SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२० भगवतीअङ्गसूत्रं ७/-/३/३४५ माणे ति हरितकाश्च ते नीलका रेरिज्जमानाश्च-देदीप्यमाना हरितकरेरिज्यमानाः 'सिरिए'त्ति वनलक्ष्म्या 'उसिणजोनिय'त्ति उष्णमेव योनिर्येषां ते उष्णयोनिकाः। __ मू. (३४६) से नूनंभंते! मूला मूलजीवफुडा कंदा कंदजीवफुडाजाव बीया बीयजीवपुडा हंता गोयमा! मूला मूलजीवफुडा जाव बीया बीयजीवफुडा। जतिणंभंते! मूला मूलजीवफुडाजावबीया बीयजीवफुडाकम्हाणंभंते! वणस्सइकाइया आहारेंति कम्हा परिणामेति?, गोयमा! मूला मूजीवफुडा पुढविजीवपडिबद्धा तम्हा आहारेति तम्हा परिणामेति कंदा कंदजीवफुडा मूलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ । एवं जाव बीया बीयजीवफुडा फलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेइ॥ वृ. 'मूला मूलजीवफुड'त्तिमूलानिमूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः, यावत्करणात् ‘खंधा खंधजीवफुडा एवं तया साला पवाला पत्ता पुष्फा फल'त्ति दृश्यम्। . 'जइण'मित्यादि, यदिभदन्त ! मूलादीन्येवं मूलादिजीवैः स्पृष्टानितदा ‘कम्ह'त्ति कस्मात्' केन हेतुना कथमित्यर्थः वनस्पतय आहारयन्ति?, आहारस्य भूमिगतत्वात् मूलादिजीवानांच मूलादिव्याप्त्यैवावस्थितत्वात् केषाञ्चिच्च परस्परव्यवधानेन भूमेर्दूरवर्त्तित्वादिति, अत्रोत्तरं, मूलानि मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि 'तम्ह'त्ति 'तस्मात्' तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहारयन्तीति। ___ कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिबद्धाः तस्मात्' तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहारयन्तीत्येवं स्कन्धादिष्वपि वाच्यम् । मू. (३४७) अह भंते ! आलुए मूलए सिंगबेरे हिरिली सिरिलि सिस्सिरिली किट्ठिया छिरिया छीरिविरालिया कण्हकंदे वज्जकंदे सूरणकंदे खेलूडे अद्दए भद्दमुत्था पिंडहलिद्दा लोही नीहू थीहू थिरूगा मुग्गकन्नी अस्सकन्नी सीहंढी मुंसुंढी जे यावन्ने तहप्पगारा सव्वे ते अनंतजीवा विविहसत्ता? हंता गोयमा ! आलुए मूलए जाव अनंतजीवा विविहसत्ता॥ वृ. 'आलुए' इत्यादि, एतेचानन्तकायभेदा लोकरूढिगम्याः, 'तहप्पगार'त्ति तथाप्रकाराः' आलुकादिसध्शाः ‘अनंतजीव'त्तिअनन्ताजीवायेषुते तथा विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णादिभेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानां ते तथा ___ -अथवैकस्वरूपैरपिजीवैरेषामनन्तजीविता स्यादित्याशङ्कायामाह-विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तथा, 'विविहसत्त'त्ति क्वचिद् दृश्यते तत्र विचित्रा विधयो-भेदा येषां ते तथा ते सत्त्वा येषु ते तथा ।। जीवाधिकारादेवेदमाह मू. (३४८) सियभंते! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए हंता सिया। सेकेणटेणं एवं वुच्चइ-कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइएमहाकम्मतराए गोयमा! ठितिं पडुच्च, से तेणटेणं गोयमा! जाव महाकम्मतराए। सिय भंते ! नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणढेणं भंते ! एवं वुच्चति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए गोयमा! ठितिं पडुच्च, से तेणटेणं गोयमा! जाव महाकम्मतराए। एवं असुरकुमारेवि, नवरं तेउलेस्सा अब्भहिया एवं जाव वेमानिया, जस्स जइ लेसाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy