SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ शतकं-८, वर्ग:-, उद्देशकः-५ ३९७ भवन्ति ते नेच्छन्तीति गम्यम् ?, इच्छन्त्येवेति, विशिष्टतरदेवगुरुप्रवचनसमाश्रितत्वात्तेषां, 'कम्मादाणाइंति कानि-ज्ञानावरमादीन्यादीयन्ते यैस्तानि कर्मादानानि, अथवा कर्मानि च तान्यादानानि च-कर्मादानानि कर्महेतव इति विग्रहः।। 'इंगाले'त्यादि, अङ्गारविषयंकर्मअङ्गारकर्म-अङ्गाराणांकरणविक्रयस्वरूपम्,एवमग्निव्यापाररूपं यदन्यदपीष्टकापादाकादिकं कर्मतदङ्गारकर्मोच्यते, अङ्गारशब्दस्य तदन्योपलक्षणत्वात्, 'वणकम्मे'त्ति वनविषयं कर्म वनकर्म-वनच्छेदनविक्रयरूपम्, एवं बीजपेषणाद्यपि, ‘साडीकम्मे'त्ति शकटाना वाहनघटनविक्रयादि 'भाडीकम्मे त्ति भाट्या-भाटकेन कर्मअन्यदीयद्रव्याणां शकटादिभिर्देशान्तरनयनं गोगृहादिसमर्पणं भाटीकर्म ‘फोडीकम्मे'त्ति स्फोटि-भूमेः स्फोटनं हलकुद्दालादिभिः सैव कर्म स्फोटीकम। _ 'दंतवाणिज्जे'त्ति दन्तानां-हस्रास्तिविषाणानाम् उपलक्षणत्वादेषांचर्मचामरपूतिकेशादीनां वाणिज्यं-क्रयविक्रयो दन्तवाणिज्यं 'लक्खवाणिज्जति लाक्षाया आकरे ग्रहणतो विक्रयः, एतच्च त्रससंसक्तिनिमित्तस्यान्यस्यापि तिलादेव्यस्य यद्वानिज्यं तस्योपलक्षणं, 'केसवाणिज्जे त्ति केशवजीवानां गोमहिषीस्त्रीप्रभृतिकानां विक्रयः ‘रसवाणिज्जेत्ति मद्यादिरसविक्रयः 'विसवानिज्जेत्ति विषस्योपलक्षणत्वाच्छस्त्रवाणिज्यस्याप्यनेनावरोधः । _ 'जंतपीलनकम्मे'त्तियन्त्रेण तिलेक्ष्वादीनांयत्पीडनंतदेव कर्मयन्त्रपीडनकर्म 'निल्लंछणकम्मे'त्ति निलाञ्छनमेव-वर्द्धितककरणमेव कर्म निलाञ्छनकर्म ‘दवग्गिदावमय'त्ति दवाग्नेःदवस्यदापन-दाने प्रयोजकत्वमुपलक्षणत्वाद्दानंचदवाग्निदापनंतदेवप्राकृतत्वाद् ‘दवग्गिदावणया' 'सरदहतलाशयविशेषस्य परिशोषणं यत्तत्तथा, तदेवप्राकृतत्वात्तस्वार्थिःकताप्रत्यये सरदहतलायपरिसोसणया" 'असईपोसणय'त्तिदास्याः पोषणं तद्भाटीग्रहमणय, अनेनचकुर्कुटमार्जारादिक्षुद्रजीवपोषणमप्याक्षिप्तं दृश्यमिति। 'इच्चेते'त्ति इति' एवंप्रकाराः ‘एते निर्ग्रन्थसत्काः ‘सुक्क'त्तिशुक्ला अभिन्नवृत्ता अमत्सरिणः कृतज्ञाः सदारम्भिणो हितानुबन्धाश्च ‘सुक्काभिजाइय'त्ति 'शुक्लाभिजात्याः' शुक्लप्रधानाः । मू. (४०४) कतिविहाणं भंते (देवा) देवलोगा पन्नत्ता?, गोयमा! चउव्विहा देवत्ताए उववत्तारो तंजहा-भवणवासिवाणमंतरजोइसवेमानिया, सेवं भंते २ ॥ वृ.अनन्तरंदेवतयोपपत्तारोभवन्तीत्युक्तमथदेवानेव भेदत आह-'कतिविहाण'मित्यादि __शतकं-८ उद्देशकः-५ समाप्तः -शतकं-८ उद्देशकः-६:वृ.पञ्चमेश्रमणोपासकाधिकार उक्तः, षष्ठेऽप्यसावेवोच्यते, इत्येवंसम्बन्धस्यास्येदं सूत्रम् मू. (४०५) समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएसनिजेणं असनपानखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जति?, गोयमा ! एगंतसो निजरा कज्जइ नत्थि य से पावे कम्मे कज्जति। समणोवासगस्सणं भंते ! तहारूवं समणं वा माहणं वा अफसुएणं अनेसनिजेणं असनपानजावपडिलाभेमाणस्स किं कजइ?, गोयमा! बहुतरिया से निज्जरा कजइ अप्पतराए से पावे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy