________________
शतकं-१, वर्ग:-, उद्देशकः-३
६३ एत्थं गमणिज्जं?, हंता! गोयमा!, जहा मे एत्थं गमणिजंजाव तहा मे एत्थं गमणिज्जं ।
वृ. 'जहा ते'इत्यादि 'यथा' स्वकीयपरकीयताऽनपेक्षतया समत्वेन विहितमितिप्रवृत्त्या उपकारबुद्धया वा 'ते' तव भदन्त ! एत्य'ति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं तथा' तेनैव समतालक्षणप्रकारेण उपकारधियावा 'इहंति 'इह' अस्मिन् गृहिपाषण्डिकादौजने गमनीयं? वस्तुप्रकाशनीयमितिप्रश्नः ।अथवा एत्थं तिस्वात्मनियथागमनीयं सुखप्रियत्वादितथा 'इह' परात्मनि, अथवायथाप्रत्यक्षाधिकरणार्थतया ‘एत्थ'मित्येतच्छब्दरूपं गमनीयं तथा 'इह'मित्येतच्छब्दरूपमिति?, समानार्थत्वाद् द्वयोरपीति।
काङ्क्षामोहनीयकर्मवेदनं सप्रसङ्गमुक्तम्, अथ तस्यैव बन्धमभिधातुमाह
मू. (४२) जीवाणं भंते ! कंखामोहणिजं कम्मं बंधंति ?, हंता बंधंति । कहं णं भंते ! जीवा कंखामोहणिज्जं कम्मंबंधंति?, गोयमा! पमादपञ्चया जोगनिमित्तं च।
से णं भंते ! पमाए किंपवहे ?, गोयमा ! जोगप्पवहे । से णं भंते ! सरीरे किंपवहे ?, गोयमा! जीवप्पवहे।
एवं सति अस्थि उट्ठाणे ति वा कम्मे ति वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमेइ वा
वृ. 'जीवाणं भंते ! कंखे'त्यादि ‘पमायपच्चय'त्ति 'प्रमादप्रत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्चमद्यादि, अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणंबन्धहेतुत्रयंगृहीतम्, इष्यते चप्रमादेऽन्तर्भावोऽस्य, यदाह॥१॥
“पमाओ यमुणिंदेहिं, भणिओ अट्ठभेयओ।
अन्नाणं संसओचेव, मिच्छनाणं तहेवय। ॥२॥ रागो दोसो मइब्मंसो, धम्ममिय अणायरो।
जोगाणं दुप्पणीहाणं, अट्टहा वज्जियव्वओ॥त्ति तथा योगनिमित्तंच योगाः-मनःप्रभृतिव्यापाराःते निमित्तं-हेतुर्यत्रतत्तथाबन्धन्तीति, क्रियाविशेषणंचेदम्, एतेनच योगाख्यश्चतुर्थकर्मबन्धहेतुरुक्तः, चशब्दः समुच्चये।अथप्रमादादेरेव हेतुफलभावं दर्शनायाह
__ 'सेण'मित्यादि ‘पमाए किंपवहे त्तिप्रमादोऽस कस्मात् प्रवहति-प्रवर्तत इति किंप्रवहः पाठान्तरेण किंप्रभवः ?, 'जोगप्पवहे'त्ति योगो-मनःप्रभृतिव्यापारः, तत्प्रवहत्वं च प्रमादस्य मद्याद्यासेवनस्य मिथ्यात्वादित्रयस्य च मनःप्रभृतिव्यापारसद्भावे भावात, 'वीरियप्पवहे'त्ति वीर्यं नाम वीर्यान्तरायकर्मक्षयक्षयोपशमसमुत्थो जीवपरिणामविशेषः, 'सरीरप्पवहे'त्ति वीर्य द्विधा-सकरणमकरणंच,तत्रालेश्यस्यकेवलिनः कृत्योर्जेयश्ययोः केवलं ज्ञानदर्शनं चोपयुञानस्य योऽसावपरिस्पन्दोऽप्रतिधो जीवपरिणामविशेषस्तदकरणं तदिह नाधिक्रियते, यस्तु मनोवाक्कायकरणसाधनः सलेश्यजीवकर्तृको जीवप्रदेशपरिस्पन्दात्मको व्यापारोऽसौ सकरणं वीर्यं तच्च शरीरप्रवहं, शरीरं विना तदभावादिति । 'जीवप्पवहे'त्ति इह यद्यपिशरीरस्य कर्मापि कारणंनकेवलमेवजीवस्तथाऽपिकर्मणो जीवकृतत्वेनजीवप्रधान्यात्जीवप्रवहंशरीरमित्युक्तम्
अथ प्रसङ्गतो गोशालकमतं निषेधयन्नाह-एवं सईत्ति, “एवम्' उक्तन्यायेन जीवस्य काजामोहनीयकर्मबन्धकत्वे सति ‘अस्ति विद्यते नतुनास्ति, यथा गोशालकमते नास्तिजीवाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org