SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-२ मू. (२८) दुक्खाउए उदिन्ने आहारे कम्मवन्नलेस्सा य । समवेयणसमकिरिया समाउए चेव बोद्धव्वा । वृ. 'गाह'त्ति, उद्देशकादितः सूत्रार्थसङ्ग्रहगाथागतार्थाऽपिसुखबोधार्थमुच्यते-दुःखमायुश्चोदीर्णं वेदयतीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयमुक्तं, तथा ‘आहारे'त्ति नेरइया किं समाहारा इत्यादि, तथा 'किं समकम्मा?' तथा 'किं समवन्ना ?' समवन्ना?' तथा 'किं समलेसा?' तथा 'किं समवेयणा?' तथा 'किं समकिरिया ?' तथा 'किं समाउया समोववन्नग'त्ति गाथार्थः। प्राक् सलेश्या नारका इत्युक्तमथलेश्या निरूपयन्नाह मू. (२९) कइ णं भंते ! लेस्साओ पन्नत्ताओ?, गोयमा! छल्लेस्साओ पन्नत्ता, तंजहालेसाणं बीयओ उद्देसओ भाणियव्वो जाव इड्डी। वृ. तत्रात्मन कर्मपुद्गलानां लेशनात्-संश्लेषणाल्लेश्या, योगपरिणामश्चैताः, योगनिरोधे लेश्यानामभावात्, योगश्य शरीरनामकर्मपरिणतिविशेषः । 'लेस्साणं बीओ उद्देसओ'त्ति प्रज्ञापनायां लेश्यापदस्य चतुरुद्देशकस्येह द्वितीयोद्देशको लेश्यास्वरूपावगमाय भणितव्यः, प्रथम इति क्वचिदृश्यते सोऽपपाठ इति । अथ कियडूरं याव दित्याह-'जाव इड्डी' ऋद्धिवक्तव्यतां यावत्।। स चायं सक्षेपतः-'किणंभंते!' लेसाओ पन्नत्ताओ?, गोयमा! छलेसाओ पन्नत्ताओ, तंजहा-कण्हलेसा ६, एवं सर्वत्र प्रश्न उत्तरंच वाच्यं । 'नेरइयाणं तिन्नि कण्हलेस्सा ३, तिरिक्खजोणियाणं ६, एगिदियाणं४, पुढविआउवण-स्सईणं ४, तेउवाउबेइंदियतेइंदियचउरिदियाणं ३, पंचिंदियतिरिक्खजोणियाणं ६' इत्यादि बहु वाच्यं यावत्। “एएसिणं भंते ! जीवाणां कण्हलेस्साणं जाव सुक्कलेस्साणं कयरेशहितो अप्पड्डिया वा महड्डिया वा?, गोयमा! कण्हलेस्सेहिंतो नीललेसा महड्डिया, नीललेसेहिंतो कावोयलेसे' त्यादि। अथपशवः पशुत्वमश्नुवते इत्यादिवचनविप्रलम्भायो मन्यतेऽनादावपि भवे एकधैव जीवस्थावस्थानमिति तद्वोधनार्थं प्रश्नयन्नाह मू. (३०) जीवस्स णं भंते ! तीतद्धाए आदिट्ठस्स कइविहे संसारसंचिट्ठणकाले पन्नते गोयमा! चउबिहे संसारसंचिट्ठणकालेपन्नत्ते, तंजहा-नेरइयसंसारसंचिट्ठकाले तिरिक्ख०मणुस्स० देवसंसारसंचिट्ठणकाले य पन्नत्ते। नेरइयसंसारसंचिट्ठणकालेणंभंते! कतिविहे पन्नते?, गोयमा! तिविहे पन्नत्ते, तंजहासुन्नकाले असुन्नकाले मिस्सकाले। तिरिक्खजोणियसंसार पुच्छ, गोयमा ! दुविहे पन्नत्ते, तंजहा-असुन्नकाले य मिस्सकाले य, मणुस्साण य देवाण य जहा नेरइयाणं। एयस्सणंभंते! नेरइयसंसारसंचिट्ठणकालस्स सुनस्सकालस्सअसुन्नकालस्स मीसकालस्स य कयरेरहितो अप्पा वा बहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा ! सव्व० असुन्नकाले मिस्सकाले अनंतगुणे सुन्नका० अनं० गुणे ।। तिरि० जो० भंते ! सव्व० असुन्नकाले मिस्सकाले अनंतगुणे, मणुस्सदेवाण य जहा नेरइयाणं। एयस्स णं भंते ! नेरइयस्स संसारसंचिट्ठणकालस्स जाव देवसंसारसंचिट्ठणजावविसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy