SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ७/-/१/३३१ पुढविसमारंभ अपञ्चक्खाए भवइ से य पुढविं खणमाणेऽन्नयरं तसं पाणं विहिंसेज्जा से णं भंते! तं वयं अतिचरति ?, नो तिणट्टे समट्टे, नो खलु से तस्स अतिवायाए आउट्टति । समणोवासयस्स णं भंते! पुव्वामेव वणस्सइसमारंभे पच्चक्खाए से य पुढविं खणमाणे अन्नयरस्स रुक्खस्स मूलं छिंदेज्जा से गं भंते! तं वयं अतिचरति, ! नो तिणट्टे समठ्ठे, नो खलु तस्स अइवायाए आउट्टति । ३०८ वृ. श्रमणोपासकाधिकारादेव 'समणोवासगे' त्यादि प्रकरणम्, तत्र च 'तसपाणसमारंभे 'त्ति त्रसवधः 'नो खलु से तस्स अतिवायाए आउट्टइ' त्ति न खलु असौ 'तस्य' त्रसप्राणस्य 'अतिपाताय' वधाय 'आवर्त्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ सङ्कल्पवधादेव च निवृत्तोऽसी, न चैष तस्य संपन्न इति नासावतिचरति व्रतं । मू. (३३२) समणोवासए णं भंते! तहारूवं समणं वा माहणं वा फासुएसनिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे किं लब्भइ ?, गोयमा ! समणोवासए णं तहारूवं समणं वा जाव पडिलाभेमाणे तहारूवस्स समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभइ । समणोवासए णं भंते! तहारूवं समणं वा जाव पडिलाभेसाणे किं चयति ?, गोयमा ! जीवियं चयति दुच्चयं चयति दुक्करं करेति दुल्लहं लहइ बोहिं बुज्झइ तओ पच्छा सिज्झति जाव अंतं करेति । वृ. 'किं चयइ ?' किं ददातीत्यर्थः 'जीवियं चयइ'त्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात्, एतदेवाह - 'दुच्चयं चयइ' त्ति दुस्त्यजमेतत्, त्यागस्य दुष्करत्वात्, एतदेवाह - दुष्करं करोतीति, अथवा किं त्यजतिकिं विरहयति ?, उच्यते, जीवितमिव जीवितं कर्म्मणो दीर्घा स्थितिं 'दुच्चयं' ति दुष्टं कर्म्मद्रव्यसञ्चयं 'दुक्करं' ति दुष्करमपूर्वकरणतो ग्रन्थिभेदं, ततश्च 'दुल्लंभं लभइ' त्ति अनिवृतिकरणं लभते, ततश्च 'बोहिं बुज्झइ' त्ति 'बोधिं सम्यग्दर्शनं 'बुध्यते' अनुभवति । इह च श्रमणोपासकः साधूपासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्य सूत्रार्थस्य घटमानतवात्, 'तओ पच्छ' त्ति तदनन्तरं सिद्धयतीत्यादि प्राग्वत् अन्यत्राप्युक्तं दानविशेषस्य बोधिगुणत्वं, यदाह-“अनुकंपऽकामनिज्जरबालतवे दानविनए" त्यादि, तथा “केई तेणेव भवेण निव्वुया सव्वकम्मओ मुक्का । केई तइयभवेणं सिज्झिस्संति जिनसगासे ॥" - अनन्तरमकर्मत्वमुक्तमतोऽकर्म्मसूत्रम् 11 9 11 मू. (३३३) अत्थि णं भंते! अकम्मस्स गती पन्नायति ?, हंता अत्थि । कहन्नं भंते! अकम्मस्स गती पन्नायति ?, गोयमा ! निस्संगयाए निरंगणयाए गतिपरिणामेवं बंधणछेयणयाए निरंधणयाए पुव्वपओगेणं अकम्मस्स गती पन्नत्ता । कहन्नं भंते ! निस्संगयाए निरंगणयाए गइपरिणामेणं बंधणछेयणयाए निरंधणयाए पुव्यप्पओगेणं अकम्मस्स गती पन्नायति ? से जहानामए - केइ पुरिसे सुक्कं तुंबं निच्छिड्डुं निरुवहयंति आनुपुव्वीए परिकम्मेमाणे २ दब्भेहि य कुसेहि य वेढेइ २ अट्ठहिं मट्टियालेवेहिं लिंपइ २ उण्हे दतयति भूतिं २ सुक्कं समाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy