SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ शतकं-८, वर्गः-, उद्देशकः-८ ४०९ एतैर्व्यवहर्तुफलं प्रश्नद्वारेणाह-से कि'मित्यादि, अथ किं हे भदन्त !-भट्टारक आहुः' प्रतिपादयन्ति? ये 'आगमबलिकाः' उक्तज्ञानविशेषबलवन्तःश्रमणा निर्ग्रन्थाः केवलिप्रभृतयः 'इच्चेयं तिइत्येतद्वक्ष्यमाणं,अथवा इत्येवमिति-एवंप्रत्यक्षं पञ्चविधंव्यवहारंप्रायश्चित्तदानादिरूपं 'सम्मं ववहरमाणे'त्ति संबध्यते, व्यवहरन् प्रवर्त्तयन्नित्यर्थः, कथं ?-'सम्मति सम्यक्, तदेव कथम्? इत्याह-'यदा २' यस्मिन् २ अवसरे 'यत्र२' प्रयोजने वा क्षेत्रे वायोवउचितस्तं तमिति शेषः तदा २ काले तस्मिन् २ प्रयोजनादौ, कथम्भूतम् ? इत्याह-अनिश्रितैः-सर्वाशंसारहितैरुपाश्रितः-अङ्गीकृतोऽनिश्रितोपाश्रितस्तम्, अथवा निश्रितश्च-शिष्यत्वादिप्रतिपन्नः उपाश्रितश्चस एव वैयावृत्यकरत्वादिना प्रत्यासन्नतरस्तौ, अथवा निश्चितं-रागः उपाश्रितं च-द्वेषस्ते, अथवा निश्रितं च-आहारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातरहितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या॥१॥ "रागोय होइ निस्सा उवस्सिओ दोसअंजुत्तो, अहवण आहाराई दाही मज्झंतु एस निस्सा उ। सीसो पडिच्छओ वा होइ उवस्सा कलादीया॥" इति आज्ञायाजिनोपदेशस्याराधको भवतीति, हन्त ! आहुरेवेति गुरुवचनं गम्यमिति, अन्ये तु‘से किमाहुभंते!' इत्याद्येवं व्याख्यान्ति-अथकिमाहुर्भदन्त! आगमबलिकाःश्रमणा निर्ग्रन्थाः पञ्चविधव्यवहारस्य फलमिति शेषः, अत्रोत्तरमाह-‘इच्चेय'मित्यादि । मू. (४१४) कइविहे णं भंते ! बंधे पन्नते ?, गोयमा ! दुविहे बंधे पन्नत्ते, तंजहाईरियावहियाबंधेयसंपराइयबंधेय। ईरियावहियन्नंभंते! कम्मकिनेरइओबंधइतिरिक्खजोनिओ बंधइ तिरिक्खजोनिणी बंधइ मणुस्सो बंधइ मणुस्सी बं० देवो बं० देवी बं०?, गोयमा! नो नेरइओ बंधइ नोतिरिक्खजोणीओ बंधइनो तिरिक्खजोनिणी बंध नो देवो बंधइ नो देवी बंधइ पुव्वपडिवन्नए पडुच्च मणुस्सा य मणुस्सीओ य बं० पडिवज्जमाणए पडुच्च मणुस्सो वा बंधइ १ मणुस्सी वा बंधइ २ मणुस्सा वा बंधंति ३ मणुस्सीओ वा बंधंति ४ अहवा मणुस्सो य मणुस्सीय बंधइ ५ अहवा मणुस्सो य मणुस्सीओ य बंधन्ति ६ अहवा मणुस्सा य मणुस्सी य बंधंति ७ अहवा मणुस्सा यमणुस्सीओ य बं०। .. तभंते! किं इत्थी बंधइ पुरिसोबंधइ नपुंसगो बंधति इत्थीओ बंधन्तिपुरिसाबं० नपुंसगा बंधन्ति नोइत्थीनोपुरिसोनोनपुंसओ बंधइ?, गोयमा! नो इत्थी बंधइ नो पुरिसो बं० जाव नो नपुंसगा बंधन्ति पुव्वपडिवन्नए पडुच्च अवगयवेदाबंधति, पडिवज्जमाणए य पडुच्च अवगयवेदो वा बंधति अवगयवेदा वा बंधंति। जइभंते! अवगयवेदो वा बंधइ अवगयवेदा वा बंधंति ते भंते! किं इत्थीपच्छाकडो बं० पुरिसपच्छाकडो बं०२ नपुंसकपच्छाकडो बं०३ इत्थीपच्छाकडाबंधति ४ पुरिसपच्छाकडावि बंधंति ५ नपुंसगपच्छाकडावि बं०६ उदाहु इस्थिपच्छाकडो य पुरिसपच्छाकडो य बंधति ४ उदाहु इत्थीपच्छाकडोयनपुंसगपच्छाकडोयबंधइ४ उदाहु पुरिसपच्छाकडोयनपुंसगपच्छाकडो यबंधइ ४ उदाहुइस्थिपच्छाकडोयपुरिसपच्छाकडोय नपुंसगपच्छाकडो य भानियव्वं ८, एवं एते छव्वीसंभंगा २६ जाव उदाहु इत्थीपच्छाकडा य पुरिसप० नपुंसकप० बंधति? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy