SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ९/-/३-३०/४४४ पञ्चयोजनशतायामविष्कम्भा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १४ । एतेषामेवादर्शमुखादीनां पूर्वोत्तरादिभ्यश्चरमान्तेभ्यः षड् योजनशतानि लवणसमुद्रमवगाह्य षड्योजनशतायामविष्कम्भाः क्रमेणाश्वमुखद्वीपहस्तिमुखद्वीपसिंहमुखद्वीपव्याघ्रमुखद्वीपा भवन्ति, तत्र्यतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १८ एतेषामेवाश्वमुखादीनां तथैव सप्त योजनशतानि लवणसमुद्रगाह्य सप्तयोजनशतायामविष्कम्भा अश्वकर्णद्वीपहस्तिकर्णद्वीपकर्णद्वीपकर्णप्रावरणद्वीपाः प्रावरणद्वीपा भवन्ति, तठप्रतिपादकाश्चापरे चत्वार एवोद्देशका इति २२ एतेषामेवाश्वकर्णादीनां तथैवाष्टयोजनशतानि लवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भा उल्कामुखद्वीपमेघमुखद्वीपविद्युन्मुखद्वीपविद्युद्दन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति २६ । एतेषामेवोल्कामुखद्वीपादीनां तथैव नव योजनशतानि लवणसमुद्रमवगाह्य नवयोजनशतायाविष्कम्भाः घनदन्तद्वीपलष्टदन्तद्वीपगूढदन्तद्वीप शुद्धदन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति, एवमादितोऽत्र त्रिंशत्तमः शुद्धदन्तोद्देशकः ३० इति ॥ शतकं - ९ उद्देशकाः - ३-३० समाप्ताः ४६० शतकं - ९ उद्देशक:- ३१ वृ. उक्तरूपाश्चार्था केवलिधर्माद् ज्ञायन्ते तं चाश्रुत्वाऽपि कोऽपि लाभत इत्याद्यर्थः प्रतिपादनपरमेकत्रिंशत्तममुद्देशकमप्याह, तस्य चेदमादिसूत्रम् मू. (४४५) रायगिहे जाव एवं वयासी - असोच्चा णं भंते! केवलिस्स वा केवलिसावगस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पतिक्खयसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा केवलि - पन्नत्तं धम्मं लभेज्जा सवणयाए ?, गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खियउवासियाए वा अत्थेगतिए केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए अत्थेगतिए केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए । सेकेणणं भंते! एवं वुच्चइ - असोच्द्या णं जाव नो लभेज्जा सवणयाए ?, गोयमा ! जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चाकेवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेज सवणयाए, जस्स णं नाणावरणिजाणंकम्माणं खओवसमे नोकडे भवइ से णं असोच्चा णं केवलिस्स वा जाव तप्पक्खियउवासियाए केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए, से तेणट्टेणं गोयमा ! एवं वुच्चइ-तं चेव जाव नो लभेज सवणयाए । असोच्चा णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं बोहिं बुज्झेज्जा ?, गोयमा ! असोचा णं केवलिस्स वा जाव अत्येगतिए केवलं बोहिं बुज्झेज्जा अत्थेगतिए केवलं बोहिं नो वुज्झेजा । सेकेणट्टेणं भंते ! जाव नो बुज्झेज्जा ? गोयमा ! जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बोहिं बुज्झेज्जा, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बोहिं नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy