा तिन्नि सक्कर० एगे वालुय० जाव एगे अहेसत्तमाए होज्ज अहवा एगे रयण० जाव एगे तमाए दो अहेसत्तमाए होज्जा अहवा एगे रयण० जाव दो तमाए एगे अहेसत्तमाए होजा ।
एवं संचारेयव्व जाव अहवा दो रयण० एगे सक्कर० जाव एगे अहेसत्तमाए होज्जा ।। पृ. 'अट्ठ भंते!'इत्यादि, इहैकत्वे सप्त विकल्पाः।
द्विकसंयोगे त्वष्टानां द्वित्वे एकः सप्तेत्यादयः सप्त विकल्पाः प्रतीता एव, तैश्च सप्तपदद्विकसंयोगैकविंशतेर्गुणनाच्छतं सप्तचत्वारिंशदधिकानां भवतीति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org