SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४४९ शतकं-८, वर्ग:-, उद्देशकः-१० परिणामे पन्नते, तंजहा-वनपरिणामे १ गंधप० २ रसप०३ फासप०४ संठाणप० ५। वनपरिणामे णं कइविहे पन्नते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा-कालवन्नरिणामे जाव सुकिल्लवनपरिणामे। एएणंअभिलावेणंगंधपरिणामे दुविहे रसपणामपंचविहे फासपरिणामे अट्ठविहे, संठाणप० भंते ! कइविहे पन्नत्ते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा-परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे॥ वृ-'कइविहेण मित्यादि, वनपरिणामे'त्ति यत्पुद्गलो वर्णान्तरत्यागाद्वर्णान्तरं यात्यसौ वर्णपरिणामइति, एवमन्यत्रापि, 'परिमंडलसंठाणपरिणामेत्तिइह परिमण्डलसंस्थानं वलयाकारं, यावत्करणाच्च ‘वट्टसंठाणपरिणामे तंससंठाणपरिणामे चउरंससंठाणपरिणामे'त्ति दृश्यम् । पुद्गलाधिकारादिदमाह मू. (४३३) एगे भंते ! पोग्गलत्थिकायपएसे किं दव्वं १ दव्वदेसे २ दव्वाइ ३ दव्वदेसा ४ उदाहु दव्वं च दव्वदेसे य ५ उदाहु दव्वं च दव्वदेसा य ६ उदाहु दव्वाइ चदव्वदेसे य७ उदाहु दव्वाइंच दव्वदेसाय ८?, गोयमा! सियदव्वं सिय दव्वदेसे नोदव्वाईनो दव्वदेसा नो दव्वंच दव्वदेसे य जाव नो दव्वाइंच दव्वदेसा य। दो भंते ! पोग्गलत्थिकायपएसा किं दव्वं दव्वदेसे पुच्छा तहेव, गोयमा ! सिय दव्वं १ सिय दव्वदेसे २ सिय दव्वाइं ३ सिय दव्वदेसा ४ सिय दव्वं च दव्वदेसे य ५ नो दव्वं च दव्वदेसा य ६ सेसा पडिसेहेयव्या। तिन्निभंते ! पोग्गलस्थिकायपएसा किं दव्वं दव्वदेसे०? पुच्छा, गोयमा! सिय दव्वं १ सिय दव्वदेसे २ एवं सत्त भंगा भाणियव्वा, जाव सिय दव्वाइंच दव्वदेसे य नो दव्वदेसाय। चत्तारि भंते ! पोग्गलस्थिकायपएसा किं दव्वं? पुच्छा, गोयमा ! सिय दव्वं १ सिय दव्वदेसे २ अट्ठवि भंगा भाणियव्वा जाव सिय दव्वाइंच दव्वदेसा य ८। जहि चत्तारि भणियाएवंपंचछ सत्तजावअसंखेजा। अनंता भंते! पोग्गलस्थिकायपएसा किं दव्वं०?, एवं चेव जाव सिय दव्वाइं च दव्वदेसा य॥ वृ. 'एगे भंतेपोग्गलस्थिकाये' इत्यादि, पुद्गलास्तिकायस्य-एकागुणाकादिपुद्गलराशेः प्रदेशो-निरंशोऽशः पुद्गलास्तिकायप्रदेशः-परमाणुः द्रव्यं-गुणपर्याययोगिद्रव्यदेशो-द्रव्यावयवः, एवमेकत्वबहुत्वाभ्यां प्रत्येक विकल्पाश्चत्वारः, द्विकसंयोगा अपि चत्वार एवेति प्रश्नः उतरंतु स्याहव्यं द्रव्यान्तरा-सम्बन्धे सति, स्याद्रव्यदेशो द्रव्यान्तरसम्बन्धे सति, शेषविकल्पानां तुप्रतिषेधः, परमाणोरेकत्वेन बहुत्वस्य द्विकसंयोगस्य चाभावादिति । 'दो भंते!' इत्यादि, इहाष्टासु भङ्गकेषु मध्ये आधाः पञ्च भवन्ति, नशेषाः, तत्र द्वौ प्रदेशी स्याइव्यं, कथं ?, यदा तौ द्विप्रदेशिकस्कन्धतया परिणतौ तदा द्रव्यं १, यदा तुद्वयणुकस्कन्धभावगतावेव तौ द्रव्यान्तरसम्बन्धमुपगतौ तदा द्रव्यदेशः २, यदा तुतौ द्वावपि भेदेन व्यवस्थिती तदा द्रव्ये ३, यदातुतावेवद्वयणुकस्कन्धतामनापद्य द्रव्यान्तरेण सम्बन्धमुपगतौ तदाद्रव्यदेशाः 1529 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy