________________
शतकं-६, वर्गः-, उद्देशकः-३
२७३
नाणावरणिज्जं कम्मं किं पञ्जत्तओ बंधइ अपजत्तओ बंधइ नोपजत्तएनोअपज्जत्तए बंधइ गोयमा ! पज्जत्तए भयणाए, अपज्जत्तए बंधइ, नोपज्जत्तएनोअपजत्तए न बंधइ, एवं आउगवजाओ, आउगं हेडिल्ला दो भयणाए उवरिल्ले ण बंधइ।
नाणावरणिजंकिंभासएबंधइअभासए०?, गोयमा! दोविभयणाए, एवं वेदनियवज्जाओ सत्त, वेदनिजं भासए बंधइ अभासए भयणाए।
नाणावरणिजं किं परित्ते बंधइ अपरित्ते बंधइ नोपरित्तेनोअपरित्ते बंधइ ?, गोयमा ! परित्तेभयणाए अपरित्ते बंधइनोपरित्तेनोअपरित्तेनबंधइ, एवं आउगवजाओसत्त कम्मप्पगडीओ, आउए परित्तोवि अपरित्तोवि भयणाए, नोपरित्तोनोअपरित्तो न बंधइ।
नाणावरणिज्जं कम्मं किं आभिनिबोहियनाणीबंधइसुयनाणीओहिनाणीमणपज्जवनाणी केवलनाणी बं०?, गोयमा! हेहिल्ला चत्तारि भयणाए केवलनाणी नबंधइ, एवं वेदनिजवजाओ सत्तवि, वेदणिजं हेडिल्ला चत्तारि बंधंति केवलनाणी भयणाए। नाणावरनिजं किं मतिअन्नाणी बंधइ सुय० विभंग०?, गोयमा! (सव्वेवि) आउगवजाओ सत्तवि बंधंति, आउगं भयणाए।
नाणावरणिजं किं मणजोगी बंधइ वय० काय० अजोगी बंधइ ?, गोयमा ! हेहिल्ला तिन्नि भयणाए अजोगी न बंधइ, एवं वेदनिजवज्जाओ, वेदनिजं हेडिल्ला बंधंति अजोगी न बंधइ
नाणावरणिजं किं सागारोवउत्तेबंधइअनागारोवउत्तेबंधइ?, गोयमा! अट्ठसुवि भयणाए
नाणावरणिज्जं किं आहाए बंधइ अनाहारए बंधइ ?, गोयमा ! दोवि भयणाए, एवं वेदनिजाआउगवजाणं छण्हं, वेदनिजंआहारए बंधति अनाहारए भयणाए, आउए आहारए भयणाए, अनाहारए न बंधति।
__ नाणावरणिज्जं किं सुहुमे बंधइ बायरे बंधइ नोसुहुमेनोवादरे बंधइ ?, गोयमा ! सुहुमे बंधइ बायरे भयणा नोसुहुमेनोबादरे न बंधइ, एवं आउगवजाओ सत्तवि, आउए सुहुमे बायरे भयणाए नोसुहुमेनोबायरे न बंधइ ।
नाणावरणिज्जं किं चरिमे अचरिमे बं०?, गोयमा ! अट्टवि भयणाए।
वृ. स्त्रीद्वारे 'नाणावरणिज्जं णं भंते ! कम्मं किं इत्थी बंधइ'इत्यादि प्रश्नः, तत्र न स्त्री न पुरुषो न नपुंसको वेदोदयरहितः, स चानिवृत्तिबादरसम्परायप्रभृतिगुणस्थानकवर्ती भवति, तत्र चानिवृत्तिवादरसम्परायसूक्ष्मसम्परायौ ज्ञानावरणीयस्य बन्धको सप्तविधषड्विधबन्धकत्वात्, उपशान्तमोहादिस्त्वबन्धक एकविधबन्धकत्वात् अत उक्तं स्याद्वध्नाति स्यान्न बन्धातीति ।
_ 'आउगेणंभंते'इत्यादिप्रश्नः, तत्र स्त्र्यादित्रयमायुः स्याद्वघ्नाति स्यान्न बन्धाति, बन्धकाले बध्नाति अबन्धकाले तु न बध्नाति, आयुषः सकृतेवैकत्र भवे बन्धात्, निवृत्तयादिवेदस्तु न बन्घाति, निवृत्तिवादरसम्परायादिगुणस्थानकेष्वायुर्वन्धस्य व्यवच्छिन्नत्वात्।
संयतद्वारे नाणावरणिज्ज'मित्यादि, संयतः' आद्यसंयमचतुष्टयवृत्तिर्ज्ञानावरणंबध्नाति, यथाख्यातसंयतस्तूपशान्तमोहादिर्न बघ्नाति अत उक्तं 'संजए सियेत्यादि, असंयतो मिथ्याहटयादि संयतासंयतस्तु देशविरतस्तौ चबन्धीतः, निषिद्धसंयमादिभावस्तु सिद्धः, सचन वघ्नाति, हेत्वभावादित्यर्थः, ‘आउगे हेट्टिल्ला तित्रिभयणाए'त्ति संयतोऽसंयतः संयतासंयतश्चायुर्वन्धकाले बघ्नाति अन्यदा तु नेति भजनयेत्युक्तं, ‘उवरिल्ले न बंधइ'त्ति संयतादिषूपरितनः सिद्धः स 518
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org