SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३९६ भगवतीअङ्गसूत्रं ८/-/५/४०२ गौतमेनच भगवांस्तत्तावदुक्तम्, अथानन्तरोक्तशीलाःश्रमणोपासका एव भवन्ति नपुनराजीविकोपासकाः आजीविकानां गुनित्वेनाभिमत्ता अपीति दर्शयन्नाह-एए खलु' इत्यादि, “एते खलु' एत एव परिदृश्यमाना निर्ग्रन्थसत्का इत्यर्थः ‘एरिसग'त्तिईशकाः प्राणातिपातादिष्वतीतप्रतिक्रमणादिमन्तः, 'नो खलु'त्तिनैव ‘एरिसग'त्ति उक्तरूपाउक्तार्थानापरिज्ञानात् 'आजीविओवासयत्ति गोशालकशिष्यश्रावकाः । अर्थतस्यैवार्थःस्य विशेषतः समर्थःनार्थःमाजीविकसमयार्थःस्य तदुपासकविशेषस्वरूपस्य चाभिधानपूर्वकमाजीविकोपासकापेक्षया श्रमणोपासकानुत्कर्षयितुमाह मू. (४०३) आजीवियसमयस्स णं अयमढे पन्नत्ते अक्खीणपडिभोइणो सव्वे सत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुपित्ता उद्दवइत्ता आहारमाहारेंति, तत्थ खलु इमे दुवालस आजिवीयोवासगा भवंति, तंजहा-ताले १ तालपलंबे २ उविहे ३ संविहे ४ अवविहे ५ उदए ६ नामुदए ७ नमुदए ८ अनुवालए ९ संखवालए १० अयंवुले ११ कायरए १२।। इचेते दुवालसमाजीवियोवासगा अरिहंतदेवतागाअम्मापिउसुस्सूसगापंचफलपडिक्ता, तंजहा-उंबरेहिं वडेहिं बोरेहिं सतरेहिं पिलखूहि, पलंडुल्हसणकंदमूलविवज्जगा अनिलंछिएहिं अणक्कभिन्नेहिं गोणेहिं तसपाणविवजिएहिं चित्तेहिं वित्तिं कप्पेमाणे विहरंति, एएवि ताव एवं इच्छंति, किमंग पुणजे इमे समणोवासगा भवंतिजेसिंनो कप्पंति इमाइंपन्नरस कम्मादानाइंसयं करेत्तए वा कारवेत्तए वा करेंतं वा अन्नं न समनुजाणेत्तए। तंजहा-इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवानिजे लक्खवानिज्जे केसवानिजे रसवानिजे विसवानिजेजंतपीलणकम्मे निल्लंछणकम्मेदवग्गिदावणया सरदहतलायपरिसोसणया असतीपोसणया, इच्छेते समणोवासगा सुक्का सुक्काभिजातीया भविया भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति॥ वृ. 'आजीविए'त्यादि, आजीविकसमयः-गोशालकसिद्धान्तः तस्य 'अयमढे'त्ति इदमभिधेयम्-'अक्खीणपरिभोइणो सव्वे सत्त'त्ति अक्षीणं-अक्षीणायुष्कमप्रासुकं परिभुञ्जत इत्येवंशीला अक्षीणपरिभोगिनः, अथवा इन्प्रत्ययस्य स्वार्थिःकत्वादक्षीणपरिभोगा-अनपगताहारभोगासक्तय इत्यर्थः ‘सर्वे सत्त्वाः' असंयताः सर्वेमानिनः, यद्येवंततः किम्? इत्याह-'से हंतेत्यादि, से'त्तिततः ‘हंत'त्तिहत्वालगुडादिनाअभ्यवहार्य प्रानिजातं छित्त्वा'असिपुत्रिकादिना द्विधा कृत्वा 'भित्त्वा' शूलादिना भिन्नं कृत्वा 'लुप्त्वा' पक्षादिलोपनेन 'विलुप्य' त्वचो विलोपनेन 'अपद्राव्य'विनाश्याहारमाहारयन्ति, 'तत्थ'त्ति 'तत्र' एवं स्थितेऽसंयतसत्त्वर्गेहननादिदोषपरायणे इत्यर्थः आजीविकसमये वाऽधिकरणभूते द्वादशेति विशेषानुष्ठानत्वात् परिगनिता आनन्दादिश्रमणोपासकवदन्यथा बहवस्ते, 'ताले'त्ति तालाभिधान एकः, एवं तालप्रलम्बादयोऽपि, 'अरिहंतदेवयाग'त्ति गोशालकस्यतत्कल्पनयाऽर्हत्वात्, ‘पंचफलपडिक्कंतत्तिफलपञ्चकान्निवृत्ताः, उदुम्बरादीनि च पञ्च पदानि पञ्चमीबहुवचनान्तानि प्रतिकान्तशब्दानुस्मरणादिति, अनिलंछिएहिंति अवर्द्धितकैः ‘अनक्कभिन्नेहिति अनस्तितैः। “एतेवि ताव एवं इच्छंति' एतेऽपि तावद्विशिष्टयोग्यताविकला इत्यर्थः एवमिच्छन्तिअमुना प्रकारेण वाञ्छन्ति धर्ममिति गम्यम्, 'किमंग पुणे'त्यादि, किं पुनर्ये इमे श्रमणोपासका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy