________________
३९४
भगवतीअङ्गसूत्रं ८/-/५/४०२ भानियव्वाजावअहवा करेंतनानुजाणइ कायसा॥समणोवासगस्सणंभंते! पुवामेवथूलमुसावाए अपच्चक्खाए भवइ से णं भंते ! पच्छा पच्चाइक्खमाणे एवं जहा पाणाइवायस्स सीयालं भंगसयं भनियंतहामुसावायस्सविभानियव्वं एवं अदिन्नादाणस्सवि, एवं थूलगस्स मेहुणस्सविथूलगस्स परिग्गहस्सवि जाव अहवा करेंतं नाणुजाणइ कायसा।
एए खलु एरिसगा समणोवासगा भवंति, नो खलु एरिसगा आजीवियोवासगा भवंति।
वृ. 'समणोवासयस्सणं'ति तृतीयार्थःत्वात्, षष्ठयाः श्रमणोपासकेनेत्यर्थः सम्बन्धमात्रविवक्षया वा षष्ठीयं, 'पुव्वामेव'त्ति प्राक्कालमेव सम्यक्त्वप्रतिपत्तिसमनन्तरमेवेत्यर्थः 'अपञ्चक्खाए'त्तिन प्रत्याख्यातो भवति, तदा देशविरतिपरिणाम्याजातत्वात्, ततश्च सेणं'तिश्रमणोपासकः ‘पश्चात्' प्राणातिपातविरतिकावले पच्चाइक्खमाणे'त्ति प्रत्याचक्षाणः प्राणातिपातमिति गम्यते किं करोति? इति प्रश्नः।
वाचनान्तरेतु अपच्चक्खाए' इत्यस्य स्थाने पच्चक्खाए'त्तिदृश्यते पच्चाइक्खमाणे' इत्यस्य चस्थाने 'पच्चक्खावेमाणे'त्ति दृश्यते, तत्रच प्रत्याख्याता स्वयमेव प्रत्याख्यापयंश्चगुरुणा हेतुकर्ता प्राणातिपातप्रत्याख्यानं गुरुणाऽऽत्मानं ग्राहयन्नित्यर्थः इति, 'तीत'मित्यादि, “तीतम्' अतीतकालकृतंप्राणातिपातं 'प्रतिक्रामति'ततोनिन्दाद्वारेण निवर्त्तत इत्यर्थः पडुप्पन्नं'तिप्रत्युत्पन्नंवर्तमानकालीनं प्राणातिपातं 'संवृणोति' न करोतीत्यर्थः 'अनागतं' भविष्यत्कालविषयं 'प्रत्याख्याति'नकरिष्यामीत्यादिप्रतिजानीते। 'तिविहं तिविहेण'मित्यादि, इहचनव विकल्पास्तत्र गाथा॥१॥ "तिन्नि तिया तिनि दुया तिन्नि य एक्का हवंति जोगेसु।
तिदुएक्कं तिदुएक्कं तिदुएक्कं चेव करणाई॥"
-एतेषु च विकल्पेष्वेकादयो विकल्पा लभ्यन्ते, आह च॥१॥ “एगो तिनि यतियगा दो नवगा तह य तिन्नि नव नवय।
____भंगनवगस्स एवं भंगा एगूणपन्नासं ॥ तत्र 'तिविहं तिविहेणं'ति 'त्रिविधं त्रिप्रकारं करणकारणानुमतिभेदात् प्राणातिपातयोगमिति गम्यते, 'त्रिविधेन' मनोवचनकायलक्षणेन करणेन प्रतिक्रामति, ततो निन्दनेन विरमति, "तिविहं दुविहेणं'ति त्रिविधं वधकरणादिभेदात् 'द्विविधेन' करणेन मनःप्रभृतीनामेकतरवर्जिततद्वयेन, 'तिविहं एगविहेणं ति त्रिविधं तथैव एकविधेन' मनःप्रभृतीनामेकतमेन करणेनेति 'दुविहं तिविहेणं'द्विविधंकृतादीनामन्यतमद्वयरूपं योगं 'त्रिविधेन' मनःप्रभृतिकरणेन, एवमन्येऽपि, 'तिविहं तिविहेणंपडिक्कममाणे' इत्यादि, 'नकरोति' नस्वयंविदघातिअतीतकाले प्राणातिपातं। ___ मनसा हा हतोऽहं येन मया तदाऽसौ न हत इत्येवमनुध्यानात्, तथा 'न' नैव कारयति मनसैव यथा हा न युक्तं कृतं यदसौ परेण न घातित इति चिन्तनात्, तथा 'कुर्वन्तं' विदघानमुपलक्षणत्वात्कारयन्तंवासमनुजानन्तंवा परमात्मानं प्राणातिपातं 'नानुजानाति'नानुमोदयति, मनसैव वधानुस्मरणेन तदनुमोदनात्, एवं न करोति न कारयति कुर्वन्तं नानुजानाति वचसा, तथाविधवचनप्रवर्तनात्, एवंन करोतिनकारयति कुर्वन्तं नानुजानाति कायेन तथाविधाङ्गवि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org