Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
Catalog link: https://jainqq.org/explore/600320/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सिद्धान्तपाथोधिपुष्टतमान्तःकरणश्रीजिनभद्रगणिक्षमाश्रमणदृब्धं श्रीकोव्याचार्यकृतप्राचीनतमविवरणवृतं श्रीविशेषावश्यकसूत्रम् (प्रथमो भागः) KEXXXXXXXXXXXXXXXX Page #2 -------------------------------------------------------------------------- ________________ विषयानु कोव्याचायीय विशेपावश्यके RE ॥ 2 ॥ 299 भीकोव्यापायकृतविवरणोपेतस्य श्रीविशेषावश्यकस्य विषयानुक्रमः । पृष्ठांकः गाथांकः पृष्ठांकः गाथांकः 1पीठिका 81 अवाहद्वविध्य 203 4 फलादीनि 9 द्वाराणि 2 84 प्राप्याप्राप्यकारिता 249 6 फलद्वारं . 101 प्रतिबोधकमल्लकाष्टान्ती 265 6 योगद्वारं, प्रव्रज्यादिक्रमः, नमस्कारमादिः 11 108 सामान्यविशेषग्रहणवादः 295 10 मगले हेतुभेदाः अनवस्थाकारणं अर्थानान्तरता 118 रावग्रहादीनां क्रमसिद्धिः शब्दार्थः निक्षेपाः द्रव्ये पकानेकपर्चा निक्षेपाणां 119 श्रताश्रुतनिश्रित मेदाः पार्थक्यमैक्यं च dravyaparyAyAA~ca 12-78 121 बहुबहुतरादिविचारः 307 37 पंचशानानि तेषां शब्दार्थः 79-84 क्रमसिद्धिः 88 122 अवग्रहसंशययोनिता सम्यग्मिथ्याथ्योशोनाक्षाने 331 40 प्रत्यक्षपरोक्षताविभागः 129 अपग्रहादीनां कालमानं 40 मतिश्रुतयोभिन्नत्वं 116 130 शब्दादीनां स्पृष्टतादीनि इन्द्रियविषयमानं 52 सोइंदियोषलद्धीति केई बुद्धिद्दिटेन्तिपूर्वगतगाथार्थ:139 136 मिश्रशब्दभवणादि, भाषाग्रहणनिसर्गों षट्स्थानपतितता 146 बल्कशुंबाक्षरानक्षर 144 शरीराणि, भाषामेदाः 378 मूकेतरविचारः 147 भाषाया म्याप्तिः, जैनसमुद्घातः 395 75 अवप्रहाचा मेदाः संशयस्येहातानिरासा मेदचतुष्टयं 192 152 ईहादय एकार्थाः 401 SHOSHIHIRIS HIGHLIG RECEKANAGARSHAK 306 373 Page #3 -------------------------------------------------------------------------- ________________ कोव्याचायीय विशेपावश्यके विषयानुक्रमः ॥ 3 ॥ ॥ 3 ॥ पृष्ठांकः गाथांकः 154 द्रव्यादिभिर्गत्यादिभिश्च विचारः 413 160 सम्यक्त्वोत्पादे व्यवहारनिश्चयो 426 165 भाषकद्वारं द्रव्यप्रमाणादीनि च 442 168 श्रुतज्ञानस्योपक्रमो मेदाच 171 अक्षरमेदाः उपलब्ध्यनुपलब्ध्यो अक्षरपर्यायाः जघन्यादिमेदाः । 503 187 अनक्षरं, संश्यसंक्षिनौ 529 192 सम्यग्मिथ्याश्रुते 197 साचादिश्रुतविचारः 200 गमिकागमिकभेदो 200 अंगानंगश्रुतं 201 द्रव्यादिभिर्विचारः, पश्यत्तासिद्धिः 203 बुद्धिगुणाः श्रवणानुयोगविधिः 205 अवध्यादीनि 14 द्वाराणि, जघन्यक्षेत्र त्रिसमयः पनका, उत्कृष्ट श्रेणिषट्कं, द्रव्यादीनां निबन्धः, क्षेत्रसूक्ष्मता वर्गणास्वरूपं गुरुलघुविचारः द्रव्य पृष्ठांकः गाथांकः क्षेत्रनियमः परमावधिः गत्यादिभेदः संस्थानानुगामुकावस्थानवृद्धिहानिस्पर्धकप्रतिपातोत्पातद्रव्यपर्यायनियमे देशसर्वाबाधा 781 256 मामशैषिध्यायाः 262 मनःपर्यायज्ञान 266 केवलं, द्रव्यश्रुतं 840 268 समुदायार्थः, अनुयोगार्थः, नन्धा अनियमः 849 281 आवश्यकनिक्षेपाः, पर्यायाः, श्रुतस्कन्धयोरपि 909 287 अनुयोगद्वाराणि तत्प्रभेदाश्च, आनुपूर्वी प्रमाणं वक्तव्यता 299 ओघनामसूत्रालापकाः 304 उद्देशादीनि, तेषामपुनरुक्तताच 308 सूत्रलक्षणादीनि, व्याख्याविधिः 1019 316 मध्यमंगलचर्चा 1029 318 उपोद्घातनियुक्तिमंगलं तद्व्याख्या च (तीर्थभेदाः)1073 326 नियुक्तिप्रतिक्षा सामायिकनियुक्तिप्रतिक्षा नियुक्ति शब्दार्थः HACHECAUSALMANUARGAUGUA 570 Page #4 -------------------------------------------------------------------------- ________________ कोव्वाचापीय विशेपावश्यके विषयानुः क्रमः ॥ 4 ॥ ॥ 4 ॥ पृष्ठकि माआंकः 339 तपोनियमझानवृक्षादिरूपर्क 342 अर्थभाषणात्ररचने 343 श्रुतं तत्सारच 1137 345 शानक्रिययोः सापेक्षता 355 सम्यक्त्वथुतादीनां लाभालाभौ 1208 (प्रन्थिः) 360 पत्यकाद्या दृष्टान्ताः 1230 365 प्रथमादिकषायोदयेतरलभ्याः, कषायव्युत्पत्तिः, अतिचारमूलच्छेदो 1258 372 चारित्रं तभेदाः 378 उपशमश्रेणिः 383 कषायमाहात्म्यं क्षपकणिः 1341 388 केवलोत्पत्यावरणक्षये नयौ 391 सर्वव्यादिदर्शनं 1357 392 जिनप्रवचनोत्पत्यादीनि द्वाराणि 1373 397 प्रवचनसूत्रार्थानामेकाथिकानि । 401 अनुयोगेकाथिकानि, अनुयोगे निक्षेपाः 1418 पृष्ठांका गाथांका 406 वत्सगवादीन्युदारणानि 1426 415 भाषकवात्तिको काष्ठादिदृष्टान्ताः 1441 418 गवादीन्युदाहरणानि व्याख्याने 1454 422 अयोग्ययोग्यशिष्यलक्षणं, शैलघनाद्या दृष्टान्ताश्च 1461 426 उद्देशादीन्युपोद्घातद्वाराणि 527 उद्देशनिक्षेपाः 1204 428 निर्देशे निक्षेपा नयाश्च 1539 433 निर्गमनिक्षेपाः 442 निर्गमे नयसारकुलकरऋषभभववाहादिविंशति स्थानकऋषभजन्मनामवृक्ष्यादिसंबोधनदानादिजिनपर्यायधेयांसमरुदेवीमरीचिपरिव्राजकवेषभारत. . जिनादिपृच्छामरीचिगर्वऋषभनिर्वाणदुर्भाषणकोशिकादिभवाईदादिस्थानकस्वप्नापहाराभिषेकलेखशालामापनदानलौकान्तिकदीक्षोपसर्गकेवलवक्तव्य सासमवसरणगणधरतत्परिवाराः 2018 475 गौतमगणधरवादेवजीवसिद्धिः 1946 HEROHORIXNX 1288 SERIESACE0%ते 2004 Page #5 -------------------------------------------------------------------------- ________________ नमः श्रीवीतरागाय ॥ श्रीमज्जिनभद्रगणिक्षमाश्रमणविरचितं श्रीमत्कोटयाचार्यकृतवृत्तिविभूषितम् । / ॥vishessaavshykbhaassym // मंगलं नतविषुधबधूनां कन्दमाणिक्यभासश्चरणनस्वमयूखैरुल्लसदभिः किरन यः । अकृत कृतजगच्छ्रीर्वेशनां मानवेभ्यो, जनयतु जिनवीरःस्थेयसीं वः स लक्ष्मीम् ॥ 1 ॥ विकचकेतकपत्रसमप्रभा, मुनिप्वाक्य्म्होद्धिपालिनी। प्रतिदिनं भवताममरार्चिता, प्रविदधातु सुखं श्रुतदेवता ॥ 2 ॥ भव्याम्बुरुहाणि ज्ञानकरइयोंधितानि वः सन्तु । अज्ञानध्वान्तभिदे जिनभद्रगणिक्षमाश्रमणपूज्यार्काः ॥ ॥ इह तैः सकलचरणकरणक्रियाकलापाधारत्वेनापवर्गप्राप्तिहेतुमावश्यकं विशेषेण व्याचिख्यासुभिरिदमादिगाथासूत्रमभ्यधायि कयपवयणप्पणामो वोच्छं चरणगुणसंगहं सयलं । आवस्सयाणुओगं गुरूवएसाणुसारेणं ॥ 1 ॥ अथवाऽऽवश्यकानुयोगाभिधानेन स्वपरोपकारितामुत्पश्यन्तः सन्तः पूज्यपादाः शिष्टसमयपरिपालनार्थ विघ्नविनायकोपशान्तय मम्गलार्थमभिधेयप्रदर्शनार्थ चादाविदमुक्तवन्तः-'कयपवयणप्पणामों इत्यादि । तत्र शिष्टानामयं न्यायः-यदुत शिष्टाः कचिदिष्टे CAREORGANGACAR RASI Page #6 -------------------------------------------------------------------------- ________________ PRASA विशेषाव: * पीठिका कोव्याचार्य वृत्तौ ॥ 2 ॥ ॥ 2 ॥ वस्तुनि प्रवृत्तिमादधानाः सन्तः इष्टदेवतानमस्कारपुरःसरां प्रवृत्तिमादधतीत्यतः शिष्टसमयपरिपालनार्थ, तथाऽयमनन्तातिपरमकल्याणतयाऽतीव श्रेयान , श्रेयांसि च बहुविनानि भवन्ति, "श्रेयांसि बहुविनानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, कापि यान्ति विनाय्काः॥1॥" इति वचनात, अत एतदुपशान्तये मङ्गलार्थ, तथा निरमिधेयं काकदन्तपरीक्षावदनादरणीयं स्यादित्यतोऽमि|घेयवत्ताप्रतिपादनार्थ c॥ तत्राद्यपादेन इष्टदेवतानमस्कारं vighnopshmNcocuH| अत्र कश्चिद् चोद्यचक्षुश्रुचोदयिषुराह-कुतः पुनरिह प्रवचन। मेवेष्टदेवता, येनोक्तं 'कयपवयणप्पणामो' इति, ननूच्यता कयारिहंतपणामों' इत्येवमादि, उच्यते, प्रायः प्रवचनोपदेशेनैवाग्दिर्शिमिर्विवक्षितगुणोपेताहदादिपञ्चकनमस्कार्यस्य संप्रज्ञायमानत्वात् । पुनरप्याह-एवं नामैतद्विघ्नोपशमस्तहिं कथमस्मादिति, प्रवचनस्य श्रुतदेवतारूपत्वात् , तममस्कृतौ च विनप्रणाशात, उक्तं च-'न नाम किञ्चिदसाध्य गुणवद्देवताप्रसादस्य' इत्येवमादि । शेषपादैस्तु प्रायोऽभिधेयमाहुरिति स्मुदायार्थ्ः। साम्पतमवयवार्थः प्रतायते-तत्र 'वोच्छ मिति क्रिया 'वोच्छं' वक्ष्ये, अभिधास्ये इत्युक्तं भवति, किमित्यत आह-आवस्सयाणुओगं' ति अवश्यं कर्त्तव्यमावश्यकं, शानदर्शनचारित्रप्रसाधकप्रतिनियतकालानुष्ठेययोगपरम्पराप्रतिसेवनमित्यर्थः, एतदुक्तं भवति-मुखवत्रिकाप्रत्युपेक्षणादारभ्य सकलाहोरात्रान्ताप्यसपत्नकर्त्तव्यतोक्तचक्रवालसामाचार्याचरणमावश्यकमभिधीयते, अनुयोगो-वक्ष्यमाणशब्दार्थोऽर्थान्वाख्यानं वा, विधिप्रतिषेधाभ्यां प्ररूपणमित्यर्थः, आवश्यकस्यानुयोगः आवश्यकानुयोगस्तम्, किंविशिष्टः सन् ? इत्यत आह-'कयपवयणप्पणामो चि कृतो-विहितो, निर्वर्तित इत्यर्थः, प्रवचनमुपदेशोऽर्हदूचनमितियावत्, प्रोच्यन्ते अनेनास्मादस्मिन् वा जीवादय इति प्रवचनम्, अथवा प्रगतं प्रधान प्रशस्तमादौ वा वचनं प्रवचनम् , 1 देग्नुष्ठालयोग. 2 देग्सामाचारीसमाच 3 न्याख्यानो vidhi CACASSAGARRIORA S AKARSA Page #7 -------------------------------------------------------------------------- ________________ A विशेषाव कोव्याचार्य वृत्ती ॥ 3 ॥ तथाहि-प्रगतमाहुर्जीवादिषु पदार्थेष्वन्तादन्तमनेकपा सम्यग्वाचकत्वेनावगाढत्वाद, प्रधानं श्रीमन्महावीरवर्धमानखामिवचनपदीपा-12 भिव्यक्तत्वात् , प्रशस्तं प्रशस्तचेतोवृत्तेर्जनकत्वात्, आदौ वचनं माग्वचनत्वात् 'नमस्तीर्थाय' इति वचनात्, एतद् द्वादशागणिपिटकम् , पीठिका. यद्वा प्रवक्तीति प्रवचनं तदुपयोगानन्यत्वेन चतूरूपः श्रीश्रमणसङ्घभट्टारक इत्यर्थः, प्रणमनं प्रणामः पूजा नमस्कारो वन्दनमिति ॥ 3 ॥ पर्यायाः, कृतः प्रक्चनप्रणामो येन मया सोऽहं कृतप्रवचनप्रणामः, तेनैतदुक्तं भवति-विहितार्हदुपदेशोपचारः, तस्य हि सकलपारलौकिकव्यवहारसाधनेऽन्तरङ्गत्वात् , "तप्पुब्विया अरिहया" इत्येवमादिवचनात् , किंविशिष्टम् 1 अत आह-'चरणगुणसंगहंति 'चर् गतिमक्षणयोरिति, चर्य्यते इति चरणं, मुमुक्षुभिरासेव्यत इत्यर्थः, अथवा चर्यते-गम्यते प्राप्यतेऽनेन संसारोदधेः परं कूलमिति चरणं, तच्च रात्रिभोजनविरतिषष्ठानि पञ्च महाव्रतानीति, आह च-"वयसमणधम्मसंजम" इत्येवमादि, तथा 'गुणगण संख्याने गुण्यन्त इति गुणाः, ते च पिण्डविशुखादय इति, आह च-"पिंडस्स जा विसोही" इत्येवमादि, अथवा चरणशब्देनोक्तलक्षणक्रियारूपं । देशादेशमेदतो वेषा चारित्रं सम्बध्यते, गुणशब्देन तु दर्शनज्ञाने, संगृहीतिः संग्रहः, चरणं च गुणौ च चरणगुणाः तेषां संग्रहश्चरण गुणसंग्रहस्तं, स चाधुनैकदेशमंग्रहोपि सम्भाव्यत इत्यत आह-'sayalaM'ti, कला अंशा अवयवा इति पर्यायाः, सह कलाभिः । सकलो-निःशेषः, पारमार्थिकगुणाकाडनेन सम्पूर्ण इत्यभिप्रायः, कथं', सामायिकाध्ययन एव द्वादशाङ्गार्थपरिसमाप्तः, वक्ष्यति ca"sAmAiyaMpi तिविहं सम्मत्त" इत्येव्मादि। किसामुना नसंगृहीतमिति, अत्स्त्ण्। तत्रैतत्स्याद्-यो द्यावश्यकानुयोगःस चरणगुणसंग्रह एव, तस्यातत्त्वे तच्चायोगात्, ततश्चापाथकं विशेषणमिति, उच्यते, सत्यम् , अयुक्तं विशेषणमिति चेत्, तन्त्र, व्यवच्छेद्यस्याभावेऽपि खरू 1 गुण मामन्त्रणे (चु. u. सेद) 2 गुणगमं च्याते (आदर्श) RREKHA ARCARRRRRRRRRRAK Page #8 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्ती द्वाराणि ॥ 4 ॥ पान्वाख्यानतया विशेषणप्रवृत्तिदर्शनाद् अग्निरुष्ण इति वचनात् , अथवा नामावश्यकानुयोगादेर्व्यवच्छेदायोक्तं चरणगुणसंग्रहमिति को । फलयोगादोषः । साम्प्रतं खपरार्थप्रसाधनमहाविद्यासाधनोधतानां पूज्यपादानामपान्तराल एव विभीषिकाप्रायः परचोदयति-ननु चायं भवतः दीनि कथयतोऽपि न केनचित् श्रोतव्यः, छयस्थत्वे सति भवता स्वतन्त्रतया प्ररूप्यमाणत्वात् , अस्य प्रतिविधानमाह-'गुरूवएसाणुसा. reNaM'ti गृणन्ति शास्त्रार्थमिति गुरवः-तीर्थकरगणधराचार्यादयः तेषामुपदेश इति विग्रहः तदनुसारेण, तत्पारतन्त्र्यमगीकृत्येत्यर्थः, तदनेन सम्प्रदायस्य प्रामाण्यमाह, तदप्रामाण्ये सर्वागमक्रियालोपप्रसंगात् , नचायं दुःसम्प्रदाय इति मावनीयम् , अन्यत्र महता प्रपश्चन ॥ 4 ॥ परिहतत्वाद् । एतदुक्तं भवति-यश्छवस्थः स्वमनीषिकया लिखति तदप्रमाणं, यथा कालिदासादिकाव्ये शैलोपवर्णनमिति गाथार्थ्ः॥1॥ व्याख्यातैषा गाथा मध्यमभंग्या मया जडमतित्वात् । प्रास्तु भाजनत्वादनेकधा चर्चनीयेति ॥ 1 ॥ उक्तं c-'स्र्व्ज्ञ्य्केव्ल्ज्ञ्यान्साग्रोक्त्म्म्ल्स्लिल्म्व्गाय्। किं पुण्यवान् न लमते गुणवन्ति महाचरत्नानि ॥ 2 ॥ इत्येव्मादि॥'त्स्स् फलमंगल-इत्यादि, कोऽस्य सम्बन्धः' इति चेत्, उच्यते, इहाद्यगायायामावश्यकानुयोगोऽभिधेयतया विवक्षितो, नचाभिधेयाऽऽख्यानमात्रमेव मोक्षार्थिनां इश्चलपक्षप्रवृत्तिहेतुः, तस्य षष्टितन्त्रादिष्वपि श्रूयमाणत्वात , अतोत्र विशिष्टं फलाघभिधित्सुराहतम्स फल-जोग-मंगल-समुदायत्था तहेव दाराई । तन्भेय-निरुत्त-कम-पओयणाइं च वच्चाई ॥ 2 ॥ इन्द्व समासः, तत्र 'तस्य इति माक्मकान्तस्यावश्यकानुयोगस्य 'फलं' प्रयोजनं वाच्यमिति योगः, तदनाख्याने प्रेक्षावतां प्र-2 दृस्ययोगात, तत्रैतत् स्यात्-शास्त्रपरिसमाप्तौ श्रोता स्वयमेवेदं ज्ञास्यत्यतः किमादावुक्तेनेति, न, तदनाख्याने प्रेक्षावतां प्रवृत्त्ययोगादित्यु-ट 1 भवतः साम्प्रतं कथयतोऽपि. 2 कमलशलिभम0. Page #9 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ 145OESSAGE स्तत्वात्, आदौ व्याख्यातेऽप्यस्मिन् संशय एव, स च पागप्यासीदतः आख्यानानाख्यानकालयोः कः प्रतिविशेषः 1 इति चेद्, फलयोगाउच्यते-सत्यमेतत्, किन्तु अनाख्यानकालात् पूर्वमविशिष्टः संशय आसीद् आख्यानकालात्तु विशिष्यत इति शेषः, ततः किमिति चेत्, दीनि । उच्यते, मंशयविशेषस्य च प्रवृत्तिहेतुत्वमस्ति, तथा दर्शनात् कृषीवले इव, अपिच-संशयविशेषात् प्रवृत्तस्य फलावाप्तिरपि सम्भावि- द्वाराणि । तेत्यलं चसूर्या, प्रकृतमभिदध्महे इति। तथा तस्य योगः प्रस्तावोऽवसरो वक्तव्य इति, एवं मलं वाच्यं । आह-किं पुनः कारणमिदं पश्चादुपादीयते इति !, उच्यते, प्रयोजनादिमत्यस्मिन् प्रतिपन्ने सति मङ्गलकरणस्य युज्यमानत्वात्, यद्येवं ततः शिष्टप्रवृत्तेर्निवृत्तिः, तत्रेष्टफलयोगवानयमिति कथमिव ज्ञातुं शक्यते ?, उच्यते-आदावपि 'कयपवयणप्पणामों' इत्यनेन मङ्गलाभिधानतः शिष्टप्रवृसिप्र वृत्तः,न च पुनरुक्तदोषः,तस्य सामान्यमगलत्वेनास्य विशेषमणलत्वात्,सामान्यविशेषयोश्च कथञ्चिद् भेदादपीति । समुदायार्थः-pi8. ण्डार्थः 'सावद्ययोगविरतिः' इत्यादिकः, 'तहेवति तथैव यथैतस्य फलादयो वाच्याः एवं द्वाराणि-उपक्रमादीनि वाच्यानि, तथा 3 तोदा-द्वारभेदाः षडादयो बाच्याः, एवं निश्चितमुक्तं निरुक्तं तद् वाच्यं तेषामेव, यद्वक्ष्यति 'उपक्रमणमुपक्रम' इत्येवमादि, तथैतेषामेवेत्थमुपन्यासेऽकम' इति क्रमकरणे प्रयोजनं वाच्यं, वक्ष्यति-'नानुपक्रान्तं निक्षिप्यते' एवमादि, तथा प्रयोजनं चैषां वाच्यं नगरदृष्टान्तेन, अत्रापि द्वन्द्व एव समासः, चः समुच्चयार्थः, 'वाच्यानि' वक्तव्यानि, प्रयोजनं शास्त्रोपकार इति द्वारगाथासमुदायार्थः ॥ 2 ॥ साम्प्रतं 'यथोद्देशं निर्देश' इति न्यायावलम्बितया फलद्वारं कथयति । अत्राह पर:-यन्निष्फलं न तत्प्रेक्षावतां प्रारम्भणीयं, तद्यथा-पलालपरिमईनं, व्यतिरेकेण कलमशालिदलनं, तथा च निष्फलोऽयमतोऽनारम्भणीयः, प्रयोजनवत्त्वेनारम्भणीयत्वं व्याप्तं, ततश्चेतोव्या|पको धर्मों निवर्चमानो व्याप्यमादाय निवर्तत इति व्यापकानुपलब्धिप्रयोगः, अत्रोच्यते, निष्फलत्वादित्यसिद्धो हेतुः, तस्य मोक्षा 20KHARCHANA Page #10 -------------------------------------------------------------------------- ________________ आवश्यकानुयोगे हेतुः आदिता च ख्यफलसद्भावाद, तथा चाहविशेषाव: नाणकिरियाहिं मोक्खो तम्मयमावस्सयं जओ तेन्न्ण्। तव्वक्खाणारम्भो कारणओ कजसिद्धित्ति ॥ 3 ॥ कोव्याचार्य 'जाणकिरियाहिं' इत्यादि,ज्ञातिः-ज्ञानं,यथावस्थितपदार्थस्वरूपावभासनमिति भावः,करणं-क्रिया,यथाज्ञानमनुष्ठानमिति भावः, वृत्ती 8 शानं च क्रिया च ज्ञानक्रिये, ताभ्यां मोक्षः-अष्टप्रकारकर्मविच्युतिलक्षणो भावः साध्यते, दर्शनं तु ज्ञान एवान्तर्निहितत्वात् न भेदेनाभ्य्॥6 ॥ धायि। आह-किमयमाभ्यां भवन्नावश्यकव्याख्यानारम्भाद् भवति येन हेतुरसिद्धः स्यादिति, एवमित्युच्यते, कस्मादित्यत आह-तन्मयं' ज्ञानक्रियामयं आवश्यक प्राग्निरूपितशब्दार्थ 'यतो' यस्मात् कारणात् teNaM'ti तेन कारणेन तद्व्याख्यानारम्भः ज्ञानक्रियात्मकावश्यकानुयोगव्याख्यानारम्भः,कुतः 1,एतद्भावभावित्वात् ज्ञानक्रिययोः,ज्ञानिक्रियाभावभावित्वाच्च मोक्षस्येति, तस्मान्मोक्षार्थिनेदानीं भम्भामाहत्य संसदि आवश्यकानुयोगः कार्यः, शास्त्रात्तद्, आह च-कारणओ kajasiddhi'tti काक्वा कारणात् कार्यसिद्धिरितिकृत्वा, अत्र च (कारण)कारणे कारणोपचारः स्वकारणजन्यत्वेऽपि परमार्थतस्तत्कार्यत्वात् , नारकदेवावधाविव, अन्यथा वा कथञ्चिद् व्याख्येयं, विश्वतोमुखत्वाद् भाष्यकृद्वचनस्य, अन्यथा यतः कुतश्चिद् यत्किञ्चिदुत्पद्यतेति विश्वमदरिद्धं स्यात्, मृत्पिण्डादपि कटककेयूरमणिमाषिक्यकुण्डलायुत्पत्तेः, अतः स्थितमेतत्-हेतोरसिद्धेः फलवानेष इति गाथार्थः ॥ 3 ॥ द्वारम् ॥ अथ योगद्वाराभिधित्सयाऽऽह भव्वस्स मोक्खमग्गाहिलासिणो ठियगुरूवएसस्स । आईए जोग्गमिणं बालगिलाणस्स वाहारं ॥ 4 ॥ 6 तत्रेहानादिपारिणामिकमव्यभावयुक्तः सत्चविशेषो भव्य उच्यते, भव्यो योग्यो दलमिति पर्यायाः, तस्य भव्यस्य, इयं च । षष्टी चतुर्थ्यर्थे द्रष्टव्या, तथा प्रक्रमाद्, तत्र चैवं मवति-मव्याय, स च "नेरइयासुरएगिदिविगलपश्चिदिया तिरिक्खा य । मणुया वंतर Page #11 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ ध्येता ॥ 7 ॥ जोइस वेमाणी" इत्येवमाद्यविशिष्टचतुर्विशतिदण्डकस्थोऽपि भवतीत्याह-'मोक्षमार्गाभिलाषिणो' निर्विण्णसंसारमपञ्चायेत्यर्थः,अथवा भन्योऽनन्तवनस्पत्यादिरपि स्यात् अत आह-मोक्षमार्गाभिलाषिणः संजिन इत्युक्तं भवति, स चाविशिष्टोऽपि स्यादत आह-स्थितः भव्यादिर। परिणतः कर्तव्यतया गुरूपदेशो यस्य स तथोच्यते, तस्मै gunnvdaacaarykRtopdeshaayetybhipraayH| आदौं' प्रथमं शेषाध्यिनाध्यापनकाले द योग्य-प्रायोग्यं, उचितत्वादिति भाव्ना। 'iNaM'ti इदं सूत्ररूपमावश्यकमिति स्म्ब्न्ध्ः। कस्येव किमित्याह-बालस्य वाऽऽहारं-नव । अर्थक्रमः नीतादिं मातापितराविति गम्यते, तथा ग्लानस्येवाहारं पेयादि भिषग्वरा इति गम्यते ॥ 4 ॥ किंविशिष्टाय भव्याय ? इत्यत Aha___ कयपंचनमोक्कारस्स दिन्ति सामाइयाइयं विहिणा । आवासयमायरिया कमेण तो सेसयसुयंपि ॥ 5 ॥ | ॥ 7 // 'कृतपञ्चनमस्काराय' उपहितपश्चनमस्कारमङ्गलाय, 'दंतित्ति ददति, किंविशिष्टं सूत्ररूपमावश्यकमित्यत आह-'सामाइयाइयं' सामायिकमादिर्यस्य तत् सामायिकादिकं, संज्ञायां कन्, कथं ददतीत्याह-'विधिना प्रशस्तद्रव्यक्षेत्रकालभावलक्षणेन प्रशस्तदिगभिमुखाय वेति, के अत आह-'आचार्याः' धर्माचार्यादयः, तथा च-"पंचविहे आयरिए पन्नत्ते, तंजहा-धम्मायरिए पव्वावणायरिए उवद्रावणा वायणा वक्खाणायरिए" तत ऊर्ध्वमस्मै किं न किश्चिद्ददतीत्याह-क्रमेण ततः शेषकमपि श्रुतमाचारादि तावद्यायत्समस्तश्रतोदधेः परं पारंगत इति गाथाद्वयार्थः ॥ 5 ॥ एवं तावत्सूत्रप्रदानक्रममभिधायाधुनाऽर्थप्रदानक्रममभिघित्सुराह तेणेव याणुओगं कमेण तेणेव याहिगारोऽयं । जेण विणेयहियत्थाय थेरकप्पक्कमो एसो॥6॥ तेनैव-पञ्चनमस्कारपूर्वात् तत्तत्सूत्रप्रदानलक्षणेन क्रमेण, किं?, अनुयोग-सूत्रार्थान्वारव्यानं, भव्यायाचार्या ददतीति वर्त्तते । ननु चानयोः क्रमयोः कतमेनाधुनाऽधिकारः' इत्यत आह-तेनैवच-अनेनैवच, अनुयोगक्रमेणेत्युक्तं भवति, अधिकारः-अधिकृतं, 'अय' ROCARRCRACK Page #12 -------------------------------------------------------------------------- ________________ विशेषाव II मिति योऽयमस्माभिरधिक्रियते, सूत्राध्ययनकालस्यातिक्रान्तत्वात् , कुत एवमयं क्रमः । इत्यतं आह-येन कारणेन 'विनेयहितार्थाय र प्रवज्यादिकोव्वाचार्य शिष्यजनानुग्रहाय स्थविरा नाम गच्छवासिनस्तेषां कल्प:-आचरणविशेष इति स्थविरकल्पस्तस्मिन् क्रमः-परिपाटी उत्तरोत्तरगुणान्तर वृत्ती प्राप्तिलक्षणेति, 'एषः' इति वक्ष्यमाणः इति गाथार्थ्ः॥6॥ किंविशिष्टोऽसावित्यत आः॥8॥ पब्वजा-सिक्खा-चय-मत्थग्गाहणं च अनिअओ वासो। निष्फत्तीय विहारो सामायारी ठिईचेव ॥ 7 ॥ इह हि प्रथमं 'चचारि परमंगाणि दुल्लहाणि' इत्येवमादिप्रपञ्चश्रवणतोऽमिजातपरमाधिगमसम्यग्दर्शनतया निर्विष्णसकलसंसाराय मन्यसत्त्वाय क्षयोपशमीभूतचारित्रावृताय प्रशस्तद्रव्यादिषु विधिनाऽष्टप्रकारकर्मरोगविरेचनभूता भगवदईदुक्ता प्रव्रज्या दीयते, पुनश्च 'sikva'zi शिक्षामसौ ग्राह्यते, "सा पुण दुविहा सिक्खा-गह आसेवणे य नायव्वा । गहणे सुत्ताहिजण आसेवण तिप्पकप्पाती । ॥ 1 ॥ " पुनबाधीतशस्त्रपरिक्षाध्ययनोऽभिरुचितकृतपदजीवनिकायपरिपालनः परीक्षितगुणः सन् 'vata'tti पञ्चमहाव्रतेषु रात्रिभोजनविर। तिषष्ठेषु उपस्याप्यते ऽबितिआदेसेणं sikkhAvaya'ti कोऽर्थः 'पारस संवच्छराई सुत्नं पाढिज्जइ, पारस य वरिसाई अत्थगहणंति अर्थग्रहणं कार्यते, पारस य वरिसाई 'अणियतोवासोति अनियतवासं वसति, समस्तदेशदर्शनं करोति, नानादेशवेषभाषाऽऽचरणादि जानन् सुखेनैव तत्तद्देशजविनेयगणस्वभावज्ञतया सवाहको भवितुमर्हतीति,तच देशदर्शन कुर्वन् अन्यान्निष्पादयति शिष्यत्वेन स्वयं |च निष्पादयति आचार्यत्वेन, समस्तगुणभृत्त्वाद् , अत आह-'निष्फत्ती यति पुनश्चैवमसौ निष्पद्यते-पुनश्च परिणमति,सति वयसि ane4 नैव क्रमेणान्यस्मिन् योग्ये शिष्ये आचार्यपदे व्यवस्थापिते सत्यत्रान्तरे ऽविहारोति विहारमसौ प्रतिपद्यत इत्यर्थः, स च द्विविधो विहा र-अभ्युद्यतमरण वा अभ्युद्य्त्विहारोवा|'सामायारिसिद्विविधेऽपि सामाचारी वाच्या, तत्राये-"णिप्फाइयाय सिस्सा सौणी जह Page #13 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती आदौ नमस्कार: ॥ 9 ॥ अंडयं पयत्तेणं । बारस संवच्छरियं सो संलेहं अह करेइ ॥ 1 ॥ चत्तारि विचित्ताई विगईनिज्जूहियाई च्त्तारि। संवच्छरे य दोन्नि उ एगतरियं च आयामं ॥ 2 ॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्नेऽवि य छम्मासे होइ विगिर्3ह तवोकम्मं ॥ 3 ॥ वासं कोडीसहियं आयामं कटु आणुपुव्वीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥ 4 ॥ " अभ्युद्यतविहारे तु जिनकल्पप्रतिपच्यादौ, सा चैवम्-"तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवज्जओ ॥ 1 ॥ पढमा उवस्सयंमी । बीया बाहि तैया चउक्कमि । सुन्नहरम्मि चउत्थी अह पंचमिया मसाणंमि ॥ 2 ॥ सत्त य से एसणाओ, तंजहा-"संसट्टमसंसट्ठा । उद्धड तह होइ अप्पलेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ 1 ॥ पंचसु गहो दोसु अभिग्गहो भत्तं पंथा य ततिः । | याए' एवमादि, तथा 'ठिती ceva'tti तत्र च द्विविधेऽपि विहारे स्थिति:-श्रुतसंहननादिका वक्तव्येति, यत एवमयं क्रमोऽतः तेणेव । याधिकारोऽयमिति गाथार्थः ॥ 7 ॥ अधीतपश्चनमस्कारायेदं ददतीत्युक्तं, अत आह आईए नमोक्कारो जै पच्छाऽऽवासयं तओ पुव्वं । तस्स भणिएऽणुओगे जुत्तो आवस्सयस्स तो॥8॥ ___'यदि' इत्यभ्युपगमप्रदर्शनार्थः, तेनैतदुक्तं भवति-यदि गुरुभिः शिष्यस्य आदौ नमस्कारो दीयते पश्चादावश्यकं ततः तस्मात् m-आदौ 'तस्य नमस्कारस्य 'भणिते' कृते 'अनुयोगे' अर्थान्वाख्याने 'युक्तो' घटमानः 'आवश्यकस्य' षडध्ययनसमुदायात्म। कस्य श्रुतस्कन्धविशेषस्य ततः पश्चादनुयोगः, किं कारणं ?, इत्थमेव पठनक्रमात् 'तेणेवयाणुयोगं कमेण' इति वचनादिति गाथार्थः ॥ 9 ॥ आचार्य आह-नैतदेवं, कारणसद्भावात्, तथाहि सो सव्वसुअक्खन्धन्भन्तरभूओ जओ तओ तस्स । आवासयाणुओगादिगहणगहिओऽणुओगोवि ॥ 9 ॥ KARNAKERGRANAS Page #14 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्तौ नमस्कारस्य सर्वश्रु। ताभ्यन्त रता ॥ 10 ॥ ACARALARAM _ 'स' नमस्कारः सर्वश्रुतस्कन्धाभ्यन्तरभूतो यतस्ततस्तस्यावश्यकाद्यनुयोगग्रहणेन गृहीतोऽनुयोगोऽपीति गाथार्थः ॥ 9 ॥ आहकथं पुनरसौ सर्वश्रुतस्कन्धाभ्यन्तर इत्येतदुक्तं भवति, कः पुनरत्रैवं प्रत्ययः' इत्यत आह। तस्स पुणो सव्वसुयभंतरया पढममंगलग्गहणा । जं च पिहो न पढिनै नंदीए सो सुय्क्ख्ण्धो॥10॥ 'तस्येति नमस्कारस्य पुनःशब्द आगमिकप्रत्ययविशेषोपदर्शनार्थः, सर्वश्रुतस्कन्धाभ्यन्तरता प्रथममङ्गलग्रहणात् प्रतीयत इत्येतदुक्तं भवति, सर्वस्याः खल्वावश्यकश्रुतस्कन्ध.दिमङ्गलमालाया धुर्यत्वात्, 'jaMca'tti यस्माच्चासौ नमस्कारो न पृथग्-आवश्यकादिभ्यो मेदेन नन्यां पठ्यते श्रुतस्कन्धत्वेन, अस्ति चासावतः 'तस्स पुण सव्वसुतक्खंघन्भतरतेऽति प्र्त्य्य्ः। आह परः-किन्ति ण पिहो । पढिज्जइ गंदीए सो सुयक्खंधो ?, आवश्यकश्रुतस्कन्धादिभ्यः, सूत्ररूपत्वात् दशवैकालिकादिश्रुतस्कन्धवत्, उच्यते, सर्वश्रुतस्कन्धादित्वेन तदन्तर्भूतत्वज्ञापनार्थमेवेति भावितम् ॥ 10 ॥ अमुमेवार्थ स्मरयन् प्रत्ययान्तरमाह तेणं चिय सामाइयसुत्ताणुगमाइओ नमोक्कारं । वक्खाणेउं गुरवो वयंति सामाइयसुयत्थं ॥ 11 ॥ दार्ण्। 'teNaMciya'ti अत एव सकलश्रुत(स्य)नमस्कारपूर्वकत्वादेव सामायिकसूत्रानुगमादौ नमस्कारं व्याख्याय 'गुरुवः' श्रीमन्तो भद्रबाहुस्वामिमिश्रा 'vadanti'vyAkhyAnayanti सामायिकसूत्रस्यार्थम् ,अतः 'आदीए नमोक्कारो जै पच्छाऽऽवासयंतओ puvva'mityAdi चोद्यमचोद्यमिति गाथार्थः ॥ 11 ॥ द्वारं । अथ मङ्गलद्वारमाह बहुविग्घाई सेयाइं तेण कयमंगलोवयारेहिं । घेत्तव्वो सो सुमहानिहिव्व जह वा महाविजा ॥ 12 ॥ 'बहु' इत्यादि गाथा कण्ठया, नवरं येनेति कर्त्तव्यं, यत्तदोनित्याभिसम्बन्धात् ॥ 12 ॥ तच्च मंगलं शास्त्रस्य कथ्यते इत्यत आह SALOOSES Page #15 -------------------------------------------------------------------------- ________________ | मंगलत्रयं विशेषाव कोट्याचार्य वृत्ती ॥ 11 ॥ तं मंगलमाईए majjhe pajjantae ya stthss| पढमं सत्थत्थाऽविग्घपारगमणाय निद्दिढे ॥ 13 ॥ तस्सेव य थेज्जत्थं मज्झिमयं अंतिमपि तस्सेव । अब्बोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥ 14 ॥ तन्मङ्गलमादौ शास्त्रस्य क्रियते, तथा मध्ये पर्यवसाने चेति । एकैककरणप्रयोजनमाह-प्रथमं शास्त्रार्थाविघ्नपारगमनाय निर्दिष्ट। मिति गाथार्थ्ः॥13॥ तस्यैव-शास्त्रार्थस्य प्रथममङ्गलकरणप्रसादादविघ्नेन परं पारमुपागतस्य सतः स्थैर्यार्थ मध्यमं, निर्दिष्टमिति वर्त ते, तथाऽन्त्यमपि तस्यैव मध्यममङ्गलकरणात् तथाभूतस्य सतः अव्यवच्छित्तिनिमित्तं, कस्येत्याह-शिष्यप्रशिष्यादिवंशस्य, निर्दिष्टमिति । वर्तते, नात्मार्थमेव शास्त्रावगतिरिष्यत इति गाथार्थ्ः॥14॥ यदुक्तं 'तं मंगलमाईए' इत्यत्राह चोदकः मंगलकरणा सत्थं न मंगलं अहव मंगलस्सावि । मंगलमओऽणवत्था न मंगलममंगलत्ता वा ॥ 15 ॥ तत्र शास्यन्ते जीवादयोऽनेनेति शास्त्रं, तच्छास्त्रं धर्मित्वेनोपादीयते, न मंगलमिति साध्यो धर्मः, धर्मधर्मिसमुदायः पक्षः, | कुत इत्याह-मंगलकरणात् ,कोऽभिप्रायः 1-मंगलकरणान्यथानुपपत्तेः, अमङ्गलाविनामृतत्वान्मंगलविधानस्येत्युक्तं भवति, एष एको दोषः, अथ द्वितीयदोषनिदानमाह-अथवा (च) मंगलस्यापि मंगलमुपादीयते, ततश्च नामंगलाविनाभृतमेव मंगलविधानमित्यत आह-'अतः एवं च सति-यदि मंगलाविनाभूतमेव मंगलविधानमिति भावना, अनवस्थानं अनाश्वासोऽविराम इतियावत, प्रयोगःशास्त्रमंगलं अन्यमंगलसहायं सदात्मकार्य करोतु मंगलत्वात् शास्त्रवत्, भवति च विशेषे पक्षीकृते सामान्य हेतुर्यथाऽनित्यो वर्णात्मकः शब्दः शब्दत्वान्मेषशब्दवत्, एवमन्यमंगलमपि मंगलत्वाच्छास्त्रमंगलवत् , एवमन्यदन्यन्मंगलमपि म्ण्ग्ल्त्वाच्छास्त्र्म्ण्ग्ल्व्दित्य्न्व्स्था। अथैवमनिवारितप्रसराऽप्यापतन्तीयं नाभ्युपेयते ततस्तृतीयदोषमाह-'न maMgalaM'ti न शास्त्रमंगलं मंगलं, प्रयोगः-यदन्यमंगलशून्यं त 405CARAKAKAL Page #16 -------------------------------------------------------------------------- ________________ मंगलचर्चा ॥ 12 ॥ 4+4+ विशेषाव न्मंगलमपि सन्मंगलं न भवति, तद्यथा शास्त्रं, अन्यमंगलशून्यं च शास्त्रमंगलं, तस्मादिदं मंगलमपि सन्मंगल न भवतीति स्थितं, ततः कोट्याचार्या किमनिष्टमत आह-'अमंगलत्ता वत्ति त्रैलोक्येऽपि सकलमंगलाभाव इत्यर्थः,अन्यमंगलशून्यत्वात्, तत्वे च मंगलस्याप्यमंगलत्वादम वृत्तौ । गले च मंगलाभावात् ,अथवा अमंगलता वा,'न maMgala'miti कृत्वा नैवमारब्धव्यमिति, अथवा मंगलकरणाच्छास्त्रं न मंगलमित्येको दोषः, ॥ 12 ॥ | अथवेह मंगलात्मकस्यापि मंगलमतोऽनवस्था, न चेदियमिष्यते स्वषचनमामाण्यतया शास्त्रमंगलस्यान्यस्य वा क्वचित् स्वत एव मंगलत्वप्रतिष्ठानादिति, हन्त प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः ? इति वाच्यं, अथेदानीमाद्यो दोषो निगम्यते-न चेदनवस्थाऽभी-1 या क्रियते ततः स्थितमेतत्-न मंगल शास्त्रमिति सामर्थ्याद् गम्यते, स्वतोऽमंगलरूपत्वाद, मंगलान्मंगलीभवमानत्वाद, अथेष्यतेऽनवस्था सतत इदमपरमाह-अमंगलता वा अपरस्याभावे पौरस्त्याभावात् तावद्यावच्छास्त्रमंगलाभावे शास्त्रस्यामावादिति चोदकगाथार्थः ॥ 15 ॥ अओच्यते-सर्वमेतदाकाशरोमन्थनं, तथा चाभ्यपायि-"नामंगलत्वं शास्त्रस्य, नानवस्थापि बुध्यते । न चापि मंगलस्योक्तिनिष्फलेत्येतदाह च ॥ 1 ॥ " "सत्थेऽस्थन्तरभूयम्मि मंगले होज कप्पणा एसा । सत्यम्मि मंगले किं अमंगलं काऽणवत्था वा ? ॥ 16 ॥ काक्वा 'सत्थेऽत्यंतरभूतमि मंगले होज कप्पणा परिकप्पणा एसा' यदुत मङ्गलकरणादित्येवमादि, अत्र भवतो वयमयि सहाया । इत्यभिप्रायः, शेषस्त्वत्र चर्चः स्वयमेव कार्यः, नतु क्रियते ग्रन्थविस्तरभयादिति । अथवा शास्त्रान्तरभूते मङ्गलेऽभ्युपगम्यमाने सत्यस्माभिः 'होज कप्पणा एसति स्यादियं कल्पना-युज्यतेयं परिकल्पना भवतो यदुत मंगलकरणादित्येवमादि, यावता 'satthaMmI'tyAdi, शास्त्रस्य मंगलस्वभावत्वे सति मंगलोपादाने च शास्त्रानान्तरे सतीति भावनीयं, 'किं अमंगलं ति किं तदमंगलं? CACAUSE415204 + 4+4+4+43 Page #17 -------------------------------------------------------------------------- ________________ विशेषावक कोट्याचार्य वृत्ती ॥ 13 ॥ ACCOOLCANONLY यदेवानांप्रियेणोत्प्रेक्षितमिति प्रथमदोषपरिहारः । द्वितीयदोषपरिहारमाह-का वाऽनवस्था नाम, तृतीयदोषपरिहारस्तु मूलच्छेद मंगलतत्त्रएव, शास्त्रानान्तरभूतमंगलाभ्युपगमादिति,यद्येवं किं मंगलोपादानमिति चेत् , उच्यते-वक्ष्यति,मा त्वरिष्ठाः, 'सीसमैमंगलपरिग्ग-4 यसार्थकता हत्यमे तदभिहाण मिति वचनादिति गाथार्थः ॥ साम्प्रतं साहाय्ये प्रतिपन्नेऽपि समर्थवादितया दुर्घटमपि पराभ्युपगम घटयनाह अत्यंतरेऽवि सइ मंगलम्मि नाम्ण्ग्लाऽन्न्व्त्थाओ। सपराणुग्गहकारिं पईव इव मंगलं जम्हा ॥ 17 ॥ ॥ 13 // मंगलतियंतरालं न मंगलमिहत्थओ पसत्तं ते । जैवा सव्वं सत्थं मंगलमिह किं तियग्गहणं? ॥ 18 ॥ सत्थे तिहा विहत्ते तदन्तरालपरिकप्पणं क्त्तो। सव्वं च निजरत्थं सत्थमओमंगलमजुत्तं ॥ 19 ॥ जह मंगल सयं चिय सत्थं to kimiha mNglgghnnN| सीसमैमंगलपरिग्गहत्थमेत्तं तदभिहाणं ॥ 20 ॥ इह मंगलंपि मंगलबुद्धीए मंगलं जहा साहू । मंगलतियबुद्धिपरिग्गहेऽवि नणु कारणं भ्न्नि॥21॥ अर्थान्तरेऽपि सति मङ्गले यस्यापि शास्त्रादर्थान्तरं मगलमित्युक्तं भवति नामङ्गलता शास्त्रस्य,नापि चानवस्था, कस्मादित्याहयस्माद् मङ्गलं स्वपरानुग्रहकारि, एतदुक्तं भवति-यथा मङ्गलमात्मनि मङ्गलपरिणामं करोत्येवं शास्त्रेऽपि मङ्गलपरिणामं कारयतीति । वक्ष्यमाणोऽभिप्रायः, पईव इवत्ति दृष्टान्तः, यथा हि प्रदीपः स्वात्मानं प्रकाशयति तथा गृहरन्ध्रान्तर्वर्चिघटपिटकपिठररथस्तम्भे। भादि च, न पुनरात्मनि प्रकाशयितव्येऽन्यत्प्रदीपान्तरमपेक्षते येनानवस्था स्यात्, न च लवणमलवणं सल्लवणीकरोति इत्यत्रापि विपर्यय इति भावनीयं, देशतो दृष्टान्ताभ्युपगमात्, अन्यथा 'आहरणे तसे तद्दोसे चेवुवन्नासे' इत्यादेनिविषयत्वं स्यात्, अत उच्यते-"तं मङ्गलमाईए मज्झे पज्जंतए य satyasse"ti गाथार्थः ॥ 17 / / अत्र पुनरप्याह चोदक:-'मंगलेऽत्यादि, मङ्गलस्य त्रयमादि *OEXPERASAASAS Styr Page #18 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती ॥ 14 ॥ मध्यान्तमेदादिति समासः तस्यान्तरमिति विग्रहः तद् न मङ्गलम्, इह-अस्मिन् मङ्गलप्रघट्टे 'अर्थतः' अर्थगत्या 'पसत्तं प्रसक्तं maMgalatattra'te' तव सूरेः, किं कारणं !, मङ्गलेनाव्याप्तत्वादनभिमतशास्त्रान्तरवत्, इदं परिजिहीर्षोः सूरेर्मतमाशङ्कयाह-यदिवा-अथ चेदं विशेषेण यसार्थकता सर्व शास्त्रं मङ्गलमिह अतः किं तृतीयग्रहणं ? येनोच्यते 'तं मंगलमाईए' इत्येवमादि, अपान्तरालामङ्गलत्वं वा प्रतिपद्यस्व मङ्गलत्रयग्रहणं वा मा कृथा इति चोद्क्गाथार्थ्ः॥18॥ गुरुराह-'सत्थेत्यादि, शास्त्रे सम्पूर्णे मंगलात्मके बुद्ध्या त्रिधा 'विभक्ते' विच्छि- 4 ॥ 14 ॥ न्ने सति तदन्तरालपरिकल्पन' शास्त्रापान्तरालविभजनं कुतः? कस्मात् ? येन तदव्याप्तस्तत्रामंगलता स्यात् , ननु सुविवेचितवक्तारोधीधना भवन्ति, नहि धर्मिण्यसति धर्मा भवितुमर्हन्ति, प्रयोगः- यत्सम्पूर्ण त्रेधा विवक्ष्यते तस्यापान्तरालाभावः, तद्यथा मोदक । स्य, तथा च शास्त्रमिति तदसम्भवः, अतश्चापान्तरालद्वयासम्भवः, 'सव्वं चेत्यादि, पच्छदं कंठं, सर्व शास्त्रं मंगलं निर्जरार्थत्वात् तपोवदिति गाथार्थः ॥ 19 ॥ एवं तावच्चोद्यद्वयं परिहृतं, अथ यदुक्तं प्रथमं चोद्यं परिहरता 'सत्थम्मि मंगले किं amaMgalaM'ti तदधिकत्याधुना विप्रतिपन्नमतिश्चोदक आह-'जईत्यादि, यदि मंगलं स्वत एव शास्त्रमिष्यते अनवस्थादिभयात् अतो किमिह-शास्त्रे मंगल-* ग्रहणं, येनोच्यते 'तं मंगलमाईए' इत्येवमादि', कं हि तत्तत्रोपादीयमानमतिशयमादत्त इत्युक्तं भवति, आचार्यः पश्चादर्धमाह-शिष्य|स्य मतिः शिष्यमतिः तस्या मंगलपरिग्रहः सोऽर्थो यस्याभिधानस्य तत्तथा शिष्यमतिमंगलपरिग्रहार्थमेव शिष्यमतिमंगलपरिग्रहार्थ मात्र, तदभिधान-मंगलाभिधानं, एतदुक्तं भवति-नार्थान्तरभूतमिदमुपादीयते, किन्तु मंगलमेतदित्येवं ज्ञाप्यते, मंगलरूपेऽप्यस्मिन् । तद्धिया खलु व्यवहरन्तं व्यवहारिणमिदं व्यवहारयति, कथं नु नामामुतो मंगलमिदमित्येवं शिष्योऽभिगृह्णीयाद् , अतो भिन्नमंगलोपादानमिति यावदिति गाथार्थः ॥ 20 ॥ किं मंगलमपि अतवुझ्या गृह्यमाणं मंगलकार्य न करोति', उच्यते, न करोति, तथा च GACASSECONOGRA Page #19 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य मंगलशब्दार्थः वृत्ती ॥ 15 ॥ ॥ 15 // SOGORSESHOREAU 'इहेऽत्यादि, 'इह' लोके मंगलमपि सद्वस्तु मंगलबुद्ध्याऽभिगृह्यमाणमभिनन्द्यमानं वा मंगलं भवति, न विपर्यये, उदाहरणमाहयथासाधुः, साधुर्हि मंगलभूतोऽपि संस्तबुद्ध्याऽभिगृह्यमाणः प्रशस्तचेतोवृत्ते व्यस्य मंगलकार्य करोति, न पुणो मंगलंपि अमंगलबुद्धीए मंगलं भवति, यथा साधुरेव कालुष्योपहतचेतोवृत्तेरभव्यस्य, ननु चैवं 'अमंगलंपि मंगलबुद्धीए मंगलं, जहा असाहू' व्यतिरेकसामर्थ्यात्, न, असाधोः स्वतो मंगलशून्यत्वाद, तथाहि-सत्यमणिमेव सत्यमणितयाऽभिगृह्य विपणौ गौरवमाप्नोति, नेतरं, ननु यदि 'सीसमैमंगलपरिग्गहत्थमेतं tadabhihANa'miti स्थितं, तत एकमेव तर्हि मंगलमस्तु, किं त्रितयपरिकल्पनयेत्यत आह-मंगलत्रयबुद्धिपरिग्रहेऽपि ननु कारणं भणितं 'पढमं सत्थत्थाविग्धपारगमणाय niddiDha'mityevamAdi, पुनरप्याह-एकमेव मंगलं शास्त्रार्थाविनपारगमनादिफलं भविष्यतीति, उच्यते, यथा हि-साधुमंगलं मंगलबुद्धिग्रहणापेक्षं सदात्मकार्य करोति, एवं शास्त्रमप्यादिमंगलबुद्धि। परिग्रहणापेक्षमेवात्मकार्य करोति, एवं मध्यान्तयोरपीत्यतः सकलापायशुद्धं मंगलमुपादेयमिति गाथार्थः ॥ 21 ॥ मंगलं शान्तिर्विनकलापविद्रावणमिति पर्यायः, अथास्य तत्त्वं शब्दार्थरूपमभिधित्सुराह मंगिजएऽधिगम्मै जेण हि तेण मंगलं होइ । अहवा मंगो धम्मो तं लाइ तयं स्माद्त्ते॥22॥ अहवा निवायणाओ mNglmitttthtthpgipccyo| satthe सिद्धं जं जह तयं जहाजोगमाओजं ॥ 2 ॥ मं गालयै भवाओ व मंगलमिह एव्माइनेरुत्ता। भासंति सत्थवसओ नामाइ चउन्विहं तं च ॥ 24 ॥ तत्र मङ्गेर्गत्यर्थस्सालच्प्रत्ययान्तस्य मङ्गलमिति रूपं भवति, ततश्च 'मङ्गयते' किमुक्तं भवति ?-अधिगम्यते-अनेन मङ्गालेन हितं हा प्राप्यते येन कारणेन तेन कारणेन मङ्गलं भवति, अथवेति प्रकारान्तरसादर्शनार्थः, मङ्ग इति धर्मस्याऽऽख्या 'ला आदाने ततश्च मङ्गं FROMKILLERRENCE Page #20 -------------------------------------------------------------------------- ________________ मंगल । शब्दार्थः ॥ 16 ॥ विशेषाव लातीति मङ्गलं-धर्ममादत्ते, धर्मोपादानहेतुरित्यर्थः, इति गाथार्थः ॥ 22 ॥ अहवेत्यादि,अथवा निपातनान्मङ्गलं क्रियते, कथमिकोट्याचार्य । त्याह-इष्टार्थप्रकृतिप्रत्ययतः,तत्र इष्टो यथा विवक्षितोऽथों यासां प्रकृतीनां ता इष्टार्थाः प्रकृतयः, तद्यथा-'मकि मण्डने 'मन् ज्ञाने' 'मदी हर्षे ऽमुद मोदखमगतिषु 'मह पूजायां' इत्येवमादि, प्रत्ययस्तासामलच् इति, ततश्च मङ्गलमिति रूपं भवति,तेनैतदुक्तं भवतिमक्यते-अलंक्रियतेऽनेन शास्त्रमिति मङ्गलं, एवं मन्यते-बायतेनानेनाव विघ्नो न भवतीत्येवं प्रतीयत इति भावना, तथा माद्यन्ति-हहै प्यन्ति, तथा मुदिता भवन्ति,एवं शेरते-अनेन विनामावतो निष्पकम्पा भवन्तीति, तथा गम्यते-अन्तं नीयतेऽनेनेति मङ्गलं, एवं मह्य न्तेऽनेनेति मङ्गलमेवमादि, एवं शास्त्रे-व्याकरणे सिद्ध-प्रतिष्ठितमुपलब्धं वा यन् मङ्गलं यथा येन प्रकृतिप्रत्ययविधानेन तद्यथायोग। यथाभिप्रेतार्थमायोज्यं आयोजनीयं, स्वविद्यापरिज्ञानफलत्वात् शास्त्राध्ययनस्येति । अथवा निपातनान्मङ्गलं,किंविशिष्टाद्-इष्टार्थों प्रकृतिप्रत्ययौ यस्मिन् तत्तथा तस्माद, किमत आह-'सत्थे इत्यादि, पच्छदं पूर्ववत्, अथवा निपातनाद् मङ्गलं, किमुक्तं भवतीत्याह। इष्टार्थप्रकृतिप्रत्ययोपादानात, शेष प्राग्वत् , अथवा निपातनान्मङ्गलं, यदा चैवं तदा 'इहत्थेऽत्यादि सर्व पठनीयं भावनीयं चेति गाथार्थः ||।23॥'म्ण्गेऽत्यादि, मांगालयतिभवाद्वेति मङ्गलं, गालनं-अपनयनं भवः-संसारः,शास्त्रस्य वा मा भृद् गालो-विघ्नो भविष्यतीति, गलनं गालो नाश इत्यर्थः, मार्गलयनाद्वा मङ्गलं,स च सम्यग्दर्शनादिः,उपसंजिहीर्षुराह-इह-अस्मिन् प्रस्तावे एवमादि नैरुक्ताः-शब्दविदो भाषन्ते-व्याचक्षते शास्त्रवशतो-व्याकरणानुसारेण, क्रियदत्र पुनर्व्याख्यास्यामः ॥ साम्प्रतं 'तत्त्वपर्यायभेदैर्व्याख्ये ति मेदत आह-'नामाइ चउन्विहं तं चेति गाथार्थ्ः॥24॥ तत्र नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं चेत्यतो नामलक्षणाभिधित्सया तावदिदमाह SACREATUS Page #21 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य पना वृत्ती SAGORSSEISUKOHOX पज्जायाणभिधेयं ठिअमण्णत्थे तयस्थनिरवेक्खं । जाइच्छिअंच नामं जावदव्वं च पाएणं ॥ 25 ॥ नामस्थाजं पुण तयत्थसुन्न तयभिप्पारण तारिसागारं । कीरह व निरागारं इत्तरमियरं व साठवणा ॥ 26 ॥ जह मंगलमिह नाम जीवाजीवोभयाण देसीओ । रूढं जलणाईणं ठवणाए सोत्थिआईणं ॥ 27 ॥ लक्षणं इह पर्यायाः-अभिन्नार्थप्रतिपादकाः इन्द्रः शक्रः पुरन्दरो मघवान् वज्रपाणिरित्यादयोऽभिधेयपरिणामास्तैरनभिधेयमिति पर्यायानभिधेयं, किंभूतमिति चेत-स्थितं भृतकदारके यदिन्द्रनाम-इन्द्रसंज्ञेति सामर्थ्याद् गम्यते,कथं स्थितमित्याह-'स्थितमन्यार्थे' प्रतिष्ठितमन्यस्मिन् पिण्डे, परमार्थतो देवाधिदेवस्थानात् , अथवा स्थितमन्वर्थे-प्रतिष्ठितमन्वर्थसंज्ञानिवन्धनवतीन्द्राथे, इन्दनाद् इन्द्र इतिकृत्वा, अत एवाह-'तदर्थनिरपेक्षं इन्द्रार्थनिरपेक्ष,संज्ञाव्यवहारायारोप्यमाणत्वात् ,इदं नाम्नो लक्षणं, अथवा यादृच्छिकं नाम,अन्य-14 IG ॥ 17 ॥ त्रावर्तमानत्वात, डिस्थवत् , विवक्षया देवदत्ताद्यप्यन्वर्थशून्यत्वात् , तथा यावद्रव्यमावि च यत्, किं यावद्रव्यभाव्येव 1, नेत्याहप्रायेण-प्रायशो बाहुल्यमङ्गीकृत्य कस्यचिदपान्तराल एवापनीयमानत्वात् , यत्तु सूत्रोपदिष्टं 'नाम आवकहियति तत्प्रतिनियतजनपदसंज्ञामेवाङ्गीकृत्य, यथोत्तराः कुरव इत्यादि ॥ 25 ॥ 'ja'mityAdi, यत्पुनः, पुनःशब्दो नामस्थापनाया लक्षणभेदप्रतिपादनार्थः, | यत्पुनर्वस्तु तदर्थशून्यं सद्भावार्थशून्यं सत् तदभिप्रायेण-भावेन्द्राभिप्रायेण क्रियते-स्थाप्यते, काष्ठपुस्तचित्रकक्षिनिक्षेपादाविति । गम्यते, कथं तदभिप्रायेणेत्याह-तारिसागारं निराकारं प्रायेण वा, वाशब्दस्य भिन्नक्रमत्वात् , कियन्तं कालमित्याह-इत्वरं स्तोकं kAlaM'itaraM वति यावत्कथितं कालं, तत्रेत्वरकालमिह स्याद्, इतरं तु देवलोकादौ, तिष्ठतीति स्थापनेतिकृत्वा, 'सा ThavaNa'tti 8 तद्वस्तु स्थापना, स्थापना चासौ मङ्गलं च स्थापनामङ्गलमिति गाथार्थः ॥ 26 ॥ उभयत्रोदाहरणमाह-'जहेऽत्यादि, यथा मङ्गलमिह 4060*******SHIRTS ASSISK Page #22 -------------------------------------------------------------------------- ________________ द्रव्यलक्षणं विशेषाव कोव्याचार्य वृत्ती 18 ॥ ॥ 18 ॥ नाम रूढं-संज्ञा प्रवृत्ता ज्वलनादीनां देशीतस्तस्य जीवस्य, मंगलमिति नाम सिन्धुविषयेऽग्नेः, अजीवस्य लाटदेशे दवरकवलनस्य, उभयस्य वन्दनमालायाः, स्थापनायाः स्वस्तिकादेः स्थापनामंगलता रूटेति गायार्थः ॥ 27 ॥ द्रव्यलक्षणमाह दवए दुयए दोरवयवो विगारो गुणाण संदावो । दव्वं भव्वं भावस्स भूअभावं च जं जोग्गं ॥ 28 ॥ आगमओऽणुवउत्तो मंगलसदाणुवासिओ वत्ता । तन्नाणलद्धिसहिओऽवि नोवउत्तोत्ति तो दव्वं ॥ 29 ॥ जै नाणमागमो तो कह दव्वं दव्वमागमो कह न्नु। आगमकारणमाया देहो सहो य तो दव्वं ॥ 30 ॥ 'ववते 'davvaM'ti सर्वपदेषु सम्बन्धः, किमुक्तं भवति ? 'दुद्र गतौ ततश्च द्रवतीति द्रव्यं, खपर्यायान् पाति रक्षति चेति मावः, तथा द्रूयत इति-खपर्यायैर्गम्यते मुच्यते चेति भावना, 'विवक्षातश्च कारकाणी ति, तथा 'दोरवयवोऽत्ति 'द्रु' इति सत्ता तस्या अवयवो विकारो वा, तथा गुण्यन्त इति गुणाः, संख्यायन्त इत्यर्थः, तेषां संद्रवणं संद्रावः, समुदायभवनमित्यर्थः, ततश्च रूपादिसमुदायो द्रव्यमिति भावनीय, तथा भव्य-योग्यं भावस्य-भाविनः पर्यायस्य यत्तद् द्रव्यमिति वर्त्तते, तथा "भूतभावं चेति । भूतो भावो यस्य तत्तथा तच, चशब्दात् पुरस्कृतपश्चात्कृतभावं वेति गृह्यते, तथा 'जं jogga'ti इह तु विशेषेण भव्यमधिक्रियते, योग्यं यदित्यर्थः, द्रव्यं च तन्मंगलं चेति द्रव्यमङ्गलमिति गाथार्थः ॥ 28 ॥ तच्च द्वेधा-आगमनोआगममेदात्, तत्र AgamatastAvadAha'AgetyAdi, 'आगमतः' आगममाश्रित्य, आत्मदेहशब्दानधिकृत्येत्यभिप्रायः, द्रव्यमंगलमिति गम्यते, कोऽसावित्यत आह-a नुपयुक्तो वक्तेति सम्बन्धः,उपयोगशून्यो मंगलाध्येता,ज्ञानशून्यः प्रज्ञापक इतियावत् , किंविशिष्ट इत्यत आह-'मंगलशब्दानुवासितो मंगलशब्दार्थज्ञानावरणक्षयोपशमसंस्कारानुरञ्जितमनाः, तज्ज्ञानलन्धिमानित्यर्थः, ननु यदि तज्ज्ञानलन्धिमान् किमिति तर्हि द्रव्यमं CARRORESARKARI Page #23 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ॥ 19 ॥ CAORCAMENDANCE |गलमयमित्यत आह-'तन्नाणलद्धिसहिओऽवि' मंगलज्ञानावरणक्षयोपशमवानपि नोपयुक्तस्तत्रेति, यस्मादेवं 'तो ततः द्रव्यमिति 18 द्रव्ये एका। गाथार्थः ॥ 29 ॥ तत्रैतत्स्यात्-कोऽयमागमो यमाश्रित्यायं द्रव्यमंगलमिति, अत्रोच्यते, ज्ञानं, चोदक आह-'जईत्यादि, यदि ज्ञान- नेकतासामागमस्ततः कथं द्रव्यं, येनायमागमतो द्रव्यमंगलं स्यात्, द्रव्यं चेत् कथमागमो', द्रव्यस्य द्रव्यत्वादागमस्य च ज्ञानत्वात्, त मान्यविशेतस्मादागमतो द्रव्यमंगलमिति विरुदं, उच्यते, आगमस्य-कार्यरूपस्य कारणं-मुलं, किमत आह-आत्मा देहः शब्दच, 'तो' ततोषवादेनयाः द्रव्यमागमः, देहादिषु तदुपचारतया कारणे कार्योपक्षयादिति गाथार्थः ॥ 30 ॥ अधुना को नयः किमागमतो द्रव्यमंगलमिच्छतीत्य-13 स्यां जिज्ञासायामिदं सूत्रम् ॥ 19 ॥ एगो मङ्गलमेगं णेगा गाई गमनयस्स । संगहनयस्स एकं सव्वं चिय मङ्गलं लोए ॥ 31 ॥ एक्को (क) निचं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसो खपुप्फ व ॥ 32 ॥ चूओ वणस्सइच्चिय मूलाइगुणोत्ति तस्समूहो व्व । गुम्मादओऽवि एवं सब्वे न वणस्सइविसिट्टा ॥ 33 ॥ सामन्नाउ विसेसो अन्नोऽणन्नो व होज ? जै अण्णो । सो नत्थि खपुष्पंपिवणण्णो सामन्नमेव तयं ॥ 34 ॥ न विसेसत्यंतरभूअं अत्थि सामण्णमाह व्व्हारो। उवलंभव्ववहाराभावाओ खरविसाणं व ॥ 35 ॥ च्याईएहिंतो को सो अण्णो वणस्सई नाम ? / नत्थि विसेसत्यंतरभावाओ सो स्वपुप्फ व ॥ 36 ॥ जं णेगमववहारा लोअव्ववहारतप्परा सो य । पाएण विसेसमओ तो ते तग्गाहिणो दोऽवि ॥ 37 ॥ तेसिं तुल्लमयत्ते को णु विसेसोभिहाणओ अन्नो? तुल्लत्तेवि इहं नेगमस्स वत्थंतरे meo॥ 38 ॥ CAMARACTECE Page #24 -------------------------------------------------------------------------- ________________ विशेषावका वृत्ती जो सामण्णग्गाही स नेगमो सङ्गहं गओ अहवा । इयरो ववहारमिओ जो तेण समाणनिद्देसो ॥ 39 ॥ द्रव्ये एकाकोट्याचार्य नैगमनयस्य हि 'एगोऽणुवउत्तो एगं दव्वमंगलं, णेगा अणुवउत्ता णेगाई दव्वमंगलाई सामान्यविशेषसङ्ग्राहित्वात् , 'लोए नेकतासा । वसामि जंबुद्दीवे वसामी' (anu0) त्यादिवचनात् ,संग्रहनयस्य तु सर्वस्मिन्नपि लोके एकमेव द्रव्यमंगलं, सर्वेषां मंगलत्वसामान्याव्यतिरेकाद्, व्यतिरेके चातत्त्वप्राप्तः, सामान्यस्य च भुवनेऽप्येकत्वादिति गाथार्थः ॥ 31 ॥ आह च-'एक्को' इत्यादि, एक-एकसंख्यो पवादे नयाः है। पेतमसहायत्वात्, एकमपि क्षणिकं स्यादित्यत आह-'नित्यं' अनपायि, नित्यमप्याकाशवत् सावयवं स्यात् , निरवयवत्वे पतंगस्योदयास्तमयायोग इत्यत आह-'निरवयवं' निरंशं पूर्वापरकोटिशून्यत्वात् , निरवयवमप्यणुवत सक्रिय स्यादत आह-'अक्रियं' 15 ॥ 20 ॥ परिस्पंदरहितं, यतश्चैकमक्रियं च सर्वगं च सकललोकावाप्तसत्ताकं च, एवं च कृत्वेदमेवेहास्ति, नान्यद्वस्त्वन्तरं अनवबुद्ध्यमानत्वात् , तथाहि-'निस्सामन्नत्ताओं' सामनविरहियत्ताओ, 'णत्थि विसेसो खपुष्पं व' विशेषो-घटादिः, तस्मादस्यैकमेव मंगलं, सर्वेषां मंगलसामान्यानुगमादिति गाथार्थः ॥ 32 / / अथैतद् विजिघटयिषुर्व्यवहारश्चोदयति-नैकमिदं, किन्त्वनेकानि, कथं ?, यथा वनस्पतिरित्याकारिते वृक्षगुल्मलतावितानविरुधादय एव विशेषाः प्रतीयन्ते, एवं मंगलमित्युक्ते तद्विशेषानेव प्रतिपत्स्यामहे इत्यतः किमेवं शून्य इवास्मिन् जगतीदमभिहितं, यदुत 'निस्सामन्नत्ताओ' इत्येवमादि, संग्रह आह-ननु यत एव वनस्पतिरित्याकारिते वृक्षादयः प्रतीयन्ते, अत एव ते तदनन्तरास्तत्प्रत्ययहेतुत्वात् हस्तरोवांगुलयः, किं यदि नाम हस्त इत्याकारितेऽङ्गुलयः प्रतीयन्ते । किमेतावतात्र तद्व्यतिरिक्ते तबुद्धिरनुभूयते । येनैवं भवता गयंत इति अर्थतन्मतमेवास्थाय सुहृद् भूत्वा मूरिरमुमेवार्थमाह|'चओऽइत्यादि, इह चूतो वृक्षविशेष: विशेषतया परिकल्प्यमानो वनस्पतिरेव-सामान्यमेवेति प्रतिज्ञा, मूलकन्दस्कन्धत्वक्पत्रप्रवा AUCRACTRICA ***** Page #25 -------------------------------------------------------------------------- ________________ सामान्यविशेषे नयाः ॥ 21 / विशेषाव लादिगुणत्वाद् चूतादिसमूहवत्, सिद्धश्च दृष्टान्त आवयोरिति, एवं गुल्मोऽपि, तत एव हेतोस्तद्वदेवेति, आह च-गुल्मादयोऽपि विशेषा कोट्याचार्य एवं-यथोक्तं, न वनस्पतेर्विशिष्टाः, न भिन्ना इत्यर्थः, मेदे मृदादिमयत्वप्रसंगात् ॥ 32 ॥ अथ व्यवहारं प्रतिकूलं ज्ञात्वा संग्रह उपचयवृत्ती माह-'सामेत्यादि, प्रथमविकल्पे दूषणं-यद्यन्यो नास्त्यसौ निःसामान्यत्वात् खपुष्पवत्, अथानन्यः सामान्यमेवासौ तदनन्यत्वात् ॥ 21 ॥ तत्स्वात्मवत् , सामान्ये वाऽतिपक्षपातितया विशेषोपचारः क्रियते, नचोपचारेणार्थतत्त्वं चिन्त्यते, वस्तुस्थितिस्थितत्वाद् धीधनानां, त स्मादेकमेव तद् द्रव्यमंगलमिति गाथार्थः ॥ 33 ॥ एवं संग्रहेण स्वपक्ष उक्ते व्यवहारनैगमावाहतुः-ननु त्वयाऽप्येवं वनस्पतिर्बकुलचम्पकाशोकपुन्नागनागाग्रसर्जार्जुनादिभ्योऽर्थान्तरो वा कल्प्येतानर्थान्तरो वा ?, अर्थान्तरश्चेत् नास्ति वनस्पतिर्विशेषार्थान्तरभावान्निविशेषत्वात् खपुष्पवत् खरविषाणवदेव वा, अनर्थान्तरश्चेत् त एवासौ, तदनन्तरत्वात् तन्मूर्तिवत्, विशेषेषु वाऽत्यनुरागितया वनस्प तिरित्युपचारः क्रियते,न चोपचारेणार्थतत्त्वंचिन्त्यते,वस्तुस्थितिस्थितत्वाद् बुद्धिविभवानां ॥ 34 ॥ तथा चैतन्मतमास्थायाधुना मूरिराहश्णेत्यादि, 'ण विसेसेहिंतो अत्यंतरभूतं सामण्णं vaNassaI'tti, क एवमाहेत्याह-व्यवहारः विशेपसामान्ययोःव्यवनाद्धरणाच्च व्यवहारः, तथा नैगमांशश्च, एकग्रहणे ग्रहणं तज्जातीयानामितिकृत्वा, तज्जातीयत्वं च विशेषाभ्युपगमाविशेषात्, कुत इत्याह-उबलम्भाभावाद्, अत्यन्तानुपलब्धेरित्यर्थः,खरविषाणवदिति दृष्टान्तः, तथा व्यवहाराभावात् , शेषं तदेवेति गाथार्थः ॥ 35 ॥ तथाहि-'येऽत्यादि. 'च्याईएहिंतो को सो अण्णो वणस्सई नाम' यो व्रणलेपादावुपयुज्यते, 'तम्हा णत्थि सो विसेसत्यंतरभावाओ-विसेसेहितो (संतरूवेहिंतो) अत्यंतरतणओखपुष्पवत्-आगासकुसुमं वेति गाथार्थ्ः॥36॥ किं पुनरिमावेवं प्रतिपन्नावित्यत आह-'ja'mityAdi, यतो नैगमव्यववहारौ लोकसंव्यवहारप्रवणौ, सच त्यागादानादिव्यवहारःप्रायेण विशेषरित्यतस्तौ विशेषग्राहिणाविति गाथार्थ्ः॥37॥ AAAAAAERONACHCAREKAR Page #26 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती ॥ 22 ॥ SASSASSACHUSS अत्राह-तसिमित्यादि,तयोः-नैगमांशव्यवहारयोः तुल्यमतत्वे-प्रभृतद्रव्यमंगलाभ्युपगमतः सदृशाभिप्रायत्वे को नु विशेषो'- ऋजुसूत्रन्यो, न कश्चिदित्यभिप्रायः, किं सर्वथा नेत्याह-'अभिधानतः' अभिधानतस्त्वस्तीत्यभिप्रायः, तुल्यत्वेऽपि-समानतायामपि नयः इह-द्रव्यमंगलाधिकारे नैगमस्य व्यवहारेण सह वस्त्वन्तरे सामान्यविशेषाभ्युपगमलक्षणे भेदो बोद्धव्यः, अर्थतोऽपीति वाक्यशेषः, यथा वा वस्त्वपेक्षया सर्वनयानां द्रव्यपर्यायास्तिकनयद्वयेऽवरोधस्तथाऽनयोरपि विशेषमात्रतायामिति गाथार्थः ॥ 38 ॥ 'जो इत्यादि,8॥ 22 ॥ कोऽस्य सम्बन्धः?, अथवा तेसिं तुल्यमतत्वख्यापनेन सामान्यविशेषद्वयग्राहिणो नैगमस्य द्वि (भेदत्वेन सामान्यग्राहिणस्तस्य संग्रह गतत्वेन विशेषग्राहिणो व्यवहारे प्रवेशादि)ति ॥आः-एव्मेतावेव् वस्तुसन्तो, नायं, परिकल्पितत्वादिति, अत्रोच्यते, नैतदेवमुपरिष्टात् । विशेषाभिधानादिति गाथार्थ्ः॥39॥ उज्जुसुअस्स सयं संपयं च जं मङ्गलं तयं एकं । नातीतमणुप्पन्नं मङ्गलमिटुं परकं च ॥ 40 ॥ नातीयमणुप्पन्न परकीयं वा पोअन्नाभावा। दिलुतो स्वरसिङ्गं परधणमहवा जहा विफलं ॥ 41 ॥ ऋजु-अकुटिलं सूत्रयतीति ऋजुसूत्रस्तस्य ऋजुसूत्रस्य, किमत आह-यन्मंगलं तदेकं-असहाय, किंविशिष्टमित्यत आह-खकं |-आत्मनीनमपरायत्त, किं नयान्तरदर्शनेनापि 1, नेत्याह-'साम्प्रतं वर्तमानक्षणभाव्येव, अत्रैवानभिमतप्रतिषेधमाह-'नातीतम। णुप्पन्न नातीतानुत्पत्रक्षणभाव्यपीत्यर्थः, 'मङ्गलमिष्टं मंगलमभिरुचितं, द्वितीयानभिमतप्रतिषेधमाह-'परक्कं वा' परकीयं वा, अर्थापत्तिगम्योऽपिचार्थ उच्यते, शिष्यमतिपरिकर्मणार्थत्वादस्य शास्त्रारम्भस्य, त्रिविधाश्च शिष्याः केचिदुद्घटितज्ञाः केचिन्मध्यमधियः केचित अपश्चितवेचार इति गाथार्थ्ः॥40॥ अमुमेवार्थ यथायोगं प्रयोगद्वारेणाह-'नेऽत्यादि, नातीतानुत्पन्नं ऋजुसूत्रस्यास्ति, CONGRAM Page #27 -------------------------------------------------------------------------- ________________ शब्दादयो नयाः ॥ 23 ॥ विशेषाव: प्रयोजनाभावात्-प्रयोजनाकरणात , 'दिलुतो खरसिगं खरविषाणवत , 'परधणमहवा जहा viphalaM'ti, अथवा परधनवद्, कोट्याचाय यथा परधनं प्रयोजनाकरणान्मम नास्ति एवमतीतानुत्पन्नमपीति, 'परकीयं वेति परकीयमपि नास्ति प्रयोजनाकरणात् , दिद्वतो वृत्ती खरविषाणमिति गाथार्थः ॥ 41 ॥ इति ऋजुसूत्रः । शब्दादयस्त्वागमतो द्रव्यमंगलमिति न पतिपद्यन्ते, कस्मात् ?23 ॥ जाणं नाणुवउत्तोऽणुवउत्तो वा न जाणई जम्हा । जाणतोऽणुवउत्तोत्ति बिति सद्दादयोऽवत्थु ॥ 42 ॥ हेऊ विरुद्धधम्मत्तणा हि जीवो व्व चेअन्नार्हिओ। न य सो मङ्गलमिटुं तयत्थसुन्नोत्ति पावं व ॥ 43 ॥ 'जम्हा' इति, यसात् 'जानन्' अवबुध्यमानो, मंगलमिति गम्यते, नानुपयुक्तो-न ज्ञानशून्यो भवति,ज्ञस्य ज्ञानान्तरीयकत्वात् , तथाऽनुपयुक्तो वा तत्र 'न जानीते नावबुध्यते, तदिति गम्यते, यमात् 'जाणए अणुवउत्तेति ब्रुवते शब्दादयः-शब्दसमभिरूडैवंभूताः 'अवस्तु' असदिति गाथार्थः ॥ 42 ॥ हेतुमाह-heU'ityAdi, विरुद्धधर्माध्यासितत्त्वाचेतनारहितजीववत् , एतदुक्तं भवति-यथा जीवश्चेतनारहितश्चेत्येतदवस्तु, विरुद्धत्वाद् , एव मागमतोऽपि द्रव्यमंगलमिति, यदि ज्ञोऽनुपयुक्तो न अनुपयुक्तो शो न, माता मे बन्ध्यावदिति भावना, अपि च-नचासावनुपयुक्तो मंगलमिष्टं, तदर्थशून्यत्वात्-मंगलार्थशून्यत्वात् , पापवत् ,तस्मादमी भाव। मंगलग्राहिण एव, उक्तमागमतो द्रव्यमंगलमिति गाथार्थ्ः॥ 43 ॥ अथमङ्गलपयत्थजाणयदेहो भव्वस्स वा सजीवोऽवि । नोआगमओ दव्वं आगमरहिओत्ति जं भ्न्निअण्॥44॥ अहवा नो देसम्मि नोआगमओ त्देग्देसाओ। भूयस्स भाविणो वाऽऽगमस्स जं कारणं देहो ॥ 45 ॥ जाणयभव्वसरीराइरित्तमिह दव्वमंगलं होइ । जा मंगल्ला किरिआ तं कुणमाणो aNuvautto ॥ 46 // SAMACOCCASSESAMRACT SHOCKNOKRANESS Page #28 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य नोआगम वृत्ती ॥ 24 ॥ जं भूयभावमंगलपरिणाम तस्स चा जयं जोग्ग्। जंवा सहावसोहणवन्नाइगुणं सुवण्णाई ॥ 47 ॥ तंपि य हु भावमंगलकारणओ मंगलंति निद्दिढ । नोआगमओ दव्वं नोसद्दो सव्वपडिसेहे ॥ 48 ॥ द्रव्यमंगलं न 'नोआगमओ davvaM'ti नोआगमतो द्रव्यमंगलमुच्यते, तच्च त्रेधा सूत्रोक्तं 'जाणयसरीरदव्वमंगल मित्येवमादि सर्वमुच्चारणीयं, | आद्यं तावदाह-'मङ्गलपयत्थजाणयदेहो ववगयचुतचावियेत्यादिगुणविशिष्ट इति वाक्यशेषः, तथा 'भव्वस वा सजीवोऽविदेह 4 इति वर्त्तते, एकमतीतकालनयानुवृत्त्या, अपरं तु एष्यत्कालनयाऽनुवृत्त्या, मधुघृतघटदृष्टान्तादिति भावः, गाथापादत्रयस्यापि भावार्थमाह। 'आगमरहितोत्ति जंभणियंति आगमरहितत्वादिति यदुक्तं भवति, कुत एवं चेत् , उच्यते, नोशब्दस्य सर्वप्रतिषेधवचनत्वादिति 4| गाथार्थः ॥44॥अथ्वेति प्रकारान्तरार्थः, ततश्च 'नो' इति णोकारः 'देसमित्ति देशवचनो वा वक्ष्यते, ततश्च 'नोआगमतो दव्वमंगल' | मिति कोऽर्थः 1 इत्याह-'तदेगदेसाओऽत्ति मंगलज्ञानैकदेशात्, किं?, अयं देहो नोआगमतो द्रव्यमंगलमिति प्रक्रमः, कुतः? इत्यत P आह-भूतस्स वृत्तस्य भाविनो वा vaya'vRttyA आगमस्य-मंगलज्ञानलक्षणस्य यद्-यस्मात्कारणं-निमित्तं देहः-शरीरं, एतदुक्तं है। | भवति-मंगलज्ञानं कार्य कारणं देहः, कारणं च कार्यस्यैकदेशे वर्त्तते यतोऽतः 'नोआगमतो' इत्यागमैकदेशतः, कारणस्य च कायकदेशतायामुदाहृतिः-'नत्थि पुढवीविसिट्टो घडोत्ति जं तेण jujjai annnnnno|jN पुण घडोत्ति पुब्धि नासी पुढवी तओ अन्नो॥1॥ अथ बेषेमंगलज्ञानाख्यमतिज्ञानस्य समवायिकारणं आत्मा, न तु शरीरं, अतः कथं शरीरस्य कार्यैकदेशतेति, उच्यते, संसारिशरीरसंसार्यात्मनो। रेकान्तेन विभागाभावात्, उक्तश्च-"अन्नोऽन्नाणुगयाणं इमं च तं चत्ति विभयणमजुत्तं । जह खीरपाणियाण" इत्येवमादि । अथ vakSyati'AgamakAraNamAtA देहो सद्दोऽत्ति वचनात् शरीरमेवागमतो द्रव्यमंगलमुक्तमासीदिहापि च तदेवेत्यविशेषात् पौनरुक्त्यदोष Page #29 -------------------------------------------------------------------------- ________________ नोआगम द्रव्यमंगलं वृत्ती ॥ 25 ॥ विशेषाव इति, तन्न, तत्र मंगललन्ध्याधारस्य विवक्षितत्वाव, अनयोस्तु तच्छ्न्य योरिति गाथार्थः ॥ 45 ॥ अथ-'जाणे त्यादि, पुव्वद्ध कंठं, कोव्याचार्य कतमदित्याह-या माङ्गल्या क्रिया मुखवस्त्रिकादिप्रत्युपेक्षणा लक्षणा तां कुर्वन्ननुपयुक्तश्च 'अनुपयोगो dravya'miti वचनात् आगम- तोऽनुपयुक्तद्रव्यमंगलवत,व्यतिरिक्तत्वं त्वस्य तयोर्ज्ञानापेक्षित्वादस्य तु क्रियापेक्षित्वादिति गाथार्थ्ः॥46॥अथ् क्रियापेक्षयैवैतदाह 'ja'mityAdi,यद्-आत्मशरीरवस्तु भूतो-वृत्तःभावरूपः-क्रियामंगलपरिणामो यस्य तत्तथा,'नोआगमतो दव्वं ति नोआगमतो द्र्व्य्॥25॥ | मंगलं, 'नोसहोसव्वपडिसेहेति नोशब्दस्य सर्वप्रतिषेधत्वात्,ज्ञानपक्षे ज्ञशरीरद्रव्यमंगलवत् , तथा 'तस्सवा' भावमंगलपरिणामस्स दाजोग्गं, शेषं प्राग्वत, तथा जवा स्वभावेनैव शोभनवर्णादिगुणं, किश्च तदित्याह-सुवर्णम्, आदिशब्दान्मरकतवजेन्द्रनीलवैडूर्यप-1 | अरागादिपरिग्रहः, तत्किमित्यत आह-तदपि च भावमंगलकारणत्वान्मङ्गलमेवेति निर्दिष्टं 'ज्ञशरीरमव्यशरीरव्यतिरिक्तं दध्यक्षतसुव दीति वचनादिति गाथाद्व्यार्थ्ः॥47-48॥ तदेवमुक्तं द्रव्यमंगलं, अथ भावमंगलं, "भावो विवक्षितक्रियानुभूतियुक्तो । हि वै स्माख्यात्ः। सर्वज्ञैरिन्द्रादिवदिन्दनादिक्रियानुभवात् ॥ 1 ॥ " भावतो मंगलं 2 अथवा भावश्चासौ मंगलं चेति,तद् द्विभेदं, A। गमनोआगममेदात् , तत्र मंगलसुयौवौत्तो आगमओ भावमंगलं होइ । नोआगमओ भावो सुविसुद्धोखाइयाईओ॥49॥ अहवा स्म्मिण्स्न्न्नान्न्च्रित्तोवोग्प्रिन्नामो। नोआगमओ भावो नोसहो मिस्स्भाव्ण्मि॥50॥ अहवेह नमुकाराइनाणकिरिआविमिस्सपरिणामो । नोआगमओ भण्णइ जम्हा से आगमो देसे (सो)॥51॥ मंगलं च तत् श्रुतं चेति र मंगलज्ञानमित्यर्थः तस्मिन्नुपयुक्तो 2, वक्तेति गम्यते,आगमतो भावमंगलं भवति, ज्ञातुस्तन्मयत्वात, UGOLASS***** SOHARASHTRA Page #30 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य त्र् वृत्ती ॥ 26 ॥ UARC ननु कथमिह मंगलोपयोगमात्रात्तन्मयता', नाग्निज्ञानोपयुक्तो माणवकोऽग्निरेव भवितुमर्हति, तदर्थक्रियाप्रसाधकत्वादित्यमि मावमंगल प्रायः', उच्यते-उपयोगो ज्ञानं संवेदनमिति पर्यायाः, ततश्च 'अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति सर्वप्रवादिनामविसंवादस्थानं, यथा कोऽयं ?, घटः, किमयमाह , घट इति, किमस्य ज्ञानं 1, घट इति, तथाऽग्निरिति च यज्ज्ञानं तदव्य ॥ 26 ॥ तिरिक्तो ज्ञाता तल्लक्षणोऽभिगृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, न चानाकारं । तज्ज्ञानं, पदार्थान्तरवद्विवक्षितपदार्थस्याप्यपरिच्छेदप्रसंगात , बन्धाद्यभावश्च ज्ञानाज्ञानसुखदुःखपरिणामस्यान्यत्वादाकाशस्येव, न चानलः सर्व एव खसत्तां बिभ्रदात्मकार्य करोति, भस्मच्छन्नेन व्यभिचारात्, न चासौ नाग्निरिति, लोकादिप्रतीतेरिति । 'नोआगमतोति नोआगमतो भावमंगलमिति, किमित्याह-भावः, किंविशिष्ट ? इत्याह-सुविशुद्धः-पटीयान् , कोऽसावित्याह-क्षायिकादिः, तत्र क्षायिकश्चारित्रं दर्शनं च, आदिशब्दादौपशमिको दर्शनचारित्रादि, सर्वप्रतिषेधवचनत्वात् नोशब्दस्येति, अथवाऽऽगमवज ज्ञानचतुष्टयमिति गाथार्थ्ः॥49॥ 'अहवा सम्मईसणणाणचरित्तोवयोगपरिणामो' (जो), स न आगम एव,चारित्रादिसद्भावात् , नाप्यनागमः, ज्ञानस्यापि सद्भावात् , अतोऽसौ नोआगमतो भावमंगलं, यतः 'नोसद्दो मीसभावम्मी ति गाथार्थ्ः॥50॥ अथवेति प्रकारान्तरार्थः, इह-नोआगमतो भावमंगलाधिकारे नमस्करणं नमस्कारः, अर्हदादिप्रणतिरित्यर्थः, स आदिर्येषां स्तोत्रादीनां ते है नमस्कारादयस्तेषु ज्ञानं-उपयोगो नमस्कारादिनानं क्रिया-शिरसि करकमलमुकुलविधानादिका, नमस्कारादिज्ञानं च क्रिया च* नमस्कारादिज्ञानक्रिये ताभ्यां विमिश्र इति विग्रहः, पुनर्विशेषणसमासः, स किमित्यत आह-नोआगमतो भण्यत इति, कस्मादित्याह -यस्मात् 'से' अस्य-एतावतः परिणामस्य आगमो-नमस्कारज्ञानोपयोगः ekdesho'vyvbhuutH| तदेवं मंगलचतुष्टयमावेदितमिति gA tur Page #31 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य निक्षेपपार्थ क्य ॥ 27 ॥ ॥ 27 // *RUSOLOSOSASTOS षिते थार्थ्ः॥51॥ तदेवं मंगलस्य भेदतो व्याख्यायां कृतायां कश्चिद् अभिधानस्याकारद्रव्याविनाभूतत्वाद् 'जस्स णं जीवस्स वा अजी। वस्स वेत्येवमादिवचनात् , आकारस्य चाभिधानद्रव्यताऽऽलिंगितत्वाद् 'यत् स्थाप्यत' इति वचनात् , द्रव्यस्यापि चाभिधानाकाररूपत्वात 'dravatI'tyevamAdivacanAt त्रयस्यापि च भावशून्यत्वेनाविशेषाद् vizeSamapazyabAha'abhihANaM दव्वत्तं तयत्थसुन्नत्तणं च तुल्लाई। को भाववजिआणं नामाईणं पइविसेसो? ॥ 52 ॥ आगारोऽभिप्पाओ बुद्धी किरिया फलं च पाएन्न्। जह दीसह ठवणिंदे न तहा नामे न दबिदे ॥ 23 ॥ भावस्स कारणं जह दव्वं भावो अ तस्स प्ज्जाओ। उवओगपरिणइमओ न तहा नाम नवा त्थ्व्न्ना॥54॥ इह भावो च्चिय वत्थु तयत्थसुन्नेहिं किं थ सेसेहिं ? / नामादओवि भावा जंतेवि हु व्त्थुप्जाया॥55॥ इह नामस्थापनाद्रव्येषु 'अहिहाण मिति नाम 'दव्वत्तंति द्रव्यता,आद्यन्तग्रहान्मध्यवर्तिनी च करणिरुपगृह्यते, तथा तदर्थशून्यत्वं चेति चत्वार्यपि वस्तुनि तुल्यानि-सदृशानि, अतः को भाववर्जितानां-तदर्थशून्यानां नामादीनां-नामस्थापनाद्रव्याणां प्रतिविशेषः-अन्योऽन्यं भेदो, न कश्चिदित्यभिप्रायः, एकैकस्मिन् भावरहितत्रितयसद्भावादिति चोदकगाथार्थः ॥ 52 ॥ साम्मतमे। वमविशेषेऽपि यो विशेषस्तमभिधित्सुराचार्य आह-आकारो-ज्वलत्कुलिशधारणलोचनसहस्रकुण्डलकिरीटशोभितसिंहासनाध्या। सितशचीसन्निधानजनितातिशयो देहसौन्दर्यभावः, कर्तुश्च सद्भुतेन्द्राभिप्रायः द्रष्टुश्च तदाकारदर्शनात् तद्बुद्धिः क्रिया चोपसेवननमनस्तुतिकृतिरूपा फलं च पुत्रोत्पत्यादिलक्षणं प्रायेण यथा दृश्यते स्थापनेन्द्रे लोके न तथा नामेन्द्रे नापि च द्रव्येन्द्र इत्ययं तावद्विशेषो, नामद्व्याभ्यां स्थापनायाः स्पष्टत्वाच्चादौ स्थापनामेद उक्त इति गाथार्थ्ः॥53॥ अथ नामस्थापनाभ्यां द्रव्यस्य भेदमाह--'यथेति X34X08**SUKAMASI Page #32 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ ॥ 28 ॥ SAKARACKERA येन प्रकारेण 'द्रव्य मिति द्रव्येन्द्रो ऽभावस्य कारणं भावस्य निवन्धनं तथा भावश्च तस्य पर्यायो यथा, स च-माव उपयोगात्मक निक्षेपपार्थपरिणतिमयश्च, न तथा, क इत्यत आह-न तथा नाम नापि च स्थापना, असम्भवात् , नाम्नस्त्वितराभ्यां मेदः पारिशेष्यादिति गाथार्थः ॥ 54 ॥ तदेवं मेदव्याख्यापक्षे समर्थिते भूयोऽप्यपरेण करणेनाह चोदका, अथवैतत् त्रितयं घटितं सत्पुनरपि vighaTayannAha'iha' इत्यादि । 'इह' मंगलाधिकारे 'भावो चिय वत्यु' परिणतिमान् किं थ सेसेहिं 1, कुतः ? इत्याह-तदर्थशून्यत्वात् । 4 ॥ 28 ॥ मंगलार्थशून्यत्वात् भावार्थशून्यत्वाद्वा पापवत्, मावो वस्तु तल्लक्षणत्वात् तत्प्रयोजनत्वादित्युक्तं भवति, उच्यते, नैतदेवमसिद्धत्वादिति, आह च-'नामादयोऽपि भावा' नामादयो मावविशेषा इति भावनीय,कुतः इत्याह-यद्-यस्मात् तेऽपि वस्तुपर्यायाः, तथाहिअविशिष्ट इन्द्रशब्द आकारिते सति नामादिभेदचतुष्टयं प्रतीयते, अतोऽमीषा मंगलपर्यायत्वेन तदर्थाशून्यत्वमतोऽसिद्धो हेतुः, तैरपि हि तत्प्रापणादिति, यद्येवं पुनरप्येकमेव मंगलमिति, तन्न, कथञ्चिदभेदेऽपि नामाद्यपाधिभेदभिन्नत्वादमीषामिति गाथार्थ्ः॥55॥ अहवा नामं ठवणा दव्वाइं भाव्म्ण्ग्ल्ण्गाई। पाएण भाव्म्ण्ग्ल्प्रिन्नाम्निमित्त्भावाओ॥56॥ ___'अथवेऽत्यनेनामीषां प्रकारान्तरेण स्वातन्त्र्यमाह-नामस्थापनाद्रव्याणि मावमंगलाङ्गानि, भेदाः कारणानि वा, कुतः 1, प्रायेण 3 मावमंगलकारणत्वादिति गाथार्थ्ः॥56॥ उदाहरणमाह जह मंगलाभिहाणं सिद्धं विजयं जिणिंदनामं च । सोऊण पेच्छिऊण य जिणपडिमालक्खणाईणि ॥ 27 ॥ यथा मंगलमित्यभिधानं सिद्धादि नाम च श्रुत्वा दृष्ट्वा च जिनप्रतिमालक्षणपंक्तिस्थापनां आदिशब्दादनगारपदादीति गाथार्थः ॥ 57 ॥ तथा द्रव्योदाहरणमाह SARKARIHARANG Page #33 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्तौ ॥ 29 ॥ ॥ 29 // CAUSAISOLYCAUSASUSASTI परिनिव्वुयमुणिदेहं भव्वजइजणं सुवन्नमल्लाई । दट्ठूण भावमङ्गलपरिणामो होइ पाएणं ॥ 58 ॥ 4 पृथग्नामाकिं पुण तमणेगंतियमचन्तं च न जओऽभिहाणाई । तब्विवरीअं भावे तेण विसेसेण तं पुज्जं ॥ 59 ॥ दीनामनइअहवा वत्थुभिहाणं नामं ठवणा य जो त्यागारो। कारणया से दव्वं कब्जावन्नं तयं भावो ॥ 60 ॥ kAntika'parI'tyAdi, परिनिर्वतमुनिदेह सिद्धशिलातलगतं 'भव्ययतिजनं' भविष्यत्साधुवृन्दं 'सुवर्णमाल्यादि' द्रव्यादि च तादि दृष्ट्रा, पुनः क्रियाभिधानं भिन्नाभिधेयत्वख्यापनार्थ, 'भावमङ्गलपरिणामो होइ पाएणं' सनिमित्तत्वादपि तथापरिणामस्येति गाथार्थः ॥ 58 ॥ किं भावमङ्गालवत् तान्यपि पूजनीयानि ? इत्यत आह-'किं पुणेऽत्यादि, स्पष्टा ॥ 59 ॥ अत एवमेतद् भेदसिद्धिः,अथवैकव। स्तुन्येव चतुष्टयमायोज्यमत इत्याह-'अहवे' त्यादिना, अथवा वस्तुनो यदभिधानं तन्नाम यथोर्ध्वकुण्डलोष्ठायतवृत्तग्रीवालक्षणो घट । इति, स्थापना तु यस्तदाकार ऊर्ध्वादिः, भाविकपालापेक्षया 'से' तस्य कारणता द्रव्यं, तदेव कार्यापन्नं मृत्पिण्डावस्थायाः शेखरी। भूतं सद्भाव उच्यते, भवनं भाव इतिकृत्वा, तदेवं सर्व वस्तु चतूरूपाविनाभूतं दृष्टं, एवमेव सम्यग्दर्शनव्यवस्थानात् सर्वनयसमूहात्मकत्वादिति गाथार्थः ॥ 60 ॥ विपक्षे विवादलक्षणं बाधामाह वत्थुसरूवं नामं तप्पच्चयहेउओ सधम्मव्व । वत्थु नाणभिहाणा होजाऽभावो विवाय्चो॥61॥ संसयविवजया वाऽणझवसाओऽहवा ज्दिच्छाए। होजस्थे पडिवत्ती न वत्थुधम्मो जया नामं ॥ 2 ॥ वत्थुस्स ल्क्ख्ल्क्ख्न्न्स्ण्व्व्हाराविरोह्सिद्धीओ। अभिहाणाहीणाओ बुद्धी सहो य किरिया y॥6॥ आगारो चिय mishvtthukiriyaaphlaabhihaannaaii| आगारमयं सव्वं जमणागारं तयं नत्थि ॥ 64 ॥ CRORORSCRIKACANCIAS Page #34 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य SAKACO CHARA नामादिनयवादाः वृत्ती ॥ 30 ॥ ॥ 30 // **** न पराणुमयं वत्थु आगाराभावओ वपुष्पं व । उवलंभव्ववहाराभावाओ नाणगारं च ॥ 65 ॥ दव्वपरिणाममित्तं मोत्तूणाऽऽगारदरिसणं किं त्ण्?| उप्पायव्वयरहिअंदव्वं चिय निम्वियारं तं ॥ 66 ॥ आविन्भावतिरोभावमेत्तपरिणामकारणमचिंतं । निचं बहुरूवंपिय नडोव्व वेस्ण्त्राव्न्नो॥67॥ पिंडो कारणमिळं पयं व परिणामओ तहा सव्वं । आगाराइ न वत्थु निक्कारणओ खपुष्पं व ॥ 8 ॥ भावत्यंतरभूअं किं दव्वं नाम ? भाव एवायं । भवनं पइक्खणं चिय भावावत्ती विवत्ती य ॥ 69 ॥ न य भावो भावन्तरमवेक्खए किन्तु हेउनिरवेक्खं । उप्पज्जा तयणन्तरमवेइ तमहेउअंचेव ॥ 7 ॥ पिण्डो कनं पैसमयभावाओ जह दहिं तहा सव्वं । कजाभावाओ नस्थि कारणं स्वरविसाणं व ॥ 1 ॥ एवं विवयंति नया मिच्छाभिनिवेसओ proppro। iyamiha savvanayamayaM jinnmymnnvjmcctN||72|| नामाइभेदसहत्थबुद्धिपरिणामभावओ निययं । जं वत्थुमत्थि लोए चौपज्जायं तयं सव्वं ॥ 73 ॥ 'vatthu'ityAdi, वसन्त्यस्मिन् गुणपर्याया इति वस्तु-घटादिलक्षणं, तस्य वस्तुनः स्वरूपं, किं तद् ?, अत आह-'नाम' अभिधानं, कुतः 1 इत्याह-'तत्प्रत्ययहेतुत्वात् वस्तुप्रत्ययहेतुत्वात् , दृष्टान्तमाह-स्वधर्मादय इव-रूपादय इव, सिद्धश्वावयोहेतुर्घटशब्दात् पटादिव्यवच्छेदेन घटप्रतिपच्यनुभूतेन च स्वग्रहणमनर्थकं दृष्टान्तस्योभयवैकल्यदोषनिवारणार्थत्वाद्, आह-एवं ध्वनिपरिणामं नाम विवक्षितवस्तुप्रतिपतिहेतुत्वात् तत्स्वधर्मा इव, तन्न, तेषामपि रूपादीनां ध्वनिपरिणामरूपत्वात् , शब्दब्रह्ममात्रत्वाद् । धर्मधर्मिणोरिति, शेषं तु न्यायानुसारितया स्वधियाऽनुसरणीयम् । अथ विपक्षे बाधादर्शनार्थमाह-'वत्थु न होज्जेऽत्यत्राभिसम्बन्धः, ***KAANS Page #35 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्तौ ROSSANAKA तेनैतदुक्तं भवति, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा वस्तु वस्त्वेव न स्यात् 'अणमिहाणादिति अभिधानरहितत्वादवाच्योऽभाव इव, a-15 नामादिनमिधानरहिता शुकुशुकेवेत्यर्थः, तत्रैतत्स्यात्-सङ्गीतिमात्र तत्प्रत्ययहेतुर्नाभिधानं, अकृतसङ्केतस्याभिधानश्रवणेऽपि वाच्यार्थाप्रतिपत्तेः, यवादाः उच्यते, न, रूपादिष्वपि तत्समानत्वात् , ततश्च स एवानभिलापदोष इति गाथार्थः ॥ 61 ॥ अपि च विशेषोपलम्भार्थमाह-संसयैत्यादि । 'संशयविपर्ययाऽविति यदा न वस्तुधम्मो नाम तदा घट इत्युक्ते वक्त्रा श्रोतुः संशयः स्यात्-किमयमाह ? इति, विपर्ययाद्वा पट एव प्रतिपत्तेः, अथवाऽनध्यवसायः स्यात्-चित्तव्यामोहः स्याद् , अथवा यदृच्छया-अनियमलक्षणया स्यादर्थे-पटलक्षणे प्रतिपत्तिरिति गाथार्थः ॥ 62 ॥ अपिच-'वत्थुस्सेऽत्यादि, 'वस्तुनो' जीवादेः, किमत आह-'अभिहाणाहीणाओऽत्ति अभिधाना। यत्ताः,काः? इत्याह-लक्ष्यं च लक्षणं च संव्यवहारश्चेति लक्ष्यलक्षणसंव्यवहारास्तेषामविरोधेन-अविपर्ययेण सिद्धयः-प्रतिष्ठा इति विग्रहः, तत्र लक्ष्यं जीवः लक्षणमुपयोगः संव्यवहारोऽध्येषणप्रेषणादिः, तथा बुद्धिनिश्चयानुरूपा 'सहो यत्ति शब्दसामान्यं, अभिधानं तु पतिविशिष्टाकारा संज्ञेति, तथा क्रिया चोत्क्षेपणादिका, किम् ?-अभिधानाधीना इति, शब्द एव वस्तु सन् तदायत्तात्मलाभत्वादितरस्य तु शुकशुकात्वाद् अपि चायं व्यवहारः शब्दवता क्रियेताशब्दवता वेति ?, नाशब्दवता अवाच्याभावम्यापि तत्प्रसंगात ,इतरेण चेदस्मदिष्टा सिद्धिरिति शब्दनय इति गाथार्थः ॥ 63 ॥ आकारनय आह-'आगारो ciya'ityAdi,आक्रियत इत्याकारो, निरंशो भाव इति । | भावः, असौ आकार एव,एवकारेणानभिमतप्रतिषेधमाह,किमत आह-'matI'tyAdi, द्वन्द्वः, कथं मतेस्तावदात्मगुणत्वात् तस्याश्च ज्ञेया-15 लम्बनत्वेनाकारवत्त्वात् ,अनाकारवत्वे चानभिगतपदार्थवदभिमतस्यापि परिच्छेदायोगात् ,पीतादि पदार्थादर्शनादावप्यतदाकारत्वात् नील-1 स्येदं संवेदनं न पीतस्येत्यप्राप्तेरित्यर्थः, शब्दश्चाकारवान् पौद्गलिकत्वात् ,वस्त्वपि घटाद्याकारवत् , प्रत्यक्षसिद्धे,क्रियाऽपि क्रियावतोऽन RECRORATKICE Page #36 -------------------------------------------------------------------------- ________________ -404 विशेषाव कोट्याचार्य वृत्ती ॥ 32 ॥ र्थान्तरत्वात् तस्य चाध्यक्षसिद्धत्वात् ,फलमप्याकारः कारणपर्यायत्वात् ,अभिधानमप्याकारः शब्देऽन्तर्भावात् ,अत आह-पच्छद्रं कण्ठयम् नामादिन्॥4॥ प्रयोगः-'na'ityAdi,न परानुमतं वस्त्वित्यत्र हि परं शब्दमाह, द्रव्यभावनययोरप्यभिमतत्वोपदर्शनार्थ, 'आकाराभावतो' त्तियवादाः असदाकारत्वात् खपुष्पवत् , अत्रैव पक्षे हेत्वन्तरमाह-उपलम्भाभावात , न हि शृङ्गग्राहिकया सत् परेणेत्थं दर्शयितुं पार्यत इति भावः, तथा व्यवहाराभावादिति, तदेव विकल्पद्वयं यदभ्यधायि आयेनेति, विधिप्रतिषेधाभ्यां शास्त्रप्रवृत्तिरिति स्वपक्षे तदस्तित्वस्थितिं प्रतिजा। नीमहे-आकारस्यैवाभ्युपगमाद् घटवदिति,आह च-नाणगारं च वस्तु,किन्तु साकारं सत्त्वाद् दधिवदित्याकारनय इति गाथार्थः ॥ 65 ॥ द्रव्यनय आह-को हि नाम चेतनावानित्थमभिदध्यात्,तथाहि-'दव्वेऽत्यादि,द्रव्यं अनादिमदुत्प्रेक्षितपर्यायशृङ्खलाधारं मृदा। दिधर्ममात्रतिरोभाव(घटादि)धर्ममात्राविर्भावपरिणामः,द्रव्यस्य परिणामो द्रव्यपरिणामः,द्रव्यपरिणाम एव द्रव्यपरिणाममात्र,मात्रशब्दः । प्रतिसमयमुत्प्रेक्षितविचित्रावस्थाप्रतिषेधार्थः,तत् मुक्त्वा-हित्वा किं तदाकारदर्शनं अन्यद् यदुच्यते-'आकारो ciya'evamAdi,ननु द्रव्यमेव तत्, किंविशिष्टं ?-उत्पादव्ययरहितं यतो निर्विकारं-अवस्थितं पूर्वापरकोटिविषमुक्तं कारणमात्रमुत्फणविफणकुण्डलिताकारसमन्वितसर्पद्रव्यवत्, 'किं हि तत्रापूर्वमुत्पन्नं विद्यमानं वा vigata'miti वचनादिति गाथार्थ्ः॥66॥ अथैतत्स्याद्, अहिद्रव्ये उत्फणादिकार्यस्य प्रत्यक्षसिद्धत्वात् कार्यत्वाच्च सम्बन्धिशब्दत्वेन च कार्यव्यपदेशप्रवृत्तेर्न कारणमात्रं वस्त्विति, उच्यते, नैतद् ,अस्याविर्भावतिरोभावमात्र एव कार्योपचाराद् , उपचारस्य चावस्तुत्वाद् , आह च-'आविन्भाव' इत्यादि,आविर्भावश्च तिरोभावश्च तो तावेव तन्मात्रं तदेव परिणामः तस्य कारणं यतो द्रव्य,प्रदीप इव ध्वान्तघटयोरिति, तस्मात्रैतदिति, प्रकृतं आह--यद्येवं कस्मात्तकस्वमावत्वादनन्तकालभाविनोरप्यनयोहलयैव कारणं न भवतीत्यत आह-'अचिन्त्यम्' अचिन्त्यस्वभावं क्रमतस्तथावृत्तेः, आह-एवं ब SACRACROCEXPRERAKAR Page #37 -------------------------------------------------------------------------- ________________ वृत्ती ॥ 33 ॥ विशेषाव0 हुरूपत्वाद, पागवस्थात्यागेनोत्तरावस्थाधिष्ठानतया कस्मादनित्यं न भवतीत्यत आह-नित्यं बहुरूपमपि च सत्, यतो बनेनैवानादि-5 नामादिनकोव्याचार्य मताऽविर्भावतिरोभावाध्यासेन बहुरूपेण भवनीयं, क इवेत्याह-नट इव, किंविशिष्टो नट इत्याह-वेषान्तरापन्नो, यथा हि नटो नायक- यवादाः विषककपिराक्षसादिपात्रविशेषाननुगच्छन् परमार्थवृत्त्या स एवासौ एवमत्रापीति गाथार्थ्ः॥67॥ अपि च-कोऽयमवदातधियामप्यसदाकारग्रहस्तथाहि-'पिंडों इत्यादि । पिण्डो-मृत्पिण्डः कारणमिष्टं-कारणमात्रमभ्युपगम्यते, परिणामित्वात्पयोवत् , सिद्धश्च IN ॥ 33 ॥ दृष्टान्तः, 'सव्वन्ति यथा पिण्डस्तथा सवै मृत्स्थासकोशकुशूलादि त्रैलोक्यं वेति स्वपक्षसिद्धिः, परदूषणमाह-आकारादि न वस्तु, निष्कारणत्वात् कारणमात्रानभ्युपगमात् खपुष्पवदिति, स्वातन्त्र्यख्यापनार्थ चैतदिति पौनरुक्त्ययोगः, तथा चैषोऽत्र व्यवहारो -द्रव्येणाद्रव्येण चेति,सैव च रभिकेति [नीतिः] द्रव्यनय इति गाथार्थः ॥ 68 ॥ भावनयः प्राह-'भाव' इत्यादि, भवनानि भृतयो । भवन्तीति चेति भावाः, तेभ्योऽर्थान्तरभूतं किं द्रव्यं नाम येनोच्यते-द्रव्यपरिणाममात्रमित्येवमादि, ननु भाव एवायं मुहुर्मुहुरु-12 न्मंक्तिमासादयतीति, एतदुक्तं भवति-यदि हि किश्चिदनादिकालीनमवस्थितं सद्वस्त्वन्तरारम्भे व्याप्रियेत ततो न्याय्या स्यादिय कल्पना-यावता 'भवणं पडिक्खणं ciya'tti भवनं प्रतिक्षणमेवानुभूयते,किमुक्तं भवतीत्याह-भावावत्तिः भावोद्भुतिर्विपत्तिअविनाशश्च,एतदुक्तं भवति-पूर्वकक्षणो निवर्त्तते उत्तरस्तूत्पद्यते, 'आरग्गे सरिसवोक्मा' इति वचनादिति गाथार्थ्ः॥69॥ यद्यसत्कारणं कुत उत्तरोत्पत्तिः इति चेत्, अथवा यदङ्गीकृत्य कार्यक्षण उदेति तत्कारणम् ? इति चेत्,अत आह-'नव' इत्यादि, navaH'bhAva'kAryakSaNala* क्षणः 'भावान्तरं कारणक्षणलक्षणं 'अपेचते' अङ्गीकरोति, किन्तु 'हेतुनिरपेक्षं कारणक्षणव्यापारविमुखं 'उत्पद्यते' समाविर्भवति, 'पुजो नत्थि अणागतेति वचनात् , तथा तदनन्तरमपैति' उत्पत्त्यनन्तरं विगच्छति, 'संस्कृतं (यत् सत् तत् क्षणिक मिति वचनात्, SHRISTORICASARACTICS C401SCASUALAX Page #38 -------------------------------------------------------------------------- ________________ B विशेषाव तितदिति तत्कार्य क्षणरूपं,किं सहेतुकी,नेत्याह-अहेतुत एव-निर्हेतुकमेव,अत एवोक्तं-"णिव्वुया णेव चिट्ठति,आरग्गे सरिसकोवमा इति, 6 नामादिनकोट्याचार्य अत्र हि भूरि वक्तव्यं तत्तु ग्रन्थान्तरेभ्यो भावनीयमिति गाथार्थः ॥ 70 ॥ अपिच-कोऽयं शास्त्रखेदितधियां द्रव्यमात्रग्रहः, तथाहि- यवादाः वृत्तौ 'पिंडो' इत्यादि, पिण्डो-मृत्पिण्डः कार्य, नतु कारणमित्यभिप्रायः, प्रतिसमयभवनात् यथा दधीति दृष्टान्तः,'झटित्येव कथं युवेतिरी वचनात्, तथा सर्वमिति प्राग्वत्, अनभिमतं प्रतिषेधमाह-'नथि कारणं कज्जाभावातो' कोऽस्यार्थः 1-पिण्डे प्रतिसमयभवनाभ्युपगमा- x ॥ 34 ॥ ॥ 34 // भावात खरविषाणवदिति, अपि चायं लोकव्यवहारो भावाद्वा भवेदभावाद्वेति सेव नीतिरिति भावनय इति गाथार्थः ॥ 72 ॥ अथोप। संजिहीर्घराह-एवं' मित्यादि, एवं-उक्तेन विधिना विवदन्ति, विविधपक्षग्राहका भवन्तीत्यर्थः, के ?-'नया'-शब्दादयः, कुतः । इत्याह-'मिथ्याभिनिवेशतो मिथ्यात्वाभिमानादिभ्यः 'परोप्परतो मिथः,प्रयोगश्चात्र-मिथ्यादृष्टयो नामादयः,एकांशग्राहित्वेनासम्पूर्णत्वग्राहित्वात् , गजमात्रभित्रदेशसंस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवत् , तस्मात्सावधमिदं दर्शनमित्यभिप्रायः, किं तीनवद्यमित्याह-इदं-अनुभवप्रत्यक्षसिद्धं 'सव्वनयमयं सर्वनयविवादानास्पदं, किश्च तदित्याह-'जिनमतं जिनप्रवचनं 'अत्यन्तं सुतराम् 'अनवयं' अदोषम्, प्रयोगो-जिनमतं तथ्यं समस्तवस्तुपर्यायाध्यासितपदार्थसंग्राहित्वात् चक्षुष्मतः समन्तात् समस्तहस्ति-13 दर्शनोल्लापवदिति गाथार्थः ॥ 72 ॥ तथा च-'nAmAtI'tyAdi, नामादयश्च ते मेदाश्चेति, भेदाः-पर्यायाः, तेषु नामादिभेदेषु नामाकारद्रव्यभावेषु, शब्दार्थे बुद्धिः स एव परिणामः 2 तस्य भावः-उत्पत्तिः 2 तस्मात् 'नियतम् अस्खलितं सदाकालमिति या-| वत, किमत आह-यद्वस्त्वस्ति लोके चतुष्पर्यायं तत्सर्वमिति-प्रयोगः-यत्र शब्दार्थबुद्धिः प्रसूयते तत्र चतुष्पर्यायता यथा घटे, वि-| द्रा पक्षे शशशृङ्ख, चतुर्णामप्यन्योऽन्याविनामाव इति भावनीयम्, 'आकारवियुक्तं नाम, आकारो नामवर्जितः । zukazukAvadi'tyevamAdi AHASASI****** Page #39 -------------------------------------------------------------------------- ________________ विशेषावर वचनादिति गाथार्थः ॥ 73 ॥ उपसंहारमाह 18 नामादिकोव्याचार्य इय सब्वमेअसंघायकारिणो भिन्नलक्खणा एते। उप्पायाइतिय पिव धम्मा पैवत्थुमाउज्जा ॥ 74 ॥ धर्म वस्तु । इय' इत्येवमादि, 'इय' एवं 'एतेऽत्ति ये नामादयो धर्माः,किंविशिष्टाः 1-'सर्वभेदकारिणः' सर्वसंघातकारिणो नयाः,तत्र सर्व शमेदकारिणो यथा मङ्गलमित्याकारिते प्रतिवस्तु अभिधानादिमेदादानन्त्यमिष्टितोऽध्यवसीयते, अथवा सर्वस्येन्द्रस्य मेद्कारिन्न्ःस्र्व्॥35॥ 37 मेदकारिणः, प्रतिमेदं स्पष्टतः प्रतीतेः, एवं सर्वस्येन्द्रस्य सङ्घातकारिणः केचित् ,समस्तभावाध्यारोपेणैकत्वप्रतिपत्तेः, तथाहि-नामेन्द्र एवाभिधानाकारद्रव्यभावाः प्रतीयन्ते, इत्येवमादि, भिन्नलक्षणाश्चैते भिन्नप्रत्ययहेतुत्वाद् घटपटकटशकटा इव, किमिवेत्याह-16 उत्पातादित्रयमिव, उत्पादविगमध्रौव्याणीवेत्यर्थः, प्रतिवस्तु प्रतिपदार्थ आयोज्याः' अनुसरणीया इति गाथार्थ्ः॥74॥ इदानीमयं नामादिनिक्षेपः सामान्यतो विशेषतच नयैः परिमृग्यते इति, अत आह नामाइतियं दवढियस्स भावो ya pjjvnyss। संगहववहारा पढमगस्स सेसा य इयरस्स ॥ 7 ॥ जं सामन्नग्गाही संगिण्हइ तेण संगहो निययं । जेण विसेसग्गाही ववहारो तो विसेसेइ ॥ 7 ॥ सहज्जुसुया पज्जायवायगा भावसंगहं बेति । उवरिमया विवरीआ भावं भिदंति तो निययं ॥ 77 ॥ 'नामाई' इत्यादि, तत्र नामादिनिक्षेपत्रयं द्रव्यास्तिकस्य मतं, तदर्थशून्यत्वात् तस्य चाभावावलम्बित्वाद् द्रव्यास्तिकत्वाद, | 'भावो य पज्जवणयस्स mata'tadarthAzUnyatvAd ,तथा संग्रहव्यवहारौ द्वावपि 'पढमगस्सति प्रथमनयमतावलम्बिनौ, शेषास्तु-ऋजुसू8| त्रादयः,इतरस्य-द्वितीयस्य मतमालम्बत इति वाक्यशेषः,एतच्चाचार्यसिद्धसेनाभिप्रायेण उच्यते,न सूत्राभिप्रायेण,तथाहि सूत्रेऽभि SUSASOLOSLUHUSUSOSASTO ********** Page #40 -------------------------------------------------------------------------- ________________ - विशेषाव हितं-"उज्जुसुयस्स एगे अणुवउत्ते [एगं दव्वं] आगमतो एगं दवावस्सयं, पुहत्तं नेच्छई" इत्यतोऽसौ द्रव्यमिच्छन् कथं भावमात्र- नामादिषु कोट्याचार्य, ग्राहिणं पर्यायनयमालम्बते इति गाथार्थः ॥ 75 ॥ उक्तमेवाथै प्रपश्चितज्ञविनेयजनानुग्रहार्थ पुनरप्याह-यस्मात् सामान्यग्राही संग्रहः नयाः । संगृह्णाति तस्मात्संग्रहः, त्रितयं नामाघेकत्वेन, एतदुक्तं भवति-यावन्ति कानिचिद् भुवनविवरभाञ्जि नामानि तदेकं नाम, एवं स्थापना द्रव्यभावद्रव्यं चेति, तथा येन विशेषग्राही व्यवहारस्तेनासौ नामादि विशिनष्टि-भिनसि, प्रभूतानीच्छतीत्यर्थः, इति गाथार्थः ॥ 76 ॥ 'सेसा। नन्द्यौ । उ इतरस्स' त्ति विभावयिषुराह-'सहज्जु गाहा, शब्दऋजुसूत्रौ पर्यायवादिनौ भावसंग्रहं ब्रूतः, पर्यायशब्दैर्भावमिच्छत इत्यर्थः, तथा उपरितनौ-समभिरूद्वैवंभूतौ एतद्विपरीतौ, पर्यायध्वनिभिरसंग्रहात्, न तौ भावमङ्गलमिन्द्रं वा भिन्नप्रवृत्तिभिर्ध्वनिभिरभिधत्त ॥ ॥ 36 ॥ इति भावना,'तो' इति तस्मानियतमासंसारं यावदिमौ भावं भावमङ्गलादिकमर्थ,किं ?,भिन्तः,तथाहि-समरूढस्यान्योऽर्थो मङ्गलशब्देनोच्यते अन्यश्च विघ्नविघातकदित्यनेन, एवंभूतस्य तु यदा साधुर्धर्मोपचयमादत्ते तदाऽसौ वस्तु, तत्कार्यकरणात्, अन्यदा त्व वस्तु, तत्कार्याकरणात् स्तम्भवत् ॥ एवं तावत् तत्त्वभेदपर्यायैर्मङ्गलमाख्यातमिति गाथार्थः ॥ 77 ॥ मंगलमहवा नन्दी चउब्विहा मङ्गलं व सा नेया। दव्वे तरसमुदओ भावम्मि य पश्च नान्नाई॥78॥ 'maMgala'mityAdi, अथवा नोआगमतो मङ्गलं नन्दी, साऽपि च चतूरूपैव मङ्गलमिव नामादिभेदात् , तत्र नामस्थापना प्राग्वत् , द्रव्ये-द्रव्यविषया नन्दी तूर्यसमुदायो, यथोक्तं "भम्भामुगुन्दमद्दलकडंबझल्लरी" त्येवमादि, एषा च प्रक्रमात् व्यतिरिक्तेति गम्यते, तथा भावे च-भावविषया नोआगमतो नन्दी, केत्यत आह-पञ्च ज्ञानानीति गाथार्थ्ः॥ 78 ॥ आभिणिबोहियनाणं सुयनाणंचेव ओहिनाणंच तहमणपज्जवनाणं केवलनाणंच पञ्चमयं ॥ 79 SAYISESSA AASAASAASIA* Page #41 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य पञ्चक वृत्ती ॥ 37 ॥ GN5432043 अत्याभिमुहोनिअओपोहोजो सोमओ अभिनिबोहो|सोचेवाऽऽभिन्नियोहिअम्ह्व् जहाजोगमाउधं ॥ 8 ॥ तं तेण तओ तम्मि व सो वाऽभिणिबुज्झए तओ वा त्ण्। तं तेण तओ तम्मि व सुणेइ सो वा सुअंतेण ॥ 8 ॥ तेणावहीयए तम्मि वाऽवहाणं तओऽवही सो y। मज्जाया जं तीए दव्वाइ परोप्परं मुणै । / 82 ॥ पजवणं पज्जयणं पज्जाओ वा मणम्मि मणसो वा । तस्स व पजायादिन्नाणं मणपज्जवं नाणं ॥ 83 ॥ केवलमेगं सुद्धं सगलमसाहारणं अणन्तं च । पायं च नाणसदो नामसमाणाहिगरणोऽयं । / 84 ॥ "आभिणिबोहियनाणं' गाहा । बोधनं बोधः-सम्बोधः, पञ्चानां ज्ञानानामप्याद्यो वर्त्तते, किंविशिष्टः1-अर्थाभिमुख इति,तत्र । ' गताविति अर्यत इति अर्थः तमर्थ प्रत्यभिमुखः,मवण इत्यर्थः,अर्थचलायाततया तत्त्वा(न)न्तरीयकप्रादुर्भूतिरिति भावना,स चैवमपटु-17 त्वात् क्षयोपशमस्याविनिश्चिततत्त्वोऽपि स्यादत उच्यते-नियतो-निश्चितः-संशयाद्यपोहेन रूपमेवेदमिति प्रत्यवधारणात्मकः,एवं चावग्रहोऽपि 'nizcitamavagRhAtI'ti वचनाद्, कार्यत उपलब्धेः, तत्रैवत स्थाव-नियतस्यार्थाभिमुखताऽव्यभिचारानियतग्रहणमेवास्त्विति, तन्न, द्विचन्द्रप्रतिभासस्यापि तैमिरिकं प्रति नियतत्वे सत्यप्याभिमुखताया अभावात्,ततश्च "अत्थाभिमुहो नियतो बोहो jo"ityevamAdibhASyagAthA,स एवं "अत्थाभिमुहो नियतो बोहो जो" स किमित्यत आह-'सोमतोऽभिनियोहोति स मत:-अभिप्रेतस्तीर्थकरगणध। रादीनामभिनिबोधः, 'सोचेवाभिनिबोहियति स एव खार्थिकप्रत्ययोपादानादाभिनिबोधिकम्, 'ahava'tti अथवा नात्र स्वार्थिको । विवक्ष्यते, किन्तु 'यथायोग' यथासम्बन्धम् 'आयोज्यं आयोजनीयं, तथाहि-'अत्थ' इत्यादि, अर्थाभिमुखो निश्चितो बोधोऽभिनिबो|पः, अभिनिवोधे भवमामिनिबोधिक, न यत्संशयज्ञानं विपर्ययादि वेत्यभिप्रायः,अभिनिबोधेन वा निवृत्र-पटितमाभिनिबोधिकं, न यदि ACTORICALCARRORSCRIBE 354A Page #42 -------------------------------------------------------------------------- ________________ पञ्चक विशेषावपर्ययादिनानं संशयादि वेति, अथवार्थाभिमुखनियतबोधमयं, न यदनभ्यवसायज्ञानमितरे वेति, तत्प्रयोजनं वा अभिनियोधफलं कोट्याचार्य वामिनिबोधिकं, न त्वनभिनिबोधकार्यमिति गुरवो व्याचक्षते, आभिनिबोधिकं च तत् ज्ञानं चेत्याभिनिवोधिकज्ञानमिति गाथार्थः ॥ 8 ॥ अथवा-'ऽइत्यादि ॥'त्म्भिन्निबुझाईचि,कोऽस्वार्थ्ः, अभिनिबुध्यते आत्मा तदित्यामिनिबोधिक-अवग्रहादि, तस्व ॥ 38 ॥ वसंवेद्यत्वेनाऽऽभिमुख्यतो निश्रीयमानत्वात् , अमिनियुध्यते बाऽनेनासादस्मिन् वेत्याभिनिवोषिकं,किञ्च तत् , क्षयोपशमः, कारणे कार्योपचारात्, 'सो वत्ति अभिनिबुध्यते वाऽसावित्यामिनिबोधिकं, कोऽसौ !,आत्मा, तदमिन्नत्वात् , 'ततोवा तंति ततः-अस्माकारणादभिनिबोधिकमनेन प्रकारान्तरेण कारकवचाद् व्युत्पत्तिपक्षमस्याह ॥ अथ श्रुतज्ञानव्युत्पत्ति विवक्षुः पश्चार्द्धमाह-'सुणेईत्ति, अस्थायमर्थः-भृणोति तदित्यात्मेति श्रुतं श्रूयते वाऽनेनास्मादस्मिन् वेति क्षयोपशम एव, 'सो वत्ति शृणोत्यसाविति श्रुतमात्मैव, भावना माम्वत् , 'सुयं teNaM'ti, येनैवं तेन कारणेन श्रुतं, श्रुतं च तत् ज्ञानं चेति श्रुतज्ञानमिति गाथार्थः ॥ 81 ॥ तेणावहीयते । इत्यादि। अवधीयते-मर्यादया परिच्छिद्यतेऽनेनेति 'तमिवत्ति अवधीयतेऽस्मिन् सतीत्यवधिः, 'अवधाणं त्यवधानवा-मर्यादया |परिच्छेदनं वा, येन कारणेनैवं 'ततोऽवहि चि तेन कारणेनावधिरित्याख्यायते,स चावधिः-मर्यादा यद्-यसाचेन-अवधिना,स्त्रीलि निर्देशस्तु प्राकृतशैल्या, 'द्रव्यादि द्रव्यक्षेत्रकालभावान् परस्परतो ऽमुणति जानाति, यत्तेन परस्परोपनिवन्धनाद्रव्यादयोऽवधीयन्ते । अतोऽवधिरिति भावनेति गाथार्थः ॥ 82 ॥ 'पजवण' मित्यादि । तत्र 'पज्जवणं 'अव गत्यादिष्विति वचनात्, अवनं अवः, अवनं गमनं वेदनमिति पर्यायाः, परि:-सर्वतोभावे, पर्यवनं पर्यवः-सर्वतः परिच्छेदनमिति भावः, क्व तदित्याह-'मणम्मि मणसो बत्ति मनसि माझे मनसो वा ग्राह्यस्य सम्बन्धी पर्यवो मनःपर्यवो, मनःपर्यवश्वासौ ज्ञानं च मनःपर्यवज्ञानं, अथवा NAGARIA Page #43 -------------------------------------------------------------------------- ________________ विशेषाव 'paJjayaNaM'ti 'अय वय मय' इत्यादि दण्डकधातुः, अयनं अयः, अयनं गमनं वेदनमिति पर्यायाः, परिः सर्वतोभावे,पर्ययनं पर्ययः कोट्याचार्य सर्वतः परिच्छेदनमिति भावः, क्व तदित्याह-'मणम्मि मणसो वति मनसि ग्राझे मनसो वा ग्राह्यस्य सम्बन्धी पर्ययो मनःपर्ययः, वृत्ती पुनः समानाधिकरणः, अथवा 'पज्जायोति 'इण गतौ आयो लामः प्राप्तिरिति पर्यायाः, परिः सर्वतोभावे, समन्तादायः पर्यायः, स्वासावित्याह-'मणम्मि मणसो वत्ति मनसि ग्राझे मनसो वा ग्राह्यस्य सम्बन्धी पर्यायो मनःपर्यायः, मनपर्यायश्चासौ ज्ञानं ॥ 39 ॥ BAca मनःपर्यायज्ञानं, एवं तावत्सामानाधिकरण्यमङ्गीकृत्योक्तं, अथ वैयधिकरण्यमङ्गीकृत्योच्यते-मनसः पर्यवाः (पर्ययाः) पर्यायाः । मेदा धर्मा बामवस्त्वालोचनप्रकारा इत्यर्थः, ततश्च 'तस्स वेत्यादि पच्छदं, तस्य वा द्रव्यमनसः सम्बन्धिषु पर्यायादिष्वधिकरणभूतेषु तेषां वा सम्बन्धि, आदिशब्दात् पर्ययपर्यवयोर्ग्रहः ज्ञान-परिच्छेदनमिदमनेन चिन्तितमिति मनःपर्यायज्ञानमिति वैयधिकरण्यं, अत एव वक्ष्यति-'पायं च गाणसदो nANasamANAhigaraNo'ya'miti गाथार्थः ॥ 83 ॥ 'केवल' मित्यादि । केवलं एकं शुद्धं । सकलमसाधारणमनन्तं चेत्यर्थः, शानशब्दश्च सर्वत्राभिनिबोधिकादिषु समानाधिकरणो द्रष्टव्यः, तद्यथा-आभिनिवोधिकं च तज्ज्ञानं । चेत्येवं सर्वत्र, प्रायोग्रहणादन्योऽपि समासः स्यात्, स च मनःपर्यायज्ञान उक्तः, एवमन्यत्रापि च सम्भवतः सादिति गाथार्थः ॥ 84 ॥ ननु च केन पुनः कारणेनादौ मतिश्रुते उपन्यस्ते ? इत्यत आह जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । तन्भावे सेसाणि य तेणाईए मैसुयाइं ॥ 85 ॥ मैपुव्वं जेण सुयं तेणाईए मई विसिट्ठो वा । मइभेओ चेव सुयं तो मैसमणंतरं भणियं ॥ 86 ॥ कालविवजयसामित्तलाभसाहम्मओज्वही त्त्तो। माणसमित्तो छुम्त्थ्विस्य्भावादिसाम्न्न्न्ना॥7॥ SASOSLASHISEASOSLASHES चेत्यर्थः, TRA: स्यात् । ACASEARCLERK इत्यत आहे. णि य Page #44 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्ती ॥ 40 ॥ ॥ 40 // अन्ते केव्ल्मुत्त्म्जिसामित्ताव्सान्न्लाभाओ। एत्थं च मैसुयाई परोक्खमियरं च पञ्चक्खं ॥ 88 ॥ 'ja'ityAdi / यद्-यस्मात्तुल्ये-समाने एते, कैरित्याह-स्वामिकालकारणविषयपरोक्षत्वैः, तत्र स्वामितुल्यता एकस्वामित्वात् 'जत्थेऽत्येवमादिवचनात, कालतुल्यता सर्वकालानुच्छेदात्समानस्थितिकत्वाद्वा, कारणतुल्यतेन्द्रियानिन्द्रियनिमित्तत्वात् क्षयोपशमनिमित्तत्वाद्वा, विषयतुल्यता सर्वद्रव्यादिविषयत्वात् , परोक्षत्वतुल्यता परनिमित्तत्वात् , तथा तद्भावे च-मतिश्रुतभावे च शेषाण्यवध्यादीनि यस्मात् तेणादीए मतिसुयाई इति गाथार्थ्ः॥ 85 ॥ अथ मतिरादौ किमित्यत आह-'matI'tyAdi । मतिः पूर्वमस्येति मतिपूर्व येन कारणेन श्रुतं-श्रुतज्ञानं तेन कारणेनादौ मतिः-मतिज्ञानं,अभ्यधायि भद्रबाहुस्वामिनेति गम्यते एवेति,अथवेन्द्रियानिन्द्रियनिमित्तत्वादुभयमप्यविशिष्टा मतिस्ततश्च 'विसिट्ठो मतिभेदो चेव sutaM'ti, विशिष्ट एव कश्चिन्मतिभेदः श्रुतमभिधीयते, परोपदेशमात्र मेदभागर्हद्वचनकारणश्चेति भावना, येन कारणेनैवं तो मतिसमणंतरं भणिति गाथार्थः ॥ 86 ॥ 'काल इत्यादि । मतिश्रुतसमानकालत्वात् मिथ्यादर्शनपरिग्रहाच तद्विपर्ययसाधा स्वामित्वसाधाव क्वचिल्लाभकालैकत्वाच्च ताभ्यां समनन्तरोऽवधिरिति, ततश्छद्रस्थस्वामिसामान्यात्पुद्गलमात्रविषयसामान्यात् क्षायोपशमिकभावसामान्यात् प्रत्यक्षादिसामान्याच्च मानसमिति गाथार्थ्ः॥ 87 ॥ 'अंतेऽइत्यादि । अन्ते केवलमुत्तमत्वात् , सर्वशुद्धत्वादित्यर्थः, तथा यतिस्वामिसामान्यात् सर्वावसानलाभाच्च । अत्र ज्ञानपञ्चके मतिश्रुते परोक्षम्, इतरच अवघ्यादित्रयं प्रत्यक्षं, 'तं समासओ दुविहं पन्न, तंजहा-पञ्चक्खं च । परोक्खं चेति वचनादिति गाथार्थ्ः॥ 88 ॥ अथ प्रत्यक्षलक्षणमाह जीवो अक्खो अत्थव्वावणभोयणगुणपिणओ जेन्न्ण्। तं पर वह नाणं जं पच्चक्खं तयं तिविहं ॥ 89 ॥ Page #45 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य प्रत्यक्षपरोक्षता ॥ 41 ॥ ॥ 41 // SAUSOLOSAKOSHUISURE अक्खस्स पोग्गलकया ज दव्विन्वियमणा परा तेणं । तेहितो जं नाणं परोक्खमिह तमणुमाणं व ॥ 9 ॥ केसिंचि इंदिआई अक्खाई तदुवलद्धि पचक्खं । तन्नो ताई जमचेअणाई जाणंति न घडो व्व ॥ 11 ॥ उवलद्धा तत्थाऽऽया तन्विगमे त्दुव्ल्द्ध्स्र्न्नाओ। गेहगवक्खोवरमेऽवि तदुवलद्धाऽणुसरिया वा ॥ 12 ॥ इंदियमणोनिमित्तं परोक्खमिह स्ण्स्यादिभावाओ। तक्कारणं परोक्खं जहेह साभासमणुमाणं ॥ 93 ॥ होन्ति परोक्खाई मैसुयाइं जीवस्स प्र्निमित्ताओ। पुवोवलद्धसंबन्धसरणओ वाऽणुमाणं व ॥ 94 ॥ एगंतेण.परोक्खं लिंगियमोहाइयं च पञ्चक्खं । इंदियमणोभवं जं तं संववहारपच्चक्खं ॥ 95 / / 'जीवों इत्यादि 'जीवो अक्खो त्ति इहाक्षशब्देन जीवो भण्यते, अत्र हेतुमाह-'atthavvAvaNaguNaNNiojeNaM'ti, अस्याय. मर्थः-अर्थव्यापनगुणान्वितत्वात्, तेनैतदुक्तं भवति-ज्ञानात्मना अश्नुते-व्याप्नोत्यानित्यक्षः, अथवा 'जीवो अक्खोऽत्ति, कुत ityAha'atyabhoyaNaguNaNNio jeNaM'ti, अर्थभोजनगुणान्वितत्वात्, तेनैतदुक्तं भवति-पालयति भुङ्क्ते चेत्यर्थः, अशेर्भोजनार्थत्वात् भुजेश्च पालनाभ्यवहारार्थत्वात्,अत:-'तं पइ vadRi नाणं जं पच्चक्खं तयंति,अक्षं प्रति यद्वर्त्तते ज्ञानं साक्षात्कारितया तत् प्रत्यक्षमिति सङ्गीयते,तच्च त्रिविधमवध्यादीति गाथार्थ्ः॥89॥ अथ परोक्षलक्षणमाह-'अक्खस्सेऽत्यादि, अक्षस्य जीवस्य 'pudgalakRtAni'pudgalaiTi| तानियद्-यस्मात्,कानि तानि इत्याह-'द्रव्येन्द्रियमनांसि,द्रव्येन्द्रियाणि द्रव्यमनश्चेत्यर्थः,परा तेणं ति, तस्मात् तानि पराणीत्यर्थः, मूर्तामर्तयो_लक्षण्याद्, अतस्तेभ्यः पुद्गलमयेभ्य इन्द्रियमनोभ्यो यज्ज्ञानं-रूपादिपदार्थपरिच्छेदनं 'तत् parokkhamiha'tti तदिह परोक्षमभिदध्महे, असाक्षादुत्पत्ते मादग्निज्ञानवदिति गाथार्थ्ः॥9॥ एवं च स्थिते-'केसिंची' त्यादि, केषांचिद्-वैशेषिकादी **********40* * Page #46 -------------------------------------------------------------------------- ________________ विशेषाव । नामिन्द्रियाणि-स्पर्शनादीनि अक्षाणि, नाक्षोऽक्षाणि, अतः तदुपलब्धिः-इन्द्रियाणामव्यवधानेनोपलब्धिः प्रत्यक्षमुच्यते, उच्यतां न दोष प्रत्यक्षकोट्याचार्य इति चेत्, अत आह-तन्त्र, मिथ्यादर्शनत्वात् , कुत इत्याह-तानि-इन्द्रियाणि यद्-यस्मादचेतनानि जानन्ति न घटवदिति दृष्टा परोक्षता जान्त इति गाथार्थः ॥ 91 ॥ ननुच प्रत्यक्षविरोधिनीयं प्रतिज्ञा, इन्द्रियाणां साक्षात्कारेणानुभवात् , उच्यते, नैवं, भ्रान्तत्वादस्यानुभ-॥ ॥ 42 ॥ | वस्य, तथाहि-'उवलद्धा' इत्यादि, 'तत्थति तस्मिन् पौद्गलिकेन्द्रियरन्ध्र 'तेन' देहकुटीरकेन्द्रियगवाक्षकेण, करणभूतेनेत्यर्थः, किमत आह-'उवलद्धा आयाऽत्ति उपलब्धा आत्मा-जीवो वर्तते, कुत इत्याह-तद्विगमेऽपि-इन्द्रियरन्ध्रविगमेऽपीन्द्रियावरणक्षयोपशमविगमेऽपि तदुवलद्धसरणाओऽत्ति तदुपलब्धार्थानुस्मरणात् , क्षयोपशमविशिष्टेन्द्रियोपलब्धार्थानुस्मरणादिति भावना, दृष्टान्तमाह-गृहगवाक्षोपरमेऽपि-स्थगनेऽपि सति तदुपलब्धार्थानुस्मर्तृवत्-गृहगवाक्षोपलब्धार्थानुस्मर्तृपुरुषवत् , एतदुक्तं भवतियथा गृहस्थः पुरुषो गवाक्षेणोपलब्धा, न तु गवाक्षः, तद्विगमे तदुपलब्धार्थानुस्मरणाद, एवमत्रापीति गाथार्थ्ः॥ 92 / / आह-कस्येदं । दर्शनं स्वतन्त्राणीन्द्रियाणि उपलब्धिमन्ति, नन्वेतावद् मो-यदात्मन इन्द्रियमनोनिमित्तं तत्प्रत्यक्षं, 'आत्मा मनसा युज्यते, 8 मन इन्द्रियेण, इन्द्रियमर्थेने ति वचनात्, अत्रोच्यते, चीर्ण चरसि गान्धारि, तथाहि-उक्तमेतत् प्राक् 'अक्खस्स पोग्गलकया' इत्यादि। गाथयेति ॥ इतश्च-'इंदियेत्यादि । इन्द्रियमनोनिमित्तं परोक्षं, संशयविपर्ययानध्यवसायनिश्चयसद्भावाद्, दृष्टान्तमाह-यथेह साभासमनुमानं तत्कारणत्वात् परोक्षमेवमत्रापीति, प्रयोगौ-यदिन्द्रियमनोनिमित्तं तत्परोक्षं संशयविपर्ययादिसद्भावात् , इन्द्रियमनोनिमित्तासिद्धानकान्तिकविरुद्धविषयानुमानाभासवत् , एवमिन्द्रियादिनिमित्तं परोक्षं निश्चयसद्भावादनुमानज्ञानवत् , यच्च प्रत्यक्षं न तत्र संशयादयो यथाऽवध्यादिषु, न चावध्यादिषु निश्चयबुद्धिरिति व्यपदेशो ज्ञानविशेषत्वादिति गाथार्थः ॥ 93 ॥ साम्प्रतं विशेष Page #47 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती प्रत्यक्षपरोक्षता ॥ 43 ॥ ॥ 43 // SHORORSCORRORS पक्षीकुर्वनाह-'होति इत्यादि । इह हि जीवस्य-आत्मनो मतिश्रुते परोक्षे परनिमित्तत्वादनुमानवत् , अथवाऽऽत्मन एते परोने पूर्वोपलब्धसम्बन्धस्मरणद्वारेण जायमानत्वात् धूमदर्शनादग्निज्ञानवत् , तस्मादिन्द्रियप्रत्यक्षं परोक्षं परनिमित्चत्वात् , अवध्यादि तु। प्रत्यक्षं अपरनिमित्तत्वात् ॥ 94 ॥ 'एगंतेण परोक्ख' मित्यादि । आह-ननु इन्द्रियप्रत्यक्षं परोक्षमित्युत्सूत्रमुक्तं "पञ्चक्खं दुविहं पण्णतं, तंजहा-इंदियपच्चक्खं च नोइंदियपञ्चक्ख ce"ti वचनात् , उच्यते, सत्यमेवमेतत् , किन्तु यदात्मन इन्द्रियमनोभिर्बाह्यलिङ्ग। प्रत्ययमुत्पद्यते तदेकान्तेनेन्द्रियाणामात्मनश्च परोक्षमनुमानत्वाद् धूमादग्निज्ञानवत् ,अवध्यादि त्वात्मनः प्रत्यक्षमव्यवधानेनोत्पत्तेः इन्द्रि याणां धूमज्ञानवदिति मुख्यं, यत्पुनः साक्षादिन्द्रियमनोनिमित्तं तत्वेषामेव प्रत्यक्षमलिङ्गत्वादात्मनोऽवध्यादिवत् आत्मनस्तु परोक्षं 'अक्खस्स पोग्गलकया' इत्यादि समासादित्वाद् , अपिच-तेषामपीदं संव्यवहारतः प्रत्यक्षं 'तन्नो ताइ जमचेयणाई इत्यादि सिद्धत्वात् , आह-न सूत्रे विशेष्योक्तं यथा संव्यवहारत इदं प्रत्यक्षमिति 'इंदियपच्चक्खं चेति सामान्यश्रवणात् , सत्यं, प्रदेशान्तरे उक्तत्वात , 'परोक्खं दुविहं पन्नत्तं-आभिणिबोहियनाणपरुक्खं सुयनाणपरुक्खं चेति श्रवणात,न चाभ्यामनन्यदिन्द्रियनिमित्तमस्ति यदञ्जसेन्द्रियप्र|त्यक्षं स्यात् , ननु यत् सांव्यवहारिकमलैङ्गिकत्वेन साक्षात्कारोद्भवं तदञ्जसा प्रत्यक्षमस्तु, यचात्मनो लङ्गिकं इन्द्रियाणां च धृमाद31 नलज्ञानमिव तत्तु मतिश्रुते भविष्यत इति को दोष', उच्यते, नैतदेवं, लैङ्गिकस्येन्द्रियनिमित्तत्वाभावाद् इन्द्रियस्य प्रत्युत्पन्नमात्र। विषयत्वात् , मतिश्रुतयोश्चेन्द्रियानिन्द्रियनिमित्त्वात् , इन्द्रियप्रत्यक्षमेव तर्हि मतिश्रुतयोरन्यदस्तु इति चेत्तन्न, षष्ठज्ञानप्रसङ्गात् । आह-एवमिन्द्रियनिमित्तं परोक्षमिति श्रद्धध्महे, मनोनिमित्तं न, उच्यते, यथेदं परनिमित्ततया परोक्षमिति श्रद्धत्से एवमिदमपि कस्मान श्रद्धीयते 1 इति, सूत्रेऽनुपदिष्टत्वात् 'इंदियपक्वं चेति सामान्येनाभिधानादिति चेत, सूरिराह-यद्येवं तत्तत्र प्रत्यक्षमपि नोक्तं, Page #48 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ॥ 44 ॥ सामान्येनैवाभिधानात् , आह-एवं द्वितीयादयवे विशेष्य प्रत्यक्षमुक्तं 'नोइन्दियपञ्चक्खं चेति वचनात् , नोइन्दियं च मन इत्यभिप्रायः, मतिश्रुत। उच्यते, न, सर्वनिषेधवचनत्वेन नोशब्दस्य तत्रावधिज्ञानादिविशेषणाव, तत्रैतत् स्यात्-नोइन्द्रिय-मनः, ततश्च तन्निमित्तमवध्यादि योभिन्नत्वं भविष्यतीति नोइन्द्रियनिमित्तं परोक्षमिति न श्रद्धध्महे इति, एतदपि नास्ति, मनःपर्याप्या अपर्याप्तकस्यावधिज्ञानाभावेन तदुपयो। गाभावतोऽनिष्टापत्तिप्रसङ्गात् 'चुतेमित्ति jANatI'tyasyAsambadhyamAnatvAt , सिद्धस्स चाज्ञत्वप्रसङ्गः स्यादमनस्कत्वात् , तस्मात् स्थि-6॥44॥ | तमेतद्-यथेन्द्रियप्रत्यक्षं परोक्षमुक्तं मतिश्रुतयोः परोक्षत्वेन पठितत्वात् , एवं मतिश्रुतपरोक्षवचनादेव मनोनिमित्तमपि तदन्तर्गतत्वा। देव परोक्षमिति श्रद्धातव्यं, मतेश्चाष्टाविंशतिभेदभिन्नत्वात् , अन्यथाऽस्यापि षष्ठत्वप्रसङ्गात् , नच तदिष्टमिति । साम्प्रतं गाथाक्षरार्थः प्रतन्यते-एकान्तेन परोक्षं लैङ्गिकमात्मनः परनिमित्तत्वाद् , अवघ्यादि च प्रत्यक्षमात्मनोऽपरनिमित्तत्वात् , इन्द्रियादिजंकथं तर्हि प्रत्य-18 क्षमित्यत आह-संव्यवहारः (रप्रत्यक्षं) साक्षादिवेन्द्रियाणां तदुत्पत्तेः,अन्यथोक्तं-'नो इंदियावि uvaladdhimanti vigatesu visysNbhrnnaa'| | इत्येवमादि, तदेवं ज्ञानपञ्चकं परोक्षं प्रत्यक्षं चेति लक्षणत उक्तमिति गाथार्थः ॥ 95 ॥ अथ परोक्षाधिकार एव परश्चोदयति-मतिश्रत। योः स्वामिकालादिसामान्यादेकत्वमेवास्तु, मा भृद् भेदकल्पना, तथोक्तं-'jattha'mainANaM तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मै। नाणं ति, तथा चाह सामित्ताइविसेसाभावाओ मैसुएगया नाम । लक्खणभेआदिकयं नाणत्तं तयविसेसेवि ॥ 96 ॥ लक्षणभेआ हेउफलभावओ भेय इन्दिय्विभागा। वागक्खरमूगेयरभेआ भेओ मैयाणं ॥ 97 ॥ 'सामि' इत्यादि, स्वामित्वादिभिर्विशेषाभावः तस्मात् किमत आह-मतिश्रुतयोरेकता एकत्वं, नाम इति निपातो, निपातस्य Page #49 -------------------------------------------------------------------------- ________________ मतिथुतल विशेषाव कोट्याचार्य POSTOLOSA वृत्ती ॥ 55 ॥ ॥ 45 // ACCOMPORNSESAMACHAL चानेकार्थत्वादयमर्थः-अस्त्विति, आचार्य आह-लक्षणभेदकृतं आदिशब्दात् कार्यकारणभावादिकृतं नानात्वं तयोर्बोद्धव्यं, 'तदविशेषेऽपि स्वाम्याचविशेषेऽपि सत्ताद्यविशेषेऽपि घटाकाशयोरिवेति, उक्तं च पूर्वाचार्यैः-'लक्खणेऽत्यादि, गाथार्थ्ः॥96-97॥ | किंचेह तद्वस्त्वस्ति यत्केनचिदन्यधम्मिसम्बन्धिना धर्मेण न तुल्यमितिय,थोक्तम्-"जत्थ मैनाणं तत्थ सुयनाण,"मित्यादिवचनादेकत्वमनयोरस्त्विति, ननु तत्राप्यनन्तरं लक्षणभेदेन मेदमभिदधतोक्तं 'तहवि पुणोऽत्यायरिया नाणतं paNNavayaM'ti, कथमित्यतः सौत्र विधिमभिधित्सुराहजमभिनिबुज्झइ तमभिनिबोहोज सुणै तंसुर्य भणियं । सई सुणै जै तओ नाणं तो नाऽऽयभावो तं ॥ 28 ॥ सयकारणं जओ सो सुयं व तक्कारणंति तो तम्मि । कीरै सुओवयारो सुयं तु परमत्थओ जीवो॥9॥ इंदियमणोनिमित्तं जे विण्णाणं सुयाणुसारेणं । नियात्युत्तिसमत्थं तं भावसुयं मई सेसं ॥ 10 ॥ जै सुयलक्खणमेयं तो न तमेगिंदियाण संभवै । दव्वसुयाभावम्मिवि भावसुयं सुत्तजइणो व्व ॥ 10 ॥ भावसुयं भासासोयलद्धिणो जुजए न इय्र्स्स्। भासाभिमुहस्स जयं सोऊण व जे हवेजाहि ॥ 102 ॥ जह सुहम भाविंदियनाणं दबिदियावरोहेवि । तह दव्वसुयाभावे भावसुयं पत्थिवाईणं ॥ 103 ॥ एवं सव्वपसंगो न तदावरणाणमक्खओवसमा । मैसुयनाणावरणक्खओवसमओ मैसुयाई ॥ 104 ॥ | 'jamabhiNI'tyAdi / यद्-वस्त्वमिनिबुध्यते तथाक्षयोपशमबलादाभिमुख्येन 'tamabhinibodha'tti तद्-वस्त्वभिनिवोधमभिधीयते, कारण एव कार्योपचाराद्, अभिनिबोधस्यात्मगुणत्वात् , तथा 'ज सुणै तं सुयं भणियंति, यच्छृणोति-यदाकर्णयति tat । SIR O MA Page #50 -------------------------------------------------------------------------- ________________ 1 विशेषाव कोट्याचार्य NOEN ॥ 46 ॥ श्रुतं भणितं-तत् श्रुतज्ञानमभिहितम्, एवमुक्ते पर आह-ननु 'शब्दं शृणोति' शब्दमाकर्णयति, ततः किमत आह-'जै taox मतिश्रुतल। नाणं' यद्यसौ शब्दो ज्ञानं 'तो' ततः 'नात्मभावों नात्मपरिणामस्तत्-श्रुतं प्राप्नोति, आत्मगुणश्च तदावेदितं, किमेत्येवं चेत् है क्षणमेदः शब्दस्य श्रूयमाणत्वात् , तस्य पुद्गलगुणत्वेनानात्मगुणत्वादिति चोदकगाथार्थः ॥ 98 ॥ अत्रोच्यते-कारणे कार्योपचाराददोष इति, आह च-यतो-यसादसौ-शब्दो वक्त्राभिधीयमानः श्रुतनिमित्वं वर्चते, श्रोतुरिति गम्यते, तथा श्रुतं वा-भावश्रुतं वक्तृगतं तत्कारणं-बाह्यशब्दकारणं, यतः सिद्धमालोच्य व्याख्यानकरणादौ ततस्तस्मिन्-कारणे कार्य वा शब्दे 'क्रियते' विधीयते 'श्रुतोपचार' श्रुताध्यारोप इति न कश्चिद्दोष इति, परमार्थ त्वाइ-परमार्थतः पुनः श्रुतं जीव एवेत्यात्मभावादनन्यत्वादिति गाथार्थः ॥ 99 ॥ | आह-एवमपि शृणोतीति श्रुतमात्मभावश्चेति विरुध्यते, न, कर्तृसाधनपक्षे शृणोतीति श्रुतमित्यात्मखभावस्तदुपयोगानन्यत्वात् , कर्मसाधनपक्षे तु प्रागुक्तः शृणोति तदिति श्रुतमिति द्रव्यश्रुतम् ॥ 99 ॥ अथ किं तद्भावश्रुतमित्यत आह-अथवा प्रकारान्तरेणापि लक्षणभेदमभिधित्सुराह-'इन्दियेत्यादि । इन्द्रियाणि-स्पर्शनादीनि मनस्तु-अन्तःकरणं इन्द्रियं च मनश्चेति इन्द्रियमनसी ते । निमित्तं यस्य तत्तथा, 'यद्विज्ञान' यच्छब्दार्थसंवेदनं त्रिकालविषयमाविर्भवति, कथमित्यत आह-'श्रुतानुसारेणे' ति श्रुतग्रन्थानुसारेणान्तर्जाल्पाकारेण शब्दोल्लेखेन शब्दार्थालोचनद्वारेण घट इत्येवं तद्भावश्रुतं, न चात्रेन्द्रियस्य व्यापारो नास्ति, श्रोत्रेन्द्रियादिनिमित्तत्वात् , केवलमनोव्यापारत्वेऽपि चाविरोधः, एतच्चैवं मूकस्यापि स्यात् , तथाऽव्यक्तध्वनिश्रवणात्, इतरस्यापि स्यात् , तथा । क्रियादर्शनात , किंविशिष्टमित्याह-निजश्वासावर्थश्चेति निजार्थः, अभिलाप्य इत्यर्थः, तस्मिन्नुक्तिः-भणनमिति निजार्थोक्तिः तस्यां समर्थ-प्रत्यलं, अत्राह-इन्द्रियनिमित्तं श्रुतानुसारेण चाविर्भवदपि किं किञ्चिद् भावश्रुतं निजार्थोक्त्यसमर्थ भवति येन व्यवच्छेदा MOSAROSAURUSHOCALSAs Page #51 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य मतिश्रुतलक्षणभेदः वृत्ती ACCRORSCOR ॥ 47 // // 47 // र्थमिदं विशेषणान्तरमुच्यते इति, उच्यते नेदं व्यवच्छेदार्थ, स्वरूपान्वाख्यानत्वात् अस्य, इत्थं ज्ञानस्य सदा निजाऽर्थोक्त्य्व्य्भिचारात्। यदत्रान्यत्तदुद्धरत्राह-'मति sesaM'ti शेष-यदिन्द्रियमनोनिमित्वं विज्ञानमप्यश्रुतानुसारेण निजार्थोक्त्यसमर्थ सा मतिः-तन्मतिज्ञानं, एतदुक्तं भवति-सामान्यार्थावग्रहादारभ्य बह्वादिग्रहणवशाच्छब्दादिज्ञानं सांव्यवहारिकार्थावग्राहि च मतिः, साम्प्रतकालीनवस्तुविषयत्वात् , यत्र शब्दमात्रापोहः सा मतिः, यत्र त्वर्थालोचना तच्छ्रतमिति भावनेति गाथार्थः ॥ 10 ॥ चोदक आः-'जी'| इत्यादि, यदि मावश्रुतलक्षणमेतदभ्युपगम्यते, यदुक्तभनन्तरगाथायां 'तो' ततः न तद्-भावश्रुतमेकेन्द्रियाणां-पृथिव्यादीनां सम्भ। वति, न ह्येकेन्द्रियाणामक्षरलब्धिरस्ति येन श्रुतग्रंथानुसारिविज्ञानयोगादेते तद्वन्तः स्युः, तथा च सत्यनिष्टं 'सव्वजीवाणंपि य Na'mityuktatvAt , उच्यते, तेषां द्रव्यश्रुतं नास्ति, कारणाभावात् , तदभावे भावश्रुतमपि मा भूदिति चेदत आह-द्रव्यश्रुताभावेऽपि च तेषां भावश्रुतमशब्दकार्याशब्दकारण तदावरणक्षयोपशममात्रं जीवत्वनिबन्धनमस्त्येवेति शेषः, कस्येवेत्याह-सुप्तयतेरिव, यथा हि सुप्तस्य साधोः सहकारिकारणाभावेन द्रव्यश्रुतं नास्ति, तथापि लब्धिरूपं विद्यते इत्येवं तेषामपीति को दोषः 1, एतदुक्तं भवतियथा पयसि नवनीतघृतमात्रमनुमीयते, उत्तरकालं स्पष्टीभवमानत्वात् , एवमेतेष्वप्येतद्, यथा च तत्र तयोरन्योन्यानुवेधः एवमेतेष्वप्यनयोरिति वल्लयादौ स्पष्टदर्शनात् , अत्राह-प्राक् श्रूयते तदिति श्रुतमित्युक्तमिह च सुप्तयतौ द्रव्यश्रुतनिषेध उक्तः, तदभावे च । श्रुतोपयोगस्याप्यभाव इति, किमुच्यते-'सुत्तजइणो vva'tti, उच्यते, इष्टतो विग्रहात्, तथाहि-शृणोत्यसाविति श्रुतं तेन तस्मिन् वा, | यदा च यत्र च सोऽन्यो वेति, अतः क्षयोपशमस्य विवक्षितत्वादुपयोगस्य चाविवक्षितत्वात् , सुप्तयतौ च क्षयोपशमसद्भावात् सुष्टच्यते-'मुत्तजइणो बत्ति गाथार्थः ॥ 1.1 ॥ साम्प्रतं साधितमर्थ दृष्टान्तदाआन्तिकयोवैषम्यापादनेन विघटयन्नाह-'भावसुय' *CONOSAUKOS HOXHAMA RECAUG Page #52 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य X वृत्ती ॥ 48 ॥ 5 मित्यादि ॥ इह च भावश्रुतं 'युज्यते' घटते, साधोरिति गम्यते, कुतः ? इत्याह-भाषालब्धिमत्त्वात् श्रोत्रलब्धिमत्वाच्च, उत्थितस्य मतिश्रुतल कार्यदर्शनात, यत् यत् किंविशिष्टमित्याह-'भासाभिमुहस्स जयं भवेज्जाहि सोऊण वा सई जं हवेज्जाहि' प्रस्तुतार्थयोजनां कुर्वनाह-'न itarassa'tti नैकेन्द्रियस्य तद् युज्यते, कार्यादर्शनात् , अतोन 'तमेगेंदियाण saMbhavati'ti गाथार्थ्ः॥102॥ उच्यतेकार्यादर्शनादित्यसिद्धो हेतुः, आह च-'जहेऽत्यादि ॥ 'यथा' येन प्रकारेण सूक्ष्मभावेन्द्रियज्ञानमणीयसी लब्धीन्द्रियपश्चकावृति- 4 ॥ 48 ॥ क्षयोपशमोद्भवा ज्ञानशक्तिरस्ति, केषामित्याह-'पत्थिवाईणं' पृथिव्यायेकेन्द्रियाणामित्यर्थः, कदेत्यत आह-द्रव्येन्द्रियावरोधेऽपिनिवृत्युपकरणेन्द्रियावृत्तावपि, कुतः एतदिति चेत् बकुलाशोकादेः पंचेन्द्रियार्थोपभोगदर्शनात् , मतिश्चायं रूपादिविज्ञानमात्रत्वात् , दार्शन्तिकोपसंहारमाह-तथा द्रव्यश्रुतस्य-निवृत्युपकरणद्वयानावृतिकल्पस्य भावश्रुतं लब्धीन्द्रियपञ्चकावृतिक्षयोपशमोद्भवशक्तिकल्पं, अत्यन्तास्पष्टाक्षरानुसार्योधज्ञानं श्रद्धातव्यं, केषां चेदन्येषामश्रुतत्वात तेषामेव, अतः श्रुतग्रन्थाननुसरणे सत्यप्यमीषां यच्च यावच्चैतदस्ति इति नातद्वन्त इमे, न चानिष्टप्राप्तिरिति सिद्धमिति गाथार्थः ॥ 103 ॥ अत्राह-'evaM'mityAdi, एवं-भावश्रुतवत् , 'सर्वप्रसङ्गः' | ॥ अवध्यादिज्ञानप्राप्तिप्रसङ्गो, न चैतदनुपपत्रं, "पशवश्चाप्यनिवृत्तकेवला" इति वचनात् , उच्यते, 'न' इति नैतदेवं, किं कारणमित्या-18 ह-तदावरणानां-अवध्यादित्रयज्ञानावरणानामक्षयोपशमादक्षयाच्च, पशव इत्याद्यस्य च शक्तिमात्रोपवर्णनात् , व्यतिरेकमाह-मतिश्रुते । | तु स्यातां तदावरणक्षयोपशमसद्भावात् , 'सव्वजीवाणपि अ णमित्येवमादिवचनात् , यथा जात्यन्धस्य क्षयोपशममात्रमवशिष्यते नतु । 8| सहकारिकारणमित्येवमत्रापीति गाथार्थः ॥ 104 ॥ इतश्चानयोर्भेद इत्याह मैपुव्वं सुयमुत्तं न मई सुयपुब्विया विसेसोऽयं । पुव्वं पूरणपालणभावाओ जे मई तस्स । / 105 ॥ XSANSAR Page #53 -------------------------------------------------------------------------- ________________ वृत्तौ विशेषावर पूरिजह पाविजा दी वा जं महएं नाम्ह्न्ना। पालिजह य मईए गहियं इहरा पणस्सेना ॥ 10 ॥ मतिश्रुतयोः कोव्वाचार्य जाणाणण्माणाणि य समकालाई जो म्ह्सुयाई|तोन् सुयं मैपुव्वं महणाणे vA suynaannN॥107|| कार्यकारैह लदिमहसुयाई समकालाई नतूबओगोसिं । मैपुव्वं सुयमिह पुण सुओवोगोमिप्प्भ्वो॥18॥ णता ॥ 49 ॥ सोऊण जा मई मे सा सुयपुष्यत्ति तेण न विसेसो|सा वव्वसुयप्पभवा भावसुयाओ मई नत्थि ॥ 109 ॥ ॥ कजतया न उ कमसो कमेण कोवा मई निवारेइ । जं तत्थावत्थाणं चुयस्स सुत्तोवोगाओ॥11॥ दब्बसुयं मैपुव्वं भासहजं नाविचिंतियं केई। भावसुयस्साभावो पावै तेसिं न य विसेसो॥111॥ दव्यसुयं बुद्धीओ सावि तमो जमविसेसओ तम्हा । भावसुयं मैपुव्वं दव्वसुयं लक्वणं तस्स ॥ 112 ॥ सुयविण्णाणप्पभवं दव्वसुयमियं जमओ विचिंतेउं । पुवं पच्छा भासइ लक्विजइ तेण भाव्सुअण्॥11॥ 'matI'tyAdi, इह मतिपूर्व श्रुतमुक्त, नतु विपर्यय इत्ययमनयोर्विशेषः, कार्यकारणयोः कथञ्चिद् मेदाद, तथा च 'जं मती tassa'ci यत्-पस्मात् कारणात् मतिः-मतिज्ञानं तस्य-श्रुतज्ञानख, किम् , अत आह-'पुवंति पूर्व, कुतः-'पू पालनपूरणयोः' 55 पूरणपालनमावादिति गाथार्थ्ः॥105 ॥ एतदेव मावयवाह-'pUrijatI'tyAdi, यद्-यस्मात् 'मतिएऽचि मत्या इदं, श्रुतमिति गम्यते, किं, अत आह-पूरिजई परावर्तनेन पोयत इत्यवः, तथा प्राप्यते-लभ्यते अन्यत इदं मत्यैव अन्यो वेदं प्राप्यत इति, है एवं दीयते चान्यस्मै मत्यैव, नामत्या, तथा श्रोत्रा इदं गृहीतं सत् पाल्यते-परावर्चनादिनाऽनुसन्धीयते मत्यैव, चन्दाद्दीयते वेत्येवमादि, एवं चैतद्, इतरथा-अन्यथा मतिपूर्वत्वामावे प्रपश्येत् तद्, अतः पूर्वापरभावाद् मेदोऽनयोरिति गाथार्थ्ः॥106॥ Page #54 -------------------------------------------------------------------------- ________________ मतिश्रुतयोः । कार्यकार णता ॥ 50 ॥ विशेषाव04 अथेमं विजिघटयिपुरेतद्भावे दोषान्तरमाविष्कुर्वन् पर आह-'NANANa'ityAdi प्रसिद्धार्था, एतदुक्तं भवति-मतिश्रुतयोरावरणक्षयो- कोव्याचार्य पशमः क्रमेण वा भवेत् यौगपद्येन चा?, योगपद्येन चेत् श्रुतं मतिपूर्वमिति सूत्रविरोधः, समकालोत्पत्रयोः सव्येतरगोविषाण । योरिव पूर्वापरभावाभावात् , क्रमेण चेन्मतिज्ञाने श्रुताज्ञानप्रसङ्गः, तदुत्पत्तौ तदनुत्पचेः, तदनुत्पत्तौ चेतरस्याद्याप्यनिवृत्तेः, इत्रानि॥50॥ वृत्तिश्च क्रमपक्षादिति गाथार्थः ॥ 107 ॥ उच्यते-ध्यान्थ्यविजृम्भितमेतद् अभिप्रायापरिज्ञानात्, तथाहि-द्विविधे ते-लब्धिरूपे चोपयोगरूपे चेति, लब्धिमङ्गीकृत्य योगपद्य दृष्टत्वात् सव्येतरगोविषाणयोरिच, उपयोग त्वङ्गीकृत्य क्रमभावः तथास्वाभाव्यात् , केवलज्ञानदर्शनयोरिवेति, आह च भाष्यकार:-'इहे त्यादि गतार्था, नवरं तथाहि-नासञ्चिन्त्य मत्या श्रुतग्रन्थानुसारि विज्ञानं प्रादुरस्तीति गाथार्थः ॥ 108 ॥ एवं च मत्युपयोगस्यापि श्रुतपूर्वकत्वादविशेषः किलेति, आह च चोदक:-'सोऊणेऽत्यादि, पागध गतार्थ, आचार्य आह-'सा' मतिः 'द्रव्यश्रुतपमवा' कारणद्रव्यश्रुतजनिता, किं तया, सर्वथैतावद् बमो-भावश्रुतात् सकाशात् मतिर्नास्ति । किं सर्वथा नेत्याह-'कजतयेऽत्यादि, 'कार्यतया फलतया निषेधोऽयं 'नतु' नैव क्रमशो निषेध इति, आजन्म श्रुतमात्रोपयोगप्रसाद , क्या च श्रुतोपयोगात् क्रमेण भवन्तीं मति को वा निषेधति !, न कश्चिदित्यर्थः, किं कारणमित्याह-यस्मात् कारणात् 'श्रुतोपयोगात्' श्रुतचिन्तनोपयोगात् 'चुतस्य' उपरतस्य सतः 'तत्र' तस्यां मतो ऽअवस्थान प्रतिष्ठा भवत्यनुभवसिद्धत्वात् , अतः । P'zrutaM मतिपूर्व मित्यत्र सूत्रे श्रुतोपयोगोऽधिक्रियत इति स्थितमिति गाथाद्वयार्थः ॥ 109 ॥ 110 ॥ तदेवं स्थिते--'दव्वसुय' मित्यादि, 'श्रुतं मतिपूर्वमित्यत्र केचित् व्याचक्षते-द्रव्यश्रुतं मतिपूर्व, न भावश्रुतं, किं कारणं', 'भासइ ज NAvicitiya'ti, मत्या असञ्चिन्त्य भाषणस्यासम्भवात् , तेषां को दोषः । इत्यत आह-मावश्रुतस्याभावः प्राप्नोति, तेषां एवं-व्याख्यायिनां मत्यनन्तरं शब्द PRAKAASARA Page #55 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती मतिश्रुतयोनिआज्ञानते ॥ 51 ॥ STOGOOG // 51 // मात्रोत्थानाद, तथा च 'न विशेषों न मेदो मविभुतयोस्तेषां माप्नोति, मावो ज्ञान अभावो द्रव्यश्रुतं, भावामावयोमेंदाभिधानस्यायुज्यमानत्वात् , "किंवा नाऽहिगए सद्दविहेतेष सोविय न जुयो। मह तकारणमो सो विय मैकारणं भणिओ ॥ 1 ॥ तम्हा भावसुर्य चिय मतिपुव्वं जंमतीए अचिंतेउं । नो अलि सुयग्गंधामुसारि मागंति मणियमिण" ॥ 2 ॥ ति गाथार्थ्ः॥111॥ तथा चाह-'davvasuya'mityAcAdyapAdatrayamuktArya, द्रव्यश्रुतं यत् तत् परैर्मतिपूर्वकममिधीयते, लक्षणं चिहं गमकमिति यावत , तस्यास्मत्पक्षभाविनो मावश्रुतस्येति गाथार्थ्ः॥ 112 ॥ कुत एतदित्यत आह-सुयविण्णाणे त्यादि स्पष्टार्था, अन्ते चेयं युक्तिस्तत्पूर्वकत्वाद, तत्पूर्वकत्वं च 'मासइ जंणाविचिंतिय मित्यभिप्रायात, तस्मादस्ति तत् श्रुतं यदस्य कारणमिति गाथार्थः ॥ 113 ॥ अथानुषङ्गिक-यथैव मतिश्रुतयोः कार्यकारणभावमेदाद मेदः, एवं मतेरपि सम्यग्मिध्यादृष्टिकृतो मेदः श्रुतस्य चेति, उक्तश्च सूत्रकृता 'अविसेसिया matI'tyAdhuccAraNIyam , एतदेवाह माष्यकार: अविसेसिया मह चिय सम्मदिहिस्स सा मइण्णाणं । महान्नाणं मिच्छद्दिहिस्स सुर्यपि एमेव ॥ 11 ॥ सदसदविसेसणाओ भवहेऊ ज्दिच्छिओव्ल्म्भाओ|नान्न्फ्लाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥ 115 ॥ 'अविसेसियेत्यादि, गतार्था, किं पुनः कारणं मिथ्यादृष्टेर्मतिश्रुत अज्ञानं ननु यथा सम्यग्दृष्टिराभ्यां घटं जानीते व्यवहरति चैवमितरोऽपीत्यतः कुत एतदेवमित्यत आह-'सदसतेऽत्यादि, 'मिच्छदिहिस्स अन्नाणं' मिथ्यादृष्टेमतिश्रुते अज्ञानं, कुत! इत्यत आह-सदसतोरविशेषात् पुरुषप्रत्ययवत् , तथाहि-असौ सन्तमपि पुरुषे देवादिधर्म न प्रतिपद्यते, अस्ति पुरुष एवेति प्रतिपत्तेरेकान्तवादित्वात् , तथाऽसन्तमपि पुरुषे पटादिधर्मन प्रतिपद्यते अस्त्येवेत्यभ्युपगमादेकान्तवादित्वादेव, तथा भवहेतुत्वात मिथ्यादर्शन ROEACCAsakasa S Page #56 -------------------------------------------------------------------------- ________________ medakatomatizrutayo विशेषाव0 वत्, तथा यहच्छोपलब्धेरुन्मत्तवत् , तथा विरत्यमावेन ज्ञानफलामावादन्धहस्तप्रदीपवत् ॥ 115 ॥ तथा मेदमेदाद् मेद ! इत्याह- कोव्याचार्य । मेयकयं च विसेस्न्न्म्त्त्त्थावीसिविह्ण्ग्मेयाई। इंदियविभागओ वा महसुयमेयो जोमिहियं ॥ 116 ॥ म सोइंदिओवलद्धी होइ सुयं सेसयं तु मिनान्न्ण्। मोत्तूणं दव्वसुयं अक्खरलंभो य सेसेसु ॥ 117 ॥ ॥ 52 // 'meda'ityAdi / मेदकृतं चानयोर्विशेषणं-नानात्वं, तथाहि-मतिज्ञानमष्टाविंशतिविधं, कथं तद् उच्यते-"छच्चौक चउव्वीसं चौ । वंजण हओण्ति अढवीसं तु। आदी उभयत्यावि य, समेदपक्खावगो नेयो॥1॥" ततश्च श्रुतमनानाविष्टमनेकवेति गाथार्द्धार्थ्ः। 'इ। न्दियेत्यायुत्तरगाथासम्बन्ध इति गाथार्थ ॥ 116 ॥ 'सोइंदियोवलद्धी इत्यादि, इन्द्रो-जीवस्तस्येदमिन्द्रियं यतेऽनेनेति श्रोत्रं श्रोत्रं च तदिन्द्रियञ्चेति श्रोत्रेन्द्रिय उपलम्मनपलब्धिः-विज्ञानं श्रोत्रेन्द्रियेणोपलब्धिरिति तृतीयासमासः श्रोत्रेन्द्रियस्य वोपलब्धिः श्रोवेन्द्रियोपलब्धिरिति षष्ठीसमासः श्रोत्रेन्द्रियेणोपलन्धिर्यस्य वेत्यन्यपदार्थेन शब्दः, तेनैतदुक्तं मवति-तृतीयाषष्ठीसमासाम्यां मावश्रुतमधिक्रियते, बहुव्रीहिणा तु द्रव्यश्रुतमिति, बसौ श्रोत्रेन्द्रियोपलब्धिः श्रुतं भवति, इह च व्यवच्छेदफलत्वात् सर्व वाक्यं सावधारणकं । मवति, इष्टतबावधारणविधिरिति न्यायः, तथा चोक्तम्-"अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य, निपातो व्यतिरेचकः ॥ 1 ॥ विशेषणविशेषाभ्यां, क्रियया च सहोदितः । विवक्षातोपयोगेपि, तस्यार्थोऽयं प्रतीयते ॥ 2 ॥ व्यवच्छेदफलं वाक्य, यथा चैत्रो धनुर्वरः । पार्थो धनुर्घरो नीलं, सरोजमिति वा यथा ॥ 3 ॥ " तदिहैवमवधारणमवगन्तव्यं श्रुतं श्रोत्रे|न्द्रियोपलन्धिरेव अश्रोत्रेन्द्रियोपलन्धिर्न भवतीत्ययोगमेव व्यवच्छिनत्ति, श्रोत्रेन्द्रियोपलब्धिस्तु श्रुतं मतिर्वा, तद्यथा-चैत्रो धनुर्धर र एवाधनुर्धरो न मवति, धनुर्धरस्तु चैत्रः असुमायुधो वेति प्रथमपादव्याख्येयमिति । 'सेसयं तु mainANaM'ti शेषं यच्चक्षुरिन्द्रि Page #57 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ROCRORSCAMERACOCK | यदिचतुष्टयोपलब्धिरूपं विज्ञान तन्मतिज्ञानं भवतीति वर्तते, तुशब्दो विशेषणार्थः, तेनैतदुक्तं भवति-श्रोत्रेन्द्रियोपलब्धिरपि श्रोत्रेत्यादि काचिन्मतिज्ञानं भवति, तस्यामप्यवग्रहादिसद्भावात् , आह-एवं श्रोत्रेन्द्रियोपलब्धेः श्रुतमतिरूपत्वात् , यदुक्तं भवति सा श्रुतज्ञानं पूर्वगततदुक्तं भवति सा मतिज्ञानं, यदुक्तं भवति सा मतिज्ञानं तदुक्तं भवति सा श्रुतज्ञानमिति तदिदं शान्तिकं कुर्वतां वैतालोत्थानं, गाथा नन्वेवमनयोरभेद एव सिक्ष्यतीत्यभिप्रायः, तन्न, श्रोत्रेन्द्रियोपलब्धाववग्रहहापायमात्रस्य मतित्वात् , श्रुतग्रन्थानुसारितया शब्दार्थज्ञानस्य श्रुतत्वात् , शब्ददर्दरेणास्य त्वदचसोऽपकर्णनीयत्वात् मुग्धजनविस्मयाधायित्वादिति । अत्र च प्रथमपादे तुशब्दौ श्रुतमत्यभिधायिनी । श्रोत्रेन्द्रियोपलब्धेरिति भावनीय, अयं तु द्वितीयपादाक्षरार्थः । तदेवं सर्वस्याः शेषेन्द्रियोपलब्धर्मतिज्ञानत्वे उत्सर्गेण प्राप्ते सत्यपवाद। माह-'मुक्त्वा द्रव्यश्रुतं' मुक्त्वा पुस्तकपत्रकन्यस्ताक्षरविषयां शेषेन्द्रियोपलब्धि, तस्याः शब्दत्वेन श्रुतत्वात् , शेषं मतिज्ञानं वर्तते, इति 3 तृतीयपादाक्षरार्थः । तथा यश्चाक्षरलाभः,असावपि यः श्रुताक्षरलाभो, नेतरः, मतेरपि कथश्चिदक्षररूपत्वात् ,केषु ? इत्याह-शेषेषु चक्षुरादीन्द्रियेषु,कथं ?-'सीता साडीदीहंचतण' मित्येवं यो भवति,स च श्रुतं भवतीति वर्त्तते,योग्यत्वादित्यभिप्रायः,अन्यथाऽमोत्तणं दवसुर्य, अक्खरलंमं च सेसेसु मोत्तूण या श्रोत्रेन्द्रियोपलब्धिः सा श्रुतं स्यात् , सैव केवला आद्या श्रुतं स्यादित्यर्थः, तथा विशेषेन्द्रियाक्षरलाभस्य श्रुतत्वं न लभ्येत, न चैतदिष्टमिष्टत्वात्तस्य, यद्येवं शेषेन्द्रियाक्षरलाभोऽपि श्रुतमतो यदादाववधारणं कृतं श्रुतं श्रोत्रेन्द्रियोपलब्धिरेवेति, तन्न घटां प्राञ्चति, शेषेन्द्रियाक्षरलाभस्याश्रोत्रेन्द्रियोपलब्धित्वात् , उच्यते, प्राञ्चति, तस्यापि श्रोत्रेन्द्रियोपलधिरूपत्वात् , यदा च यत्र च तस्यान्यस्य वा श्रव्यत्वेनाभिलाषविषयत्वादिति पूर्वगतगाथाक्षरार्थः ॥ 117 ॥ साम्प्रतमेवमश्रुतव्याख्यानः परश्चुचोदयिषुराह SEXSTORI Page #58 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 54 ॥ सोओवलद्धी जै सुयं न नाम सउग्गहादओ बुद्धी । अह बुद्धी तो न सुयं अहोभयं संकरो नाम ॥ 118 ॥ पूर्वगतोकेई बेन्तस्स सुयं सद्दो सुणओ मैत्ति, तं न भवे । ज सव्वो चिय सद्दो दव्वसुयं तस्स को भेयो ? ॥ 119 ॥ दतिगाथाकिं वा नाणेऽहिगए सद्देणं जै य सहविनाणं । गहियं तो को भेयो भणओ सुणओ व जो तस्स ? ॥ 120 ॥ | व्याख्या भणओ सुणओ व सुयं तं जमिह सुयाणुसारि विण्णाणं । दोण्हंपि सुयाईयं जं विन्नाणं तयं बुद्धी॥121॥ सोइंदिओवलद्धी चेव सुयं न उ तई सुयं चेव । सोइंदिओवलद्धीवि काइ जम्हा मैन्नाणं ॥ 122 ॥ ॥ 54 // तुसमुच्चयवयणाओ काई सोइन्दिओवलद्धीवि । मैरेवं सइ सउग्गहादओ हुन्ति मइभेया ॥ 123 / / पत्ताइगयं सुयकारणंति सहो व्व तेण दव्वसुयं । भावसुयमक्स्वराणं लाभो सेसं मैन्नाणं ॥ 124 ॥ जै सुयमक्खरलाभोन नाम सोओवलद्धिरेव सुयं । soovaladdhireva'kkharAiM सुइसंभवाउत्ति ॥ 125 ॥ सोवि य सुयक्खराण जो लाभो तं सुयं मई सेसा |जि वा अणक्वरच्चिय सा सव्वा,न पवत्तेज्जा ॥ 126 ॥ 'सोओवलद्धी त्यादि, यदि श्रोत्रेन्द्रियोपलब्धिः श्रुतं ततो न नामेति-नैव श्रोत्रेन्द्रियावग्रहादयो बुद्धिः, तेषां श्रोत्रेन्द्रियोपलन्धित्वात् , तस्याश्च श्रुतत्वेनैवावधार्यमाणत्वात् , तथा-'सोओवलद्धी जै सुयं न नाम मै अट्ठवीसमेया तु' श्रोत्रेन्द्रियोपलब्धिः । श्रुतमेवेत्यवधारणात् , 'अह बुद्धि' ति अथ बुद्धिः श्रोत्रेन्द्रियावग्रहादयः मतेरष्टाविंशतिमेदभिन्नत्वात् 'तो' ततः न श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव, तस्या मतित्वादपि, अथोभयं सा श्रुतं मतिश्चेति ततः संकरो नाम सङ्कीर्णमेव तर्हि तयोः स्वरूपं स्यात्न चेत्सङ्करोऽभ्युपगम्यते तदैकत्वं तयोरिति घोटारूढस्य विस्मृतो घोट इति गाथार्थ्ः॥ 118 ॥ अत्र केचन आचार्यदेशीयाः प्रौढवादितया KARSEX Page #59 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्तौ ॥ 55 ॥ SOSSESSUAAROSA |श्रोत्रेन्द्रियोपलब्धेहुव्रीह्यङ्गीकरणैकत्वपरिहारतो द्वित्वमुक्तवन्तस्तन्मतमुपन्यस्यन्नाह-'keyI'tyAdi । केचन व्याख्यानयन्ति-प्रज्ञा-पतो . पकस्य ब्रुवतः सतः शब्दः श्रोत्रेन्द्रियोपलब्धिलक्षणः 'सुयंति श्रुतं भवति, तमेव शब्दं 'सुणओऽशृण्वतः श्रोतुर्मतिरित्यत एवमसौ तिगाथाकिलोभय इति सिद्ध,आह-शोभनमेवैतत् कालपूर्वपक्षतेत्यत आह-'तन्नमत्तितदेतन्न मवति,किंवाइमात्रेणी,न इत्याह-यद् यस्मात् । | व्याख्या । सर्वः शब्दो भाष्यमाणः श्रूयमाणश्च द्रव्यश्रुतं वर्तते, अतस्तस्य 'को भेदः' को विशेषो येनासौ वक्तरि श्रुतं श्रोतरितु मतिरिति !, न कश्चिदिति गाथार्थः ॥ 119 ॥ 'किंवेऽत्यादि ॥ अथवा ज्ञानयोर्मेदाभिधानप्रक्रमे किं शब्देन !, न किञ्चिदित्यभिप्रायः, तस्य पुद्ग्-5॥ 55 ॥ लमयत्वात् , तत्रैतत्स्यात् न श्रोत्रेन्द्रियोपलब्धिः शब्द एव व्युत्पाद्यतेऽपि तु ज्ञाने अपि तृतीयाषष्ठीसमाससम्भवात् , ततश्च श्रोत्रेन्द्रियोपलब्धिः शब्दज्ञानमागृह्यत इत्यत आह-यदि चानेकव्युत्पत्तिसम्भवाच्छब्दज्ञानं गृह्यते द्वित्वप्रसाधनार्थ श्रोत्रेन्द्रियोपलब्धिशब्देनेति, एतदुक्तं भवति-यदि वक्तुः शब्दज्ञानं श्रुतमितरस्य तु मतिरिति गृहीतं 'तो' ततस्तस्येति शब्दज्ञानस्य भावश्रुतलक्षणस्य ब्रुवतः । शृण्वतो वा यो विशेषो-यो भेदः स कः ?, येनानयोक्तश्रोत्रोस्तन्मतिश्रुते स्याताम् , अपि च-यद्येवमभ्युगम्य परिहारो दीयते ततः श्रोतुरपि थुत्यनन्तरमव्यवधानेन ब्रुवतः सैव शब्दोत्थापिता मतिरविशिष्टा थुतं प्रसजति 'सुणतो मतित्ति भणतो sutaM'tyabhyupagamAta, | तस्य च श्रवणानन्तरमेव वक्तृत्वसम्भवादित्येकत्वं मतिश्रुतयोरिति कोऽतिशयः कृतः स्यात् , यदि च सर्वदैव शृण्वतो मतिः-मति। रेव ततः 'आचार्यपारम्पर्येणेदं zrutamAyAta'miti न वक्तव्यं, सर्वैः श्रुतत्वात् , तस्मान्न पुष्कलोऽयं परिहार इति गाथार्थः ॥ 12 ॥ अधुनैतत्प्रकरणोपसंहारव्याजेन परमेव व्युत्पादयन्नुभयस्यापि चोभयमभिधित्सुराह-तस्मात्-'भणत' इत्यादि ॥ तस्मात् भणतो यत् श्रुतग्रन्थानुसारि ज्ञानं तत् श्रुतमेवं श्रोतुरपि, एवं दूयोरपि यत् श्रुतातीतं विज्ञानं सा मतिरिति सिद्धान्ताभिप्राय इति गाथार्थ्ः॥12॥ CARRRRCH Page #60 -------------------------------------------------------------------------- ________________ कोट्याचार्य वृत्ती विशेषाव कः पुनरत्र पुष्कलपरिहार इत्यतोऽधुना भाष्यकारो मूलगाथां विविवरीषुराह-'सोतिंदियोवलद्धी त्यादि ॥ 'सोइंदिओवलद्धी बुद्धीति त्यादि, सुयं सोइंदियोवलद्धी चेव, नौ सा सोतिदिओवलद्धी सुयं चेव, कुतः' इत्याह-पच्छ , स्पष्टार्थमिति गाथार्थः ॥ 122 ॥ | पूर्वगाथा 'तुसमुच्चयेत्यादि भाविताथैवेति न व्याख्याता ॥ 123 ॥ 'pattAdI'tyAdi पूर्वाध कथितार्थ "भावसुयं तु अक्खराणं स्द्द्त्य्रू॥56॥ 14 वाणं लाभो, सेसं जं आरओ होइ सद्दरूवरसगंधफासाववोहमेत्तं तं matinANaM"ti गाथार्थ्ः॥124॥ आह-'jatI'tyAdi ॥ जै सुय-18 56 ॥ मक्खरलाभो सेसिंदियसंबन्धी शब्दार्थरूप इत्यर्थः, तो ण णाम सोतोवलद्धिरेव surya'asyApyadhikRtasya श्रुतत्वात् , उच्यते, शब्दार्थरू। पाणामक्षराणि 'सोतोवलद्धिरेव' श्रुतिसम्भवादिति गाथार्थः ॥ 125 ॥ किं यावान् शेषेन्द्रियाक्षरलाभः स सर्व श्रुतं 1, नेत्याह 'सोवि एऽत्यादि ॥ असावपि च शेषेन्द्रियाक्षरलाभो यः श्रुताक्षराणां तच्छ्रतं, अश्रुताक्षरलाभस्तु मतिरेव, 'jaiva'tti अथ चेन्मति। रेकान्ततोऽनक्षरैव ततश्च सा मतिः सर्वा न प्रवर्तेत ईहोपायधारणारूपेण, तस्या अक्षरात्मकत्वात् , यदीयमनक्षरैव स्यादवग्रहमात्रमेव स्यादिति गाथार्थः ॥ 126 ॥ एवं तावदनया गाथया श्रुतस्य मतेर्भेद उक्तोऽधुना श्रुतस्यैव प्रसङ्गतः स्वरूपमभिदधत्पूर्वगतगाथाया । 3. एव सम्बन्धमायामाह दब्बसुयं भावसुयं उभयं वा किं कह व होजत्ति । को वा भावसुयंसो दवाइसुयं परिणमेजा ? ॥ 127 ॥ बुद्धिद्दिढे अत्थे जे भासइ तं सुयं मईसहियं । इयरत्थवि होज सुयं उवलद्धिसमं जै भणेजा ॥ 128 ॥ जे सुयबुद्धिहिढे सुयमैसहिओ पभासई भावे । तं उभयसुयं भन्नै दव्वसुयं जे अन्नुवुत्तो॥129॥ इयरत्थवि भावसुए होज तयं तस्सम जै भ्न्नेजा। न य तरह तत्तिय सो जमणेगगुणं तयं तत्तो ॥ 130 ॥ ACARRANSAR Page #61 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती । बुद्धीतिपूगतगाथाव्याख्या ॥ 57 ॥ | ॥ 57 // CSORASULGUSTIGES सह उवलद्धीए वा उवलद्धिसमं तया व जंतुल्लं । जं तस्समकालं वा न सव्वहा तरै वोत्तुं जे॥131॥ केई बुद्धिढेइ मैसहिए भासओ सुयं तत्थ । किं सद्दो मैरुभयं भावसुयं ? सब्बहाऽजुत्तं ॥ 132 ॥ सद्दो ता दव्वसुयं मैराभिणिबोहियं न वा उभयं । जुत्तं उभयाभावे भावसुयं कत्थतं किण्वा?॥13॥ भासापरिणैकाले मईएं kimahiyamaha'NNattaM वा ? / भासासंकप्पविसेसमेत्तओ वा सुयमजुत्तं ॥ 134 ॥ इयरत्थवि मैनाणे होज सुयंति किह तं सुयं होइ?| किह व सुयं होइ मई स्ल्क्ख्न्नाव्र्न्न्भेयाओ॥13॥ ऐव मई दब्वसुयत्तमेउ भावेण सा विरुज्झेजा। जो असुयक्खरलाभो तं mishiopbhaasejaa||136|| इयरम्मिवि मैनाणे होज तयं तस्सम जै भ्न्नेजा। न य तरै तत्तियं सो जमणेगगुणं तयं त्त्तो॥137॥ किह महसुओलद्धा तीरंति न भासिउं भुत्ताओ। सब्वेण जीविएणवि भासह जमणंतभागं सो॥138 / तीरन्ति न वोत्तुं जे सुओवलद्धा भुत्त्भावाओ। सेसोवलद्धभावा साभवबहुत्तओऽभिहिया ॥ 139 ॥ 'दव्वसुय' मित्यादि गाथा स्पष्टार्था । एतदुक्तं भवति-एतस्यां गाथायां 'मोत्तूणं दव्वसुर्यन्ति वचनादनेनावयवेन द्रव्यश्रुतमुतम्, अक्षरलाभवचनात्तु भावश्रुतं, श्रोत्रेन्द्रियोपलब्धिवचनात्तु शब्दस्तद्विज्ञानं चेत्युभयश्रुतमित्यतः पृच्छति, किं? कथं चेति ? किया । वा भावश्रुतांशो द्रव्यश्रुतं ? आदिशब्दादुभयश्रुतं वा परिणमेतेति सम्बन्ध इति गाथार्थः ॥ 127 / / अत्रोच्यते-इह हि श्रुतज्ञानी उपयुक्तः श्रुतबुद्ध्यार्थान् विजानातीति, ततश्च-'बुद्धिहिडेऽत्यादि, बुद्धिः-श्रुतबुद्धिः श्रुतमतिरित्यर्थः दृष्टा-उपलब्धाः पर्यालोचिता विषयीकृता इतियावत् बुद्धया दृष्टा बुद्धिदृष्टास्तान्, कानित्याह-अर्थान् , अभिलाप्यान् भावानितियावत्, एतदुक्तं भवति-अभिलाप्यान् भा. CROSSACROCCASSASSEL Page #62 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 58 ॥ वान्-मनसि स्फुरतः सतो 'यान् भाषते' यान् वक्ति तन्मतिसहित एवेति वाक्यशेषः, 'तं सुतंति तत् श्रुतमभिधीयते, कुतः पुनरयंटू |बुद्धीतिपूवाक्यशेषो लभ्यत इति चेत्, नवाचार्यवचनाद् , आह च-'मतिसहियं ति श्रुतं मतिसहितमुभयश्रुतमित्यर्थः, एतच्चोपयुक्तस्यैव, विगतगाथाएवं तावदेतत् , यान पुनः प्राक् श्रुतबुद्ध्याऽऽलोचितानपि पश्चादभ्यासबलादनुपयुक्तो वक्ति तद् द्रव्यश्रुतम्, yA~stvAlocayatyeva केवलं व्याख्या । नतु भाषते तद् भावश्रुतम्, एतच्च द्वयमल्लभ्यते, अत्र च भावश्रुतस्य उपयुक्तस्य अनुपयुक्तस्य वा वक्तुरनन्ततमो भागो द्रव्योभय-18 श्रुतत्वेन परिणमति, 'सव्वेण आउएणवि न पहुप्पइ जेण कालो सेति वचनादिति पूर्वार्द्धार्थ्ः। अथ 'itaratthavI'tyAdi पच्छद्धं, कोऽस्याभिसम्बन्धः 1, उच्यते, यानुपयुक्तोऽनुपयुक्तश्च भाषते तदुभयं च श्रुतं चोक्तेः, इतरदिति भावश्रुतं गम्यते, तत्र च सम्भवतीयमाशङ्का-कस्मादत्राप्येतद् द्वयं न भवतीत्याह-इतरत्रापि-भावश्रुते उक्तलक्षणे इतरस्यापीत्यर्थाद् विभक्तिपरिणामः आधाराधेययोर्भदोपचाराद्वा 'होज्ज' स्यात् श्रुतं द्रव्यश्रुतमुभयश्रुतं वा, यदि किं स्यादित्याह-उपलम्भनमुपलब्धिः -श्रुतबुद्धयालोचितार्थविषयसंवेदनं 'तया समं तया सह, एतदुक्तं भवति-तत्संवेदनमेवात्मप्रदेशेभ्य उन्मूल्य ध्वनिना सह यदि संक्रामयेत्-उपयुक्तोऽनुपयुक्तो वा भणेत, उपयक्तिपरिमाणं वा-उपलब्धिसमकालं वा, यदैवोपलभते तदैव यदि भास्सेतेत्य्र्थ्ः॥128 ॥ सर्वथा यावन्मानमुपलभते न तावदुपयुक्तोऽनुपयुक्तो वा वक्तुं शक्नोति, उपलब्धेर्बहुत्वात् परिमितत्वाच्चायुषः क्रमवर्तित्वाच्च वाचः "उक्कैयोवैताई करेइ चोइसवि जेण पुव्वाई। अंतमुहुत्तेण च्चिय, सयपज्जाएहिं पुव्वधरो ॥1॥"त्ति गाथार्थः ॥ 127 ॥ एनां च गाथां मतिश्रुतयोर्भेदः प्रक्रान्त इति तदर्थ एव केचन व्याचक्षते, वयं तु तथाऽपि वक्ष्याम इति । तत्र तावदभिहितार्थानुसारेणैतास्तिस्रो भाष्यगाथा:-'जे सुय' | इत्यादि । 'iyaratyavI'tyAdi / 'सह' इत्यादि । उक्तार्थाः, नवरं 'तया व jaMtullaM'ti, यथा शूलं वेदयंस्तदेवाभिधत्त इति भाव Page #63 -------------------------------------------------------------------------- ________________ भा बडीतिगतगाथाव्याख्या विशेषाव ॥ नीयं । अथ कथमन्ये एना गाथा मतिश्रुतमेदार्थे व्याख्यानयन्ति ? तदुच्यते-'बुद्धीदि?' त्यादि, अस्या व्याख्यानान्तरम्, इह बु- कोट्याचार्य द्धिः-आमिनिबोधिकबुद्धिरधिक्रियते तया दृष्टाः-चिन्तितास्तानर्थान् भाषते बुद्धिसहित एवेति वाक्यशेषः, 'तं सुयंति तच्छ्रतमभिवृत्ती धीयते, किंविशिष्टम् । इत्याह-'मतिसहियं' आभिनिबोधिकसहितमित्यभिप्रायः, एतत्किल शुतज्ञानमनुपयुक्तस्य द्रव्यश्रुतमिति भावना, पारिशेष्यादितरत् मतिज्ञानम्-आलोचिताभिलाप्यपदार्थपर्यालोचनमात्ररूपमिति पूर्वार्द्धार्थ्ः। अत्राह-अत्रापि कस्मादिदं न ॥ 59 ॥ भवतीति, उच्यते, 'itarattha'vI'tyAdi पच्छद्धं, इतरत्राप्युक्तलक्षणे मतिज्ञाने ऽहोज सुयं भवेत् श्रुतं मतिज्ञानोपयोगसंवलितं, यदि किं स्यादित्याह-उपलब्धिसमं यदि भणेदिति प्राग्वदिति गाथार्थः ॥ 129-130-131 // अत्र व्याख्याने भावश्रुताभावं दर्शयन् |मतौ च श्रुतभणने विरोधमुद्भावयन भाष्यकार आह-'केई वुद्धीदिट्टे' इत्यादि । केचनानुभववादिनोव्याचक्षते-बुद्धिदृष्टान्-आभिनि। बोधिकज्ञानाभोगितान् प्राक् पुनर्मतिसहितान् भाषते तदुपयुक्तस्य त्रुवतः श्रुतं भवति, श्रुतज्ञानमित्यर्थः, पूर्वपक्षानुवादः, अत्रोच्यतेऽतत्यत्ति तत्रैवं कल्पनायां न विद्मः कतमद्भावश्रुतं ?, तथाहि-किं शब्दो भाष्यमाणः किं वा तत्प्रेरिका मतिराहोश्विदुभयमिति त्रयो कल्पना, किंचात:-'भावसुयं सव्वहा ajutta'miti गाथार्थः ॥ 132 ॥ तथाहि-सहो' इत्यादि । शब्दस्तावद् द्रव्यश्रुतमभिधानात् मतिस्त्वाभिनिवोधिकं सुप्रसिद्धत्वात् , इतरेतरसापेक्षमुभयं तदिति चेत् , उच्यते, न चोभयं युक्तं, तत्त्वेन उभ्य्स्याप्युभ्य्स्व्भाव्। त्वेनाविशेषात्, अत उभयस्य स्वतंत्रस्यास्वतन्त्रस्य वा अभावे भावश्रुतत्वेन तद् भावभुतं, क्व शब्दादौ ? किं वा तत्?, न किंचिदिति र । गाथार्थ्ः॥133 ॥ तत्रैतत् स्याद्-मतेर्भाषासंकल्पनापरिणामतः श्रुतत्वे नायमुपालम्भ इत्यत आह-'भासा' इत्यादि । 'मतेः' अन्त नविशेषस्य 'भाषापरिणतिकाले' भाषाप्रारम्भवेलायां 'किमधिकं' पूर्वावस्थाया रूपं जायते येनासौ ज्ञानान्तरं स्यात् , 'अथान्य ॥ 59 ॥ SOLSTERSRUS XHOSOROS ASSASSISK *** Page #64 -------------------------------------------------------------------------- ________________ विशेषावः ॥थात्व्ण् वेति निर्मलतो वाऽन्यथात्वं किं भाषापरिणतिकाले मतेरिति वर्त्तते , न किंचिदिति गाथार्थिः । अपिच-भाष्यत इति भाषा ॥बद्धीतिपूकोव्याचार्य तस्याः-संकल्पविशेष:-प्रारम्भविशेषः स एव तन्मात्र, मात्रशब्दो मनागपि विकारभवनप्रतिषेधार्थः, ततः श्रुतमयुक्तं सा, एदुतक्तं वगतगाथावृत्ती भवति-अन्तरविज्ञानस्यैकत्वेनाविशिष्टस्य बाह्यक्रियाभेदेऽपि नान्यथात्वं भवितुमर्हति, अत्यन्तजातिभेदाभावात्, अत्यन्तजातिभेदा-1 | व्याख्या 60 ॥ भ्युपगमे च धावनवल्गनास्फोटनादिविधानत आनन्त्यं मतेः स्यात्, एवं तावद् भावश्रुताभावाख्यानेन पूर्वाधं व्याख्यातं दृषितञ्च, | | अथ यदाह पश्चादधै मतिज्ञानमेव सम्बन्धयन्तः पूर्वपक्षं कृत्वा-'इतरत्रापि मतिज्ञाने 'होज्ज सुयंती' त्येवमादि तदश्रव्यं प्रत्यनुभा- ॥ 60 ॥ | प्य विरोधमुद्भावयन्नाह-'इयरत्थवी' त्यादि । 'इयरत्थवि मैनाणे होज्ज surya'ti यदुक्तं तत्रोच्यते-ननु कथं तन्मतिज्ञानं श्रुतं भवति ?, 4 नवेत्यभिप्रायः, मतिस्तद् भविष्यतीत्याह-कथं वा मतिः श्रुतं भवति !, नैवेत्यभिप्रायः, कुत एतदित्याह-स्वलक्षणभेदादावरणभेदा-15 च्चेति तस्माद्वधाख्यातमेव ज्याय इति गाथार्थः ॥ 135 ॥ अथ मव्याख्याने नास्ति भवतः कथञ्चित्परितोष इत्यत इयमेव गाथा ॥ श्रुतज्ञानाभिलापं मुक्त्वा द्रव्यश्रुतवाग्योगमात्राध्यारोपं च कृत्वाऽन्यथा व्याख्यायतां न दोषोऽविरोधात्, तद्यथा-'बुद्धिद्दिढे अत्थे जे । भासइ तं सुयं मतीसहियं । आभिणिबोहिउवउत्तस्स इतरंति-मतिनाणं, तत्थवि होज्ज दव्वसुय" मित्यादि, प्राग्वदिति गाथार्थ्ः। एत। देव व्याचिख्यासुराह-'अहव मती' त्यादि । अथवा मतिः द्रव्यश्रुतत्वमेतु, कारणत्वात्, आह-यद्येवं भावश्रुतत्वमपि तह्यतु, तन्न, यतो 'भावेन' भावथुतत्वेन 'सा' मतिः 'विरुध्येत' व्याहन्येत, उक्तवत्-"भावसुयाभावाओ संकरओ णिव्विसेसभावाओ । पुव्वुत्तलक्खणाओ सलक्षणावरणभेयाओ ॥1॥"त्ति वचनाच्च, यद्येवं भावश्रुतत्ववत् द्रव्यश्रुतत्वमपि तीसौ मैतु, उच्यते, किं रुष्यसि ?, नहि क्रोधो विक्रीयमाणः काकणिमपि लभते, ननु उपशम्यता, 'जो असुयक्खरलाभो तं मतिसहिओं तदुपयुक्तः सन् प्रभापेतेत्यत dU Page #65 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्ती हा बुद्धीतिपूर्ववतगाथा IC AAORAKAR उक्तम्-'अहव मतीदव्वसुयत्तमेउत्ति गाथार्थ्ः॥136॥ पश्चार्घव्याख्यामाह-'itaraMmivi'ityAdi,इतरत्रापि-मतिज्ञाने मवेत्तद्-द्रव्य। शुतं यापलब्धिसम भणेद्वाग्योगेनेति गम्यते, 'नयेऽत्यादि प्राग्वत् ,तस्मादिय गाथा न श्रुतमङ्गीकृत्य व्याख्येया,भावश्रुताभावप्रसङ्गात् , यश्चैवं व्याख्यायमाने विशिष्यते मतिद्रव्यश्रुतलक्षणं तदङ्गीकृत्य व्याख्येयेति न कश्चिद्दोष इति प्रकरणार्थ इति गाथार्थः ॥ 137 ॥ एवमुक्तेस- व्याख्या त्याह-'कि त्यादि, कथं मतिश्रुतेन चोपलब्धाः शक्यन्ते न भाषित मिति, उच्यते, 'बहुत्वाद् भूयस्त्वाव, न च गताओं हेतुर्विशेषाभिघानात्, सामान्येन च तावदयमधिक्रियते इति, तत्रैतत्स्यात्-बहुप्यभिधातुं शक्यत एव, उच्यते, सत्यं, किं त्विह 'सव्वेणावि जीवि-10 ॥ 61 ॥ येष सो NANI अर्णतमागं चेव जम्हा भासइ तम्हा भण्णइ बहुत्ताउति गाथार्थः ॥ 138 ॥ साम्प्रतमुपन्यस्तहेतोवसरतः विशेषप्रतिभागमाह-tIraMtI'tyAdi । सर्वे श्रुतोपलब्धा भावाः पार्यन्ते न वक्तुं, कुतः इत्याह-'बहुत्वभावात् बहुत्वादेवेत्यवधारणीयं, न तु । तत्स्वाभाव्यादित्यभिप्रायः, तथा 'सेसोवलद्धभावा sAbhavya'ti शेषं उपयुक्तादन्यन्मतिज्ञानं मत्यवधिमनःपर्यायकेवलानि वा तैरुपलब्धाः शेषोपलब्धाच ते भावाश्चेति समासःते तु तत्स्वाभाव्यात् अनभिलाप्यस्वाभाव्यात् 'तीरंति न बोत्तुं जे' इति वर्तते, आह-इमे बहुत्वादपि न शक्यन्तेऽभिधातुमिति किमेकमेव कारणं नोच्यते ? इति, उच्यते,अनभिलाप्यस्वाभाव्ये सति बहुत्वस्याप्रयोजकत्वाद् ,ब। होरपि द्राधीयसा कालेनान्तदर्शनात् ,तथा चाह-बहुत्तओ जहा भासिउंन तीरन्ति तथोक्ताःशेषोपलब्धभावाः 'बहुत्ताओऽत्ति वचनात् मतेः शेषोपलक्षणत्वाच्छेषाणामपि चेहार्थगतिप्रापणे विवक्ष्यमाणत्वात्, पुनरप्याह-मत्याधुपलब्धानामपि केषाश्चिदनभिलाप्यत्वात् , किमुच्यते ऽसेसोवलद्धभावा सामव्वति, उच्यते,अमीषां तु श्रुतविषयेणैवाक्षिप्ततयाभिधानशक्यतया समनुज्ञातत्वाद्, एतदुक्तं मयति-तेऽवग्रहादितया सम्प्रज्ञायमाना मतिः अक्षरोल्लेखेन तु श्रुतमिति गाथार्थ्ः॥ 139 ॥ आह RAGNARARARIOS Page #66 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य । पूर्वधराणां पदस्थानता वृत्ती ॥ 62 ॥ ॥ 62 // कत्तो एत्तियमेत्ता भावसुयमईण पज्जया जेसिण्। भासई अणंतभागं ? भण्णइ जम्हा सुएभिहियं ॥ 14 ॥ पण्णवणिजा भावा अणंतभागो उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण अर्णतभागो suynibddho॥141|| जं चोद्दसपुव्वधरा छट्ठाणगया परोप्परं होन्ति तेण उ अणंतभागो पण्णवणिजाण जं सुत्तं ॥ 142 ॥ अक्खरलंभेण समा ऊणहिया होति मईविसेसेहिं । तेवि य मईविसेसे सुयनाणभंतरे जाण ॥ 14 ॥ जे अक्खराणुसारेण मईविसेसा तयं सुयं सव्वं । जे उण सुयनिरवेक्खा सुद्धं चिय तं मईनाणं ॥ 144 ॥ केइ.अभासिज्जन्ता सुयमणुसरओविजे मीविसेसा|म्न्न्ण्तिते मैच्चिय भावसुयाभावओ तन्नो ॥ 14 ॥ किह महसुयनाणविऊ छट्ठाणगया परोप्परं होज्जा ? / भासिज्जंतं मोत्तुं जै सव्वं सेसयं बुद्धी ॥ 146 ॥ 'कत्तोऽइत्यादि । कुत एतावन्तो भावभुतमत्योः पर्याया:-उपलब्धार्थविशेषविशेषाः येषां सर्वेणाप्यायुषाऽनन्तभागमात्रं भाषत इति ?, भन्नति यस्मात् श्रुते भणितमिति गाथार्थः ॥ 140 ॥ 'पन्नवणिज्जाऽइत्यादि । प्रज्ञाप्यन्त इति प्रज्ञापनीयाः, वचनपर्यायत्वेन श्रुतज्ञानगोचरा इत्यर्थः, के, भावाः-ऊधिस्तिर्यग्लोकनिविष्टभूभवनविमानग्रहनक्षत्रतारकार्केन्द्रादयः, किमत आह-अनन्तभाग एव वर्तन्ते, न सङ्घयेयभागे नाप्यसङ्खयेयभाग इति, केषामित्याह-अनभिलाप्यानां, अर्थपर्यायत्वेन मत्यवधिमनःपर्यायगोचराणामित्यर्थः, अनमिलाप्यवस्तुराशेरभिलाप्यवस्तुराशिरनन्तभागे वर्त्तत इति भावः, पुनश्च प्रज्ञापनीयानां द्रव्याणामनन्तभागं अनन्तभागमात्रं श्रुतनिबद्धः-चतुर्दशसु पूर्वेषु साक्षाद् ग्रथितो भगवद्भिर्गणधरैरिति गाथार्थ्ः॥ 141 / / कुतः प्रत्ययः इत्यत Aha'ja'mityAdi // यत्-यस्मात् चतुर्दशपूर्वधराः पदस्थानपतिताः परस्परं भवन्ति, न्यूनाधिक्येनेति शेषः, तथाहि-सकलामिलाप्यवस्तु MAHARASHTRA Page #67 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ॥ 63 ॥ ॥ 63 // SACRORSCRISPASSES वेदितयोत्कृष्टचतुर्दशपूर्वविदः प्रतियोगी उक्तः, "अणंतभागहीणे वा असंखेज्जभागहीणे वा संखेज्जभागहीणे वा संखेज्जगुणहीणे वा । पूर्वधराणां असंखेज्जगुणहीणे वा अणंतगुणहीणे वा एवं अब्भहियेऽवि अतो येन कारणेनैवं तेन यत्सूत्रं-चतुर्दशपूर्वलक्षणं तत्मज्ञापनीयानामन पदस्थानता न्तभाग एवेति स्थितमिति गाथार्थः ॥ 142 ॥ आह-केवलिनामिवामीषामयं तारतम्यकृतो विशेषो न युक्तः, युक्तश्चेदुच्यतां कारणमित्यत आह-'अक्खरेऽत्यादि ॥ 'अक्षरलाभेन' चतुर्दशपूर्वसूत्रलक्षणेन 'समाऽतुल्याः , चतुर्दशपूर्वधरत्वात् , कैस्तु न समा इत्याहन्यूनाधिका भवन्ति उक्तवत् 'mativizeSaiH'akSaralAbhagatabuddhivikalpaiH, तैस्तैर्व्याख्यानकरणैरित्यर्थः, क्षयोपशमवैचित्र्यात् , केवलिनां त्वविशेषः क्षायिकत्वात् , इह च मतिविशेषग्रहणादामिनिबोधिकविशेषास्ते मा भूवन्नित्यतो विशेष्यते-तानपि च मतिविशेषान् तन्न्यूनाधिक्यनिबन्धनान् गम्यान श्रुतज्ञानान्तर्भाविन एव 'जानीहि विद्धि, यद्येवं 'तेऽवि य मतिविसेसे सुयणाणं चेवेऽत्येवमेव प्रगुण। मस्तु, तन्न, अस्यापि न्यायस्य दृष्टत्वादङ्गादिव्यपदेशवत् ,यथा ह्यङ्गमेवाङ्गाभ्यन्तरमेवं श्रुतमेव श्रुताभ्यन्तरमित्युक्तं भवतीति भावः,छन्दोभङ्गभयाद्वाऽभ्यन्तरग्रहणमिति, अथवा 'सुयनाणेऽत्यनेन चतुर्दशपूर्वाक्षरलाभमधिकुरुते-'तेऽविय मतीविसेसे सुयनाणाब्भन्तरे jANa'tti तानपि गम्यान् पर्यायानेतदधिकरणानेव विद्धि, श्रुतग्रन्थानुसारित्वादिति गाथार्थः ॥ 143 ॥ आह-कि ग्रन्थानुसारेणाविर्भवन्तः श्रुतं भवन्ति ?, उच्यते, कः सन्देहस्तथाहि-'ja'ityAdi, स्पष्टार्था, नवरं किमस्यापरमपि फलमिति, उच्यते, यदधस्तादभ्यधायि। "जं तत्थावत्थाणं चुयस्स suyopayogAu"tti,तस्येदमुदाहरणमिति ॥ 144 ॥ एवं च स्थिते-'केईत्यादि,केचन प्रज्ञाभिमानिनोऽनुभव-16 पादिनो वा मन्यन्ते-श्रुतमनुसरतोऽपि ये मतिविशेषाः प्रस्फुरन्ति ते मतिरेवेति, कुतः 'abhAsijjanta'tti अभाष्यमाणत्वात् , 8 सर्वासां निमित्तहेतुषु प्रायो दर्शन मिति पञ्चम्यर्थे प्रथमा, मन्यतामिति चेत् , तन, भावश्रुतस्याभावात् , तत्स्थाने मतिपरिकल्पना-51 SROEARCH Page #68 -------------------------------------------------------------------------- ________________ वृत्ती विशेषावका । दिति गाथार्थः ॥ 145 ॥ अपिच-किह matI'tyAdi, मासिज्जंतं मोतुं जै सव्वं सेसयं बुद्धी तो कह मैसुयनायविऊ ॥ पर्वधराणां कोव्याचार्य छट्ठाणगया परोप्परं होज्जा', नैवेत्यर्थः, एतदुक्तं भवति-एकस्थानपतिता एव स्युरिति, न अनन्तगुणहीनो वाऽनन्तगुणाभ्यधिको षट्स्थानता वेति, मतेः सदैवाधिक्यात् , श्रुतस्य तु सदैव हीनत्वात् , तद्धीनत्वं च भाषकसंख्येयवर्षायुष्कत्वेन तत्संख्येयत्वादिति परस्थानमङ्गीकृत्य, ॥ 64 ॥ | खस्थानेऽपि श्रुतज्ञानिना द्विस्थानमात्रं 'संखेज्जभागहीणे वा संखेज्जगुणहीणे वा', ततश्च (तत्) 'जं चोइस पुव्वधरा' इत्येतच्च न घटां- ॥ 64 ॥ प्रावति, तस्मादेतदपि-केयी बुद्धीदिवे मतिसहिए भासओ suya'mityAdivyAkhyAnavadabhAvitAnuSThAnatvAdanAdaraNIyamiti गाथार्थ्ः। | ॥ 146 ॥ तदेवमियं पूर्वगतगाथा श्रुतस्वरूपाभिधायिप्रकारेण व्याख्याता, अधुना प्रकृतार्थेन व्याख्यायते, वयं तु तथापि वक्ष्याम इति पाझविपन्नत्वात् , 'बुदिदिठे अत्यैत्यादि । अस्याश्चतुर्थेन प्रकारेण व्याख्या-बुद्धिहहिहायधिकरणा सामान्येन मतिः श्रुतबुद्धिः । परिगृह्यते ऽदिई उपलब्धं यद् वस्तुजातं, तत् किमित्यत आह-तं sutaM'ti तद्वस्तुजातं श्रुतमुच्यते, कारणे कार्योपचारात्, आः। यद्येवमनभिलाप्यवस्तुनोऽपि श्रुतत्वप्रसङ्गः सामान्यबुद्धिविवक्षणात्, तस्याश्च तद्विषयादपीत्यत आह-'जे भासइत्ति अस्थायम र्थो यस्तुजातं भाषते-प्रतिपादयति, इह च व्यवच्छेदफलत्वाद् वाक्यस्य सर्व तत्सावधारणकं स्याद् इष्टतश्वावधारणविधिरित्यत । एवमवधार्यते-पद्धापत एवावश्यं कदाचिद्देशकालनरान्तरादिषु,एवं च सामान्यबुद्ध्युपलब्धानामभिलापविषयत्वे सत्यभाष्यमाणानामपि श्रुतत्वलामतः श्रुतस्य महीयान् विषयो लब्धो भवतीति भावनीय, वक्ष्यति च भाष्यकारः 'संभवमेत्तं गहियं ण उ भासणामेत्त' / मतिदृष्टभाष्यमाणानामपि मावश्रुतप्रसङ्गात् , अत उच्यते-'बुद्धिद्दिढे अत्थे जे भासइ तं सुयं ति, तच्च किंविशिष्टमित्याह-'मतिसहिय विमतिसहियं सामान्यबुद्धिसंवलियं, एतच्च श्रुतोपयुक्तस्यैव भवतीत्यनेन मतिसहियमितिग्रहणेन नियम्यते,अतोऽन्या अभिला Page #69 -------------------------------------------------------------------------- ________________ विशेषावः कोव्याचार्य वृत्ती यो इन्द्रि POGOLOGUESSIS प्यानमिलाप्योपलब्ध्यात्मिका ज्ञानशक्तिर्मतिज्ञानमिति भावना, ततश्च यादृशमुपलभते श्रुतं तादृशं वक्त्येव, तद्वाच्यस्यैवंरूपत्वात्, मतिश्रुतनत्वयं मतौ विधिरिति, आह च-'इयरत्थवीं त्यादि, पच्छदं पूर्ववदिति गाथापिण्डार्थः ॥ अस्या भाष्यं, तत्र यविभाग: सामन्ना वा बुद्धी महसुयनाणाई तीएं जे दिहा। भासइ संभवमेत्तं गहियं न उ भासणामेत्तं ॥ 147 ॥ मैसहियं भावसुयं तं निययमभासओऽवि मिर्न्ना। मैसहियंति जमुत्तंसुओवउत्तस्स भाव्सुय्ण्॥148॥ जे भासह चेव तयं सुयं तु न उ भासओ सुयं चेव । केई मइएवि दिट्ठा जं दव्वसुयत्तमुवयंति ॥ 149 ॥ एवं धणिपरिणामं सुयनाणं उभयहा मैन्नाणं । जं.भिन्नसहावाइं ताई तं भिन्नरूवाई ॥ 15 ॥ इयरत्ति महन्नाणं तओवि जै होइ shprinnaamo|तोत्म्मिवि किं न सुयं भासैज नोवलद्धिसमं ॥ 15 ॥ अभिलप्पाणभिलप्पा उवलद्धा तस्समं च नो भणइ । तो होज उभयरूवं उभयसहावंतिकाऊण ॥ 152 ॥ [4] जं भासइ तंपि जओ न सुयादेसेण किन्तु समईए । न सुओवल द्वितुल्लंति vA jao novlddhismN||15|| - 'सामन्नेऽत्यादि, गतार्था तदनया 'बुद्धिद्दिद्वेअत्थे जे भासति' इत्येतद्याख्यातं ॥ 147 ॥ शेषं vyAcikhyAsarAha'matI त्यादि, 'तं अभासतोवि भावसुर्य णिततं' व्यवस्थापितमुक्तमित्यर्थः, किंविशिष्टमित्याह-'मतिसहियं मतिसहितमेवैतद् भवतीति नियम्यते, तथा चाह-पच्छद्धं 'matI'tyAdi, 'बुद्धिद्दिष्टे अत्थे जे भासइ तं सुयन्ति भणिऊण 'मतिसहियामिति यदक्तं तत किं ज्ञापयतोक्तमित्यत आह-श्रुतोपयुक्तस्यैव-श्रुतमत्युपयुक्तस्यैव तद्भावश्रुतमिति, विषयविषयिणोश्चात्राभेदो दृश्यः. अथ योऽन्यो विषयभाग थास्ते तमधिकृत्याह-'matiranna'tti इति भावितार्थमिति गाथार्थः ॥ 148 ॥ अथेष्टावधारणमाह-'जे भासई GRESS Page #70 -------------------------------------------------------------------------- ________________ मतिश्रुत यावल्क शुंबत्वादिः विशेषाव: त्पादि, क्वचिद्गतार्था स्पष्टा वेति ॥ 149 ॥ अथोपसजिहीर्षुराह--'एवं' मित्यादि, ध्वनिपरिणाममेव श्रुतममिलाप्यविषयत्वात् , कोट्याचार्य ध्वन्यध्वनिपरिणामं चेतरदभिलाप्यागोचरत्वात् , फलप्रधानाः समारम्भा इत्यतः 'ja'mityAdi पच्छदं, स्पष्टम् ॥ 150 ॥ अथ वृत्ती मूलगाथापश्चाद<Page #71 -------------------------------------------------------------------------- ________________ विशेषावाद मतिश्रुतयोः वल्कशुंबत्वादिः बचौ ॥ 67 ॥ इहई जेणाहिकओ नाणविसेसो न दव्वभावाणं । न य दव्वभावमेत्तेवि जुज्जए सोऽसमंजसओ ॥ 158 ॥ कोट्याचार्य जह बग्गा सुंषत्तणमुवेंति सुखं च तं तओष्णणं । न मई तहा धणितणमुवेइ जं जीवभावो सा ॥ 159 ॥ अह उवयारो कीरह पभवै अत्यंतरंपि जं त्त्तो। तं तम्मयति भण्णइ तो मैपुव्वं जओ भणियं ॥ 16 ॥ ॥ 67 // भावसुयं, तेण मई वग्गसमा सुंबसरिसयं तं च । जं चिंतेऊण तया तो सुयपरिवाडिमणुसरह ॥ 16 ॥ 'अन्ने' इत्यादि, अन्ये मन्यन्ते-मतिर्हि वल्कप्रतिमा कारणत्वात् , सैव शब्दतया सन्दर्भिता शब्देन सहोच्चारिता श्रुतं, यथा त 4 द एव वल्कास्तथाविधाकारान्तरं प्रापिताः सुम्बमिति कार्यत्वात् , आह-शोभनमेवैतन् मन्यन्तां तत् इत्थं कोऽपराध ? इति, उच्यते न, यत आह-अयं दृष्टान्तो यथा तैरुपनीयते इति सामिप्राय तथा न युक्तिं संसहते, न विषहत इत्यर्थ इति गाथार्थः ॥ 154 ॥ | कृतः 1 इत्याह-'bhAva'ityAdi, भावश्रुतस्याभावात् , तदभावश्च द्रध्यश्रुतस्यैव भावात् , अथ तत्रापि भावश्रुतकल्पना क्रियते इत्यतः । स एव सङ्करः, तस्मात् , न चेत्सकर इष्यते ततो निर्विशेषभावस्तस्माच्च, अस्तु विशेषाभाव इति चेत् , तन्न, पूर्वोक्तलक्षणाद् अभिनिलघुध्यते इत्यादेः तथा खलक्षणमेदात् , ज्ञानस्य पञ्चविधत्वादावरणमेदाचेति गाथार्थः ॥ 155 ॥ उक्तवन्नाथाभावः कत्तुं पार्यत इत्यतोऽयं दृष्टान्तो भावद्रव्यश्रुतयोः योक्ष्यत इत्याह च-'कप्पी त्यादि स्पष्टार्था, नवरं "किं सुयविसेसेणं ति किं श्रुतयोविशेषेण ?, भिमनाम्नोनियोर्विशेषाभिधानप्रस्तावत्वादिति गाथार्थः ॥ 156 ॥ पुनरपि पराभिप्रायमेवाह-'असुतेऽत्यादि, अश्रुताक्षरपरिणामा है वा या मतिः-ईहादिका वल्ककल्पना तस्या, द्रव्यश्रुतं तु सुम्बसम, ततश्च योक्ष्यतेऽयं दृष्टान्त इत्युक्तमत उच्यते-'किं पुण तेसिं विसे सेणेति गाथार्थ्ः॥157 ॥ केन कारणेन इत्याह-'इहई मित्यादि पूर्वार्द्ध स्पष्टम् , अथैतावन्मात्रनियत एवासौ भविष्यतीत्यत CROEACCORNER Page #72 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती मतिश्रुतयोः वल्कशुंबत्वादिः ॥ 68 ॥ COMCAMMELAE+ आह-न च द्रव्यभावमात्रेऽवि युज्यतेऽसावञ्जसा दृष्टान्तः असमञ्जसतो, दृष्टान्तदार्टान्तिकयोवैधुर्यादिति गाथार्थः ॥ 158 ॥ तथाहि-'जहेऽत्यादि, स्पष्टार्था ॥ 159 ॥ पराभिमायमाह-'ahaM'ityAdi, "bhAvasuya'ityAdi, अथोपचारः क्रियते-मतिपूर्व द्रव्यश्रुतं, ततश्च 'दव्वभावमेते सो भविस्सति', उपचारनिबन्धनमाह-प्रभवत्यर्थान्तरमपि सत् यद् वस्तु यस्माद् वस्तुनस्तत्तन्मय। मिति भण्यते, यथा सोऽयं रूपक एवमवस्थां गत इति, एवं सैव मतिर्द्रव्यश्रुतावस्था प्रापितेति, आचार्य आह-यद्येवं 'तो मतिपुव्वं जतो भणिय भावसुयंति, अस्थायमर्थः-यत एवमुपचारवादी भवान् 'तो' ततः वरं मृढ ! काक्वा 'maipuvvaM'matikAraNamiti भणितं उक्तं भावभुतं, मावश्रुतमेवार्षत्वाद् यथाश्रुतं व्याख्येयम् ॥ 16 ॥ अथ पुरुषशक्तिपरिग्रहाद्वाचको भवतीति न्यायप्रदर्शनार्थमाह। 'भावेऽत्यादि, तेन मतिर्वल्कसमा कारणत्वात् सुम्बसदृशं च यत्तद्भावश्रुतं कार्यत्वात् , कुतः? इत्याह-यस्मात्सश्चिन्त्य-ज्ञात्वा मत्या तया पश्चात् श्रुतपरिपाटीमनुसरति-अयनस्यार्थ इत्येवमिति गाथार्थः ॥ 161 ॥ अन्ने अणक्खरक्खरविसेसओ मैसुयाई भिन्द्न्ति|ज्ण्मिनान्न्म्न्न्क्ख्र्म्क्ख्र्मिय्र्ण्च् सुयनाणं ॥ 162 / / जै महरणक्खरच्चिय भवेज नेहादओ निर्भिल्प्पे। थाणुपुरिसाइपज्जायविवेगो किह णु होजाहि?॥163॥ सुयनिस्सियवयमाओअह सोसुयओमओन बुद्धीओ|जि सोसुयवावारोतओ किमन्नं मिन्नान्न्ण्?॥164॥ अह सुयओऽविविवेगं कुणओन तयं सुयं सुयं न्त्थि। जोजो सुयवावारोअन्नोऽवितओमई ज्म्हा॥16॥ मैकालेवि जै सुयं तो जुगवं मैसुओवओगा ते । अह नेवं एगयरं पवजओ जुज्जए न सुयं ॥ 16 ॥ जै सुयनिस्सियमक्खरमणुसरओतेण मिचुक्क्ण्पि। सुयनिस्सियमावन्नं तुहतंपि जमक्खरप्पभवं ॥ 167 ॥ sexxx45x45 OEX + 3 Page #73 -------------------------------------------------------------------------- ________________ विशेषावः कोट्याचार्य परप्रबोधकेतरत्वाद् भेदः वृत्ती ॥ 69 ॥ ॥ 69 // COACHING जैतंन सुरण तओ जाणइ सुयनिस्सियं कहं भ्न्निय्ण्?| जं सुयकओवयारं पुटिव इम्हि तयणवेक्खं ॥ 168 / / पुव्वं सुयपरिकम्मियमैस्स जं संपयं सुयाईयं । तं निस्सियमियरं पुण अणिस्सियं मैचौक्कं तं ॥ 169 ॥ उभयं भावक्खरओ अणक्खरं hoja vNjnnkkhro| mainANaM suttaM puNa ubhayapi annkkhrkvro||17|| 'anne' इत्यादि । अन्ये अनक्षराक्षरविशेषतो मतिश्रुते भिन्दन्ति, यस्माद् किल मतिज्ञानमनक्षरमेव व्यञ्जनशब्दापोढत्वात्, श्रुतज्ञानं त्वक्षरवदनक्षरवच्चेति, तत्राक्षरवद् भावतो व्यञ्जनाक्षरतश्च अनक्षरवदुच्छ्वसितादि, कोभिप्रायस्तेषामेवं वदतामिति चेत्, उच्यते, मतौ व्यञ्जनाक्षरायोगात् श्रुत इवेति भावना, एतच्च परिफल्गु, भावाक्षरमङ्गीकृत्य मतिज्ञानस्याप्यनक्षराक्षररूपत्वात् ॥ 162 ॥ इत्थं । चैतद, अन्यथा-'jatI'tyAdi, 'यदि मतिरक्षरानक्षरैव स्यात्,' यदि मतिः सर्वथा अवर्णवादविज्ञानरूपैव स्यात्, ततो नेहादयो मति। निरभिलाप्येऽर्थे अनुप्रवर्तेरनिति, तद्वर्णात्मकत्वात्, मतेश्चानक्षरत्वात् , आह-यद्यस्यामनक्षरायामीहादयोऽपि न प्रवृत्ताः क इव दोषः1, उच्यते, स्थाण्वादिविकल्पाभावः, स्थाणौ पुरुषादिपर्यायविवेकः स्थाणुधर्माध्यारोपश्च कथं नु स्याद् यदीयमनक्षरैवेति, तथाहि-याऽनक्षरा न तस्यामसौ, यथाऽवग्रहे तथा चेहादयस्तस्मान्न तेष्वसाविति गाथार्थ्ः॥163॥ तत्रैतत्स्यात्-मतिः श्रुतनिश्रिता अश्रुतनिश्रिता चोक्तेत्यतः श्रुतादेवाक्षररूपादसौ भविष्यतीत्यतः किमक्षररूपमतिकल्पनया येन बाधोच्यते यदीत्यादिना ?, आह चोदकाभिप्रायम्-'सुय' इत्यादि, श्रतनि:श्रितवदनादथ मन्यसे 'न' इत्यनन्तराधिकृतः स्थाण्वादिपर्यायविवेकः श्रुततो मतो, न तु बुद्धेः ईहादिकाया इति, उच्यते, यद्यसौ ईहादिव्यापारः 'श्रुतव्यापारः' श्रुतपरिच्छेद इति कल्प्यते ततः किमन्यन्मतिज्ञानं अवग्रहादन्यदिति वाक्यशेषः, निवृत्तेदानीमीहादिवा , तद्व्यापारस्य श्रुतव्यापाराभ्युपगमात्, मतिश्रुतयोश्च भेदोक्तेः किं 1, न किञ्चिदिति गाथार्थः । / 164 ॥ अन्येन AUROLUKAMGARASTRAM Page #74 -------------------------------------------------------------------------- ________________ मतिश्रुत योःवल्कशुंबत्वादिः ॥ 7 ॥ विशेषाव करणेन सूरिरुपतिष्ठनाह-'अहे त्यादि, अथ श्रुतनिश्रितवचनादेव श्रुततोऽपि 'विवेक' स्थाण्वादिपर्यायलक्षणं 'कुर्वतों विदधतः न कोट्याचार्य । तत् श्रुतं, मतिकथोच्छेदप्रसङ्गात् , किं तर्हि ?, मतिरेवेति, उच्यते, श्रुतं तर्हि नास्ति, श्रुतस्य तर्हि दीयतां जलाञ्जलिरित्यभिप्रायः, किं। वृत्ती । कारणमित्याह-यो यः श्रुतव्यापारोऽन्योऽपि असावसौ यस्मान्मतिः, त्वदर्शनेन सर्व श्रुतं मतिः वर्णविज्ञानरूपत्वादीहादिवत्, मतेस्त्व- नक्षरत्वात्, मतिश्रुतवर्ण(नानात्व) नावबुध्यते पर इत्यभिप्राय इति गाथार्थ्ः॥165॥ तदेवं श्रुतनिश्रितवचनमात्रतो वाक्छलनेन दारुण ॥ 7 ॥ व्यसनमापन्नस्यापि परस्यासमीक्षिताभिधायीति कृत्वा अत्रैव दोषान्तराभिधित्सया सूरिरुपक्रमते-'matI'tyAdi, अपिच-श्रुतनिश्रितवचनात् 'मतिकालेऽपि' मतिप्रादुर्भाववेलायामपि यदि श्रुतं ततो 'युगपद्' अक्रमेण मतिश्रुतोपयोगः ते-तब देवानांप्रियस्य प्रसतः ततश्च प्रदेशान्तरोक्तविरोधो न 'उवयोगो siM'tISTatvAta, अथ नैवं विरोध इष्यते, एकोपयोगस्यैवेष्यमाणत्वादिति, उच्यते-ययेवं 'एकतरंति एकमुपयोग 'प्रपद्यतः' इच्छतो 'युज्यते' घटां प्राश्चति, स्थाण्यादिपर्यायविवेकं कुर्वतो मतिरेवान्यत्रानवकाशत्वेनाग|तिकत्वात्, अनभिमतप्रतिषेधमाह-'न सुयंति न श्रुतमिह घटामियर्ति, तस्योत्तरकालं घटमानत्वादिति गाथार्थ्ः॥166॥ अपिच। यद्यस्माकं यथार्थवादिनां मतेरक्षरत्वेनेहादिप्रवृत्तितः स्थाण्वादिपर्यायपरिच्छेदं व्याचक्षाणानां त्वया खल्वयथार्थवादिना स्वमतमास्थाय मतेरनक्षरत्व एव सति श्रुतनिश्रितवचनादसौ श्रुतानुसारेण भवतीति चोद्यते ततस्तवानेन न्यायेन प्रकृतज्ञापकाद् बुद्धिचतुष्टयमपि श्रुतनिश्रितमापद्यते, तत्रापीहादिसद्भावाद् , ईहादिव्यापारस्य च श्रुतनिश्रितत्वेन श्रुतव्यापाराभ्युपगमाद्, आह च-'yatI'tyAdi, यदि च भवतः स्थाण्वादिपर्यायविवेकविधावीहादिवेलायां श्रुतनिश्रितं तद् 'जमक्खरमणुसरौऽत्ति यदक्षरानुसरणाद् , तद्वर्णविज्ञानानन्तजारभावेन, मतिस्त्वनक्षरेति, विवादास्पदीभृतमेतदिति भावना, तेन मतिचतुष्कमपि औत्पत्तिक्यादि श्रुतनिश्रितमापन्नं तवेदानी, इय HARASHARASHTRA SACROCCACAUCRACKA5 Page #75 -------------------------------------------------------------------------- ________________ kh 1255 '5 % र परोऽद्यापीदमाह त गथाणुसारेण विशेषाव. त्यप्युक्ते अज्ञानेन धाष्टोद्वा पर आह-किमित्येवमिति, आचार्य आह-तंपि jamakkharappabhavaM'ti, कोऽस्यार्थः तत्रापि सह मतिश्रुतकोव्याचार्य जत्वेन अश्रवणसंस्कारावि विनो वर्णविज्ञानात्मकः खल्वीहादयो यस्माद् विद्यन्त एवेति, यत्र यत्रेहादिव्यापारस्तत्र तत्र श्रुतान्निश्चय । योः वल्कवृत्ती इत्यभ्युपगमः, ततोऽत्रापीहादिव्यापारसद्भावात् श्रुतानिश्चय इत्यश्रुतनिश्रितप्रतिपत्तिरपि भ्रान्तेत्यतः कथमादौ श्रुतनिःश्रितमश्रुत- शुंबत्वादिः निश्रितं च प्रतिपद्य श्रुतनिश्रितादसौ भविष्यतीत्युक्तं, तदेवं मतेरनक्षरत्ववादी परोऽन्धनाग इव पदे पदे प्रस्खलतीति गाथार्थः ॥ 167 ॥ तदेवं न्यायवादिना न्यायेन विलक्षीकृतोऽप्यसद्ग्राहममुञ्चन् परोऽद्यापीदमाह-'jatI'tyAdi, यदीत्यभ्युपगमप्रदर्शनार्थः, 'तं' थाणुपुरिसादिपज्जायं ण 'सुतेण' सुतगंथाणुसारेण 'ततोऽत्ति सो नाणी 'जाणइत्ति, विवेचयतीत्यर्थः, 'तो सुयनिस्सियं' 'k'| केन प्रकारेण 'भणितम्' उक्तम् ?, अवग्रहादिसूत्रे सूत्रकारेणेति सामर्थ्यात् गम्यते, अतस्तं श्रुतोपष्टम्भेन कुर्वतः सर्व मदीयं योक्ष्यते, 4 मतिस्त्वनक्षरैवेति, काऽत्र स्खलनेति चोदकगाथार्द्धार्थः ॥ अत्र क्षमाश्रमणपूज्यपादा अपि गजनिमीलिकयोक्तवन्तो-भवानेव प्रष्ट-181 व्यः य एवमाह-श्रुतमनुधावतः श्रुतनिश्रितमिति, अथ चेदिच्छाकारेण कथयितव्यमिति, हन्त ! प्रथममेव कस्मादेवं नोपसन्नोऽसि ?, nanu'ja'mityAdi पच्छद्धं, यद्-यस्मात् श्रुतेन कृत उपकारः-उपष्टम्भो यस्य तत्तथा, कदेत्याह-पूर्व-प्राक्, इदानीं पुनः-उत्पा-12 दकाले तदनपेक्षं, श्रुतातीतत्वादिति गाथार्थ्ः॥168॥ एतदेवाभिप्रसन्नचोदकानुग्रहार्थमाह-'puca'mityAdi, प्राक् श्रुतविस्फारितधि-18 योऽधुना यत्तदतीतमवग्रहादि तच्छ्रुतनिश्रितमाह, इतरत् पुनरौत्पत्तिक्यादिबुद्धिचतुष्टयमनिश्रितं सहजत्वादिति, तत्रापि काचित् श्रुतोसापकारादेव जायते 'तिवग्गसुत्तत्थगहियपेयाला' इति वचनादिति चेत् , उच्यते, बाहुल्यस्य विवक्षितत्वात् , स्वल्पस्य चाविवक्षितत्वाद् यथायोगं तदश्रुतनिश्रितमित्यदोषः, एतदुक्तं भवति-यथाहि-यद्यपि सामान्येनावग्रहादयः श्रुतनिश्रिता उक्त(श्रत)परिकर्मितमतिगता % % भणितम्' उक्तम मति %%%%%%%% %% Page #76 -------------------------------------------------------------------------- ________________ विशेषावाव मितिश्रुत योः वल्कशुंबत्वादिः ॥ 72 ॥ | एव श्रुतनिश्रिता उच्यन्ते, न सहजबुद्धिचतुष्टयगता अपि, यथायोगं ग्रहणाद् एवमिहापीति, तस्मात् स्थितमेतद्यदुत-'ubhaya'mikoTyAcArya है। | त्यादि, 'matinANaM'ti आभिनिबोधिकज्ञानं किमत आह-उभयं' उभयरूपं अणक्खरं अक्षरं चेति भावना, कथमित्यत आह-'भा- वृत्तौ । वक्खरओविण्णाणक्खरमहिकिच्च, एतदुक्तं भवति-अवग्रहज्ञानापेक्षयाऽनक्षरं निर्विकल्पकत्वेन सामान्यमात्रप्रतिभासतः सुमुग्धाकार त्वात् , ईहादिज्ञानापेक्षया तु साक्षरं, परामर्शप्रत्ययत्वेन विशेषतो वर्णविज्ञानात्मकत्वात् , अत्रैव यदङ्गीकृत्य मृदैरनक्षरा मतिरुक्ता ॥ 72 ॥ तन्निमित्तमाह-अणक्खरं होज वंजणक्खरतोत्ति, व्यञ्जनाक्षरं पुस्तकादिन्यस्तमकारादि शब्दो वा तमाश्रित्य स्यादनक्षरा मतिः न कश्चिद्दोषः, न हि मतिर्द्रव्यमतिः स्वादरूढत्वात् , तदेवं भावाक्षरत एव मतेर्द्वित्वमभिधाय श्रुतस्य तु भावमभावं cAzrityAha'suttaM puNa'tti सूत्रं पुनर्भावद्रव्यलक्षणं पृथक् पृथगुभयमपि,-कथमित्याह 'अणक्खरक्खरौत्ति, अनक्षरतोऽक्षरतश्च भावश्रुतमेवं द्रव्यश्रुतमपि, नवरमिदमनक्षरमुच्छ्वसितादि ॥ 169-170 ॥ अथापरव्याख्यानविशेषोपन्यासमाह सपरप्पञ्चायणओ भेओ मूएयराण वाऽभिहिओ। मयं मैनाणं सपरप्पञ्चायगं सुत्तं ॥ 171 ॥ सुयकारणंति सदो सुयमिह सयपरविबोहणं कुणै । मैहेयवोऽवि हि परं बोहेंति कराइचिट्ठाओ ॥ 172 ॥ न परप्पयोहयाई जं दोवि सरूवओ मिसुयाई। तकारणाई दोण्हवि बोहेति तओन भेओ सिं ॥ 173 / / दव्वसुयमसाहारणकारणओ परविबोहयं होजा । रूढंति व दव्वसुयं सुयंति रूढा न दव्वमई ॥ 174 ॥ सा वा सहत्थोच्चिय तयावि जं तम्मि पच्चओ होइ । कत्तावि हु तदभावे तदभिप्पाओ कुणै चित्तुण्॥175॥ 'सपर' इत्यादि, इह कैश्चिदनयोर्मेदोऽभिहितः, कुतः 1-स्वपरप्रत्यायनतः, स्वप्रत्यायनेन परप्रत्यायनेन चेत्यर्थः, कयोरिवे Page #77 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ SHORSA%ACEBOO भेदः ॥ 73 ॥ त्याह-मुकेतरयोरिव, तथाहि-यस्मान्मूकमेव मतिज्ञानं अपरप्रत्यायकत्वात् , श्रुतं त्वमूकं खपरप्रत्यायकत्वात् , अयं पूर्वपथ इति परप्रबोधके गाथार्थ्ः॥ 171 ॥ अत्रानयोराचार्यः परतस्तुल्यतापादनेनामेदमाह-'suyakAraNaMtI'tyAdi, इह परावबोधचिन्तायां शब्दोऽक्ष तरत्वाद् रविन्यासो वा श्रुतमुच्यते उपचारेण, किमित्यत आह-'suyakAraNaM'ti श्रुतकारणत्वात् , स च 'परविबोहणं कुणैति स चेत्परविबोधनं करोति तत एतदपि परिफल्गु, अप्रयोजकत्वाद् , अप्रयोजकत्वं च मतेरप्येवंजातीयप्रकारभावतः परप्रत्यायकत्वात् , हि-य-IPI । स्मात करादिचेष्टा अपि-हस्तमुखसंयोगादिका मतिसम्बन्धिन्यः परं बोधयन्ति, कुतः ? इत्याह-'मतिहेतवोति, मतिहेतुत्वात् , ॥ ॥ 73 ॥ तस्मान द्रव्यश्रुतमङ्गीकृत्याय भेदः सारो भवतीति गाथार्थ, ॥ 171 ॥ एवं तावत् परतस्तुल्यतोक्ता, अथ स्वतोऽप्याह-'न परेत्यादि. निगमनं चाह-'न परेऽत्यादि, यस्मात् द्वे अपि-मतिधुते न परबोधके, कथमित्याह-खरूपतः साक्षादित्यर्थः, विज्ञानमयत्वादवध्यादिवत, 'ततोति तस्मात्र भेदोऽयमनयोरिति, किन्तु 'तक्कारणाई दोण्हवि बोधेन्ति तानि च तानि कारणानि च-द्रव्यश्रुतकरादिचेष्टादीनि द्वयोरप्यनयोर्बोधयन्ति यतः किमुच्यते-'जं मृयं matinANa'mityevamAdi, ननूच्यतामुभयमप्युभयमनुभयं वेति उक्तवदिति गाथार्थः ॥ 173 ॥ एवं तावत्करादिचेष्टायाः सामान्येन मतिहेतुत्वाङ्गीकरणतः परोक्तं व्यभिचार्याचार्य एवाधुना पाह-भवेद्वा । द्रव्यश्रुतमप्यङ्गीकृत्यानयोरयं मूकेतरकृतो मेदो यदीयं शब्दार्थहेतुत्वतोऽपि निर्मूलतो द्रव्यश्रुतत्वेनैव विवक्ष्येत सामथ्यन, कथमित्यत्र ब्रमः-'दव्वसुयमित्यादि, 'दव्वसुयं परविबोहयं होजा', कुतः?-असाधारणकारणत्वात् , श्रुत उत्पाद्ये मेरीशब्दन्यायेन, न करादिव्यापारो मतिज्ञानमेव, शब्दार्थहेतुत्वात् तदपीत्यभिप्रायः, अथवा द्रव्यश्रुतं-जैनशब्दराशिः परविबोधकं स्यात्, निर्वाणसाधनासाधारणविज्ञानकारपत्वात् , अथवा द्रव्यश्रुतं श्रुतमिति रूढं यस्मात् तस्माद् युक्तमिदं यदुत 'सपरपञ्चायगं sutta'ti, अनभिमतप्रतिषेधमाह LAURAREA SAUX K Page #78 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती देशः ॥ 74 ॥ SUSAR । उग्गहुईह अवाओंअधारणा एव हुंति च्त्तारि|आभिन्निबोहिअनान्न्स्स् भेअव्त्थूस्मासेन्न्ण्॥178॥ (नि. 2) | | अवग्रहादिअत्थाणं उग्गहणम्मि उग्गहोतह विआलणे ईहा। ववसायम्मि अवाओधरणं पुण धारणं विति॥179॥ (नि.3 मेदनि sAmaNNa'tyAkaggahaNamuggaho भेयमग्गणमहेहा । तस्सावगमोऽवाओ अविच्चुई धारणा तस्स ॥ 18 ॥ सामण्णविसेसस्सवि केई उग्गहणमुग्गहं बेति । जं महरिदं तयंति च तं नो बहुदोसभावाओ ॥ 181 ॥ ॥ 74 // ईहा संसयमेत्तं केई न तयं तओ जमन्नाणं । मैनाणं सा चेहा कहमन्नाणं तई जुत्तं ? ॥ 182 ॥ जमणेगत्थालंबणमपज्जुदासपरिकुंठियं चित्तं । सेयैव सव्वप्पयओ तं संसयरूवमन्नाणं ॥ 183 ॥ तं चिय संयत्थहेऊववत्तिवावारतप्परममोहं । भूयाभूयविसेसायाणञ्चायाभिमुहमीहा ॥ 184 ॥ केई तयण्णविसेसावणयणमेत्तं अवायमिच्छन्ति । सन्भूयत्थविसेसावधारणं धारणं बेति ॥ 185 ॥ कासइ तयन्नवैरेगमेत्तओऽवगमणं भवे भूए। सन्भूयसमण्णयओ तदुभयओ कासैन दोसो ॥ 186 ॥ सव्योऽवि य सोऽवाओ भेए वा होंति पंच व्त्थून्नि। आहेवं चिय चौहा मई तिहा अन्नहा होइ॥187॥ काष्णुवओगम्मि घिई पुणोवओगेय सा जोवाओ। तोनत्थि घिई भण्णइ इदं तदेवेति जा बुद्धी ॥ 18 ॥ नणु सावायम्भहिया जओ य सा वास्न्नाविसेसाओ। जा य अवायाणन्तरमविच्चुई सा घिई नाम ॥ 18 ॥ तं इच्छन्तस्स तुहं वत्थूणि य पंच नेच्छमाणस्स । किं होऊ साऽभावो भावो नाणं व तं कयरं? ॥ 19 ॥ Page #79 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य अवग्रहादि वृत्ती भेदनि देशः ॥ 75 ॥ ॥ 75 // 560xOS ANGESNISAS 'रूढा ण davyamati'tti न द्रव्यमती रूढा-न करादिचेष्टा द्रव्यमतित्वेन प्रख्याता, अत इदमपि युक्तं यदुक्तं-'ज मयं mainANaM'ti गाथार्थ्ः॥ 174 ॥ रूढा चेदत आह-सा वा इत्यादि, सा-करादिचेष्टा शब्दार्थ एव वर्तते, तद्धेतुत्वाच्छन्दवत् , कुत एतदित्याह-तथापि करादिचेष्टया मुखं प्रतिविधीयमानया 'जति यद्-यसात् कारणात् प्रतिपत्तुस्तस्मिन्-शम्दार्थे प्रत्ययो भवति-अयं भोक्तुमीहते इत्येवं बोधो भवति, अपिच कर्चापि च तदभावे' मुखरोगादौ सति शब्दाभावे ऽतदभिप्राय:' शब्दार्थद्योतनाभिप्रायः करोति । चेष्टामेवं करादिलक्षणां नतून्मत्चतयेत्यतोऽनया भङ्गया युज्येता येवमनयोर्विशेष इति गाथार्थः ॥ 175 ॥ साम्प्रतमेतत्प्रकरणोपसंहारव्याजेन प्रकृतं सारयवाह महसुयनाणविसेसो भणिओ तल्लक्खणाइभेएणं । पुव्वं आभिणियोहियमुद्दिद्वंतं परूवेस्सं ॥ 176 / / 'matI'tyAdi, एवमनयोभैद उक्तः, कथं-तल्लक्षणादिमेदेन, तत्स्खलक्षणादिभेदेनेत्यर्थः, अत्र च ज्ञानपञ्चके प्रागाभिनिबोधिकमादिष्टं भद्रबाहुस्वामिना तदिदानी प्ररूपयिष्य इति गाथार्थ्ः॥176 ॥ तत्रेयं सम्बन्धगाथा इंदियमणोनिमित्तं तं सुयनिस्सियमहेयरं च पुणो । तत्थेक्केक्कं चउभेयमुग्गहोप्पत्तियाईयं ॥ 177 ॥ 'इंदितेऽत्यादि, इन्द्रियमनोनिमित्तमित्यनेन प्रागुक्तानुवादमाह, 'ta'miti आदिज्ञानं आभिनिबोधिकं 'सुयनिस्सियं' भवति, | 'तत्रेति वाक्योपन्यासार्थः 'एक्केक्कं सुयनिस्सियमसुयनिस्सियं च चउम्मेयं चतूरूपं भवति, कथमित्यत आह-'uggahoppatiyAdIya'ti 'सुयनिस्सियं' अवग्रहादि 'असुयनिस्सियं' औत्पत्तिक्यादीति गाथार्थ्ः॥177॥ तत्रादित एतावत् श्रुतनिश्रितमवग्रहाघभिघित्सुराह नियुक्तिकारः ARO NAAMRACSCARSANCESS Page #80 -------------------------------------------------------------------------- ________________ अवग्रहादि वृत्तौ । ॥ 76 ॥ विशेषाव तुझं बहुयरमेया भण्णइ मई होइ घीभुत्ताओ। भण्णइ न जाइभेओ इट्ठो मज्झं जहा तुझं ॥ 191 ॥ कोव्याचार्य सा भिन्नलक्खणाविहु घीसामन्नेण धारणा होइ । जह उग्गहो दुरूवो उग्गहसामन्नओ एक्को ॥ 192 ॥ 'उग्गहों इत्यादि । अवग्रहः-सामान्यार्थग्रहणं ईहा तदर्थविशेषालोचनं अपाय:-प्रक्रान्तविनिश्चयः चशब्दोऽवग्रहादीनां पृथक् ॥ 76 ॥ | पृथक् स्वातन्त्र्यप्रदर्शनार्थः, तेनैतदुक्तं भवति-अवग्रहादेरीहादयः पर्याया न भवन्तीति, अवगतार्थविशेषावधारणं धारणा, एवकारः क्र* मद्योतनार्थः, एवमनेनैव क्रमेण भवन्ति, आभिनिबोधिकज्ञानस्य भिद्यन्त इति भेदाः-विकल्पास्त एव वस्तूनि, कथं ?-यतो नानवगृ । हीतमीयत इत्येवमादि, काक्वा वा नीयते-एवं भवन्त्याभिनिबोधिकज्ञानस्य भेदवस्तूनि 'समासेन' संक्षेपेण विशिष्टावग्रहादिस्वरूपा6 पेक्षया, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वादस्येति गाथार्थ्ः॥178॥ अथामीषां स्वरूपाभिघित्सयाऽऽह-'अत्थाण' मित्यादि। अर्था। नां-रूपादीनां प्रथमं दर्शनानन्तरं ग्रहणमवग्रहणं यत्तदवग्रहं त्रुवत इति सम्बन्धः, 'तथे त्यानन्तर्ये विचारणं-पर्यालोचनमर्थानामिति वर्त्तते ईहनमीहा तां ब्रुवत इति सम्बन्धः, अवगहादुत्तीर्णस्यापायादधोऽन्वयव्यतिरेकवद्धर्मघटनव्यतिरेकाभिमुखतामीहां प्राहुः, विशि8 टोऽवसायो व्यवसाय:-निर्णयः तस्मिन्नवायमपायं वा ब्रुवत इति सम्बन्धः, अर्थानामिति च वर्चते, धृतिर्धरणं अर्थानामिति वर्तते, | परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं तद्धरगं पुनर्धारणां ब्रुवते, पुनःशब्दोऽप्येवकारार्थः, ब्रुवते इत्यनेन शास्त्रपारतन्त्र्य । माह,तीर्थकरगणधरोक्तानुसारित्वादिति गाथार्थः ॥ 179 ॥ अथैतदप्योघतो भाष्यकृद्विवरीषुराह-'सामण्णे त्यादि । सामान्यरूपः 18॥ सामान्यं, अशेषविशेषविनि ठितत्वेन सम्मुग्धाकार इत्यर्थः, अर्यत इत्यर्थः, सामान्यासौ अर्थश्चेति सामान्यार्थः, अवगृह्यतेऽनेनेत्य वग्रहण, एकसामायिकमवच्छेदनमित्यर्थः, सामान्यार्थस्यावग्रहणमिति षष्ठीसमासः तृतीयासमासो वा, ततश्रायमर्थः-सामान्येनार्थ SARACKENARSA Page #81 -------------------------------------------------------------------------- ________________ भेदनि विशेषाव स्थावग्रहणं सामान्यार्थावग्रहणम्, अनिर्देश्यार्थावग्रहणमिति मावना, तत्किमत आह-'अवग्गहोति तदवग्रहः प्रथमः श्रुतनिश्रित-15 अवग्रहादिकोट्याचार्य मतिजानभेद उच्यते, ईहां व्याचिख्यासुराह-'bhedamaggaNamaheha'tti, 'अथेऽत्यनन्तरं तस्यैवावगृहीतस्यार्थस्य ईषदन्यतरक्षयोपवृत्ती शमसमुत्थानवलेन मेदमार्गणं, किमत्र स्थाणुधर्मा वल्ल्युत्सर्पणादयो घटन्ते आहोस्वित् शिरःकण्डूयनादयः पुरुषधर्माः इति विशेष विमर्षण ईहा भण्यते, तदस्मादथशब्दोपादानात् क्रमाभिधानप्रयोजनमपि ख्यापितं भवति, अनवगृहीतस्यालोचनाऽयोगाद, अत ॥ 77 ॥ एवाह-'तस्सावगमोऽवायोति, तस्य-अवग्रहादनन्तरमीहितस्वार्थस्य अवगमः-परिच्छेदः एकपक्षनिक्षेपलक्षणः अवायो भण्यते ॥ 77 ॥ | अपायो वा, आलोचनानन्तरं निर्णयज्ञानोत्पत्यनुभूते, 'अविच्चुती धारणा तस्सति तस्य एवमवग्रहादिक्रमेणेकपक्षनिलोंचितस्या. र्थस्य या अविच्युतिः-अभ्रंशः पुरुषः 2 पुरुष एवायमिति येयं प्रतिकृतिः सा धारणोच्यते चतुर्थो भेदो, निर्णयोत्तरकालभावित्वाद. | इदं तावत् स्वरूपमात्रं, न चामीषामेकाधिकरणत्वं येनोच्येत 'निष्पादितक्रिये कर्मण्यविशेषाधायि sAdhana'mityapi साधनन्यायमतिपततीदिति. अनन्तधर्मात्मके वस्तुनि तत्सहकारिकारणसन्निधानतस्तत्तद्धर्मान्तरग्रहणाभ्युपगमादिति गाथार्थः ॥ 180 ॥ अत्र चावग्रहादारभ्य विप्रतिपत्तयः सन्तीति ता निराचिकीर्षुराह-'सामण्णे त्यादि। सामान्यं चासौ विशेषश्च 2 तस्यापि, न केवलं सामान्यार्थस्येत्यपि|शब्दः, अवग्रहण-अवच्छेदन केचन व्याख्यातारः, किमत आह-'avaggahaNaM'ti अवग्रहत्वमभिदधत्यतिलब्धप्रसरत्वात.: किं कारणमित्याह- मतिरिदं तदंति ca'tti यस्मादमुतोऽनन्तरमिदं तदिति वेति विमर्षलक्षणा मतिरनुधावतीति, एतदुक्तं भवति-यदनन्तरमीडादिप्रवृत्तिः सोऽवग्रहः, तद्यथा-व्यानावग्रहचरमसमयभाव्येकसामयिकमर्थग्रहणं, तथा च शब्दोऽयमित्यस्मात् अनन्तरमीहादि । प्रवर्तते किमयं रूपादिविच्छिन्नः शब्दः शाङ्क: आहोश्चित् शाहू इति, तस्मादवग्रह एष इति, शाश्वेत किं महिषीशृङ्गोभवो महि ROMANORTHERNAGAR RECOROSCALAMICIAS Page #82 -------------------------------------------------------------------------- ________________ विशेषाव पशृङ्गोद्भव इतीहा, महिषीशृङ्गोद्भवश्चेत् किं प्रसूतमहिषीशृङ्गोद्भवः 1 इत्येवमादि, यत ईहा न प्रवर्तिष्यते, अन्तगमनात् क्षयोपश 18 अवग्रहादिकोट्याचार्य माभावतो वा स त्वपाय इति पूर्वपक्षः, सम्भाव्यत एवास्येत्थमवग्रहत्वमित्यत आह-तन्न, कुतः इत्याह-बहुदोषभावात् (तांश्च दोषान्) भेदनिवृत्ती वक्ष्याम इति गाथार्थ्ः॥ 181 ॥'ईहेऽत्यादि । केचनाभिदधति-ईहा संशयमात्रं, इतश्चेतश्च डोलायमानप्रत्ययरूपत्वात्, मूरिराह 'न तयंति न तद् घटा पाश्चति, कुतः 1 इत्याह-तओति असौ-संशयः यद्-यस्मात् अज्ञान-अनवबोधोऽप्रतिपत्तिमात्रं प्र्व्॥ 78 ॥ ते, ततः किमत आह-मतिज्ञानांशश्च, ईहा वर्त्तते 'उग्गहो ईह अवाअ धारणे' त्येवमादिवचनात् , एवंचेदतः 'कथं' केन प्रकारे|णाऽज्ञान-अनवबोधनं 'तई असावीहा युक्तं च-घटते, इतश्चेतश्च डोलायमानप्रत्ययरूपत्वादितिचेत्तन्न, ईहाया डोलायमानप्रत्ययरू। पत्वाघटनादिति गाथार्थः ॥ 182 ॥ तथा चेहासंशययोर्लक्षणमाह-'jami'tyAdi । 'तंचियेत्यादि यच्चित्तं यन्मनः अनेकार्थालम्बन-अनेकार्थप्रतिभासान्दोलितं न किंचिदध्यबस्यति, अत एवाह-'अपज्जुदासपरिकुंठितंति अपर्युदासेन-अप्रतिषेधेन अविधि नाचेति सामर्थ्यात् गम्यते, परिकुण्ठियं-अपटूकृतं, किम्बहुना ?, शेत इव सर्वात्मना-स्वपितीव सर्वप्रकारैः, स्थाणुः स्यात् पुरुषो वेत्ये6 तावन्माननियतत्वेन डोलायमानरूपत्वात्, तत्किमित्यत आह-tamannANaM'ti तच्चेतः अज्ञानं, कुत इत्याह-saMsayarUvaM'ti संसयरूप त्वाद, ज्ञानस्य च निश्चयात्मकत्वादिति गाथार्थः ॥ 183 ॥ तं चिय ईहे ति तदेव चित्तं ईहोच्यते, किंविशिष्टं सदित्याह-संश्चा सावर्थश्च सदर्थः विवक्षया वल्ल्युत्सर्पणात् तथा हेतु:-अन्वयव्यतिरेकधर्मघटनालोचनलक्षणः उपपत्तिः सम्भवालोचनं, यथा-"अरण्यसमेत सविताऽस्तमागतो, न चाधुना सम्भवतीह मानवः । प्रायस्तदेतेन खगादिभाजा, भाव्यं रतिप्रियतमारिनाम्ना ॥ 1 ॥ " हेतुश्चो पपत्तिश्च हेतूपपत्ती सदर्थस्य हेतूपपत्ती सदर्थहेतूपपत्ती ताभ्यां व्यापारः स तथोच्यते तस्मिंस्तत्परं-तदेकान्तनिष्ठमिति समासः, कि XTROGLOSSUSANAX BREARROR Page #83 -------------------------------------------------------------------------- ________________ अवग्रहादि CCUSSIOSAS विशेषाव0 P मेतावत्कलमेव ?, नेत्याह -अमोहं' अवन्ध्यं भाव्यपायज्ञानत्वात् प्रायोऽन्वयधर्मघटनाभिमुखत्वादिति पूर्वार्द्धाथः । अथवा किमुक्त 6 कोव्याचार्य भवति 'तं चिय सदस्थहेतूपपत्तिवावारतप्पर' मिति , अत आह-'भृताभूतविसेसादाणच्चायाभिमुहं यथासंख्य, यत एवमतः 'amoha'ti प्राग्वदिति गाथार्थः ॥ 184 ॥ अथ केचन ईहोत्तरकालं स्थाणौ व्यतिरेकान्वयाभ्यां निर्णये जायमानेऽपायधारणे व्याचक्षत इत्यतः पूर्वपक्षीकुर्वनाह-kaI'tyAdi, कई avAyamicchati'tti सम्बन्धः, कतममि(दि)त्याह-तस्य-स्थाणोर्योऽन्यो विशेषः-शिरःकण्डूयनादिः ॥ 79 ॥ तदपनयनमात्र, तददर्शनमात्रविज्ञानमित्यर्थः, तथा सद्भुतो योऽर्थः विशेषः तत्र वल्ल्युत्सर्पणादिस्तदवधारणं तु धारणां 'बते' वदन्ति, केचन इति वर्तते, ततश्चावग्रहेहापायावधारणान्येव श्रुतिनिश्रितमतो मतिचातुर्विध्यपूरणेऽन्यःप्रकारो दोष इति गाथार्थ्ः॥185॥ आचार्य आह-'कस्स' इत्यादि गाथा सपादा, तत्र 'न दोसोऽत्ति नास्माकं मतिचातुर्विध्यपूरणेऽन्यः प्रकारो दोषः, अपि तु तवैवाकाय. यतः 'सम्वोच्चिय so'vAu'tti सर्व एवासौ-अन्वयव्यतिरेकाभ्यां जायमानो निश्चयः अपाय:-चतुर्थो मत्यशो भवति, न पुनस्तत्र ॥ धारणाऽपि, यदि नाम 'कत्सइ तदन्नवैरेगमत्तओऽवगमणं भवे भूते' तथा 'सब्भूतसमन्नयतो कस्सई तथा कस्यचित्तदुभयत इति । सपादगाथार्थः ॥ 186 ॥ इत्थं चैतदङ्गीकर्त्तव्यमन्यथा 'भेदे वेऽत्यादि, भेदे वाऽवायस्येष्यमाणे 'भवन्ति' संपद्यन्ते पञ्च वस्तनि. आमिनिबोधिकज्ञानस्येति गम्यते, तद्यथा-'उग्गहो ईहा अवायावधारणासतीणि' स्मृतेरप्येतद्गतिकत्वेनापरित्याज्यत्वात , अविच्युतिस्त समानकालापाये त्वया प्रक्षिप्तेति भावः, तदेवं बोधितोऽपि मूर्खतया स्वमतमेवास्थाय चोदक आह-एवं चिय चौहा मतीभवति यदीयन त्यज्यते, अत्यक्तव्याचेयं भवत यतस्त्रिघाऽन्यथा भवति, मतिः, किं कारणं?-अवग्रहहापायमात्रत्वादेतन्मात्रं त्ववधृतेरयोगात् , इति गाथाथ्ः॥187॥ तथा-कोऽणु' इत्यादि,इह स्थाणौस्थाणुतयाऽवगृहीते सत्यन्तर्मुहूर्ताच्चोपयोगात् परिभ्रष्टे सति यदाज्ञुपयोगः-अस्मरणं भ TE Page #84 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती ॥ 8 ॥ GAISAISIAISASHA HISIASA वति तदा 'काऽणुवयोगमि धिती' धारणा नाम?,नैव काचिदित्यर्थः, अन्वयमुखोपजायमानप्रत्ययस्य त्वपायत्वेनैवेष्टत्वादतनिधेति मन्यते, पुनरुपयोगे भविष्यतीत्येतदपि न,कुतः? इत्याह-पुनरुपयोगे च सामतिः यतोऽपाय एव मण्यते 'तो' ततस्तस्मात् कारणानास्ति-न विद्यते धृतिः-धारणा,मत्पक्षस्यानभ्युपगम्यमानत्वादन्वयमुखेनोपजायमानायाः खल्वनिष्यमाणत्वादिति पूर्वपक्षः,अत्र 'भण्यते' इति भण्यते उत्तरं 'भेदे वा होति पञ्च vatthUNi'tti व्यवस्थिते इति वाक्यशेषः, किं भण्यते ? इत्याह-'इदं तदेवेति जा buddhi'tti पूर्वोपलब्धं स्थाण्यादिवस्तु विस्मृतं सत्पुनरध्यवस्यत इदं तदेव प्रारदृष्टमिति या बुद्धिः॥188॥ 'naNu'ityAdi, ननु सा बुद्धिरेवंभूता अपायादभ्यधिका वर्त्तते, वृत्त। त्वात् तस्य, ततः किमित्यत आह-'साधिई nAma'tti सा चस्मृत्याख्या धारणा भण्यते, तथा यतश्चासौ स्मृत्याख्या धारणा 'वासनाविशे6 पात्' प्रत्यक्षीकृतवस्त्वाहितसंस्कारलक्षणादाविर्भवति 'सा घिई nAma'tti सा च धारणा भण्यते, वासनारूपेति भावना, तथा या चापायानन्तर|र्भाव्यविध्युतिरन्तर्मुहर्तकालीया 'साधितीनामे तिसाच धारणोच्यते, अविच्युतिरूपति भावनेति गाथार्थ्ः॥189॥ एवं चेदतः किम् । / 'ta'mityAdi, तामपायाभ्यधिकामिच्छतस्तव उक्तेन प्रकारेण पञ्च वस्तूनि-भेदाः मतिज्ञानस्येति गम्यं भवन्ति,वासनाया आधिक्यात्, | न च तान्युक्तानीति, अथ ता नेच्छसि, स्वपक्षस्यैवाभ्युपगम्यमानत्वादिति, अतस्तां नेच्छमाणस्स-अप्पडिबजमाणस्स किं हौ सा धारणा अभावो, आहोस्विद् भावः किं चातः, न तावदभावो अननुभवप्रसङ्गात् घटादेरप्यभावप्रसङ्गाद् अनुभूयमानत्वात् ,भावश्चेत् ज्ञानमज्ञानं वा ? नाज्ञानं बोधात्मकत्वात् , ज्ञानं चेत्पश्चानां सा कतमदिति वाच्यं ,न तावदवग्रहादित्रयं साऽनभ्युपगमात् , नापि श्रुतादिचतु-12 ष्टयमनभ्युपगमादेव, नापि ज्ञानान्तरमनभ्युपगमादेव, पारिशेष्याद्धारणा सेति गाथार्थ्ः॥190॥ तदेवं निरुत्तरीकृतोऽप्यन्येन कारणेन प्राह-'tuma'mityAdi, चोदओ भणइ-तुझं बहुतरमेदा मती होइ, किं कारणमित्याह-घिदबहुचाओ, अवग्गहो ईहा अवायो SARASHTRA Page #85 -------------------------------------------------------------------------- ________________ TOBER व्यञ्जनावग्रहः तस्य ज्ञानत्वं विशेषाव अविच्चुति वासणा सुती ceva'tti प्राप्तेः, पविधेत्यर्थः,सरिराह-मण्यते न मम जातिभेदो-व्यक्तिमेद इष्टो विवक्षितः, अवग्गहो ईहा कोव्याचार्य।8॥ अवायोऽवधारणा एव होति patcArI'tyAdyamyupagamAt , 'जहा तुझं ति यथा तव जातिभेद इष्टोऽपायस्स द्वैविध्यकल्पनात् ॥191॥त्थाहिवृत्तौ । 'सा' इत्यादि, 'सा' धृतिभिनलक्षणाऽपि सती त्रैविध्येन धृतिसामान्याव्यतिरेकादेकैवेत्यनेनैव प्रकारेण चतुर्दा मतिरिति, तत्रैत स्यात्-स्मृतिरूपत्वे सति धारणायाः स्मृतेरतीतविषयत्वाद्वा मतेः साम्प्रतकालविषयता विरुध्यत इति, तन्न, तावन्मात्रपरिच्छेदितया ॥ 81 ॥ वर्तमानवदधिकृत्य प्रवृत्तेः,निर्विषयत्वे चाननुभूतविषयान्तरवदनुत्पत्तिरेवास्याः स्यादिति,अत्राह-किं भिन्नलक्षणमपि सामान्याङ्गीकरणत एकमभिहित किश्चिद, उच्यते-अभिहित, 'जहेऽत्यादि, पश्चादर्घ स्पष्टमिति गाथार्थ्ः॥ 192 ॥ एतदेव व्याचिख्यासुराह तत्थोग्गहो दुरूवो गहणं जं होइ वंजणत्थाणं । वंजणओ य जमत्थो तेणाईए तयं वोच्छं ॥ 193 / / वंजिजइ जेणत्यो घडोव्व दीवेण वंजणं तं ca । uvgrnnidiysdaaiprinnydvvsNbNdho||194|| अण्णाणं सो बहिराइणं व त्क्काल्म्न्नुव्ल्ण्भाओ। न तदंते तत्तो चिय उवलंभाओ तओ नाणं ॥ 195 ॥ तक्कालम्मिवि नाणं तत्थथि तणुंति तो तमव्वत्तं । बहिराईणं पुण सो अन्नाणं तदुभयाभावा ॥ 19 ॥ कहमव्वत्तं नाणं च ? सुत्तमत्ताइसुहमबोहोब्व । सुत्तादओ सयं चिय विन्नाणं नाव्बुझ्ण्ति॥197॥ लक्खिजइ तं सिमिन्नाय्मान्न्व्य्न्न्दान्नाइचित्त्त्थाहिण्। जं नामैपुवाओ विजंते व्य्न्न्चित्त्त्थाओ॥198॥ जग्गन्तोऽवि न जाणइ छउमत्यो हिययगोयरं सव्वं । jaMta'jhavasANAI जमसंखेज्जाई दिवसेणं ॥ 199 ॥ जड वण्णाणमसंखेजसमयसहाइदव्वसम्भावे । kiha crmsmysdaaidmvvinnnnaannsaamtthN||20|| ASIOEMESSACCASES Page #86 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ ॥ 82 ॥ HESARCHSRKARI जं सव्वहान वीसुं सव्वेसुवितं न रेन्नुतेल्ल्ण्व्। पत्तयमणिच्छतो कहमिच्छसि समुदए नाणं ॥ 201 ॥ व्यञ्जनावसमुदाए जै णाणं देसूणे समुदए कह नत्थि ? / समुदाए वाऽभूयं कह देसे होज तं सयलं ॥ 202 ॥ * ग्रहः तस्य तन्तू पडोवगारी न समत्तपडो य समुदिया ते उ । सव्वे समत्तपडओ तह नाणं सव्वसमएसु ॥ 20 ॥ ज्ञानत्वं 'तत्थे त्यादि, तत्रेत्युपन्यासार्थः, अवग्रहो द्विधैव, अन्यस्य ग्राह्यस्याभावात् ,कथमित्यत आह-ग्रहणं यद् भवेद् व्यञ्जनानामर्थानां चेति, षष्ठी पृथक् पृथगभिसम्बध्यते, यतश्च प्राप्यकारिष्विन्द्रियेषु व्यजनतो-व्यञ्जनावग्रहाद् अर्थ इत्यर्थावग्रहो भवति तेनादौ 'त' 82 ॥ | व्यञ्जनावग्रहं वक्ष्ये, इति गाथार्थः ॥ 193 ॥ अथ व्यञ्जनावग्रहनिरुक्तमाह-वंजिज्बईत्यादि, व्यज्यतेऽनेनार्थः शब्दलक्षण इति व्यञ्जनम् , क इव केनेत्याह-'घडोव्व दीवेण', 'तं ca'tti तच्च व्यञ्जनं किमुच्यते ? इत्याह-उपकरणेन्द्रियस्य कदम्बपुष्पाद्याकृतेः शब्दादिपरिणतद्रव्याणां च यः सम्बन्धो-यः अङ्गाङ्गीभावः तयोरुपश्लेष इति भावना, अथवा व्यञ्जनेन-श्रोत्रेन्द्रियेण व्यञ्जनानां-शब्दादिपरिणतद्रव्याणामवग्रहो व्यञ्जनावग्रह इति गाथार्थ्ः॥ 194 ॥ तत्रैतत् स्यात्-निर्मूलत एवेदं त्रटथति, किमस्य शब्दार्थनिरूपणया ? इति, आह च-'अन्नाण' मित्यादि, अज्ञानमसौ-व्यञ्जनावग्रहः, तत्कालानुपलम्भात् व्यञ्जनसम्बन्धकाले-8 संवेद्यमानत्वाद् बधिरादीनामिव,उच्यते,न-नैतदेवं,यतः-'taonANa'ti असौ ज्ञानं व्यञ्जनावग्रहः,तदन्ते तज्ज्ञेयवस्तूपादानादेवोपलम्भात् , इह यस्य ज्ञेयवस्तूपादानाद् विज्ञानस्यान्ते तत एवोपलम्भो भवति तद् ज्ञानं दृष्टं, यथार्थावग्रहपर्यन्ते तत एवेहासद्भावादविग्रहो ज्ञानमिति गाथार्थ्ः॥ 195 ॥ न च सिद्धो हेतुर्यतः-'तक्कालंमिवि nANa'mityAdi, 'तत्कालेऽपि व्यञ्जनसम्बन्धकालेऽपि 'ज्ञान' अवबोधनं 'तत्र' तस्मिन्ननुपहतेन्द्रिये 'अस्ति' विद्यते, अव्यक्तमिति वाक्यशेषः, अय कस्मादव्यक्तं ? इत्यत Page #87 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव आह-taNu'tti तनीय इतिकृत्वाऽव्यक्तं-एकतेजोऽवयवप्रकाशवत् , 'तोत्ति तस्मादसिद्धो हेतुः, दृष्टान्तविपतिपत्तिमाह-अत्यन्त व्यञ्जनावकोव्याचार्य बधिरोपहतघ्राणादीनां त्वसौ व्यञ्जनोपादानकालः अज्ञानमेवेति, सत्यं, किं कारणमित्याह-तदुभयाभावाद्-अल्पीयस्या अपि विज्ञान ग्रहः तस्य शक्तेरभावात् , कारणत्वाभावाच्च, काक्वा वा, तत्रैतत्स्यात् ज्ञानमव्यक्तं चेत्ययुक्तं विरुद्धत्वात् प्रकाशतमोऽभिधानवत् ॥ 196 ॥ ज्ञानत्वं तथा चाह-'कथमित्यादि, कथं ज्ञानमव्यक्तं च ?, उच्यते, अनन्तरमेव सहेतुदृष्टान्तस्योक्तत्वात् , अथवा सुप्तमत्तादेः सूक्स्स्म्॥83॥ बोधवत् , तथाहि सुप्तमत्तमूच्छितादयः 'सयं ciya'tti आत्मनीनमपि विज्ञानं नावबुध्यन्ते-न संविदन्त इति गाथार्थः ॥ 197 ॥ आह-13 ID ॥ 83 ॥ द एवं तत्तेषां नास्तीति, तन्न, यतः-लक्खी 'त्यादि, लक्ष्यते-अनुमीयते तत्, स्वप्नायमानभाषणात्, तथा आह(हू तवचनचेष्टाभ्यः, आदिशब्दाज्जङ्घाकण्डूयनादिचेष्टाभ्यः,समस्तपदं चैतत् , कस्मादित्याह-यस्मात् नामतिपूर्वा वाड्दानादिचेष्टाः प्रवर्तन्ते, कार्यत्वादग्न्यपूर्वकधूमवद्, न च ताः सुप्तो बुद्धो वोपलभत इति गाथार्थः ॥ 198 ॥ 'जग्गंतोवी त्यादि, अपिच-जाग्रदपि, आस्तां केवलः सुप्तः, न जानीते छगस्थः 'सर्वम्' अपरिशेषं 'हृदयगोचरं' मनआलम्बनं, छद्मस्थत्वादेव, कस्मादित्याह-यान्यध्यवसानानि-चित्तविशेषलक्षणानि केवलिगम्यानि यद्-यस्मादसंख्येयानि-सङ्गख्यातीतानि दिवसेन-एकेनाहा,न च तानि न सन्ति,केवलिगम्यत्वादिति, एवं 3 यदेवमस्तीति गम्यते, कायादिव्यापारतो गम्यमानत्वाद् , इतो व्यञ्जनावग्रहज्ञानमपीति प्रकृतमिति गाथार्थः ॥ 199 ॥ तदयमत्र । भावनार्थः-प्रथमशब्दपुद्गलप्रवेशसमयादारभ्य विज्ञानशक्तिराविर्भवन्त्यर्थावग्रहज्ञानतामापुष्णाति, अन्यथा तदनुन्मङ्क्तिरेव स्यात् , तथाहि-'यदि वेत्यादि, यदि च भवतो व्यञ्जनावग्रहाज्ञानवादिनः असंख्येयसमयप्रविष्टशब्दादिद्रव्यसद्भावे 'annANa'nti असौ अज्ञानं ततः पारिशेप्याचरमसमये ज्ञानं, तमनु किह चरिमसमयपविट्ठसद्दादिदम्वेसु विनाणसामत्थमत्यावग्गहसनियं श्रोतुः CACRORECAAAAX Page #88 -------------------------------------------------------------------------- ________________ - विशेषाव: कोट्याचार्य वृत्तौ । ॥ 84 ॥ In84 // स्यात् ,न कथचिदित्यर्थः,एतदुक्तं भवति-अर्थाकाहज्ञानं हि प्रतिसमयासंख्येयसमयप्रविष्टशन्दादिद्रव्यसमूहे वाङ्गीक्रियेत चरमस-द व्यञ्जनावमयमात्रप्रविष्टशब्दादिद्रव्येषु वा 1, किश्चातः 1 ॥ 20 ॥ तत्र परमतमास्थायाऽऽद्यविजिघटयिषयेदं प्राह-'ja'mityAdi, ग्रहः तस्य यत्-वस्तु 'सर्वथा' सर्वप्रकारैः 'ण वीसुति न पृथक् पृथगिति, सर्वेष्वपि समुदितेषु तन्नास्ति, रेणुतैलवत् , एवं चेदतः प्रत्येकं ज्ञानत्वं प्रतिसमयमनिच्छन् ज्ञानं कथमिच्छसि समुदाये-असंख्येयसमयमीलने ?, तस्मात् तत्प्रत्येकमप्यस्ति तिलतैलवदिति गाथार्थः । ॥ 201 ॥ अपिच समुदायज्ञानवादिन् ! -'समुइत्यादि, यदि प्रत्येकं अभवत् समुदाये ज्ञानमभ्युपेयते ततस्तद्देशोने समुदाये । कथं नास्ति', अस्त्येवेत्यभिप्रायः, प्रमाणोपपन्नत्वात् , तथा व्यञ्जनादानसमयेष्वपि ज्ञानमस्ति, ज्ञानोपकारिद्रव्योपादानसमयसमुदा। यैकदेशत्वादर्थावग्रहज्ञानसमय इवेति, चरमं विकल्पमधिकृत्याह-समुदाये चाभवद्विवक्षितं वस्तु कथं 'देशे' चरमसमयलक्षणे 'भवेत्' स्यात् 'सकलम् अखण्डम् 1, नोकदैवाकाशानिपतति, अंशसमूहत्वात्सकलस्य, नैवेत्यर्थः, कुतः ? प्रमाणोपपत्तिविरोधात्, | तथाहि-न चरमसमयोपाचद्रव्येषु ज्ञानमस्ति, समयमात्रोपाचत्वात् , भवति च विशेषे पक्षीकृते सामान्यं हेतुरिति न्यायः, व्यञ्जनावग्रहाद्यसमय इवेत्युपलक्षणं, स्यादेतत्-प्रत्यक्षविरोधिनी प्रतिज्ञेति, चरमसमय एव ज्ञानोत्पत्त्यनुभवात् , तन्न, चरमसमय एव समयसमयविज्ञानोत्पत्तिप्रतिपत्तिविरोधात् , चरमतन्तौ समस्तवन्तुपटप्रतिपत्तिवत् , अनुमानविरोधश्च व्यञ्जनादानसमयेष्वपि ज्ञानमस्तीति प्रमाणीकृतत्वात् ॥ 202 ॥ तस्मात्-तंतू इत्यादि, तन्तुरेकः पटोपकारी, तमन्तरेण तस्यायोगात् , न समस्तपटः स। तन्तुस्तदेकदेशत्वात् , चशब्दानाप्यपटः सः, किं तर्हि ', पटोऽप्यवयवे समुदायोपचारात्, किन्तु समुदितास्ते तन्तवः समस्तपटोस्भिधीयते, मुख्यदार्टान्तिकोपसंहारमाह-तथा ज्ञानं सर्वसमयेषु भावनीयमिति गाथार्थः ॥ 203 ॥ तदेवं तच्चमुक्तमय पर्यायः, तत्र SAMA Page #89 -------------------------------------------------------------------------- ________________ विशेषाव: कोव्याचार्य प्राप्यापाप्यकारिता ॥ 85 ॥ SOSSASSASSASSISK व्यञ्जनावग्रहो व्यञ्जनोपादानं कारणमिति प्र्याय्ः। नयणमणोवग्जि दियभेयाओ वंजणोग्गहो चौहा । उवघायाणुग्गहओ जं ताई पत्तकारीणि ॥ 204 ॥ जुज्जइ पत्तविसयया फरिसणरसणे न सोत्तघाणेसु । गिण्हंति सविसयमियं जं ताई भिन्नदेसपि ॥ 205 ॥ पावंति सद्दगन्धा ताई गंतुं सयं न गिण्हन्ति । ते पोग्गलमैया सक्किरिया वाउव्ह्न्नाओ॥206॥ धूमो व्व संहरणओ दाराणुविहाणओ विसेसेणं । तोयं व नियंवाइसु पडिघायाओ य वाउब्व ॥ 207 / / गेण्हंति पत्तमत्थं उव्घायान्नुग्घोव्ल्द्धीओ। बाहिखपूहुनासारिसादओ कहमसंबद्धे ॥ 20 ॥ लोयणमपत्तविसयं मणोव्व जमणुग्गहाइसुण्णंति । जलसूरालोयाइसु दीसंति अणुग्गहविघाया ॥ 209 ॥ डझेज पाविउं रविकराइणा फरिसणं वको दोसो?|म्न्न्न्नेज् अणुग्गहंपिव उवघायाभावओ सोम्मे ॥ 210 ॥ गंतुं न स्वदेसं पासइ पत्तं सयं व नियमोऽयं । पत्तेण उ मुत्तिमया उवघायाणुग्गहा होजा ॥ 21 ॥ जै पत्तं गेण्हेज उ तग्गयमंजणरओमलाईयं । पेच्छेन जंन पासइ अपत्तकारिं तओ चक्खं ॥ 21 ॥ गंतुं नेएण मणोसंबज्झइ जग्गओव सिमिन्नेवा। सिद्धमिदं लोयम्मिवि अमुगत्य गओमणो मेति ॥ 21 ॥ नाणुग्गहोवघायाभावाओ लोयणं व सो इहरा । तोयजलणाइचिन्तणकाले जुज्जेज दोहिंपि ॥ 21 ॥ दव्वं भावमणो वा वएन, जीवो य होइ भाव्म्न्नो। देहव्वावित्तणओ न देहबाहिं तो जुत्तो॥215॥ सव्वगौत्ति व बुद्धी कत्ताभावाइदोसओतं ण । सव्वासव्वग्गहणप्पसंगदोसाइओ वावि ॥ 21 ॥ PROSESOROCHUSS Page #90 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य प्राप्यापाप्यकारिता वृत्ती ॥ 6 ॥ दव्यमणो विण्णाया न होई गंतुंच किंतओकुणौ । अह करणभावओ तस्स तेण जीवो वियान्नेजा॥217॥ करणत्तणओ तणुसंठिएण जाणिज फरिसणेण व । एतोच्चिय हेऊओ न नीइ बाहिं फरिसणं व ॥ 218 ॥ नजइ उवधाओ से दोबल्लोरक्खयाइ लिंगेहिं । जमणुग्गहो य हरिसाइएहिं तो सो उभयधम्मो ॥ 219 ॥ जै दव्वमणोऽतिबली पीलिजा हिदिनिरुद्धवाउव्व । तयणुग्गहेण हरिसादौ व्व नेयस्स किंतत्थ ? ॥ 220 ॥ इट्ठाणिहाहारन्भवहारे होन्ति पुद्दिहान्नीओ|jh तह मणसो ताओ पोग्गलगुणउत्ति को दोसो ? ॥ 221 ॥ नीठं आगसि वा न नेयमालंबइत्ति नियमोऽयं । तण्णेयकया जेणुग्गहोवघाया य ते नत्थि ॥ 222 ॥ सो पुण सयमुवघायणमणुग्गहं वा करेज को दोसो। जमणुग्गहोवघाया जीवाणं pogglehiNto॥223|| सुमिणो न तहारूवो वभिचाराओ अलायचक्कं व । वभिचारो य सदसणमुवघायाणुग्गहाभावा ॥ 224 ॥ इह पासुत्तो पेच्छह सदेहमन्नत्य न य तओ तत्थ । न य तग्गयोवघायाणुग्गहरूवं विबुद्धस्स ॥ 22 ॥ दीसंति कासइ फुड हरिसविसादादयो विबुद्धस्स । सिमिणाणुभूयसुहदुक्खरागदोसाइलिंगाइं ॥ 226 / / न सिमिणविण्णाणाओ हरिसविसासादयो विरुझ्ण्ति। किरियाफलं तु तित्तीम्द्व्ह्ब्ण्धादोन्त्थि॥227॥ सिमिन्नेऽविसुर्य्स्ण्ग्म्किरियास्ण्ज्ञ्निय्व्ण्ज्ञ्न्विस्ग्गो। पडिबुद्धस्सवि कस्सइ दीसइ सिमिन्नान्नुभूइफ्ल्ण्।228॥ सोअज्झवसाणकओजागरओऽविजह tivvmohss। तिव्वज्झवसाणाओहोइ विसग्गोतहा सुमिन्ने।229॥ सुरयपडिवत्तिरइसुहगम्भाहाणाइ इहरहा होजा। सुमिण समागम(य)जुवईएं न य जओ ताई तो विफला 230 Page #91 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य प्राप्याप्राप्यकारिता वृत्ती ॥ 87 ॥ XOLOSUHASIBUS नणु सिमिणओवि कोई सच्चफलो फलै जो जहा दित्त्त्थो। ननु सिमिणम्मि निसिद्धं किरिया किरियाफलाइंच231 जं पुण विण्णाणं तप्फलं ca simiNe vibuddhmettss| सिमिणयनिमित्तभावं फलं च तं को निवारेइ 1 ॥ 232 ॥ देहप्फुरणं सहसोइयं च सिमिणो य काइयाईन्नि। सगयाइं निमित्ताई सुभासुभफलं निवेएंति ॥ 23 ॥ सिमिणमिव मन्नमाणस्स थीणगिद्धिस्स व्ण्ज्ञ्नोग्ग्या। होजवन उसा मणसो साखलु सोइंदियाईणं 234 पोग्गल-मोयग-दन्ते फरुसग-चडसालभंजणे चेव । थीणद्धियस्स एए आहरणा होति नायव्वा ॥ 235 ॥ जह देहत्थं च जंपइ चंदं गयंति न य सच्चं । रूढं मणसोवि तहा न य रूढी सच्चिया सव्वा ॥ 23 ॥ विसयमसंपत्तस्सवि संविजइ वंजणोग्गहो म्न्न्सो। जमसंखेनसमइओ उवओगो जं च सव्वेसु ॥ 237 / समएसुमणोदव्वाइं गिण्डए वंजणं च द्वाइण्। भणिय संबंधो वा तेण तयं जुज्जए म्न्न्सो॥238॥ देहादणिग्गयस्सवि सकायहिययाइयं विचिण्त्यो। नेयस्सवि संबंधे वंजणमेवंपि से जुत्तं ॥ 239 ॥ गिज्झस्स वंजणाणं जं गहणं वंजणोग्गहो स मो। गहणं मणो न गिझं, को भागो वंजणे तस्स ॥ 240 ॥ तद्देसचिन्तणे होज वंजणं जै तओन समयम्मि । पढमे चेव तमत्थं गेण्हेज न वंजणं तम्हा ॥ 24 ॥ समए समए गिण्हइ दवाइं जेण मुणै य तमत्थं । जं चिंदिओपयोगेऽवि वंजणावग्गहेतीते ॥ 242 ॥ होइ मणोवावारो पढमाओ चेव तेण समयाओ । होइ तदत्यग्गहणं तदण्णहा न पवत्तेज्जा ॥ 24 ॥ नेयाउ चिय जं सो लहै सरूवं पईवसद्द व्व । तेणाजुत्तं तस्सासंकप्पियवंजणग्गहणं ॥ 244 ॥ ACANCEROLAGAR Page #92 -------------------------------------------------------------------------- ________________ प्राप्यापाप्यकारिता विशेषाव ___णयणेत्यादि । नयनमनसी वर्जयित्वा व्यञ्जनावग्रहश्चतुर्धा, 'तंजहा-फासिंदियवंजणोम्गहे जिब्मिदिय0 पाणिदिय0 सोइंदिकोव्याचाये - यवंजणोग्गहे' इन्द्रियत्वे तुल्ये केयं मुखपरीक्षिका ? इति चेत्, उच्यते, 'उवघायाणुग्गहतो' यद्-यस्माचानि स्पर्शनादीनि 'प्राप्यवृत्ती । कारीणि' स्पृष्टार्थग्राहिणीति गाथार्थः ॥ 204 ॥ अत्राह-'jujjatI'tyAdi । स्पर्शनरसनयोः सा युज्यते, अनुभाविकत्वात् , न श्रोत्रघाण । योः, गृहणीतः स्वविषयं-आत्मीयं ग्राह्यमितं-अस्मादिन्द्रियविवराद् 'मित्रदेशमपि विप्रकृष्टक्षेत्रव्यवस्थितमपि, रे ध्वनिः श्रूयत ॥ 88 ॥ इति वचनात, अतः किमुच्यते-'वंजणोग्गहो चौहचि गाथार्थ्ः॥205॥ उच्यते नैतद्, उद्धान्तत्वाद् भवतः, तथाहि-'पावंतीत्यादि । 'धूमों इत्यादि । इह शब्धगन्धावन्यत आगत्य पाप्नुतः, के? ते-श्रोत्रघ्राणे कर्मणी, ते तु श्रोत्रघ्राणे गत्वा विषयदेशं स्वयं न गृणीतः तेन ते अप्राप्यकारिणी स्यातां, अबाह्यकारणत्वात् स्पर्शनवत् , आह-तावपि कस्मात् न प्राप्नुतः । इत्यत-आह-यद्-यस्मात्तौ पुद्गलमयत्वे सति सक्रियौ, कुत एतदित्याह-वायुवहनाद् धूमवत् , तथा सक्रियौ तौ 'संहरणतोत्ति गृहादिषु पिण्डीभवनाद् धूमवदेव, तथा द्वारानुविधानतो विशेषेण, तोयवत् , तथा नितम्बादिमस्खलनान् मरुद्वदिति गाथाद्वयार्थः ॥ 206 ॥ 207 ॥ तस्माद-geNhatI'tyAdi, श्रोत्रघ्राणे प्राप्तं सन्तमर्थ गृहणीतः, उपघातानुग्रहोपलब्धेः, स्पर्शनरसने इव, आह-अप्राप्यकारित्वे सतीयं भविष्यतीत्यनैकान्तिको हेतुरिति, तन्त्र, यतः-वाहिज्जेत्यादि, प्रतिज्ञा, रोगहेतुत्वात् आकाशवदिति, अतो यदुक्तं 'नयणेत्यादि तत्स्थितमिति गाथार्थः ॥ 208 ॥ अथ कस्मादयं नषोढा ?, उच्यते, नयनमनसोरप्राप्यकारित्वेन व्यजनोपादानायोगाद् , आह च-'loyaNa'mityAdi / 'loyaNa'mityAdi,अप्राप्यकारि लोचनमालम्ब्यकृतोपघातानुग्रहशून्यत्वात् मनोवत् ,तत्रैतत्स्याद्-असिद्धो हेतुर्यतः जलघृतवनस्पतीन्दुमण्डलालोकनेऽनुग्रह उपलभ्यते सूरसितभित्याद्यालोकने चोपघात इति गाथार्थः ॥ 209 / / तदेवमसिद्धीभूते सन्तमर्थ गृहीताद, प्रतिज्ञा, रोगहेतुत्वाध्यकारित्वेन व्यजनोपादाना असिद्धो हे Page #93 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती षो नयनमनसोरप्राप्यकारिता ॥ 89 ॥ ॥ 89 // COLOSA ASILOSKASSA हेतावाचार्य आह--'Dajhejja'ityAdi / चक्षु रविकरादिना पुद्गलधर्मेण 'प्राप्य' आश्लिष्य 'दघेत' भस्मीक्रियेत विह्वलीक्रियेत वा। स्पर्शनमिवान्वयय्येव दृष्टान्तः, इत्यतः को दोषो', नैव कश्चिद्, दृष्टस्य बाधितुमशक्यत्वात् , तथा मन्येतानुग्रहमपि चक्षुः स्पर्शनवदुपघाताभावात् सौम्ये जलघृतवनस्पतीन्द्वालोकने सति, अत्रापि को दोषः ॥ 210 ॥ काममेतत्, किन्तु-'गंतु' मित्यादि । इह हि चक्षुरुत्प्लुत्य-गत्वा रूपदेशमादित्यमण्डलादिलाञ्छितं न पश्यति-नादत्ते, किं ?, रूपमेवेति गम्यते अन्यस्याश्रुतत्वात्, तथा-'पत्तं सयं व' ति स्वयं वाऽन्यतः खतन्त्रतया आगतं सद्रूपं चक्षुर्न गृह्णात्यञ्जनादिभिर्व्यभिचारात् , श्रोत्रेन्द्रियं शब्दमिव, नियमोऽयमिति-एतदत्र नियम्यते वाचो युक्त्या, काक्वा पच्छद्धमाह-'पत्तेण u' चक्षुर्देशे 'मुत्तिमया' रविकरादिना 'उपघातानुग्रहो' परितापाहादौ भवेतां-स्यातां एतत्स्वभावत्वात् पुद्गलानां, वनस्पत्यादयस्तु दूरस्था एव गृह्यन्त इति गाथार्थ्ः॥211 ॥ apica'jatI' त्यादि । यदि तु प्राप्तं सन्तमर्थमक्षि गृह्णीयात्-ततस्तद्गतं रजोमलाद्यपि गृह्णीयात् , तस्यैव परमार्थप्राप्तः, यतश्च न पश्यत्यत इदमप्राप्यकारीति गाथार्थः ॥ 212 ॥ तत्रैतत्स्यात्-प्राप्यकारि चक्षुः आवरणात् स्पर्शनवत् , न, मनसाऽनैकान्तिकत्वात् , अप्राप्यकारि चक्षुरावरणान्मनोवत् , तथा च मनः खल्वप्राप्यकारि माविसिक्ष्या विषादिभिश्चाबियत इति, रूपावरणेऽपि ह्यग्राहकं चक्षुर्वाह्यानुग्रहाभावान्मनोवत् , तथाहि-मनोऽप्राप्यकारित्वे सत्यपि ऐन्द्रियकेषु न क्वचिदनुप्रवर्त्तत इति, इन्द्रियानुग्रहशून्यं सदिति, यस्य चाभिप्रायः खल्वप्राप्यकारिणा चक्षुषा बाह्यानुग्रहनिरपेक्षेणाप्यनुवर्तितव्यं तस्य मनसाऽपीन्द्रियैः प्रकाशितेष्वप्रकाशितेषु वा विशेषेण सर्वार्थेष्वनुप्रवर्तितव्यम्, न चानुप्रवर्ततेऽत्यन्तमदृष्टाश्रुतादिष्विति । अथ द्वितीयश्चोदक आह-न चक्षुष इव मनसः अप्राप्यकारिता, ततो हेतुशुद्धावपि न ज्यायः प्राक् साधनं, साध्यविकलत्वाद् दृष्टान्तस्य, तथा च-gaMtu'mityAdi । इह देहाद् 'गन्तुं' निर्ग CARRORSAX Page #94 -------------------------------------------------------------------------- ________________ 1513 नयनमनसोरप्राप्यकारिता वृत्ती ॥ 9 ॥ विशेषावात्य शयन मरुशखर त्य 'ज्ञेयेन' मेरुशिखरस्थप्रतिमादिना 'मन' अन्तःकरणं 'सम्बध्यते' आश्लेषमाप्नोति, कदेत्याह-जाग्रतो वा स्वप्ने वाऽनुभवकोट्याचार्य सिद्धत्वात, न चैतन्ममैव सिद्ध, यतः सिद्धमिदं लोकेऽपि, यत एवं वक्तारो भवन्ति-अमुत्र मे मनो गतमिति गाथार्थः ॥ 213 ॥ तत्र साधनवाद्याह-'नाणुग्गहोऽइत्यादि । नैतदेवं-न मनो बहिनिस्सरति, आलम्ब्यकृतानुग्रहोपघाताभावात् लोचनवदिति, एवं चैतत् । 'सो ihara'tti तत् मनोऽन्यथा-प्राप्यकारितायां सत्यां तोयज्वलनावालम्ब्य चिन्तनकाले युज्येत द्वाभ्यामपि-तापाहादाभ्यां, विस्स्॥9 ॥ येण सम्बद्धत्त्वाद , स्पर्शनादिवदिति गाथार्थः ॥ 214 ॥ अत्र हेत्वसिद्धेश्वोदनामुत्पश्यन्नपि सरिरपान्तराल एवेदं vikalpadvayamAha'davva' मित्यादि । द्रव्यमनो वा ब्रजेत्-मेरुशिखरस्थजिनप्रतिमालम्बनार्थ यायात् भवतः, भावमनो वा ?, ततः किमिति चेत्, अत । आह-जीव एव भावमनो भवति, मनःक्रियापरिणामापन्नत्वात् , अमुमेवाश्रित्याह-'देहव्यापित्वाद् देहिमात्रवृत्तित्वात् न देहाद् बहिमरुशिखरादावपि तत्र 'जुत्तो' तद्भावमनो युक्तं, प्रयोगः-जीवः शरीराद् बहिर्नास्ति अत्रैव तद्गुणोपलब्धेः शरीरसत्ववदिति गाथा। र्थः ॥ 215 ॥ अत्रापान्तराले पराभिप्रायमाह-सव्व' इत्यादि । स्याद् बुद्धिः-नभोवत् सर्वगतोऽयमात्मा, न देहव्यापी, अमृतत्वादा। काशवदिति, आचार्य आह-'तं णति तदेतत्र युक्त्या घटते, कुत इत्याह-कर्बभावादिदोषत इति, कर्तुरभावः कर्बभावः स आदिर्यस्य स भावादिः कर्वभावादिश्वासौ दोषश्चेति कत्रभावादिदोषस्तस्मात् , अयमत्र भावार्थ:-यद्येवं न ta_यमात्मा कर्ता, सर्वगतत्वादाकाशवदेव, न ह्यभ्युपगमा एव बाधाय भवन्ति, हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्ग सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तमित्यतो निष्क्रियत्वादकवेति चेत् तन्न, तदकर्तृत्वे भोक्तृत्वानुपपत्तेः, भोक्तृत्वस्य चेष्टत्वात् , प्रकृतिकृतं भोक्ष्यते 'प्रकृतिः करोति पुरुषो भुङ्क्ते' इति वचनादिति चेत्, तन्न, अचेतनस्य कर्तृत्वानुपपत्तेघटादिभिरतिप्रसङ्गात् , अचेतना च प्रकृतिः 'चैत Page #95 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 91 ॥ नयनमनसोरप्राप्यकारिता ॥ 91 ॥ ROCHAKALASSICASSOS न्यं पुरुषस्य स्वं rUpa'miti वचनाद् ,अतोऽवश्यं भोक्तृत्वात् स्वयमात्मा कर्चेत्यभ्युपगन्तव्यं, तच्च सर्वगतत्वे सत्युक्तवन्नोपपद्यत इति प्र करणार्थः, आदिशब्दात्सुखदुःखसंसारादिर्न भवति सर्वगतत्वादाकाशवद्, एवमादि स्वधियोत्प्रेक्षणीयमिति, आह-किमेतावन्मात्रदोषत एवैतद् आहोस्विदन्यतोऽपीत्यत आह-सर्वग्रहणप्रसङ्गदोपतो वा, अस्यायमर्थः-भावमनसः प्राप्यग्राहकत्वाभ्युपगमात् सर्वगतत्वेन च सकलत्रैलोक्यव्यापित्वाद् अतःसर्वपदार्थग्रहणप्रसङ्गतः सर्वस्य सर्वज्ञताप्राप्तिदोषः, सर्वस्य सर्वगतत्वेन सर्वप्राप्तत्वात् पाप्यग्राहित्वाभ्यु। पगमाच्च, न चेत् प्राप्तमपि तत्सर्व गृह्णात्युक्तदोषादत उच्यते-'सव्वग्गहणपसंगदोसातिओ व ति, कोऽर्थः 1, किश्चिदपि मा गृणीयात् प्राप्तत्वात् सकलत्रैलोक्यवत् , प्राप्तत्वे तुल्ये सत्येकं न गृह्णात्यपरं तु गृह्णातीति व्यक्तमीश्वरचेष्टितं, आदिशब्दात् सर्वासर्वदर्शनप्रसङ्गदोषतश्चेति सम्बध्यते, तन्नेति वर्त्तत इति गाथार्थः ॥ 216 ॥ यद्येवं द्रव्यमनस्तर्हि यास्यतीत्यत आह-'दन्व' इत्यादि । द्रव्य। मनो विज्ञात न भवति-द्रव्यमन आलम्बकं न भवति, पुद्गलमयत्वात् , पाषाणवत , अतो गत्वाऽपि किं तत्करोतु, तस्मिन् मेरुशिखरजिनप्रतिमासन्निधाविति गम्यते, नहि तत्तत्र गतं सद् भगवन्तं स्तुतिस्तोत्रादिभिः स्तौति जडत्वाञ्चिन्तामणिरिवेति, तस्मान्न भावमनसो द्रव्यमनसश्च पवनालतन्तुन्यायेन निर्गम इति । अत्र पराभिप्रायमाह-अथ मन्यसे करणभावतः-करणलात्कारणात् तस्य-द्रव्यमनसः तेन-द्रव्यमनसा जीवोऽजानीयाद्' अवबुध्येत मेरोः शिरसि जिनप्रतिमाभिषेको वर्तते इति, प्रयोगः आत्मा बहिनिर्गतेन मनसा जानाति करणत्वात् प्रदीपवत्, इति गाथार्थः ॥ 217 ॥ उच्यते-यद्येवं ततः-'karaNa'ityAdi, | करणत्वात् 'तनुसंस्थितेन' देहादबहिर्भूतेन जानीयात् स्पर्शनेनेव, अबाह्यकरणत्वान्मनसोऽपीति भावना, अत एव करणत्वादिति । हेतोर्न निस्सरति देहावहिर्मेरुशिखरादिं प्रति स्पर्शनेन्द्रियवत् , प्रदीपस्तु बाह्यकरणमिति गाथार्थः ॥ 218 ॥ तामिदानी हेत्व CAROKAR Page #96 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य SARAL वृत्ती ॥ 92 ॥ ॥ 9. (तस्येदानी हेतोर)सिद्धिमाह-'najatI'tyAdi, 'ज्ञायते' अनुमीयते 'उपघातः' उपद्रवः 'से' तस्य द्रव्यमनसः, कैरित्याह-दौर्ब नयनमनल्योरःक्षतादिलिङ्गः, आदिशब्दादतिचिन्ताप्रसक्तिः परिगृह्यते, यद्-यस्मादनुग्रहश्च हर्षादिभिर्यस्मात्तेन ततः, 'सो' तत् द्रव्यमन सोरप्राप्यौभयधर्मकमतः "aNuggahovaghAtAbhAvAu'tti हेतुरसिद्धो वर्त्तत इति गाथार्थः ॥ 219 ॥ अमुं परिजिहीर्षुराह-'jatI'tyAdi, कारिता । यदि द्रव्यमनो-मनस्त्वपरिणतद्रव्यपिण्डोऽनिष्टपुद्गलोपचितत्वेन अतिबलि सत् 'पीडयेत्' अभिहन्यादितिसामर्थ्याद् गम्यते, क इव 2,18 हृदि निरुद्धवायुवत-हृद्देशावरुद्धकक्खडमरुद्ग्रन्थिवदित्यर्थः, तथा 'तदनुग्रहेण' इष्टातिप्रचितपुद्गलसम्भारानुग्रहेण हर्षादयो-हर्षप्रमो-16 दाहादादयो वा, यदि ततः ज्ञेयस्य-मेरुशिखरस्थप्रतिमादिलक्षणस्य किं तत्रायातं ?, येनोच्यते-तदनेनालम्ब्यते, ननूक्तं 'दव्वं भावमणो वा vajejattI'tyevamAdi नेमावस्य तत्कृतौ, श्रोत्रेन्द्रियस्येव ध्वनिनेति, पुरुषस्यानेन तौ, न त्वस्य तौ तेनेति-भावेनेति गाथार्थः ॥ 220 ॥ अमुमेवार्थ भावयबाह-'इहेऽत्यादि, इष्टो-देवलोकादिः अनिष्टो-नरकगत्यादिगतस्ततश्च इष्टानिष्टाहाराभ्यवहारात भवतः पुष्टिहानी 'यथा' येन प्रकारेण देवनारकादेर्भोक्तुरिति वाक्यशेषः, 'तथा' तेन प्रकारेण मन्तुरिति सामर्थ्याद् गम्यते ऽमनसः । सकाशात् 'ते' पुष्टिहानी उक्तेन प्रकारेण, किं कारणमित्याह-पुद्गलगुणत्वात् तस्य, 'जमणुग्गहोवघाया जीवाणं पोग्गलेहितो ति वक्ष्यमाणत्वात् , कथं पुनरिदं द्रव्यमनो गम्यते ? इति चेत् , उच्यते-अमुत एव-मन्तुस्तापाह्लादोपलब्धेरिति गाथार्थः ॥ 221 ॥ तस्मात्-'nIu'mityAdi, इदं द्रव्यमनो देहानिर्गत्य आक्रम्य वा न ज्ञेयं-मेर्वादिशिखरस्थं 'आलम्बते' गृह्णाति, इति नियम एवायंएतावनियम्यत इत्युक्तं भवति, प्राप्यकारीदं न भवतीत्यर्थः, किमेतावदेव ?, नेत्याह-तच्च तत् ज्ञेयं यत्तदनेनालम्ब्यते तेन यौ कृतौ अनुग्रहोपघातौ तौ न स्त इति नियम्यत इति गाथार्थः ॥ 222 / / कः पुनर्विधिः 1 इत्याह-'सो पुणेऽत्यादि, तत्पुनः द्रव्यमनः । AKALASAALKALAM आ SS Page #97 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य ROM ॥ 93 ॥ कर्मवशगस्य जन्तोः कथञ्चित्स्वयमुच्छ्नावस्थीभवदुपघातमनुग्रहं च कुर्यात् , अनुभवसिद्धमेतत् जीवानाम् एतत्पुद्गलभावभावित्वादिति । न्य्न्म्न्गावार्थ्ः॥223 / / साम्पतं यदुक्तं पूर्वपक्षगाथायां 'सुमिणे वत्ति तदपाकुर्वनाह-'sumiNoM'ityAdi / 'खप्नः' प्रसुप्तावस्थावि सोरप्राप्यशेषः, न तथारूपो-न परमार्थस्तथा यथोपलभ्यते, किं कारणमित्याह-व्यभिचाराद्-विसंवादाद , किं वत् ? इत्याह-अलातचक्रवद्, कारिता यया हि' अलातमाशुसञ्चारित्वेन भिन्नदेशावगाह्यप्यभिन्नदेशावगाहनभ्रान्त्या चक्रमिवोपलभ्यमानं भ्रान्तिमभ्रमणोपरतौ न किञ्चित स्वभावस्थत्वाद् ,एवं सुप्तावस्थायां मनस्तथोपलभते,तद्विरमे च तत्सर्वमिन्द्रजालप्रतिममितिकृत्वा त एव दरास्त एव च मेढका इति, न चासिद्धो ॥ 13 ॥ हेतुर्यत आह-व्यभिचारश्च स्वप्नस्य 'sadasaNa'tti स्वात्मनोऽन्यत्र मेरुशिखरादौ दर्शनात् , स तत्रैव गत आसीदिति चेत् , न, इह व्यवस्थितैरिहैवोपलक्ष्यमानत्वात् , द्वयोश्चात्मनोरसंभवात्,प्रबुद्धस्येदानी व्यभिचारमाह-उपघातानुग्रहाभावाच्च-अध्वानजनितखेदाद्यभावादिति गाथार्थः ॥ 224 ॥ आह च-'इहे त्यादि, गतार्था, नवरं तद्गतमित्यवानगतमित्यादि भावनीयं, तस्मादसत्या स्वप्ने मनःक्रियेति गाथार्थः ॥ 225 / / आह चोदकः-किं नेयमस्य उत्थितस्यामुतः फलदर्शनात् , तथाहि-'dIsaMti'tyAdi, 'दृश्यन्ते' उपलभ्यन्ते कखचित्खप्नद्रष्टुः, न सर्वस्व, 'स्फुटं स्पष्टं, के ? इत्यत आह-'हर्षविषादादयः' तत्र हर्षः-सुलब्धं ममाद्यजन्मेति प्रमोदः अहमस्मिन् संसारे अलब्धजन्मेति विषादः, आदिशब्दादुन्मादग्रहमाध्यस्थ्यानि परिगृह्यन्ते, किंविशिष्टस्य सतः ? इत्याह-'विबुद्धस्य' सुप्तोस्थितस्य सतः, किंविशिष्टस्य ? इत्याह-खप्नानुभूतयोः सुखदुःखयो रागद्वेषादौ यानि 'लिङ्गानि' तचिह्नानि, तथा चानुभवः-4 "खप्ने दृष्टो मयाऽध त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे, द्वात्रिंशद्भिः सुरेन्द्ररहमहमिकया स्नाप्यमानः सुमेरौ । तस्मान्मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो, द्रष्टव्यो यो महीयानपहरनि भयं देहिनां संस्मृतोऽपि ॥ 1 ॥ " इति हर्षः "प्राकारत्रय AUCRACRODUCERCOM HEA Page #98 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव0 तुणतोरणमणिप्रेत्प्रमाभ्याहता, नष्टाः क्वापि रवे करा द्रुततरं यस्यां प्रचण्डा अपि । तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनी, नयनमनकोव्याचार्य , हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता ॥ 2 ॥ " इति विषादः, उन्मादग्रही प्रतीतार्थी, अत्यन्तकामोद्रेकचोद- सोरणाप्य नाजनितत्वात् , माध्यस्थ्यं तु मुनेरिति गाथार्थः ॥ 226 ॥ 'न simI'tyAdi, न खप्नविज्ञानात् हर्षविषादादयो विरुध्यन्त कारिता इति बमः, कार्यस्य कारणाव्यभिचारित्वात् , जाग्रद्विज्ञानहर्षादिवत् , के तर्हि विरुध्यन्ते ? इत्यत आः-क्रिया-merushikhrpraaptyaadi||94|| लक्षणा फलं-कार्य, तुशब्दः प्राप्यकारिताबीजं फलं नास्तीति विशेषणार्थः, तृप्तिः-व्युपरतिलक्षणा मदः-सुरादिपाने, वधः-पीडा ॥ 94 ॥ शिरच्छेदादौ बन्धो निगडादिभिरादिशब्दः खभेदप्रख्यापक इति गाथार्थः ॥ 227 ॥ तत्रैतत् स्यात्-'सिमित्यादि, स्पष्टोऽक्षरार्थः, नवरमयमस्वाभिमायः-यत्र व्यञ्जनविसर्गस्तत्र योषित्सङ्गमेनापि भवितव्यं, यथा विशिष्टमन्दारलतागृहोत्सङ्गाध्यासिनि भूभाग इति, तथा च स्वप्ने, तस्मादत्रापि तेन भवितव्यमिति कथं न प्राप्यकारि मनः ? इति ॥ 228 ॥ |अत्र 'नासौ तदविनाभृत' इत्यनैकान्तिकतां हेतोर्दर्शयन्नाह-'सों इत्यादि, सः-व्यञ्जनविसर्गोऽध्यवसायकृतो न त्वबलासंटङ्ककृत इत्यभिप्रायस्तदप्राप्तः, किमालजालचिन्तनादेव भवतीत्यत्र दृष्टान्तमाह-जाग्रतोऽपि यथा तीव्रमोहस्य तीव्राध्यवसानाद् भवति विसर्ग। स्तामन्तरेणेति शेषः, तथा स्वप्न इति दार्टान्तिकोपसंहार इति गाथार्थः ॥ 229 ॥ तसादसत्या स्वप्नक्रियेति, एवं caitat'surata' इत्यादि, 'इतरथा' तत्सत्यत्वे सुरतसमागम(त)युवतेः सुरतप्रतिपत्तिस्तक्रियापतिपत्तिः रतौ च सुखं प्रतीतमेव केषाश्चिद् गर्भा-12 धानं गर्भसम्बन्धः आदिशब्दाद्दौहृदादि परिगृह्यते, नच यतस्तानि तस्यास्ततो विफलः खप्न इति कुतः प्राप्यकारिता इति गाथार्थः ॥ 230 ॥ पर आह-'nanvi'tyAdi, ननु स्वप्नोपि कश्चित्सत्यफलो भवति, कः ? इत्यत आह-यो यथा दृष्टस्तथैव च फलदायी OSRIERAALAISKOG SCARROR Page #99 -------------------------------------------------------------------------- ________________ विशेषावः । देवताधिष्ठानाद्, उच्यते, ननु स्वप्ने निषिद्धं, स्वप्नेनयमितो (नायमिति) ग्रूमः, किमित्यत आह-क्रिया-मेरुशिखरप्रवृत्तिरूपा, तथा TU नयनमनकोट्याचार्य ।4। क्रियाफलानि च-श्रमखेदादीनीति गाथार्थः ॥ 231 ॥ क्व पुनर्विधिः? इत्याह-'जं पुणेऽत्यादि, 'जं पुण सुमिणे विन्नाणं तथानुभव नाण तथानमन- सोरप्राप्यवृत्ती । रूपं तं को निवारेइत्ति सम्बन्धः, तथा विबुद्धे तप्फलं च-हरिसविसादादि तं को निवारेइ' चशब्दः ख्यापनार्थः, तथा सत्य- कारिता ॥ 95 ॥ स्वप्नस्य च भाविनि फले निमित्तभावं को निवारयति ?, न कश्चित् ॥ 232 ॥ किं कारणं ?-यतस्त्रिविधं निमित्तं-कायिकवाचिकम-| | नोभेदाद्, अत एवाह-'देह' इत्यादि, स्पष्टार्था ॥ 233 ॥ अपृष्ट एवाधुना सूरिराह-'simI'tyAdi, 'वा' इत्यथवा स्त्यानर्द्धिमतः ॥ 95 ॥ 4 पुंसः व्यञ्जनावग्रहता भवेत्, एतच्च सामान्येन तावत् , किंविशिष्टस्य ? इत्यत आह-स्वप्नमिव मन्यमानस्य, आह-यद्येवं सिद्धं द साध्यमस्माकम् , आचार्य आह-'ण उ सा मणसोत्ति न पुनरसौ मनसो व्यञ्जनावग्रहतेति, अत एव पूर्वार्दै इवग्रहणं कृतं, एतदुक्तं भवति-नासौ खप्नो निद्रात्वान्नाप्यसौ व्यञ्जनावग्रहता तस्य श्रोत्रेन्द्रियादिसम्बद्धत्वाद् , आह च-सा श्रोत्रेन्द्रियादीनामेव, | स्खलुशब्दस्यैवकारार्थत्वे सति भिन्नक्रमत्वात् ॥ 234 ॥ तस्याश्चामून्युदाहरणानि, तद्यथा-'पुग्गलेऽइत्यादि, निषीथे वक्ष्याम इति, ॥ 235 ॥ तदेवमनेन ग्रन्थेन पूर्वपक्षगाथापूर्वार्द्धमपाकृतं, अथ द्वितीयमपाकुर्वन् दृष्टान्तमाह-'jaha'ityAdi, 'यथा' येन प्रकारेण देहादनिश्चरितं सत् चक्षुर्लोको जल्पति-चन्द्रं गतमिति, निर्निबन्धनमेव रूढं, 'मनसोवि तहत्ति तथा मनसोऽपीहस्थस्यैव बहि। निर्गमनं रूढम् , एवं यात्विति चेत् न च सर्वा रूढिः सत्येति, 'वटे वटे वैश्रवण' इत्यादिलोकरूढेर्व्यभिचारदर्शनाद् रूढिमात्रत्वा d अतो न मनसोऽसौ अप्राप्यग्राहकत्वात् चक्षुष इवेति स्थितम् ॥ 236 ॥ आह-अद्यापि हेतोरगमकत्वात् दुष्टा प्रतिज्ञेत्याह-'विसय' 3 इत्यादि, 'विषयं' मेरुशिखरादिस्थजिनप्रतिमादि अग्निजलादिकं वा 'असम्प्राप्तस्यापि अनाश्लिष्टस्यापि अप्राप्य गृङ्गतोऽपीति भावना, XOLSOSASUSASTERA CRORACREACTIOCOCCC Page #100 -------------------------------------------------------------------------- ________________ विशेषाव कोव्वाचार्य ॥ 96 ॥ AA 'संविधते' योक्ष्यते, कोऽसावित्याह-व्यञ्जनावग्रहों द्रव्योपादानं 'मनसो' द्रव्यमनसः, अपरया भङ्गयेति शेषः, तेनैतदुक्तं भवति- नयनमनयथा जीवस्य श्रोत्रेन्द्रियेण प्रायव्यजनादानमिप्यते एवं जीवस्यैव नोइन्द्रियेण ग्राह्यवस्तुव्यञ्जनादानमुत्पश्यामः, कुतः 1 इत्याह-'यत्' सोरप्राप्य यस्मात्सर्व एव उपयोगः स्पर्शनादिमनोजः छमस्थस्य 'असंख्येयसामयिकः' असंख्येयसमयनिष्पत्तिरुतो भगवद्भिः, 'चुयमाणे न 4 कारिता बाणचि वचनात् , यदि नामैवं ततः किं 1, अत आह-जं च सव्वेसु समयेसुत्ति, यस्माच्च द्वयादिष्वसंख्येयमानेषु समयेषु, | किमत आह-'मणों इत्यादि, 'मनोद्रव्याणि' मनोदलिकानि 'गृह्णाति' आदत्ते, मन्ता इति शेषः, तथापि किमत आह-'दव्वाई ॥ 96 ॥ च वंजणं भणियं त्वयैव, सम्बन्धो वा ग्राह्यभ्राहकयोः, अतो येन कारणनैवं तेन 'तयं व्यञ्जनोपादानं 'युज्यते' घटते मनसो'-15 नया मझ्या, नो चेत् न क्वचिदसावेष्टव्यः, प्रतिसमयद्रव्योपादानेऽप्यभावात् मनसीवेति निवृत्तेदानी व्यञ्जनावग्रहवार्त्तति गाथार्थः । ॥ 238 ॥ अथ प्राप्यकारित्वमङ्गीकृत्यापरयैव भङ्गथा अस्य एनं पर एवाह-'देहा' इत्यादि, दिह्यत इति देहस्तस्माद्देहादनिर्गतस्यापि, | मेरुशिखरादि प्रतीति सामर्थ्याद् गम्यते, स्वः कायःस्वकायः तस्मिन् हृदयादि तत् 'विचिन्तयतः' समालम्बतः, प्रतिसमयोपचीयमानमनोद्रव्यैरिति हृदयम् , 'ज्ञेयस्यापि हृदयादेः 'सम्बन्धे' संयोगे, हृदि मनोद्रव्याभिश्लेषे सतीतियावत् , 'व्यञ्जनं' व्यञ्जनोपादानं एवमपि' अनयाऽपि भङ्गया से तस्य मनसो 'युक्तं' घटमानं,नो चेत् उक्त एव दोष इति पूर्वपक्षः ॥ 236 ॥ अथ प्रथमपक्षमधिकृत्याचार्य Aha'gajhasse त्यादि, इहाद्यविकल्पोऽयुक्तो, मनसः श्रोत्रादिसाधायोगात्, तथाहि-'ग्राह्यस्य' आलम्ब्यस्य सम्बन्धिनां व्यञ्जनानां यद् ग्रहणं स व्यञ्जनावग्रहो मतः स्पर्शरसगन्धशब्दद्रव्याणामिवेति जानाति भवानपि, अत्र तु नायं न्यायोऽस्ति, यतः 'ग्रहणं मणो नो gejha'ti 'न मनो ग्राह्यं न मन आलम्ब्यं, तस्य मेदिशिखराध्यासितत्वात् , किं तर्हि मनः' इत्यत आह 'ग्रहणं' गृह्यते-परि म.बेयस्यापि हवा नोचेत् उक्त एव तथाहि-'ग्राह्यस्य यायोऽस्ति, यतः ' परि-1 Page #101 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्तौ ॥ 97 ॥ SAVERAGNASAACHA पास च्छिद्यतेऽनेनेति ग्रहणं, कुत एतत् ? मनःशक्तिसामर्थ्यात्-पतिसमयोपचीयमानमनोद्रव्यकरणैः प्रतिसमयमेव बाह्यार्थपरिच्छेदभावात, 4 नयनमनन चाबद्धमूलत्वात् कथमादिसमये बहिः प्रवर्तेत ? इति चोदनीयं, मनःपर्याप्त्यनुगृहीतत्वेन दक्षत्वात् , तदिदमेतेषां करणत्वेनादिचो परिहत्य निगमयन्नाह-अतः को भागः' कोऽवसरः 'व्यञ्जने' व्यञ्जनावग्रहभवने ? तस्य प्रतिसमयोपचीयमानमनोद्रव्यराशेः करण- कारिता त्वात, ततश्च न व्यञ्जनावग्रहाभावोऽप्यन्यत्रेति । यच्चोक्तं द्वितीयविकल्पे तत्रापि स्वकायदेशसम्बन्धमात्रात् प्राप्यकारित्वमवसातुं न युक्तं, सर्वस्य मनसस्तदभिन्नत्वात् , भेदे सति प्राप्यकारित्वशब्दार्थोपपत्तेः, अतः पारिशेष्या बाह्यवस्त्वपेक्षयैव प्राप्याप्राप्यकारि- ॥ 97 ॥ चिन्तेति किं मधा खिद्यते भवानिति चोधद्वयव्युदासः ॥ अमुमेवार्थमुत्तरवस्तुव्युत्पादनार्थमाह, अपिच-'तसेऽत्यादि । स चासौ । देशश्चेति तदेशः स्वकायदेशः हृदयादियधर्मी तस्य चिन्तन-मनसा मननमिति तद्देशचिन्तनं तस्मिस्तदेशचिन्तने, प्रतिसमयोपचीयमानमनोद्रव्यैरिति गम्यते, 'होज पंजणं' स्यात् व्यञ्जनं तद्देशग्राह्यधर्मिव्यञ्जनोपादानं, यदि किं स्यादित्याह-'जति तओ'|त्ति यदि तत मनःप्रयमसमये ऽतमर्थ हृदयार्थ न गृहीया, गृहाति च, अन्यथा दोषसद्भावप्रसङ्गात् , तदेवं तत्प्रथमग्रहणतो द्वितीयचोद्यस्यापि स्पष्टतरेण वचनेनासाधुतामुपदय निगमयबाह-तस्मान व्यजनं प्रतिसमयोपचीयमानद्रव्यराशेहूद्देशावलम्बिनः, तसादन्यत्रापि नान्येन्द्रियेषु व्यञ्जनाभावप्रसङ्गः, प्रयोगः-हृद्देशसम्बन्धेऽपि मनसो व्यञ्जनावग्रहो नास्ति अनुपलम्भकालासम्भवात् स्व। विषयसम्बन्धे चक्षुष इव व्यतिरेकेण श्रोत्रं, न चाप्राप्यकारिणी चक्षुःश्रोत्रे इति व्यतिरेकासिद्धिश्चोदनीया असत्पक्षत्वादस्येति गाथार्थः ॥ 241 ॥ अथ कोऽसावुत्तरभावार्थः? इत्यत आह-समयेत्यादि, 'होईत्यादि, अस्याक्षरयोजनया व्याख्या-तत्र 'jeNa'tti येन कारणेन मनःशक्तिमान् जीवः 'समये 2' समयंर प्रति 'गृह्णाति' आदचे स्वीकरोति 'द्रव्याणि मनोदलिकानि, सईलो -SCANCCROLAGANA त्तियति गम्यते, होज बंजणं' स्याद् व्यजामात तद्देशचिन्तनं तस्मिंस्ताव Page #102 -------------------------------------------------------------------------- ________________ वृत्ती 98 ॥ विशेषाव कापनमनोद्रव्यवर्गणाभ्य इति गम्यते, तथा 'मनुते च तमर्थ' पर्यालोचयति च तमर्थ मेदिकं तैः येन समये 2 इति वर्चते, एष ताव नयनमनकोट्याचार्य * | सिद्धान्ताभिप्रायः, ततः किमित्यत आह-पढमाओ चेव तेण समयाओ होइ maNovAvAroM'ti, तिष्ठतु सांन्यासिकं तावदिति वक्ष्यामः सोरप्राप्य अथ द्वितीयमुपन्यस्योत्तरमाह-जं चिंदिओयोगेवित्ति यच्चेन्द्रियोपयोगेऽपि-यसाच्च श्रोत्रेन्द्रियाद्युपयोगमात्रेऽपि सत्यसंख्येय कारिता ॥ 98 ॥ समयभाविनि प्राक् पुनः पश्चात् व्यञ्जनावग्रहेतिक्रान्ते सति, किमित्यत आह-'होइ मणोवावारो' ति भवति मनसो व्यापार प्रबोधशक्तिरितियावत् , कदा चेद् उच्यते-अर्थावग्रहणसमय इति गम्यते, 'जाहे हुंति करेइति वचनात् , अयं च द्वितीयः सिद्धान्ताभिप्रायस्तस्मान मनसः खल्वसंवेदनकालोऽस्ति, यदि पुनर्मनसोऽपि व्यञ्जनावग्रहः स्यात् तत इन्द्रियं प्रति स्याद् , इन्द्रियव्यञ्जनावग्रहेण सहानुश्लिष्टिः स्यादिति भावनीयम् ,ततश्चेन्द्रियानिन्द्रियपरिकल्पनमनर्थकं स्यात् , एतदुक्तं भवति-यदि व्यञ्जनावग्रहे इन्द्रियमात्रस्यैवोपयोगः स्यादर्थावग्रहे तूमयोस्ततो मनसोऽनवष्टम्भात् स्यादिन्द्रियानिन्द्रियनिमित्तता, नान्यथा, तथा यद्यस्यायं स्यादष्टाविं शतिविधता च मतेहीयेत, नन्वेवं स्यात् 29 एवं वा 32, इन्द्रियनिरपेक्षस्य मनसः प्रवर्तमानस्य प्रथमसमयभाविनि व्यञ्जनावग्रहे 8 प्रक्षिप्ते एवं 29, तथेन्द्रियजाश्चत्वारो मनसाऽपीन्द्रियानुगताश्चत्वार एवं 32, अतः येन कारणेनास्य व्यञ्जनाभ्युपगमेऽमी दोषाः तत त उच्यते-प्रथमादेव ततो-मनःसमाधानसमयाद् भवति तदर्थग्रहणं-भवति तद्विषयावग्रहणं, इत्यमेवेन्द्रियानिन्द्रियनिमित्ताद्युपपत्तेः, इत्थं चैतद् यतस्तत् मनोऽन्यथा-प्रथमसमयव्यापारार्थग्रहणमन्तरेण 'न प्रवर्तेत' न प्रसरेत् , कुतः ?-सङ्कल्पमयत्वाद् , आलोचनात्मकत्वा|दित्यर्थः, अवधिवदिति साधर्म्यदृष्टान्तः, अयं चात्र पिण्डार्थः-यथा हि भाषको भाषयन् गृह्णाति भाषते चेत्येवं मन्ता अपि मनन् 3 गृहाति मन्यते च, न पुनरन्यः कश्चित् प्रकृतोपघातकार्यपि व्यञ्जनादानकालोऽस्ति प्रथमादिसमयावग्रहादिसद्भावात् , उपयोगस्तु छद्मस्थ SANSAURUS Page #103 -------------------------------------------------------------------------- ________________ * विषयपरि वृत्ती विशेषाव स्य सर्वत्रान्तर्मुहूर्तिक एव, श्रोत्रादिषु प्राय ईहान्तत्वात् अवध्यादिवप्येवमेव विशेषग्राह्यपायान्तर्मुहूर्तप्रतिपादनवदिति जिनभटाचार्यपू नयनस्य कोट्याचार्य ज्यपादा इति गाथावयार्थः ॥ 242-243 ॥ अपिच-निया इत्यादि, ज्ञायत इति क्षेयं तस्मात् ज्ञेयादेव 'यद्' यस्मात् 'सो मणो' | तन्मनो लभते स्वरूपं प्राप्नोत्याविर्भावं, मनुते मन्यते वा मन इत्यस्य क्रियाशब्दत्वात् , काविव ? इत्याह-प्रदीपशब्दाविव, तथाहि-15माणे हेतुः प्रकाशयन् प्रकाशकः स्वरूपतां लभते, अभिदधच्चाभिधानं स्वतत्त्वमाप्नोति, क्रियाशब्दत्वान्मनआदीनां, अतस्तस्य मनसः अस्ण्क्ल्पि॥99॥ तानां-अनालोचितानां व्यञ्जनानां नास्ति ग्रहणमिति तदभावः, प्रयोगः-मनसो नानालोचनाकालोऽस्ति ज्ञेयादात्मलाभप्राप्तेः प्रदीपहै शब्दयोरिख, यथा हि प्रदीपस्यानालोकनकालो नास्ति तमामतिघातादात्मलाभप्राप्तेः शब्दस्य च निजादात्मलाभात् , तद्वन्मनसो ऽप्यसौ नास्ति मन्यादात्मलाभात् , व्यतिरेकेण श्रोत्रं मनःपर्याप्तिकल्पं, तस्मान्न साध्यविकलो दृष्टान्तः, इतः स्थितमेतद् व्यवस्था। नाच्च 'णयणमणोवजिदियभेदातो वंजणोग्गहो चौह' ति प्रतिष्ठितमिति गाथार्थः । 244 ॥ अत्रैवं व्यवस्थिते प्रसङ्गसाधनवादी परबोधशेषमाह जह नयणिन्दियमप्पत्तकारि सव्वं न गिण्हए कम्हा ? / गहणागहणं किंकयमपत्तविसयत्तसामने ॥ 24 ॥ विसयपरिमाणमनिययमपत्तविसयंति तस्स मणसो vv|mnnsovi visayaniyamona kamai jaosa svvtth|| अत्थग्गहणेसु मुज्झइ सन्तेसुवि केवलाइगम्मेसु । तं किंकयमग्गहणं अपत्तकारित्तसामन्ने ? ॥ 24 ॥ कम्मोदयओव सहावओव नणु लोयणेवि तं तुल्लं । तुल्लो व उवालंभो एसो संपत्तविसएऽवि ॥ 248 ॥ सामत्थाभावाओ मणो व्व विसय परओ न गिण्हेइ । कम्मक्खओवसमओ साणुग्गहओय सामत्थं ॥ 249 ॥ RotorORR SAROKAR Page #104 -------------------------------------------------------------------------- ________________ C%A विशेषाव 'jatI'tyAdi । नयनेन्द्रियमाभ्यां हेतुदृष्टान्ताभ्यामप्राप्यकारि कस्मात् सकलं त्रैलोक्यं न गृह्णाति दृष्टान्तम्मिमन इव 1, अतः, कोव्याचार्य से पश्चाई स्पष्टम् । / 245 ॥ तस्मात्-'विसयेत्यादि । 'तस्सति तस्य चक्षुषो 'विषयपरिमाणं' आलम्बनपरिमाणं 'अनियतम्' ॥* विषयपरि वृत्तौ अनन्तं अप्राप्तविषयत्वात् मनस इव, अत्राचार्यः साध्यविकलतां दृष्टान्तस्योद्भावयन्नाह-मनसोऽप्यप्राप्यग्राहिणो विषयेऽयं नास्त्येव, | माणे हेतुः ॥ 10 ॥ यस्मान्न तत्सर्वत्र क्रामतीति ॥ 246 / / तथाहि-'अत्थेत्यादि । 'अर्थगहनेषु' अर्थगुपिलेषु वस्तुष्वागमगम्येषु 'सत्वपि' विद्यमानेष्वपि कस्यचिन्मनो 'मुह्यति' कुण्ठीभवति, तथा केवलादिगम्येषु च, अतोऽहमपि भवन्तं पृच्छामि-तरिक कृतं मनसोऽग्रहणं 1, ॥ 10 ॥ | अतीन्द्रियन्द्रियकाणां भावानां, कस्मिन् सतीत्याह-अप्राप्यकारित्वे सामान्ये ग्राह्याग्राह्येष्विति गाथार्थः ॥ 247 ॥ एवं पृष्टः पर । आह-'कम्मो इत्यादि। कर्मोदयात् तत्स्वाभाव्याद्वाप्राप्यकारित्वे सति ग्रहणाग्रहणं, सूरिराह-ननु लोचनेऽपि तद्-ग्रहणाग्रहणं तुल्यं कम्मोदययोव्व सभावउव्वत्ति,तदेवं अप्राप्यकारिवादिना प्राप्यकारिवाद्युक्तप्रसङ्गसाधने परिहते प्राप्यकारिवादिनोऽप्यमुंदोषं गुणं वास्भिधित्सुराह-तुल्यो वा एष उपालम्भः सर्वासर्वग्रहणलक्षणः प्राप्यकारिवादिनोऽपि भवतः, कस्मिन् सतीत्याह-'संपत्तविसयेवित्ति । नयनमनसोः प्राप्तेऽप्यर्थ इत्युक्तं भवति, तथाहि-न यावता नयनमभिसम्बध्यते तत्सर्वमेव गृह्यते अञ्जनरजोमलशलाकादिभिर्व्यभिचारात् , मनसा त्वनवस्थानान गृह्यते, गृह्यते च सम्बद्धमप्यनुभवादिति गाथार्थ्ः॥248॥ अथ सद्भावमाह-'सामत्थे त्यादि। नयनं विषयपरतो न गृह्णाति सामर्थ्याभावात् मनोवत् , साधितश्च दृष्टान्तः, सामर्थ्यासामर्थ्यमेव कुतः? इत्याह-कर्मक्षयोपशमात् सामर्थ्य विषये तस्यैव वाऽक्षयोपशमादसामर्थ्य विषये, तथा रूपालोकमनस्कारानुग्रहाच्च सामर्थ्य तस्यैव चाननुग्रहादसामर्थ्यमिति गाथार्थः ॥ 249 ॥ तदेवं चोद्यशेष परिहत्यास्मिन्नेवाधिकारे यत् सूत्रकारेणोपदिष्टं 'बंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिट्टतेणं CHAUSSURES CARA Page #105 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य व्यञ्जनापूरणसूत्रव्या ख्या ॥ 10 ॥ MROSALA | // 10 // मल्लगदितेण य, से जहा नाम ए केयि इत्यादि 2 जाव जाहे तं वंजणं पूरियं hotI'tyetacchuzodhayiSurAha तोएण मल्लगंपिव वंजणमापूरियंति ज भणियं । तं दव्वमिंदियं वा तस्संजोगो व न विरुद्धं ॥ 25 ॥ दव्वं माणं पूरियमिदियमापूरियं तहा दोण्हं । अवरोप्परसंसग्गो जया तया गिण्हइ तमत्थं ॥ 251 ॥ सामन्नमणिद्देसं सरूवनामाइकप्पणारहियं । जै एवं जं तेणं गहिए सद्देत्ति तं किह णु ? ॥ 252 ॥ सद्देत्ति भणइ वत्ता तम्मत्तं वा न सहबुद्धीए । जै होइ सहबुद्धी तावाओ चेव सो होजा ॥ 25 ॥ जै सहबुद्धिमत्तयमवग्गहो तब्बिसेसणमवाओ । नणु सहो नासदो न य रूवाई विसेसोऽयं ॥ 254 ॥ थोवमियं नावाओ संखाइविसेसणमवाओत्ति । तम्भेयावेक्खाए नणु थोवमियंपि नावाओ ॥ 25 ॥ इय सुबहणावि कालेण स्व्व्भेयाव्हार्न्न्म्स्झ्ण्। तंम्मि हवेज अवाओ सब्बोचिय उग्गहोनाम ॥ 26 ॥ किं सद्दो किमसहोत्तणीहिए सह एव किह जुत्तं ? / अह पुवमीहिऊणं सहोत्तिमयं तई पुव्वं ॥ 27 ॥ किं तं पुव्वं गहियं जमीहओ सह एव विन्नाणं । अह पुवं सामण्णं जमीहमाणस्स सहोत्ति ॥ 258 ॥ अत्थोग्गहओ पुव्वं होयव्वं तस्स गहणकालेणं । पुव्वं च तस्स वंजणकालो सो अत्थपरिसुण्णो ॥ 25 ॥ जै सहोत्ति न गहियं न उ जाणइ जंक एस सहोत्ति । तमजुत्तं सामण्णे गहिए मग्गिजइ विसेसो॥26॥ सव्वत्थ देसयंतो सद्दो सहोत्ति भासओ भणइ । इहरा न समयमेत्ते सद्दोत्ति विसेसणं जुत्तं ॥ 26 ॥ अहव सुए चिय भणियं जह कोइ सुणेज सहमवत्तं । अव्वत्तमणिसं सामण्णं कप्पणारहियं ॥ 26 ॥ Page #106 -------------------------------------------------------------------------- ________________ विशेषाव कोव्वाचार्य व्यञ्जनापूरणसूत्रव्या ख्या ॥ 10 ॥ ॥ 102 // अहव मई पुवंचिय सो गहिओ वंजणोग्गहे तेन्न्ण्। जं वंजणोग्गहम्मिवि भणियं विन्न्न्नान्न्म्ब्ब्त्त्ण्॥26॥ अस्थि तयं अव्वत्तं na uta giNhai syNpisobhnniy| nau aggahiyammi jujai sahotti बिसेसण बुद्धी॥26॥ अत्थोत्ति विसयगहणं जै तम्मिविसोनवंजणं नाम्। अत्थोग्गहोचियतओ अविसेसो स्ण्क्रोवावि॥265॥ जेणस्थोग्गहकाले गहणेहावायसंभवो नत्थि । तो नत्थि सहबुद्धी अहत्थि नावग्गहो नाम ॥ 26 ॥ सामण्णतयण्णविसेसेहावजणपरिग्गहणओ से । अत्योग्गहेगसमओवओगबाहुल्लमावण्णं ॥ 267 ॥ 'तोयेणेत्यादि । 'जं मषियं यदुक्तं स्त्रकारेण, किं तदित्याह-व्यञ्जनमापूरितमिति, केन किंवदित्याह- तोयेनेव 'मल्लक' रावं तत्र तत् द्रव्यं इन्द्रियं वा तयोः वा सम्बन्ध इति सर्वथाऽप्यविरोष इति गाथार्थः ॥ 250 ॥ कथमित्यत आः-द्व्मित्यादि। यदा द्रव्यं व्यञ्जनमधिक्रियते तदा 'जाहे तं वंजणं पूरियं होईत्ति कोऽर्थः' इत्यत आह-'माणं पूरियं ति, तत्प्रमाणं प्रभू तीकृत्वेन स्वप्रमाणमानीतम्, तत्स्वविषयव्यक्तौ स्पष्टीकृतमितियावत्, यदा त्विन्द्रियं तदा 'जाहे तं वंजणं पूरिय होईतिकोऽर्थः? 4 इत्यत आह-आपूरितं व्याप्तं भृतं वासितमित्यर्थः, तथा दोण्हीति द्वयोरपि मिथो यदा सम्बन्धोऽधिक्रियते तदा 'जाहे ते वंजणं । पूरियं होईचि अङ्गाङ्गीमावमानीतमनुषक्तं यदा भवति, इयं व्य्न्य्ज्ञाव्ग्र्ह्प्रिस्माप्तिः॥ 'ताहे इंति करेइति व्याचिख्यासुराह-तदा त्रिप्रकारव्यञ्जनावग्रहोतहकालं 'गृहात' आलम्बते तमर्थ व्यञ्जनार्थमिन्द्रियमनोव्यापारेणेति गाथार्थ्ः॥251॥ हुमिति कुर्वन्, किंविशिष्ट तं गृह्णाति 1 इत्यत आह- 'सामण्ण' मित्यादि । 'सामान्य रूपादिभ्योऽव्यवच्छिन्नं स च सामान्यो गोत्वादिरपि वाच्यो भवत्यत आह-'अनिर्देश्य अनभिलाप्य, अनमिलाप्योऽपि कैश्विनिरूपणानुस्मरणविकल्पविशिष्ट एवं गृह्यते अत आह-'स्वरूपनामा OMOMOM4+A+SANIOS Page #107 -------------------------------------------------------------------------- ________________ विशेषाव दिकल्पनारहितं तत्र स्वरूपकल्पना शब्द इति नामजातिगुणक्रियाकल्पनास्तु प्रसिद्धा एव,मेदाभिधानं च स्वरूपकल्पनाया अन्तस्तव व्यञ्जनापूरकोट्याचार्य ज्ञापनार्थ, एतदुक्तं भवति-सकलविशेषानवगुण्ठितत्वेनानाख्येयमित्यर्थः, कुत एतत् ? 'न उणं जाणइ के वेस saddAti'ti वचनात , एव णसूत्रव्यावृत्तौ द मुक्ते सत्याह चोदक:-'जह एवं ति यद्येवं तदेत्येवमादि तो ऽजति जं सुत्ते भणियं, किं तदित्याह-'तेणं गहिते सद्देत्ति, 'तणं । ख्या सद्दत्ति उग्गहिते,ण उणं जाणइ के वेस सद्देत्ति, 'तं कहण्णु ति तत् कथं सूत्रमविरोधेन यास्यति ?, एवमवग्रहं व्याख्यान्य्त्स्त्वे॥103॥ ति मन्यते ॥ 252 ॥ आचार्य आह, यतः-'sadetI'tyAdi । शन्द इति-एवं भणति वक्ता-अवग्रहप्रज्ञापको, न श्रोता, 'तम्मत्तं' a- ॥ 103 ॥ थवा तेन श्रोत्रा शब्दमात्रमवगृहीतं, अशेषविशेषविमुखमनाख्येयं वस्तुमात्रमित्यर्थः, कुत एतदिति चेत्, इतिकरणनिर्देशात. अनभिमतप्रतिषेधमाह-'ण सद्दबुद्धिएऽत्ति न शब्दोऽयमितिबुख्या तेन तदवगृहीतं, एकसामयिकत्वात् तस्य, एवं चैतदङ्गीकर्तव्यं, ॥ अन्यथा यदि स्यात् शब्दबुद्धिः-शब्दोऽयमिति धीस्तस्य तस्मिस्ततः कोऽन्यायः स्यादित्यत आह-ततोऽपाय एवासौ स्यात् , ततश्च 4 दापोडशमेदमात्रं श्रुतनिश्रितं स्यात् , सर्वत्रार्थावग्रहेहयोः पतितत्वादिति गाथार्थः ॥ 253 ॥ यदुक्तं प्राक् 'तं णो bahudosabhAvAu'tti | तदिदानीमवसरायातत्वादुच्यते, अत्राह परः-ननु विवक्षिताधसमय एव रूपादिव्यपोहेन शब्दोऽयमिति प्रत्ययोऽवग्रहबानमस्तु, तदुत्त रोत्तरकालभावी तु शासोऽयमित्यपायः, सति चैवं यथाश्रुताक्षरव्याख्या लभ्यते-उत्तरालापकस्य च सम्बन्धयता प्राप्नोति, यदाह-18 'तणं सहत्ति उग्गहिते ण उणं जाणइ के वेस सद्दे तओईहं पविसती' त्येवमादि मुश्लिष्टमति स्यात् , इदमाचार्यः प्रत्यनुभाष्यानवस्था-15 |न्म्त्राः-'jtii'tyaadi। यदि भवतो भगवदाज्ञामतिक्रम्य शब्दबुद्धिमावक-शब्दोऽयमिति विज्ञानमवग्रहः श्रुतनिश्रिताद्यभेदः तद्विशेषणं त शाहोऽयमिति तु विज्ञानमपायो वर्चते तत् , ननु शब्दोऽयं नाशब्दो-यतो नैव रूपादिः, अयं विशेषो वर्तते, ततश्च न कश्चिद् भवतो KORAKHARASHISHES Page #108 -------------------------------------------------------------------------- ________________ OMOM व्यञ्जनापूरणसूत्रव्या ख्या ॥ 104 ॥ विशेषाव: 'वग्रहो नाम, प्रथममेवापायभवनात् , 'सद्दबुद्धिमत्तयमवग्गहेऽस्यम्युपगमादिति गाथार्थः ॥ 254 ॥ अत्र परेऽस्यवावग्रहतामन्यस्य चापायतां कोव्याचार्य दर्शयबाह-'thova'mityAdi । इदं शब्दबुद्धिमात्रकं स्तोकत्वादल्पविशेषत्वाद् नापायः,किन्तु अवग्रह इति भावना,कस्तीपायः ? इत्यत आह शङ्खोऽयमितिविशेषणविशिष्टं यत् ज्ञानं तदवाय इति, उच्यते, यदि यद् यत् स्तोकं तनापाय एवं तर्हि निवृत्तेदानीं भवतोऽपायज्ञानस्य वार्ता स्तोकत्वाद, आह च-तभेदापेक्षातः-शासभेदापेक्षायाः, ननु इदमपि शाङ्खोऽयमिति ज्ञानं भवतो नापायः, 'थोवति स्तोक्॥104॥ त्वात् , प्रयोगः-शाजशब्दोऽयमिति ज्ञानमपायो न भवति उत्तरोत्तरविशेषाकांक्षित्वाच्छब्दोऽयमिति ज्ञानवद् ॥ 256 / / अत evAha'iya' इत्यादि। एवमभिहितभावप्रयोगभावनया सुबहुनाऽपि कालेन सर्वेणाप्यायुषा सर्वे ये शङ्खगता भेदा-विशेषास्तदवधारणं असाध्य' अशक्यं कत्तुं, यत्किविशिष्टमित्यत आह-'यत्र' भेदावधारणे यत्र भेदाकांक्षानिवृत्तौ 'भवेत्' संपद्येत अपायः-एकपक्षनिक्षेपक्षमः प्रत्ययः, अनन्तत्वात् तद्भेदानां, तस्मात् सर्व एव प्रत्ययोऽवग्रहो नाम प्रसजति, सर्वस्य स्तोकविषयत्वात , न 'थोवमिणं नावायो', किं तर्हि 1, अवग्रह एवेत्यभ्युपगमादिति गाथार्थः ॥ 256 ॥ अपिच शब्दबुद्धिमात्रकावग्रहवादिन !-'ki'mityAdi । 'किं सद्दो किमसद्दों' इति एवमन्तर्मुहर्तमानं कालं 'अनीहिते' अपर्यालोचिते अन्वयव्यतिरेकाभ्यां शब्द एवायं न रूपादिरिति, 'कथं केन प्रकारेण युक्तं 1, नन्वाद्यसमयेऽपायज्ञानमयुक्तमनीहितत्वात् , किमिति मोहमाश्रितो देवानांप्रियः 1, तदेवं परस्मै उपालम्भं दत्त्वा तद भिमायेणाह-अथ मन्यसे ऽपूर्व प्राक् 'ईहिऊणं' ईहित्वा पश्चाच्छब्द इति ज्ञानं भवति, यद्येवमभिवाद्यसे, यतः 'तई' असौ ईहा SI 'पूर्व प्रथमं तावच्छब्दज्ञानात्सकाशात् सिद्धा, एतावन्मया भवतः सकाशाल्लब्धं, इदानीं पृच्छामि भवन्तम् ॥ 257 ॥ "किं तमित्यालिदि. किं तदीहायाः प्राग्गृहीतं यदीहमानस्य-आलोचयतः शब्द एवायमिति विज्ञानमादिसमय एव जायते इत्युच्यते, तदेवं क्षुभित AHARASKARNOR OM Page #109 -------------------------------------------------------------------------- ________________ अव्यक्तशब्दग्रहण वृत्तौ चर्चा AGOROSOS ॥ 10 // // 105 // विशेषाव दिस्योत्तरप्रदानासामर्थ्य ज्ञात्वा तन्मुखविभाषयिषयार्थावग्रहसाधनमाह-अथ प्राक् सामान्यं गृहीतमिति वर्तते, यदीहमानस्य शब्द कोट्याचार्य इति विज्ञानं जायते प्रथमसमय इति ॥ 258 / / अथ परं रमयन्नाह-'अत्थोऽइत्यादि, यद्येवं ततस्तस्य ग्रहणकालेन अर्थावग्रहात् पूर्वमादौ भवितव्यमन्यत्रानवकाशत्वादर्थावग्रहानभ्युपगमाच्च, ततः किमिति चेत्पूर्व च-प्राक् तस्यावग्रहस्य व्यञ्जनकाल:-पुद्गलादानकालः, ततोऽपि किमित्यत आह-स चार्थोपलब्धिशून्य इन्द्रियमात्रव्यापारत्वात् , अतस्तत्रापि न सामान्यमात्रग्रहणं, उच्यते चैतत् त्वया-'पुव्वं सामण्णं गहियं जमीहमाणस्स सहोऽत्ति वचनात्, तस्मात् पारिशेष्यादर्थावग्रह एव सामान्यग्रहणं ततस्तदन्वयव्यतिरे कालोचनमीहाऽन्तर्मुहर्त ततोऽपायोऽन्तर्मुहूर्तमेव ततो धारणेत्ययं प्रवृत्तिक्रमः किमन्यया कुचिन्तिकयेति, तस्मात 'सद्देत्ति भणति Nvatta'tti स्थितं, प्रथमसमये शब्द इत्येवमग्रहणादिति पौर्वापर्यमिति गाथार्थः ॥ 259 ॥ तदेवं प्रबोधितोऽप्यनन्तरसूत्रावयवमधिक-18 त्य वासनापरीतः पुनरप्याह-'जईत्यादि । भो ! यदि हुमितिकरणसमय एव तेन प्रबोध्यमानश्रोत्रा शब्दोऽयमिति न गृहीतं तद्वस्तु 14 ततः 'ण उण जाणइ के वेस सद्देत्ति, "जति यत्सूत्रेऽपदिष्टं तत्किमित्यत आह-'तदयुक्तम्' अघटमानकं त्वयाऽऽख्यातं भवति, न चै& तद्, गणधरवचनत्वात् तस्य, तस्मान्मदभिप्राय एव श्रेयान्, तथा च 'सामान्ये' शब्दमात्रे रूपादिव्यवच्छिन्ने 'गृहीते' निश्चिते स ति पश्चात् 'मृग्यते' अन्विष्यते 'विशेष' किमयं शाङ्ख आहोश्विच्छाङ्गः 1 इति, न चेदेवं सूत्रमसाधु, अर्थशून्यत्वाद् भवदभिप्रायप्रातिलोम्यादिति गाथार्थः ॥ 260 ॥ उच्यते-'सव्वत्थेत्यादि । 'सर्वत्र' सूत्रावयवे पूर्व उत्तरे च 'दर्शयन्' प्रज्ञापयन्नवग्रहस्वरूपं शब्दः शब्द इति-एवं 'भाषको भणति' प्रज्ञापको भणति, नतु श्रोतेति, केयमनभिज्ञता भवतः, इत्थं चैतद्, इतरथा यदीदं श्रोतृवचनं स्याव ततो न समयमात्रेण व्यञ्जनावग्रहपूर्णमात्राच्छन्दोऽयमिति विशेषणं युक्तं, तीर्थकरादिभिरनुक्तत्वादसम्भवात् , निभाल्यता SOLIC Page #110 -------------------------------------------------------------------------- ________________ S अव्यक्तशब्दग्रहणचर्चा आ ॥ 106 ॥ विशेषाव स्वयमप्यक्षिणी निमील्य किमहं युक्तवाद्ययुक्तवादी वेति, न हि जानानैर्वस्त्वपलापः कर्तुं शक्यत इति चेत्, ननु यदि भवतोऽसदकोव्याचार्य ग्राहस्ततोऽयं सांव्यवहारिको भविष्यतीति मा त्वरिष्ठा इति गाथार्थः ॥ 261 ॥ अत्रैव सौत्रं परिहारमाह-'अथवेत्यादि । अथवा प ठन्तमूर्ख! श्रुत एवैतत् भणितं यदुत मागावग्रहः, कतमेन सूत्रावयवेनेति तदुच्यते-आधेन, कश्वासावित्यत आह-'जह कोई सुणेज्ज s॥106॥ 8 मव्वत्त' तच्चेदं सूत्र-"से जहा नामए केइ पुरिसे अव्वत्तं सदं सुणेज्जा" पुनश्च 'तणं सद्देत्ति उग्गहिए,न उण मेयमाइ जाव तओ णं । |घरेइ संखेज वा असंखेज वा kAlaM"ti, सत्राव्यक्तमिति किमुक्तं भवति इत्यत आह-अव्यक्तं-अनिद्देश्य सामान्यं-कल्पनादिर। हित हुमिति समयेऽयं श्रोताऽवगृहातीत्येतचोक्तमेवेति, एतदपि कुतः इति चेदवग्रहस्यानाकारोपयोगेऽन्तर्भूतत्वाद् , अनाकारोपयोगस्य । चाव्यक्तविषयत्वात् सामान्यमात्रविषयत्वादिति भावनेति गाथार्थः ॥ 262 ॥ सूरिरेव पराभिप्रायमाशिशङ्कयिषुराह-'अहवेऽत्यादि । अथ चेत्स्यान्मतिर्भवतःप्रागेव सोऽव्यक्तःशब्दो 'गृहीतः' उपात्तो ऽव्यञ्जनावग्रहे ऽव्यञ्जनावग्रहवेलायां 'तेन' श्रोत्रेति, कुत एतत् ज्ञायते ? इत्यत आह-'जं वंजणोग्गहंमिवि भणियं विष्णाणमव्वत्तं त्वयैवेति स्मर्यतां, 'suttamattAdisuhumabohova'tti वचनात् , तथा स्याद् यथा। श्रुतमेव सत्रमस्तु आद्यालापकस्याव्यक्तग्रहणविषयत्वादिति गाथार्थ्ः॥ 263 ॥ उच्यते-'अत्थी' त्यादि । अयमत्र पौर्वापर्यानु। विद्धो भावार्थो भावनीयः, तथाहि-अस्ति तदव्यक्तं श्रोतुर्व्यञ्जनावग्रहे शानं, न तस्यास्माभिरिदानीमपि भवत्कचगृहीतैरपलापः क्रि। यते, किन्तु नन्वात्मनीनमप्यसौ श्रोता तत् गृह्णातीत्येतदपि स्मर्यतां भणितं प्रागस्माभिः, ततश्च 'सुत्तादयो सयं चिय विनाणं nAvabujhaMti'ci वचनात् , 'न सो तेण वंजणोग्गहे गहिओऽत्ति चोद्य्निवृत्तिः। तत्रैतत्स्याद्-असौ व्यञ्जनावग्रहेऽव्यक्ततया गृहीतोऽपि तचरमसमये व्यक्ततया ग्रहीष्यत इत्यत आह-'नच' नैव अगृहीतेऽव्यक्ततया सामान्ये न 'युज्यते' घटा याति, केत्याह-शब्द RKAROGARAGAR OMOMOMORS Page #111 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य अव्यक्तशब्दग्रहण वृत्ती चर्चा ॥ 107 ॥ ASOROS ASSEN // 107 // इत्येवं विशेषणं-रूपादिव्यवच्छेदनं या लभते बुद्धिः सा, णमिति लोपादा शब्द इत्येवं विशेषेण रूपादिव्यवच्छेदेन शब्द इति बुद्धिः विशेषबुदिरिति, तस्यास्तृतीयस्थानमावित्वादिति गाथार्थः ॥ 264 ॥ यदि पुनर्व्यञ्जनादानकालेऽप्यव्यक्तग्रहः स्यात् क इव तर्हि दोषः स्यादत आह-'atthottI'tyAdi / अर्थ इति विषयग्रहणं-अर्थ इत्यव्यक्तशब्दाख्यार्थसंवेदनमुच्यते, ततश्च 'जति तंमिवित्ति यदि तत्रापि-व्यञ्जनादानकाले ऽसोऽत्ति अव्यक्तशब्दग्रहः ततो न व्यञ्जनं नाम, निवृत्तेदानीं व्यञ्जनाग्रहवार्तेत्यभिप्रायः, यतोऽर्थावग्रह एवासौ वर्तते, अव्यक्तग्रहणात् , सूत्रप्रामाण्यात् तथाऽप्यसावस्त्येवेति चेदत आह-'अविशेषः' अनानात्वं तयोरितरेतरा|वष्टब्धस्वभावत्वादितरेतरस्वात्मवदिति, न चेदेवं सङ्करस्तर्हि, अन्योऽन्यासक्तत्वान्मेचकमणिप्रभावदिति गाथार्थः । यतश्चैवमप्यमी । दोषा अतो व्यक्तपक्षोऽप्यसाधुः, तथाहि-समुच्चयग्रहणेहापायाख्यकरणत्रयादेव व्यक्तशब्दबुद्धिर्भवति, नान्यथेति ॥ 265 ॥ अत:'जेणे त्यादि । 'येनार्थावग्रहकाले' येनाव्यक्तध्वनिश्रवणवेलायां ग्रहणेहापायसम्भवो नास्ति साकल्येनेति मन्यते उत्सिद्धान्तत्वात् , 'तो' तेन कारणेन 'नास्ति' न विद्यते ऽशब्दबुद्धिः शब्दापायः, व्यञ्जनावग्रहचरमसमय इति प्रक्रमः, अथास्त्यत्र सा व्यञ्जनादान। काल एवाव्यक्तस्य गृहीतत्वादिति ततो नासाववग्रहो नाम, किं तर्हि ?-अपाय एवासौ स्यात् , न चायमपाय:, अवग्रहाद्यन्तरेणास्या। भावात् , किं न ते संवेद्यन्ते ? इति चेत् कालस्य सूक्ष्मत्वादुत्पलपत्रशतव्यतिभेदवदिति गाथार्थ्ः॥266॥अपिच्-साम्न्न्न्ने' त्यादि। | 'सेऽत्ति से-अस्य हुमिति कर्तुः श्रोतुः अर्थावग्रहैकसमये-हुमिति करणसमये उपयोगबाहुल्यमापन्नं-प्राप्तं भवतश्चोदकस्य, कुत इत्याह। 'सामन्ने ति सामान्य-शब्दसामान्यमुपातविषयावग्रहणं तच्चान्ये च तदन्ये तेषां विशेषास्तदन्यविशेषास्तद्विषया ईहा तदन्यविशे हा, वर्जनं च हेयाना, परिग्रहणं चोपादेयानामिति वर्जनपरिग्रहणं, तदन्यविशेषेहा च वजनपरिग्रहणं च तदन्यविशेषेहावर्जनपरिग्रहणं Page #112 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ॥ 108 ॥ RRRRRRRESEX सामान्यं च तदन्यविशेषेहावर्जनपरिग्रहणं च सामान्यतदन्यविशेषेहावर्जनपरिग्रहणं तस्मादेतद् भवति, अतः 'सद्देत्ति भणइ vatta'tti, सामान्यविपुनरपि व्यवस्थितमिति गाथार्थ्ः॥267॥ विप्रतिपत्तिनिरासार्थोऽयमारम्भ इत्यत आह शेषज्ञाने अण्णे सामण्णगहणं आहू बालस्स jaaymettss। samayammi ceva pariciyavisayassa विसेसविन्नाणं ॥ 26 ॥ वादान्तरं तदवत्थमेव तमपुव्वदोसओ तम्मि चेव वा समये । संखमहुराइसुबहुयविसेसगहणं पसज्जेजा ॥ 269 ॥ अत्थोग्गहो न समयं अहवा सभओवओगबाहुल्लं । सव्वविसेसग्गहणं सव्वमई वोगहो गिज्झो ॥ 27 ॥ ॥ 108 // एगो वाऽवाओ चिय अहवा सोजगहियणीहिए पत्तो । उक्कमवैक्कमा वा पत्ता धुवमोग्गहाईणं ॥ 271 ॥ सामण्णं च विसेसो सो वा सामण्णमुभयमुभयं वा । न य जुत्तं सव्वमियं सामण्णालंबणं मोत्तुं ॥ 272 ॥ 4 'अन्ने' इत्यादि । 'अन्ये' प्रवादिनः 'सामान्यग्रहणम्' अव्यक्तशब्दग्रहणम् 'आहुः" ब्रुवते, कस्येत्याह-'बालस्य' उत्तानशायिनः शिशोः, किंविशिष्टस्य ? इत्याह-जातमात्रस्य, तत्क्षणमेव योनिविनि ठितस्येत्यर्थः, तस्याव्यक्तत्वात् , व्यक्तस्य का वात्याह-परिचितविषयस्य तु 'समयंमि चेव' आद्यशब्दश्रवणसमय एव 'विशेषविज्ञान विशेषावबोधनं भवति, तस्य व्युत्पन्नत्वात् , | ततः किल 'तेणं सद्देत्ति उम्गहिए' इत्येवमादि यथाश्रुतमेवास्त्विति गाथार्थः ॥ 268 ॥ अत्र परस्य प्रसङ्गमुद्भावयन्नाह-'तदेऽत्यादि । 'तदिति यत्तत्तैरेवमुच्यते तत्तदवस्थमेव दूषणं ज्वलदास्ते, किं कारणमित्याह-'पूर्वदोषतः प्रागुक्तदोषानतिवृत्तेः, उक्तं च-"सा । मन्नतदन्नविसेसणेहे" त्येवमादि प्रपञ्चमारोपणीयम् , अथवा तदवस्थमेव 'तमपुव्वदोसतो ति क्रियते, तथा चापूर्वदोषमुद्भावयन्नाहतस्मिन्नेव वा समये विशिष्टार्थावग्राहित्वेन विशेषग्राहिणि, किमत आह-शाङ्खस्य मधुरत्वादयो ये बहवो विशेषास्तेषां ग्रहणं प्रसज्येत 15505 Page #113 -------------------------------------------------------------------------- ________________ सामान्यवि शेषज्ञाने वादान्तरं वृत्तौ ॥ 109 ॥ विशेषाव । भवत एवंवादिनः, एतदुक्तं भवति-यदि परिचितविषयत्वेनाद्यसमयेऽर्थावग्रहज्ञानं बाधित्वा शब्दज्ञान प्राप्तमेवं परिचिततरविषयत्वेन कोट्याचार्य । शब्दज्ञानमपि बाधित्वा प्रथमसमय एवैकदैव मधुरोऽयमित्यपि प्राप्त, तथा 2 परिचयभावभावित्वात् तत्तज्ज्ञानस्य, दृश्यते च पुरु पशक्तेस्तारतम्यमिति, यद्वा उत्क्रमस्य भवता पक्षीकृतत्वादिति युक्तिर्वाच्येति, भवत्येव कस्यचिदिति चेत्, तन्न, 'न उणं जाणइ । ॥ 109 ॥ के वेस सद्दे' त्यस्यानागमकत्वप्रसङ्गात् , विमध्यमपुरुषविषयमेतदिति चेत्, ननु वस्तुस्थितिविषयमेव किं न तावदङ्गीक्रियत । इति गाथार्थः ॥ 269 ॥ अपिच-समयंमि चेव परिचियविसयविसेसविनाणवाइणो तुह-'अत्थोग्गहो न समय' मित्यादिगाथात्रयम् । 'अर्थावग्रहः' सामान्यार्थावग्रहः 'न समयं न सामयिकः प्राप्नोति, विरोधाघ्रातत्वात् , तथाहि-यदि तत्र विशेषज्ञानं नासौ समयनिष्पत्तिआवशेषज्ञानस्यासंख्येयसमयनिष्पत्तित्वात् , समयं चेन तत्र विशेषज्ञानं, तस्यैकसमयनिष्पन्नत्वात् , 'ahava'tti, अथवा किमस्माकं विरोधोद्भावनेन ? 'समयमवग्गहो' 'उग्गहो एक्कं samaya'ti वचनाद् , अत उच्यते-एवमपि समयोपयोगबाहुल्यं भवतः, | सदाऽऽद्यसमय एवापायाभ्युपगमात्, तस्य चावग्रहेहानान्तरीयकत्वात् , ततः को दोषः स्यादित्याह-सर्वविशेषग्रहणं-समय एव सर्वमतिज्ञानगम्यविषयपरिच्छेदनं स्यात् , द्वितीयसमये तु श्रुताविर्भावः स्यात् , 'श्रुतं matipUrvaka'miti वचनात् , न चेदेवमेकसमये उपयोगबाहुल्यादीष्यते इत्यत आह-सर्वा मतिः अवग्रहो ग्राह्यः-अवग्रह इति प्रतिपत्तव्यः, ईहादीनामनभ्युपगमादेकसामयिकत्वात् , | 'समयंमि चेव परिचितविसयस्स विसेसविनाणेति वचनादेवमेतदिति गाथार्थः । अत एवाह-'एगो vA'vAyocciya'tti, अथवैवमेक है एवापायो मतिः, ग्राह्य इति वर्त्तते, अवग्रहादीनामनभ्युपगमादपायोऽन्तर्मुहूर्त्तमिति च विरोधः स्यात् , 'ahava'tti अथवैवमयं दोषः-'सो' त्ति 'सो पढमसमयभावी अवायो अग्गहिए सामन्ने अणीहिए य उभयो मुखं पत्तो' प्राप्तो भवतो, न चैतत्सम्भवत्याकाशादपतनात्, GASTUSSUUSAASTAS4963 SARORASARAL Page #114 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचा सामान्यवि। शेषज्ञाने वादान्तरं ॥ 11 ॥ ॥ 11 // कल 'या' इत्यथवा एवं सति प्रथमसमयापायवादिनः ध्रुवं-निश्चितं अवग्रहादेमेंदचतुष्टयस्य उत्क्रमव्यतिक्रमौ प्राप्तौ, तत्र उत्क्रमः-धारणापायेहाऽवग्रहपरिपाटी, उत्तरकालभाविन आदिकालभावित्वमिति भावना, घा-a-I-a, प्रयोगो-धारणैव प्रागस्तु उत्तरकालमावित्वाद् व्यञ्जनावग्रहचरमसमयशब्दज्ञानवत्, सिद्धश्च परस्यायं दृष्टान्तः-"समयंमि चेव परिचियविसयस्स visesavinANaM"ti स्वीकृतत्वाद, एवं पुनरपायः पुनरीहेत्येवमादि स्वधियाऽभ्यूद्यमिति, व्यतिक्रमस्तु-इतरेतरोल्लकनलक्षणः, तथाहि-अवग्रहमतिक्रम्येहा, तामतिक्रम्यापायस्तमतिक्रम्य धारति a, I, a, धा, प्राग्ज्ञानमन्तरेणोत्तरकालज्ञानमस्तु माविताभिधानेन व्यवहाराद् अव्यक्तबानमन्तरेण व्यक्तज्ञानवत्, न चासिद्धो हेतुः 'उग्गहो ईह अवाओ यधारणे त्येवमादिक्रमस्य गणधरभाषितत्वेनान्यजन्मन्यप्येवमेवावबुध्यमानत्वाद, सिद्धश्च दृष्टान्तः, एतदुक्तं भवति-पश्चानुपूर्वीभवनं उत्क्रमोऽनानुपूर्वीभवनं तु व्यतिक्रम इति गाथार्थः । तथा यदि प्रथमसमयावगृह्यमाणं विशेषयतः 'सामन्नं च विसेसोति । सामान्यं नाम विशेषः, प्रथमसमये सामान्यस्यैव गृह्यमाणत्वात् , अर्यापच्या च विशेषः सामान्यमत आह-'सोवासामण्णं' ति विपर्ययः, यथा कम्बली पावृणोति यस्य वणिगित्यौरभ्रिको नाम वणिक् तथा वणिगौरम्रिका, प्रथमसमय एव ग्रहणात्, उभयं वा-विशेषसामान्यलक्षणं, किमत आह-'उभयं त्युभयं च, एतदुक्तंभवति-विशेषः सामान्यं च, सामान्यमपि तद्विशेषश्चेति, आह-सर्वमेतत् सुन्दरं किमनेनैतावता वाक्सन्दर्भेणेत्यत आह-न च युक्तं । सर्वमिदं गोन्दलस्यामलत्वात् उक्तवत् , किं सर्वथा नेत्याह-सामान्यालम्बनं मुक्त्वा व्यञ्जनावग्रहचरमसमय इति प्रकृतं, ततश्चार्यावग्रहः समयमस्य च प्राक् व्यञ्जनावग्रह इति स्थितमिति गाथात्रयार्थः ॥ 270-271-272 // मिथ्यात्वव्यावृत्यर्थमया आरम्मा इत्यत आह Page #115 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य अवग्रहस्यालोचनापूर्व। ताखंडन वृत्ती ॥ 11 ॥ ॥ 11 // SCALASALICROSHOP केह दिहालोयणपुव्वमोग्गहं वेति तत्थ सामण्णं । गहियमहत्थावग्गहकाले सद्देत्ति निच्छिण्णं ॥ 27 ॥ तं वंजणोग्गहाओ पुव्वं पच्छा स एव वा होजा। पुव्वं तदत्यवंजणसंबंधाभावओ नत्थि ॥ 27 ॥ अत्थोग्गहोविजं वंजणोग्गहस्सेव चरमसमयम्मि । पच्छावि तो न जुत्तं परिसेसं वंजणं होजा ॥ 27 ॥ तंच समालोयणमत्थदरिसणं जै न बंजणं तोतं । अह वंजणस्स to khmaaloynnmtthsunnnnss?||276|| आलोयणत्ति नाम हवेज तं वंजणोग्गहस्सेव । होज कहं सामण्णग्गहणं tattha'tthasuNNammi ? // 277 / / गहियं व हौ तहियं सामण्णं कहमणीहिए तम्मि । अत्यावग्गहकाले विसेसणं एस सहोत्ति ? ॥ 278 ॥ अत्यावग्गहसमए वीसुमसंखेजसमैया दोऽवि । तक्कावगमसहावा ईहावाया कहं जुत्ता ? ॥ 279 ॥ 5. खिप्पेयराइमेओ जमोग्गहो तो विसेसविण्णाणं । जुजै विगप्पवसओ सहोत्ति सुयम्मि ज केई ॥ 28 ॥ कियीत्यादि । केचिद्वादिनः 'इह' अस्मिन् प्रस्तावे किमत आह-'उग्गहं beti'tti 'अवग्रहम्' एकसामयिकमर्थग्रहणं 'ब्रुवते व्याचक्षते, किंविशिष्टमत आह-'AloyaNapuvvaM'ti आलोचनापूर्व, किलान्यैरप्युक्तमेव-अस्ति ह्यालोचनाज्ञानं, प्रथमं निर्विकल्पकम् । (वावदकादिविज्ञानग्रहसंशुद्धवस्तुज ॥ 1 ॥ मित्यतः) 'तत्यं तत्रालोचने 'सामान्यं गृहीतम्' अव्यक्तः शब्दो गृहीतस्तेन श्रोत्रेति गम्यते, ततः किमित्यत आह-'अथे त्यनन्तरं, क्वेत्याह-'अर्थावग्रहकाले' व्यञ्जनावग्रहचरमसमये इत्युक्तं भवति, शब्द इत्येवं रूपा। दिव्यपोहेन 'निच्छिन्नं नितिं तद्वस्त्वित्यतः 'से जहा नामए केइ पुरिसे अव्वत्तं सदं सुणेज्जा तेणं सद्देत्ति उग्गहिए' इति, एवमपि यदि जयो न भविष्यति तूष्णीं तर्हि चोदकेनासितव्यं, तन्नाम प्रेक्षावता भाषितव्यं यत्रात्मलाभ लभते,अन्यथा किंतयाऽऽत्मविडम्बन HOROEACCN Page #116 -------------------------------------------------------------------------- ________________ ऊ विशेषाव कोट्याचा वृत्ती ॥ 112 ॥ SISAISISSEISTASSA येति गाथार्थः ॥ 27 ॥ अथैतदालोचनं व्यञ्जनावग्रहान्न भिद्यते, तस्य चार्थपरिशून्यत्वे न शोभनं चोदकः पश्चाद् गणयतीति । अवग्रहस्यासाधयन् सरिराह-त' मित्यादि । तद् भवता उत्प्रेक्षितं व्यञ्जनावग्रहात पुव्वं पच्छा स एव दा होज्जा ?, अन्यावस्थानाभावात् त्रयी लोचनापूर्वकल्पना, किंचातः ?, आह-'पुव्वं natthi'tti, व्यञ्जनावग्रहात् पूर्व तावत्तन्नास्ति, कुत इत्याह-अर्थव्यञ्जनसम्बन्धाभावतः, नहि प्रसु 5 ताखंडनं तादिदेवदत्ताः (किश्चिदप्यालोचयन्ति) नहि तदा खल्वालोचनीयमस्तीत्यभिप्रायः, शब्दस्याश्रुतत्वाद्, अतः पूर्वपक्षो ह्यसङ्गतः ॥ 274 ॥ पश्चात्पक्षस्तर्हि सङ्गतो भविष्यतीत्यत आह-'atthoggahovI'tyAdi / अर्थावग्रहोऽप्येकसामयिको मतिविशेषः, यद्-यस्माद् ॥ 112 ॥ व्यञ्जनावग्रहस्यैव मत्याद्यकारणस्य 'चरमसमये पर्यन्तसमये प्रादुर्भावमासादयति 'तो' ततः 'पश्चादपि पृष्ठतोऽपि व्यञ्जनावग्रहस्य 'न युक्तं न घटते तदालोचनं, ततः किमिति चेदुच्यते यद्येवं ततः 'पारिशेष पारिशेष्यसिद्धथा तदालोचनं भवेद् व्यञ्जनावग्रहः स्यान्न कश्चिद्दोषो, नाममात्रविप्रतिपत्तेरिति गाथार्थः ॥ 275 / / आह-क्रियतां तर्हि चोदकवर्गेण वर्धापनकमाचार्याभिप्रायाविसंवादला। भात् , मरिराह-मा, किं कारणं ?, विरोधात् , कथं विरोध इति, अत्रोच्यते, तदालोचनमर्थस्य वा भवेत् व्यञ्जनानां वेति विकल्पद्वयं, किं चातः, तत्र, प्रथमविकल्पमनुवदन्नाह-तं चेत्यादि । समालोचनं-तदालोचनम्, 'अत्थदरिसणं' यदि सामान्यार्थोपलम्भ इति यद्यभ्युपगम्यते ऽन वंजणं तो तंति 'तो' ततस्तद् व्यञ्जनं न भवति, अर्थदर्शनस्य सामान्यग्राहित्वेनाशून्यत्वाद्, आलो. चनारूपव्यञ्जनस्य तु शून्यत्वात् , 'पुव्वं च वंजणोग्गहकालो सो अत्थपरिसुण्णोऽत्ति साधितत्वात् , न ह्यग्रहणं ग्रहणं भवति येन त्वया वर्धापनकमारभ्यते इत्यभिप्रायः । द्वितीयं विकल्पमुररीकृत्याह-'अह vaMjaNassa'tti अथ मन्यसे 'व्यञ्जनस्य' विवक्षितस्य द्रव्यक-15 1 यद्यप्यत्र 1137 वर्षीयकूर्चपुरीयजिनवल्लभपुस्तके पाठोऽस्ति कियान् तथापि घर्षित इति न शक्यते वाचयितुं. Page #117 -------------------------------------------------------------------------- ________________ विशेषावालापस्य जदा लापस्य जं दरिसणं-जं गहणं तत्समालोचनमित्युच्यते तो कहमालोयणं तदिति प्रतिज्ञा, कुतः ? इत्याह-'अत्थसुन्नस्सेत्यर्थ- सा. कोट्याचार्य ग्रहणशून्यत्वादग्रहणावस्थावदिति गाथार्थ्ः॥ 276 ॥ आह-का पुनरस्य स्थानान्तरप्रसिद्धस्यालोचनस्य गतिरिति, आचार्य आह- लोचनापूर्ववृत्ती न जानेऽहमपीदृशं, तथापि भवन्त एव संशयच्छेत्तार इति चेत् ,यद्येवं तस्मात्-'AloyaNa'tItyAdi, आलोचनमित्येवं नाम भवेत् 4 ताखंडनं द्वितीयं व्यञ्जनावग्रहस्यैव, स्वतन्त्रैतबाम्ना घटमानत्वात् , तदिदं वर्धापनकमिति चेत् न, यतो भवेत् कथं सामान्यग्रहणं ? त्त्र्॥113॥ व्यञ्जनावग्रहेऽर्थग्रहणशून्यत्वाद् , अतः किमुच्यते-तत्थ सामन्नं गहियं, अह अत्थावग्गहकाले सहोत्ति निच्छिण्णं, न ह्यविशिष्टाश्र- 113 ॥ | याश्रितेर्जयपताका हत्तुं शक्यते इति भावार्थः । यच्चोक्तं 'अस्ति ह्यालोचनाज्ञानमित्येवमादि तदर्थावग्रहज्ञानमालोचनं तदव्यतिरितत्वादिति गाथार्थ्ः॥ 277 ॥ अथ 'दुर्बलं वादिनं दृष्ट्वाऽभ्युपगमोऽपि कर्त्तव्य' इति न्यायप्रदर्शनार्थमाह-'गहित वेत्यादि, गृहीतं वा भवतु 'तहिति तत्र व्यञ्जनादानकाले ऽसामान्य वस्तुसामान्यं, कथमनीहिते तस्मिन् सामान्येऽन्तर्मुहूर्त्तमात्रं कालं,अर्थावग्रहकाले एकसामयिक इति प्रक्रमाल्लभ्यते, विशेषणमेव शब्द इति ॥ 278 ॥ ननु-'अत्थेऽत्यादि, अर्थावग्रहसमये व्यञ्जनावग्रहाचरमसमयभाविनि 'वीमुं' पुढो 2 असंखेज्जसमयिया दोऽवि, किंविशिष्टावित्याह-'तक्कावगमसभावा' जहासंखं, कावित्याहईहावायौ कथं युक्तौ ? येन व्यञ्जनावग्रहचरमसमये व्यक्तशब्दग्रहाद्यथाश्रुतसूत्रव्याख्यां कारयसि, ननूक्तम् 'जै होज्ज सद्दबुद्धी । तोऽवाओ चेव सो होज्जत्ति तस्माद् गम्ये सूत्रार्थे सति व्यञ्जनार्थावग्रहेहापायधारणाक्रम एवाश्रयणीय इति समस्तप्रकरणार्थः । ॥ 279 / / अथ चोद्यशेषमाशिशङ्कयिषुराह-'khippeyarAdI'tyAdi, 'जमोग्गहोऽत्ति यद्-यस्मादवग्रहो-मतिज्ञानविशेषः क्षिप्रेत-| रादिभेदः प्रतिपादितः क्वचिदिति शेषः, 'kSipramavagRhNAtI'tyAdivacanAd अतो नावश्यमवग्रहः समयमात्रं, तन्मात्रत्वेऽस्य विशेषणस्य SAROKAR Page #118 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य अवग्रहे निश्चयव्यवहारौ वृत्ती ॥ 114 ॥ ॥ 114 // नैष्फल्यापत्तेः, बहित्यादेश्व, तेनैतदुक्तं भवति-सर्वस्यैव श्रोतुरविशेषेण प्राप्तिविषयस्थस्य शङ्खमेर्यादिद्रव्याभिसरणे सति बहुग्रहणात् । ज्ञायते शङ्खमेर्यादिविशेषरूपेणावग्रहणमवग्रहः बहुविधाबहुविधविशेषणेऽपि गम्भीरादिविशेषग्रहणं, यस्मादेवमतः 'तोऽत्ति तस्माद् 'विशेषविज्ञानं' शब्दज्ञानं 'युज्यते' घटते, किंविशिष्टमत आह-'सहोऽत्ति शब्दोऽयमिति, कुतः ? इत्याह-विकल्पवशतः' विकल्प वशात् , तथाहि-क्वचित्सामान्यग्रहणं शब्दमात्रत्वात् , अबहुग्रहणादित्यर्थः, क्वचिद्विशेषग्रहणं बहुविधग्रहणाद् एवंभूताद्विकल्पवशात् , क्वेत्याह-'सुत्तम्मि' सूत्रे, अस्य पूर्वपक्षतां दर्शयन्नाह-जं केइति ॥ 280 ॥ यदेवं केचन वादिनो यथाश्रुतसूत्रव्याचिख्यासयाऽऽत्मानं बहु मन्यन्ते तदपाकुर्वन्नष्टया दिशा पाह स किमोग्गहोत्ति भण्णइ गहणेहाऽवायलक्खणत्तेवि ? / अह उवयारो कीरै तो सुण जह जुज्जए सोवि॥ सामण्णमेत्तगहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽणंतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ 282 ॥ सो पुणरीहाऽवायावेक्खाओऽवग्गहोत्ति उव्य्रिओ। एस्सविसेसावेक्खं सामण्णं गेण्हए जेणं ॥ 28 ॥ तत्तोऽणंतरमीहा तत्तोऽवाओ य तव्विसेसस्स । इय सामण्णविसेसावेक्खा जावंतिमो भेओ ॥ 28 ॥ सव्वत्थेहावाया निच्छयओ मोत्तुमाइसामण्णं । संववहारत्थं पुण सव्वत्थावग्गहोऽवाओ ॥ 28 ॥ तरतमजोगाभावेऽवाउ चिय धारणा तदंतम्मि । सव्वत्थ वासणा पुण भणिया कालन्तरेऽवि सई ॥ 286 ॥ सरोत्ति सुए भणितं विगप्पओ जै विसेसविनाणं । गिहिज्ज तंपि जुज्जइ संववहारोग्गहे सव्वं ॥ 28 ॥ खिप्पेयराइभेओ पुव्वोइयदोसजालपरिहारो । जुबै संताणेण य साम्न्न्न्न्विसेस्व्व्हारो॥288॥ Page #119 -------------------------------------------------------------------------- ________________ विशेषाव ___ 'स कि' मित्यादि । अयमत्र परमार्थोऽस्ति-तदित्थंभूतं विज्ञानं किन्नु ग्रहणेहापायलक्षणत्वेऽपीति, ग्रहणं चेहा चापायश्चेति अवग्रहे कोट्याचार्य तल्लक्षणं यस्य तत्तथा तस्य भावस्तत्त्वं तस्मिन् , अपिशब्दोऽभणननिमित्तार्थः,अतो ग्रहणेहापायलक्षणत्वेऽपि सतीति स व्यक्तः शब्दः, निश्चयवृत्ती 'ki'miti क्षेपार्थः, ततश्चायमर्थः स्वरकाक्वा-किमवग्रहो भण्यते तैर्दुरात्मभिरिति ?, मृदुकाक्वा वा नेयं, ततः किमिति प्रश्नार्थः स्यात् , व्यवहारौ परोऽपि चाचार्यहक्काप्रश्नतो विह्वलत्वादाह-नैव, ततः प्रागुक्तार्थसिद्धिरेवेति किं बहुना ?, श्रौतोऽप्यर्थः सूत्रस्यास्तीति ख्याप्य्न्ना॥115॥ चार्य एव परं शिक्षयन्नाह-'अहेति पश्चादर्धम् । अथ मन्यसे-उपचारः क्रियते तस्यैव शब्दस्यावग्रहत्वे इति, ततः शृणु तूष्णीभू-18 115 ॥ दत्वा यथा-येन प्रकारेण युज्यते सोऽप्युपचार इति गाथार्थः ॥ 281 ॥ 'सामन्ने' त्यादि गाथात्रयं, सामान्यमात्रग्रहणं वस्तुतो नैश्चयि । कोऽयमवग्रहः प्रथमो-निरुपचरितः समयनिवृत्तत्वात् ,ततोऽनन्तरमीहितस्य वस्तुविशेषस्य योऽपाय:-अवायो यथा शब्दोऽयमिति,स । किमित्यत आह-'सो puNa'tti सोऽवायो पुणोत्ति-पुणो द्वितीयं धर्ममङ्गीकृत्य, किमत आह-अवग्रह इति। एवं उपचरितः परिभाषितः, केन 8 निमित्तेनेत्यत आह-ईहावायावेक्खाओं,एतदेव भावयन्नाह-'एस्सविसेसावेक्खाओ सामन्न-शब्दमात्रं येन कारणेन ततोऽनन्तर मीहा जायते,शब्दत्वे सति किमयं शाङ्खशाङ्गों वेति ?, ततोऽपाय एव शब्दविशेषस्य शाल एवायमिति,एवं प्रभृतं कालं मुहुर्मुहुर्भावनीयं, ।5॥ आह-'इय सामान्नविसेसावेक्खा कायव्वा',कियती भुवं यावदित्याह-यावदन्त्यो भेदो लब्धो भवति यथासम्भवमिति भावनेति गाथात्रया र्थ्ः॥282-3-4॥ अयमत्र भावार्थ:-'सव्वे त्यादि 'सर्वत्र' विषयपरिच्छेदने, किमत आह-ईहापायौ भवतः, किं व्यवहारेण ?, नेत्याह-'निश्चयतः परमार्थेन, किं सर्वथैव ?, नेत्याह-'निच्छयतो ति dvirAvaya'te, ततश्च नैश्चयिकमादिसामान्यग्रहणं मुक्त्वा यदाऽलम्बनावाद्यावीहापायौ तस्यावग्रहत्वादिति भावनीयं, तदत्र विशिष्टन्यवहारप्रवृत्त्यङ्गमाह, संव्यवहारार्थ पुनः सर्वत्रोपर्युपरिधावने ROSCORC ESC Page #120 -------------------------------------------------------------------------- ________________ विशेषाव: कोव्याचार्य वृत्ती अवग्रहे निश्चय व्यवहारौ ॥ 116 ॥ / / 116 // SAURUSOOR CAMERASACARRC योऽपायो-निश्चय एकपक्षनिक्षेपक्षमः सोऽवग्रहो भवति हि,प्रवृत्तेः तरतमयोगानुधावनात् ॥ 285 ॥ तदभावे तु किमित्यत आह-'तरेत्यादि, तरतमयोगाभावे यथासम्भवमिति सामर्थ्याद् बोद्धव्यं, किमत आह-अपाय एव, न तदनन्तरमीहेति वाक्यार्थः, अत evAha'dhAraNA' तदर्थाप्रच्युतिसंज्ञिता 'तदन्ते' अपायान्ते भवति, (इतरद्धारणाद्वयं) कस्यान्ते भवतीत्यत आह-वासणा पुण भणिया' सर्वत्रापान्तरालभाविनि अपायेऽविरोधितया, किमियमेव ,नेत्याह-कालान्तरस्मृतिश्चेति ॥ तदनेन ग्रन्थेन प्रथमसमयभाव्यर्थावग्रहो नैश्चयिकोऽन्तर्मुहर्तद्वयोत्तरकालभावी चौपचारिक इत्युक्तमुपचारविधिश्च, तदेवं विभक्तेऽमुमेवावग्रहमङ्गीकृत्य स्याद्यथाश्रुतसूत्रव्याख्याऽसे जहा नामये-केइ पुरिसे अव्वत्तं सदं सुणेज्जा तेणं सद्देत्ति उग्गहिए ण उणं जाणइ के वेस सहे ततो ईह' मित्येवमादि,आह भाष्यकार:सद्दोत्ति सुए भणितं विगप्पओ जै विसेसविन्नाणं । गिहिज तंपि जुजै संववहारोग्गहे सव्वं ॥ 287 ॥ सम्बन्धेनवोक्तार्थेति न प्रतन्यते, नवरं विकल्पत इति-विवक्षयेति, अतः प्रागुपन्यस्तचोद्यस्यान्यविषयतामाह-'खिप्पेऽत्यादि । अस्य भावार्थ:-क्षिप्रेतरादिभेदं यत् पूर्वोदितदोषजालं समयोपयोगबाहुल्यापत्तिश्च तस्येदानीमेवं सति परिहारो युज्यते नैश्चयिकार्थावग्रहवादिनस्तस्य व्यावहारिकार्थावग्रहविषयत्वादितरस्य तु सामान्यमात्रग्रहणात् , पूज्यास्त्वाद्यसमय एव सर्व क्षिप्रेतरादिविशेषजाल प्रतिपद्यन्ते, तथाभूतापायाख्यकार्यदर्शनात् , किल विशिष्टात् कारणाद् विशिष्टं कार्य जायते, नाविशिष्टात् , सकलत्रैलोक्येश्वरत्वप्रसङ्गात् ,जिनभद्रगणिक्षमाश्रमणपूज्यपादैस्तु नोक्तं सुज्ञानत्वाद् , उतरत्र तूक्तं, सुखसंध्यवहार्यत्वात् , तथैवं सति 'संताणेण यत्ति सन्तानाच-सामान्यविशेषलक्षणाल्लोके व्यवहारो युज्यते, इदमुक्तं भवति-इदं तदिति वा योऽध्यवसितोऽर्थः स प्राक् सामान्यापेक्षया विशेषः स एव बाह्याकांक्षितविशेषापेक्षया सामान्यमेवं यावदन्त्यो भेदोऽनाकांक्षा चेत्युक्तमेतत्प्रागेवेति, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा वास्तवापाया Page #121 -------------------------------------------------------------------------- ________________ विशेषाव0 देवाकांक्षानिवृत्तिः स्यात् , तथा च सति नोत्तरधर्मजिज्ञासया तत्तद्विशेषप्रतिपत्तिर्मवेत् , तथापि च सति व्यवहाराभावः, कुतः 1, उत्त ईहादिकोट्याचार्य रत्रावग्रहनिवृत्तावीहानिवृत्तिरीहानिवृत्तावपायनिवृत्तेः, ईहवोत्तरत्र भविष्यतीति चेत् न, तस्या अवग्रहपूर्वकत्वाद् अवग्रहस्य च सामान्य- स्वरूपं वृत्तौ । ग्राहित्वादीहायाश्च तद्विशेषव्यापाररूपत्वादतोऽयमेष्टव्य इत्यनेन द्वितीयतृतीयगाथयोः 'उग्गहो एक samaya'tItyevaM तावद् व्याख्यातमेतद्व्याख्यानाच्चावग्रहः परिसमाप्त इति गाथार्थः ॥ 288 ॥ साम्प्रतमीहां व्याचिख्यासुराह 8 ॥ 117 ॥ ॥ 117 // इय सामण्णग्गहणाणंतरमीहा सदत्थवीमंसा । किमिदं सद्दोऽसद्दो व ? को होज व संखसंगाणं? ॥ 289 ॥ महुराइगुणत्तणओ संखस्सेवत्ति जन संगस्स । विन्नाणं सोदाओ अणुगमवैरेगभावाओ ॥ 29 ॥ तयणंतरं तयत्याविञ्चवणं जो य वासणाजोगो । कालंतरे य ज पुणरणुसरणं धारणा सा उ ॥ 29 ॥ सेसेसुवि रूवाइसु विसएसुं होति रूव्ल्क्खाई। पायं पच्चासन्नत्तणेणमीहाइवत्थूणि ॥ 292 ॥ thaannupurisaai-kuttupplaai-sNbhiykrillmNsaaii| सप्पुप्पलनालाइ व समाणरूवाइविसयाई ॥ 293 ॥ एवं चिय सुमिणाइसु मणसो सद्दाइएसु विसएसु । होतिदियवावाराभावेऽवि अवग्गहाईया ॥ 294 ॥ 'इयेऽत्यादि, यथावत् स्वधियाऽनुसरणीयम् ॥ 289 ॥ अपायमाह-'mahurAdI'tyAdyapi (सुगम) ॥ 290 ॥ धारणामाह|'तयणंतरेऽत्याद्यपि ॥ 291 ॥ तदेवं शब्दसूत्रं विषयविभागेन व्यवस्थाप्य यदुक्तं सूत्रकारेणैव 'एवं एएणं अभिलावेणं अव्वनं रूवं है रसं गन्धं फासं च' इत्यादि, तदङ्गीकृत्याह-'sesesudhvI'tyAdi, स्पष्टार्था, प्रत्यासन्नत्वं प्रायःसमानधर्मित्वमिति ॥ 292 ॥ तथा च-| thANvi'tyAdi, स्वधिया नेयम् ॥ 293 ॥ यदुक्तम् "से जहा नामए केइ पुरिसे अन्य suviNaya'mityAdi, तच्छोधयन्नाह-'एवं CAUSIUSAUSTAUSSTECH36 SCHOLASSISTENT Page #122 -------------------------------------------------------------------------- ________________ अवग्रहादेः ॥ 118 ॥ विशेषावा |चियेऽत्यादि, भाविताथे, नवरं जाग्रतः सुप्तस्य च । / 294 ॥ मूलगाथैवकारार्थ साक्षादधुना प्राहकोट्याचार्य उक्कमओइक्कमओ एगाभावेऽवि वान वत्थुस्स । जं सब्भावाहिगमोतोसव्वे नियमियकमा य ॥ 295 ॥ वृत्ती ईहिजइ नागहियं नजइ नाणीहियं न यानायं । धारिजइ जं वत्थु तेण कमोऽवग्गहाईओ ॥ 296 ॥ ॥ 118 // एतो चिय ते सव्वे भवंति भिन्ना य णेव समकालं । न वैक्कमो य तेसिं न अन्नहा नेय्स्ब्भावो॥297॥ अब्भत्थेऽवाओ चिय कत्थइ लक्खिजई इमो पुरिसो। अन्नत्थ धारणच्चिय पुरोवलद्धे इमं तंति ॥ 298 ॥ उप्पलदलसयवेह व्व दुब्विभावत्तणेण पडिहाइ । समयं व सुक्कसक्कुलिदसणे विसयाणमुवलद्धी ॥ 299 ॥ 'उक्कमओ इत्यादि। भावितत्वान्न विवियते ॥ 295 ॥ तथा चाह-IhijatI'tyAdi,क्षुण्णार्थम् ॥ 296 ॥ एतो चियेत्यादि, 'अ|तएव एवं क्रमनियमात् ते सर्वे स्वतन्त्रा एव भवन्ति, असङ्कीर्णत्वादपूर्वापूर्ववस्तुपर्यायग्रहणात् , अत एव न समकालं, क्रमवृत्तिक्षयो। पशमजन्यत्वात् , न च तेषांव्यतिक्रमः,एवं क्षयोपशमाविभूतिस्वाभाव्याद् ,अत एव न चान्यथा शब्दादि यसद्भावः,उक्तवदिति गाथार्थः । ॥ 297 ॥ आह-अन्यथाप्यनुभूयते ज्ञेयसद्भावः 1 इति, आह च-'अब्भत्थेत्यादि । अह्निच रात्रौ च अनवरतमभ्यस्तेऽतिपरिचिते दक्वचिद्वस्तुनि प्रथमसमये एवापायोऽनुभूयते, मया त्वया वेति वाक्यशेषः,यथाऽयं पुरुषः, तथाऽन्यत्र वस्तुनि धारणैव प्रथममुपलभ्यते, | किंविशिष्टे ?-पूर्वोपलब्धे,कथमित्यत आह-इदं तदिति यन्मया प्रागुपलब्धमासीदिति गाथार्थः ॥ 298 / / उच्यते,नैतदेवम् ,अस्यान्यथासिश्रुत्वाद् आह-'उप्पे त्यादि, इह दुविभावत्तणेण पडिहाइ जुगवमिव विसयाणमुवलद्धी,अवग्रहादेरसंवेदनमिति यदुक्तं भवति,क्वेवेत्याह-'uppaladalasayavehavva"sukkasakkulidasaNe वा', न चैतदेवं, कालस्य सूक्ष्मत्वादाशु संचारित्वाच्च मनस एकत्वादणुत्वात् मनोवेष्टिते RRRRRRRR LEASE Page #123 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य ॥ 119 ॥ SAUSUSIYASIG |न्द्रियविषयमवृत्तर्विमनस्केन्द्रियमात्रव्यापारेऽप्युपलम्भाभावात् , 'युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्ग मिति वचनादिति गाथार्थः ॥ 299 ॥ ||| | samAseNaM'ntyasya प्रयोजनमाह । अश्रुतनिसोइंदियाइभेएण छ्विहाऽव्ग्घादोऽभिहिआ। ते होंति चउव्वीसं चउब्विहं वंजणोग्गहणं ॥ 30 ॥ श्रितानां भिन्नत्वं अट्ठावीसइभेयं एवं सुयनिस्सियं समासेणं । केई तु वंजणोग्गहवज्जे छोणमेयम्मि ॥ 301 ॥ अस्सुयमिस्सियमेवं अत्त्त्थावीसिविह्ण्तिभा(फा)स्ण्ति। ज्म्व्ग्घोदुभेओऽव्ग्घ्साम्न्न्न्नोघिओ॥30॥ ॥ 119 ॥ तब्वैरित्ताभावा जम्हा न तमोग्गहाइओ भिन्नं । तेणोग्गहाइसामण्णओ तयं तग्गयं चेव ॥ 30 ॥ किह पडिकुक्कुडहीणो जुझे ? viMbeNa'vaggaho ईहा । किं सुसिलिट्ठमवाओ dppnnsNkNtbiNbNti||30|| jaha उग्गहाइसामण्णओऽवि सोइंदियाइणा भेओ। तह उग्गहाइसामण्णओवि तमणिस्सियाभिन्नं ॥ 30 ॥ अट्ठावीसैमेयं सुयनिस्सियमेव केवलं तम्हा । जम्हा तम्मि समत्ते पुणरस्सुयनिस्सियं भणियं ॥ 306 ॥ 'soiMdiyAtI'tyAdi, 'सोइंदियाइभएण छबिहेण छव्विहा अवग्गहादयो-अवग्गहेहापायधारणातो भणियातो होति, चउव्वीसं 'छ चउक्का cauvvIsaM'ti, तथा चउन्विहं च वंजणुग्गहणम् ॥ 300 ॥ एवं 'अट्टेऽत्यादि, 'समासेणं ति मध्यमया प्रतिपत्त्येति । गाथा र्थः । अत्र केषाञ्चिन्मतमाह-'केई तु' आयरिया 'एयंमिति 'एयम्मि' सामान्येन मतिज्ञाने, किंविशिष्टे ? इत्याह 'वंजणोग्गहवज्जे' व्यञ्जनावग्रहचतुष्टयपतितत्वेन चतुर्विंशतिविधे 24 'छोण' प्रक्षिप्य, किमत आह-'असुयनिस्सियं' उप्पतियादि 4, एवं 'अट्ठावीसैविहं पहासंति', किं पुनः कारणं व्यञ्जनावग्रहचतुष्टयममुतः पात्यते ? इत्यत आह-'जमवग्गहो दुभेदोऽवि Page #124 -------------------------------------------------------------------------- ________________ आ अश्रुतनिश्रितानां भिन्नत्वं वृत्ती ॥ 120 ॥ विशेषाव अवग्गहसामनओ एक्को चेव गणिज्जइ, सामान्यवादित्वादस्माकमिति सार्धगाथार्थः ॥ 302 ॥ इतश्चैतदेवम्-'चौ' इत्यादि, कोट्याचार्य चत्वारोऽवग्रहादयः, तेभ्यो व्यतिरिक्तं चतुर्व्यतिरिक्तं तस्याभावश्चतुर्व्यतिरिक्ताभावस्तस्मात् , यस्मान्न तदौत्पत्तिक्यादि अवग्रहादिभ्यो भिन-अर्थान्तरं, येनैवं तेनावग्रहाद्यस्तित्वसामान्यात् तदन्तर्गतमेव-चतुर्विंशतिविधमतिज्ञानान्तर्गतमेवेति गाथार्थः ॥ 303 ॥ त्त्रै॥120॥ तत्स्यात्-कथं पुनरत्राप्यवग्रहादयः ? इत्यत आह-'किहे त्यादि, कथं प्रतिकुक्कुटहीनोऽयं कुक्कुटो युध्येत ?, बिम्बेनेति चेत् अवग्रहः अयमत्र भवति, ईहा का ? इत्यत आह-'किं बिंबं से सुसिलिटुं किं दप्पणसंकंतं उदगकलंदगसंकन्तं वति, अतोऽपाय Aha'dappaNasaMkaMtabiMba' स ह्यघातविप्रलम्भसद्भावाद् उदके च तदभावात् ,तस्मादेवमष्टाविंशतिभेदभिन्ना मतिः, पूर्वपक्ष इतिगाथार्थ्ः॥304॥ अत्राचार्य आह-'जहे त्यादि, यथा-येन प्रकारेण 'उग्गहातिसामनओऽवि' उग्गहेहावायधारणचे तुल्लेवि 'छण्हं चउक्काणं ति । सामर्थ्याद्गम्यते, पुनश्च 'सोइंदियातिणा' अपान्तरालमेदेन भेदो-नानात्वं, तथाहि-एके स्पर्शनेन्द्रियसम्बन्धिनो यावदन्ये तु मनःसम्बन्धिन इति, तथा किमित्यतो दार्टान्तिकोपसंहारमाह-'तह उग्गहाइसामन्नओवि एतेऽप्यवग्रहादय इमे चा वग्रहादय इत्यविशेषतोऽपि 'त' उप्पत्तियाइबुद्धिचउक्कं 'अणिस्सिया' अपान्तरालभेदनिबन्धनतया 'भिन्नं' पृथग्भूतं वर्तते, ही श्रुतनिश्रितादिति प्रक्रमाद् गम्यते, अतः किमिति 1, उच्यते-"जमवग्गहो दुभेदोऽवग्गहसामण्णओ एक्को" तथा-"चौवैरित्ताभावा जम्हा ण तमोग्गहादितो भिणं । तेऽणुग्गहाइसामण्णओ तदन्तग्गयं चेव ॥ " ननु पौर्वापर्येणालोच्य भाष्यमाणे किं ग्रहणकं केनचिद् गृह्यते येन व्यञ्जनावग्रहचतुष्कं पातयित्वउत्वचिक्यादिबुद्धिचतुष्टयप्रक्षेपेणाष्टविंशतिविधत्वं मतेः पूर्यते ? इत्यत evAha'aTThAvI'tyAdi, तस्मात् श्रुतनिश्रितमेवाष्टाविंशतिविधं, नान्येन तदेवमिति भावना, अपिच-यस्मात् 'तस्मिन्' श्रुतनिश्रिते 'समाप्ते' CCORRECACANCIALGAOOR Page #125 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ ॥ 121 ॥ CHOCOLATSIOONISEX पारङ्गते सति 'पुनः' पश्चादश्रुतनिश्रित मणितं ममवता सूत्रकारेण । "सेत्तं सुयनिस्सियं, से किं तं अस्सुयनिस्सिय" मित्यागमात् । मतिज्ञानाथवा 'केई तु' अमुतः प्रारभ्य सार्द्धगाथासूत्रं परमतं, अत्राचार्य आह-'चौ' इत्यादि गाथार्थः प्राग्वद् व्याख्येयः, नवरं "तदन्त-14 सस्य बहादग्गयं चेव-अट्ठाविंशतिविहं मतिण्णाणं तग्गयं चेव" किमेतत्प्रक्षेपात् तदेवं पूर्य्यते , अतदन्तर्गतेन पूरणस्य न्याय्यत्वात् । कथं है । यो मेदाः पुनरिदमेतदन्तर्गतमित्यत आह-'किहे त्यादि प्राग्वत् ॥ किं सर्वथैव तदेतदन्तर्गतमाहोश्चित् कथचिदित्याह-'जहेऽत्यादि प्राग्वत् ॥ / / 306 ॥ तदेवमस्याप्टाविंशतिविधत्वमावेद्यास्यैवान्यया विवक्षया बहुतरभेदत्वमाह ॥ 121 ॥ जं भुभुविह्विप्पानिस्सिय्निच्छिय्धुवेय्र्विभिन्ना। पुणरुग्गहादओ तोतं छत्तीसं तिसयभेयं ॥ 307 ॥ नाणासहसमूहं बहु पिहं मुणै भिन्नजाईयं । बहुविहमणेगभेयं एक्केक्कं निद्ध्म्हुराइण्॥308॥ खिप्पमचिरेण तं चिय सरूवओ जं अणिस्सियमलिंगं । निच्छियमसंसयं ज धुवमचंतं न उ क्याइ॥309॥ एत्तोच्चिय पडिवक्खं साहिज्जा निस्सिए विसेसोवा। परधम्मेहि विमिस्सं निस्सियमविणिस्सियं इय्र्ण्॥310॥ - एवं बज्झन्भंतरनिमित्तवैचित्तओ मैबहुत्तं । किंचिम्मेत्तविसेसेण भिजमाणं पुणोऽणंतं ॥ 31 ॥ .. 'ja'mityAdi, यद्-यस्मात् पुनरवग्रहादयो बवित्यादिसेतराः सन्तो द्वादश 12 भवन्त्यतस्तन्मतिज्ञानं षट्त्रिंशत्रिशतभेदं भवति । |336, अष्टाविंशतेर्मेदानां एकैकस्य द्वादशभिर्गुणनादिति गाथार्थ्ः॥307॥ अथाद्यभेदव्याचिख्यासयाऽऽह-इह श्रोता आचार्यान्तराभिप्रायेणार्थावग्रहसमये, अथ त्वेतदाचार्याभिप्रायस्ततोऽन्तर्मुहर्चेन 'बहुं मुणैत्ति बहु मन्यते-बहु अवगृह्णाति, किं, 'नानाशब्दसमहं' डिपटहमृदङ्गवेणुसम्मिश्र किंविशिष्टमत आह-'भिनजातीयं अन्यान्यप्रकारं, अत एवाह-'पिहंति पृथगव्यक्तिकं, तथा Page #126 -------------------------------------------------------------------------- ________________ मतिज्ञानस्य बहादयो मेदाः वृत्ती ॥ 122 ॥ विशेषाव बहुविधमनेकमेदमवगृहात्येव एकैकस्निग्धमधुरादिगुणोपेतम् ॥ 308 ॥ "खिप्पमित्यादि, क्षिप्रमवगृह्णाति, किमुक्तं भवतीत्यत आह-'अकोव्याचार्य । चिरेण तूर्णमित्यर्थः, तथा 'तं चिय सरूवओ 'ja'miti यत्तदेवावगृह्णति 'स्वरूपतः' स्वरूपमात्रत एव तदनिश्रित, किमुक्तं भवतीत्याह 'अलिङ्ग न पताकयेव देवकुलं,तया यदसंशयमवगृह्णाति तनिश्चित,तथा यदवश्यमवगृह्णात्येव,नतु कदाचित् , तद् ध्रुवमुच्यते ॥ 309 ॥ इत रशब्दं व्याचिख्यासुराह-एत्तोचियेत्यादि, अत एव पदसमूहात् प्रतिपक्षं साधयेद्यावदधुवं, तथाहि-अबढवगृह्णाति shbdmaatrmekjaa||122|| तीयमित्यर्थः, अबहुविधमेकपर्यायमेव, 'अक्षिप्रं चिरेण, निश्रितं लिङ्गाद्, अनिश्चितं सन्दिग्धं, अध्रुवं कदाचिदेव, अथवा निश्रितानिश्रितयोरपरं विशेषमाह-निश्रिते-निश्रितस्य विशेषों मेद इतरस्मात्, किंविशिष्टः 1 इत्याह-निश्रितं परधमैर्विमिश्रं अवग्रहणमुच्यते, तद्यथा-गामेव सारङ्गधभैरवगृह्णतः, अनिश्रितमवगृह्णाति गामेव गोधमैरिति, एवं सर्वत्रायोजनीयमिति गाथार्थः ॥ 310 ॥ उपसंजिहीहाराह-eva'mityAdi, 'एवं' अनया दिशा मतिबहुत्वं भावनीयं, कुतः -बाह्याभ्यन्तरनिमित्तभेदात् , तत्र बाह्यनिमित्तवैचित्र्यं आलोकविषयगतस्पष्टविमध्याव्यक्ताल्पमहत्वसविकर्षमेदाद, अभ्यन्तरवैचित्र्यं तु आवरणक्षयोपशमोपयोगोपकरणेन्द्रियनानात्वात् , एतेषामपि मन्दमन्दतरादिभेदाद् एतदेव ईषद्मेदाद् भिद्यमानमनन्तं स्यात् । अतः प्रागुक्तं नियुक्तिगाथाद्वयं व्याख्यातमिति प्रकरणार्थः M ॥ 311 ॥ अत्रैवेदानीं विशेषोपलम्भार्थमिदमाह इह संसयादणंतब्भावाओऽवग्गहादयोऽनाणं । अणुगणमिवाह न संसयाइसम्भावओ तेसुण्॥312॥ ननु संदिद्धे संसयविवजया संसओह हावि । वच्चासो वा निस्सियमवग्गहोणज्झवसियं तु ॥ 313 ॥ इह सज्झमोग्गहाईण संसयाइत्तणं तहवि नाम । अन्भुवगंतुं भण्णइ नाणं चिय संसयाईया ॥ 314 ॥ Rann % 25A5%20% पानमाह Page #127 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती अवग्रहसंशययोनिता सम्यग्दृष्टि। मिथ्याहटयोर्ज्ञाना ॥ 123 ॥ शाने वत्थुस्स देसगमगत्तभावओ परमयप्पमाणं व । किह वत्युदेसविण्णाणहेयवो मुणसुतं वोच्छं ॥ 315 ॥ इह वत्थुमत्थवयणाइपजयाणंतसत्तिसंपन्नं । तस्सेगदेसविच्छेयकारिणो संसयाईया ॥ 31 ॥ अह चेन्न सव्वधम्मावभासया तो न नाणमिह ते। नणु निन्नओऽवि तद्देसमेत्तगाहित्ति अन्नान्न्ण्|||।317॥ जै एवं तेण मुहं अन्नाणी कोवि नत्थि संसारी । मिच्छविट्ठीणं ते अन्नाणं नान्न्मिय्रेसिण्॥18॥ सदसदविसेसणाओ भ्व्हेउझिच्छिओव्ल्म्भाओ। नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥ 319 ॥ एग जाणं सव्वं जाणइ सव्वं च जाणमेगंति । इय सब्वमयं सव्वं सम्मदिहिस्स जं वत्थु ॥ 320 ॥ जे संसयादिगम्मा धम्मा वत्थुस्स तेवि प्ज्जाया। तदहिगमत्तणओ ते नाणं चिय संसयाईया ॥ 32 ॥ पज्जायमासयंतो एक्कंपि तओ पोय्न्न्व्साओ। तत्तियपज्जायं चिय तं गिण्हइ भावओ वत्थु ॥ 322 ॥ निण्णयकालेऽवि जओ न तहारूवं विदन्ति ते वत्थु । मिच्छट्टिई तम्हा सव्वं चिय तेसिमण्णाणं ॥ 323 ॥ कट्ठयरं वन्नाणं विवजओ चेव मिच्छद्दिट्ठीणं । मिच्छाभिणिवेसाओ सव्वत्थ घडे व्व पडबुद्धी ॥ 324 ॥ अहवा जहिंदनाणोवओगओ तम्मयत्तणं होइ । तह संसयाइभावे नाणं नान्नोवोगाओ॥32॥ तुल्लमियं मिच्छस्सवि सोस्म्म्त्ताइभाव्सुन्नोत्ति। उवयोगम्मिआवि तो तस्स निच्च्म्न्नान्न्प्रिन्नामो॥326॥ जं निन्नओवओगेऽवि तस्स विव्रीअव्त्थुप्द्दिव्त्ती। तो संसयाइकाले कत्तो नाणोवओगो से 1 ॥ 327 ॥ अहवा जह सुयनाणावसरे सामण्णदेसणं भणियं । तह मैनाणावसरे सव्वमैनिरुवणं कुणति ॥ 328 ॥ ॥ 123 // ORRES SAA%25A5% Page #128 -------------------------------------------------------------------------- ________________ विशेषाव 4%A कोव्याचार्य वृत्ती ॥ 124 ॥ 5 एसा सम्माणुगया सव्वा नाणं विवजए इयरं । अविसेसिआ मैच्चिय जम्हा निहिमाईए ॥ 329 ॥ 4 अवग्रहसंशविवरीअवत्थुगहणे जं सो साहणविवजयं कुणै । तो tassa'nnANaphalaM सम्मबिहिस्स नाणफलं ॥ 330 ॥ ययोर्ज्ञानता जह सोवि तस्स धम्मोकिं विवरीयत्तणंतितं न भ्वे। धम्मोविजओसव्वोन साहणं किंतु जोजोग्गो॥331॥ सम्यग्दृष्टिजोग्गाजोग्गविसेसं अमुणतो सो विवजयं कुणै । सम्मट्ठिई उण कुणै तस्स सट्ठाणविणिओगं ॥ 332 / / | mithyAha'ihe त्यादि, इहावग्रहादयो ज्ञानं, कुतः ? इत्याह-संसयादणंतभावाओंति, आत्मधर्मत्वे सति संशयाद्यनन्तर्भूतत्वात् , टयो ना ज्ञाने हेत्वनैकान्तिकत्वनिरासार्थ च हेतुविशेषणं दृष्टान्तमाह-अनुमानमिवेति, अत्र लब्धावसरोऽसकृत्पराजितोऽपि धाष्टर्थात् पर Aha'na' नैतदेवं, तेष्ववग्रहादिषु संशयादिसद्भावादिति गाथार्थ्ः॥ 312 ॥ कथमित्यत आह-NaNu'ityAdi, नन्वित्यक्षमायां 'सन्दिग्धे' सन्दिग्धापायहेताववगृह्यमाणे संशयो निम्रान्तं, एवं च सन्दिहानस्य विपर्ययोऽपि स्यादत उक्तं संशयविपर्ययौ, हस्तप्राप्ताविति ॥ 12 ॥ | शेषः, अथवा किमित्युक्ते इहापि संशयः, दोलायमानप्रत्ययरूपत्वादुमयसिद्धसंशयवत् , 'वा' इत्यथवा यत्परधमैनिश्रितमित्यवग्रहणं 8 तं वच्चासो' विपर्यय इत्यर्थः, न हि नृत्यन् विपर्ययो भवति, किन्त्वयमेवेत्यभिप्रायः, अवग्रहः पुनरनध्यवसितं-अनध्यवसायो वर्त्तते, सर्वतो विमुखत्वादतोऽकिञ्चित्करं मतिज्ञानं, दोषशतसहस्रजर्जरत्वात् तथाविधभाजनवदिति पूर्वपक्षः ॥ 316 ॥ मूरिराह-'इहे त्या। दि, इह-अस्मिन् विचारे ऽसाध्यं साधनीयमवग्रहादीनामुक्तपकारं संशयादित्वं सम्यग्दृष्टिसम्बन्धिनामित्याकूतं, तथापि नाम 'अन्भुवगंतुं' अभ्युपगम्य तदमीषां भण्यते उत्तरं, ननु सत्यमज्ञानं संशयादयः, पर आह-किमत्र प्रष्टव्यं ?, आचार्य आह-'नाणं चिय' नाणमेव, के ', 'संशयादयः' sNshyvipryyaandhyvsaayaaH|| 314 // कुतः 1 इत्याह-'वत्थुस्से त्यादि। 'वस्तुनो' गवादेः स्वपर %EOSE Page #129 -------------------------------------------------------------------------- ________________ अवग्रहसंश सम्यग्दृष्टि। मिथ्याहटयोर्जाना ज्ञाने विशेषाव पर्यायापेक्षयाऽनन्तधर्मात्मकस्य 'देशगमकत्वभावात्' देशगमकत्वात् 'परमतप्रमाणमिव' निर्णयज्ञानवदिति, तत्रैतत् स्याद्-इतोऽसिद्धो कोव्याचार्य । हेतुः, तथा च प्रश्नद्वारेणाह-कथं वस्तुदेशविज्ञानहेतवः 1, संशयादय इति गम्यते, आचार्य आह-शृणु तद्वक्ष्ये इति गाथार्थः ॥ 315 ॥ 1 दाइहेऽत्यादि । 'इह' त्रैलोक्ये 'वस्तु' गवादि, अर्थपर्याया उच्यन्ते शन्दविपरीतवृत्ताः, न चानभिलाप्या एव प्रतिपादिताः, अभिलाप्य त्वादपि केषांचिद् , आदिशन्दःस्वपरपर्यायत्वावरोधार्थः, वचनपर्यायास्तु शब्दादिमोवसशब्दा(गता घोषादयः, आदिशब्दः पूर्ववत अर्थ्॥125॥ वचनादि पर्यायाश्च ते अनन्ताश्चेति समासः, त एव शक्तयस्तत्सम्पन्न तीर्थकरगणधरैरावेदितमिति सामर्थ्याद् गम्यते, यदि नामैवं ततः प्रकृतोपयोगः कः ? इत्यत आह-तस्यैवंविधस्य वस्तुनः 'एकदेशविच्छेदकारिणः' एकदेशावलम्बिनोऽवग्रहादयोऽन्यथा तदनुत्थानमेव तमानिर्विषयत्वात् खकुसुमरूपाधवग्रहणवत्, अतः संशयादयो ज्ञानमेवेति सिद्धम् ॥ 316 ॥ 'अहे त्यादि, अथ चेन्न सर्वधर्मावभासका-न । कात्स्न्ये न गवादिसर्वधर्मग्राहिणः 'तो' ततः न ज्ञानमिष्टं 'ते' संशयादयः, आचार्य आह-ननु निर्णयोऽपि भवतो मुदितमू(भिषिक्तः 'तद्देशमात्रग्राही ति गवादिपिण्डदेशमात्रग्राहीति अज्ञानं प्रसजते, निर्णयोऽप्यज्ञानं एकदेशग्राहित्वात् संशयादिवदिति, अथैकदेशविषयत्वेऽपि निर्णयस्यैव प्रामाण्यं, न तेषामिति, ननु भूम्यालिङ्गनमारभ्यं भवता तत्प्रसाधन इति गाथार्थ्ः॥317॥ परोऽत्र विलक्षीभूत आह-'जती त्यादि, यद्येवं भवतः संशयोऽपि ज्ञानं तेन तवेदानीमज्ञानी नास्ति कश्चित्संसारे, छद्मस्थस्य संसारे संशयारूढत्वात तस्य च ज्ञानत्वात् , न तच्च यदुक्तं भवताऽहया अण्णाणतो कियेत्येवमादि, तच्चासम्बद्धं स्यात् , आचार्य आह-किमिदमविज्ञाताभिधानमारभ्यते भवता 'नणु मिच्छद्दिट्ठीणं' 'ते' संसयादीया अण्णाणं, ततश्च हन्यतामझानिनः क्रियेति कावासम्बद्धतेति, इतरेषां पुनःसम्यग्दृष्टीनां ज्ञानमेव, अनध्यवसायोऽपि ज्ञानं सामान्यमात्रग्रहणादिति गाथार्थः ॥ 318 ॥ किं पुनः कारणं मिथ्यादृष्टीनां तदशा CASCORSATISHA ॥ 125 // Page #130 -------------------------------------------------------------------------- ________________ अवग्रहसंशययोनिता सम्यग्दृष्टि । मिथ्याह टथोर्डानाज्ञाने विशेषाव04 नमित्यत आह-सदसतेऽत्यादि, माविताथैवेति ॥ 319 ॥ इतरेषां पुनस्ते किमिति ज्ञानं मवन्तीत्युच्यते-जे एगं जाणइ से । कोट्याचार्य । सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणई' इत्यागमप्रामाण्याद्, आह च भाष्यकार:- 'ega'mityAdi, 'एक' परमाणुं जानन् वृत्ती । तत्सत्तानिबन्धनपर्यायैरतत्सवानिवन्धनपर्यायैश्च 'सर्वम् अन्यून लोकालोकं जानाति, तत्परिज्ञाननान्तरीयकत्वादेकस्य, सर्व च जान्॥126॥ | कं, एकपरिज्ञाननान्तरीयकत्वादस्य, एवं सम्यग्दृष्टेः सर्व वस्तु सर्वात्मकं 'खपरसवाभावाभावोपादानापोद्यं हि वस्तुनो वस्तुत्वमिति अभ्युपगमात्, यस्मादेवं तस्माद् 'gANamitaresiM'ti गाथार्थः ॥ 320 ॥ 'जे' इत्यादि, ये संशयादिगम्या धर्माः सामान्यं पश्य। तो विशेषानपश्यतः स्मरतश्च विशेषा-ऊर्ध्वतासामान्यादयस्तेऽपि वस्तुनः पर्यायास्तद्ग्रहणेऽपि ते ज्ञानं, उपरिष्टात् ज्ञानं न भविष्यतीति चेन्मा भवतु, को दोषः, अतस्तदधिगमकत्वाद्-वस्त्वंशैकगमकत्वात् ज्ञानमेव संशयादयः सम्यग्दृष्टेरिति ॥ 321 ॥ अयमत्र स्पष्टो विधिरित्याह-पजायेंत्यादि, 'तओं असौ घटोपयुक्तः सम्यग्दृष्टिरेकमपि अङ्गुलिगणितं पर्यायमाश्रयन् असद्भावस्थापनया परमाणु गृहन् दक्षिणदिग्वाह्यातरमध्यवर्तिनं, कुतः1-प्रयोजनक्शात् ,केनचित् कारणेनेति भावना, किमत आह-तंगिण्हईत्ति तदसौ वस्तु-घटाद्यवयवि 'गृह्णाति' विषयीकरोति,तावत्पर्यायमेव यावद्भिः पर्यायैर्बाद्याभ्यन्तरवर्चिभिः परमाणुभिस्तभिवृत्तं,तस्य तद्ग्रहणमन्त। रेणाश्रयणायोगाव, वत्सव्यपेक्षस्य तथाऽवस्थानात्, प्रयोगः-यो यत्र यत्सव्यपेक्षो व्यवस्थितस्तत्र तदाकर्षण इतरेषामप्याकर्षणं भवतीति बोद्धव्यं, तद्यथा-कनककलाप्रबन्धेऽन्यतमकटिकाग्रहण इतरासामिति, तथा चैकपर्याय इति, एवं परमाणुजगतो वना, आह-दृष्टान्ते|'नुभूयते एतत्र दान्तिक इति,उच्यते,विशिष्टश्रुतधरानुभविकत्वादभिनन्दनीयमेतदन्यजन्मान्तरफलत्वाद् ,अत एवाह-'भावतः परमार्थत इति, एतदुक्तं भवति-सम्यग्दृष्टरेवान्यतमनिश्रयेऽप्यन्यनिश्चयो भवतीत्याहुभगवन्त इति गाथार्थ्ः॥322॥ इतरस्य विपर्ययमाह WAAROSLOGOSLUHAUSHALA RECORRRRROR // 16 // Page #131 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ ॥ 127 ॥ PR 'निण्णये त्यादि, निर्णयकाले घटोऽयमिति अपायकालेऽपि 'यतो यसात् न तथारूपं 'विदन्ति' जानन्ति 'ते' मिथ्यादृष्टयो ऽव्स्तु। अवग्रहसंश। यथाऽयं घटःखद्रव्यादिभिरस्तीतद्रव्यादिमिस्तु नास्तीति, तसात् सर्वमेव निर्णयादि तेषामज्ञानमज्ञानफलत्वाद् भाषाचतुष्टयानृतवदि- ययोर्जानता |ति गाथार्थ्ः॥323॥ अथवा न तेज्ञानमात्रेण मुच्यन्त इत्याह-'कडेऽत्यादि, कष्टतरं वा-दुःसहतरं वाज्ञानं मिथ्यादृष्टीनां, कथमित्याह- samyagdRSTi'vivajjaoceya सव्ववत्थुसु' कुतः इत्याह-मिथ्याभिनिवेशात् घटे पटबुद्धिवद्,तसादेतदेवमिति गाथार्थ्ः॥324॥'अहे त्यादि, अथवा । मिथ्याहयथेन्द्रज्ञानोपयोगतो वक्तुः 'तन्मयत्वम्' इन्द्रोपयोगमयत्वं भवति,तथा 'संशयादिभावे' संशयाघवग्रहणे sati'nANaM'te सम्यग्दृष्टेः कुतः वायोज्ञाना। इत्याह-ज्ञानोपयोगात , यथेन्द्रोपयोगाद् भावेन्द्रत्वमेवं संशयादिभावेऽपि ज्ञानोपयोगाभिप्रायाज्ज्ञानमेव सम्यग्दृष्टेरिति पिण्डार्थः इति गा-14 थार्थ्ः॥325॥ आह-tulla'mityAdi, मिथ्यादृष्टेरपि तुल्यमदः, तस्यापि ज्ञानोपयोगाभिप्रायाविशेषाद् , उच्यते-'सो' इत्यादि स्पष्टम् । ॥ 127 ॥ ॥ 326 // तथा हि-'ja'mityAdi, स्पष्टार्थत्यतः 'कट्ठयरं va'nANaM'ti स्थितं ॥ 327 ॥ 'athaveM'tyAdi, अथवाऽस्य प्रघट्टस्यापरः सम्बन्धः, | यथा श्रुतज्ञानावसरे सामान्यदेशनं मणितं, अज्ञानस्याप्यभिधानादिति भावनीयम् , तथा मतिज्ञानावसरेऽस्मिन् सर्वस्या मतेः sNshyvipryyaa-॥4 नध्यवसायनिर्णयात्मिकायाः 'निरूवणं कुणई' भाष्यकारोऽभेदोपचारादिति गाथार्थः ॥ 328 ॥ कथमित्यत आह-'एसा इत्यादि, ते स्पष्टार्था ॥ 329 ॥ विवरीतेऽत्यादि, यसान्मिध्यादृष्टिः विपरीतवस्तुग्रहणे-अन्यथावस्तुपतिपत्तौ साधनविपर्ययं करोति, स्नानादे-12 मोक्षं प्रतिपद्यते, ततस्य मिथ्यादृष्टेः सर्व ज्ञानमज्ञानफलं, सम्यग्दृष्टस्तु ज्ञानफलं, तत् ज्ञानं "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" | इति प्रतिपत्तेः "saMyogasiddhIye"tyAdimatipattezca, 'उत्पद्येत हि सावस्थेऽत्यादिप्रतिपत्तेश्चेति गाथार्थः ॥ 330 ॥ आह-'इय सव्वमयं । सव्वं सम्मदिद्विस्स जंवत्यु ति वचनाद् यथा मोक्षो ज्ञानदर्शनचारित्रात्मकः एवं मिथ्यात्वाज्ञानाविरत्यात्मकोऽप्यतः कस्यचिदेवमसौ AHARAS Page #132 -------------------------------------------------------------------------- ________________ 4315 विशेषावा मवतु कस्यचित्त्वेवम् , अतः-"देहस्सय मेदंमि, दुनिवि तुल्ला भविस्सामो" तस्मान यो लालयतीन्द्रियाणि तस्यामृतं स्रवति हस्तगतं 6 अवग्रहसंशकोट्याचा है। प्रमादात्, आह च-'जईत्यादि, यदि 'सो' विवरीयभावो 'तस्स' मोक्खस्स 'धम्मो सभावो जहा घडस्स पडो तो किं विवरीय । चणं' मिच्छद्दिट्टीस्स मिच्छचाण्णाणाविरैधणस्स, न किञ्चिदित्यर्थः, विपरीताविपरीतधर्माखभावाद् वस्तुनः । आचार्य आह-| 'तन्न भवे तदेतत्र भवति, यतः-धर्मोऽपि यतः सर्वो न 'साधनं कारणं भवितुमर्हति, किन्तु यो योग्यः-अनुगुणो धर्मःस मोक्षस्य । द मिथ्याः॥128॥ | साधन, अत एवोक्तं 'जे जत्तिया उ हेऊ भवस्सेऽत्येवमादि, अत:-'जोग्गेऽत्यादि, अतोऽसौ मिथ्यादृष्टिः मिथ्यात्वोपहतमानसत्वात् । टयोआनायोग्यायोग्यविशेषमजानन् विपर्ययं करोति, अतत्त्व एव तत्त्वबुद्धिं करोति, अपुण्यैरधिकृतत्वात् शलभक इवेति, सम्यग्दृष्टिरप्येवमेव । करिष्यति मनोरथ इति चेत् तद् रेण, आह च-'सम्मद्दिट्टी उ ण कुणै तस्स सट्ठाणविणिओगं' तयोः योग्यायोग्योः, किं कारणं ?, वि-18 शेषज्ञत्वाद्, उक्तं च-"शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् । येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेत्ः॥1॥ तथा-"मि-16 ॥ 128 ॥ च्छुण्हामिहयाणं छायं मवियाण केण हु करेंतो । संमत्तदयामूलो जै जिणवरपायवो न होतो ॥ 1 ॥ " इत्येवमादि, अथवा सम्यग्दृष्टिः पुननिदर्शनचारित्रत्रयं मोक्षकारणत्वेन विज्ञाय करोति स्वस्थानविनियोगम् उक्तं च-"काले सिक्खइ नाणं जिणभणियं परमभत्तिराएणं । दसणपभावगाणि असिक्खइ सत्थाई कालम्मि ॥ 1 ॥ काले य भत्तपाणं गवेसए सयलदोसपरिसुद्धं । AyariyAdINa'TThA पवयणमायासु उवउत्तो ॥ 2 ॥ एवं समायरन्तो काले कालं विसुद्ध्प्रिन्नामो। असवनजोगकारी सलाहणिज्जो य भुवणम्मि ॥ 3 ॥ सयलसु। रासुरपणमिअजिणगणहरभणियकिरियविहिकुसलो । आराहिऊण सम्मत्तनाणचरणाई परमाई ॥ 4 ॥ sattaTThabhavaggahaNa'bhaMtarakAlammi | केवलं नाणं । उप्पाडिऊण गच्छइ विहुयमलो सासयं मोक्खं ॥ 5 ॥ तत्थ य जरजम्मणमरणरोगवण्हच्छुहाभयविमुक्को । साइअपज्जव Page #133 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव0 साणं कालमणंतं सुहं लहै ॥ 6 ॥ इत्यादि । 'अहवा सम्मद्दिट्टी उण कुणई तस्य योग्यायोग्यस्योपलम्भे सति 'सट्ठाणविणियोग' भव13 मोक्षहेत्वोरिति गम्यते, ततश्च यदुक्तं-"जे जत्तिया उ हेऊ bhavasse"tyevamAdi, तदुभयविवक्षया, केवलपरमसम्यग्दृष्टिविवक्षायां त्वस-| अवग्रहादी कोट्याचाये । नां कालहै त्या रागद्वेषप्रवृत्तौ सर्वेषां हेतूनां निर्वाणाराधकत्वात् , उक्तं च-"इच्चेयाई चत्तारि भासजायाई भासमाणे आराहए विराहए 1.गोयमा! मान ंसम्महिदी उवउत्ते भासमाणे आराहए, नो विराहए" इत्येवमादीति गाथार्थः ॥ 332 ॥ साम्प्रतमभिहितस्वरूपाणामवग्रहादीनां काल्प्र्॥129॥ माणमभिधित्सुराह ॥ 129 ॥ उग्गहो एक्कं समयं ईहावाया मुहुत्तमंतं (mddhN)tu|kaalmsNkhN संखंच धारणा होइ नायव्वा ॥ 333 ॥ (नि.4) अत्थोग्गहो जहन्नो समयं सेसोग्गहादओ वीसुं । अंतोमुहुत्तमेगं तु वासणा धारणं मोत्तुं ॥ 334 ॥ सोत्ताईणं पत्ताइविसयया पुव्वमत्थओ भणिया । इह कंठा सहाणे भण्णइ विसयप्पमाणं च ॥ 33 ॥ 'उग्गहों इत्यादि, तत्राभिहितलक्षणो नैश्चयिकत्वेन जघन्योऽर्थावग्रह एकं समयं भवतीति सम्बन्धः, परमनिकृष्टश्च कालविशेषः18 |समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणात् पट्टशाटिकापाटनदृष्टान्ताचावसेयः, व्यञ्जनावग्रहसांव्य। वहारिकार्थावग्रहौ तु पृथगन्तर्मुहर्त्तकालं भवत इति ज्ञातव्यौ, ईहा चापायश्च ईहापायौ, प्राकृतशैल्या बहुवचनं, उक्तं च-"बहवयणेण । दुवयणं छद्विविहत्तीएं भन्नै चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥ 1 ॥ " इत्येवमादि, तावीहापायौ मुहूर्ताध ज्ञातव्यौ भवतः, घटिकाद्वयप्रमाणः कालोऽभिधीयते मुहूर्त तस्याध मुहूर्ताद्ध, तुविशेषणार्थः, तेनैतदुक्तं भवति-व्यवहारत इदं मुहर्तार्धमुक्तं परमार्थतस्तु अन्तमुहूर्त्तमवसेयं, अन्ये तु पठन्ति, 'मुहुत्तमन्तं तु तत्रापि मुहूर्तान्तरिति भवति, अयमत्रार्थः-अन्तर्मध्यकरणे,ture SAGARRECTRICAAG CAROLICARREARS Page #134 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य शब्दादी नां स्पृष्ट वृत्ती तादि ॥ 130 ॥ ॥ 130 // वकारार्थत्वादवधारणे, तेनैतदुक्तं भवति-ईहापायौ मुहूर्त्तान्तरन्तर्मुहूर्तमेवेत्यर्थः, कलनं कालस्तं कालं, न विद्यते सङ्घया इयन्तः पक्षमासर्चयनसंवत्सरादय इत्येवंभृता यस्यासावसंख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्य, तथा विपर्ययेण संख्यं, चशब्दा-2 |दन्तर्मुहूर्त च, धारणा चतुर्थो मतिभेदः भवति ज्ञातव्या, एतदुक्तं भवति-अविच्युतिस्मृती अन्तर्मुहर्चा, वासनारूपा तु तदावरणक्षयोपशमाख्या इतरयोः कारणभूताऽसंख्येयवर्षायुषामसंख्येयं संख्येयवर्षायुषां संख्येयमिति नियुक्तिगाथार्थः ॥ 333 ॥ एतद् व्याचिख्यासुर्भाष्यकार आह-'अत्थोऽइत्यादि, व्याख्याताथैवेति ॥ 334 ॥ साम्प्रतमिन्द्रियाणां प्राप्यकारित्वादिनिरूपणार्थ पुढे सुणेइ सई' इत्यस्याः । समवसरः, अत्रावसरे प्राह-न त्वतिक्रान्तमेतत् "नयणमणोवजिदियभेदाउ" इत्येवमादिना ग्रन्थेन, किमिति भूयोऽपि अग्रतो व्यवस्थितमिति ?, अत्र भावार्थमाह भाष्यकार:-'sotAdINa'mityevamAdi,श्रोत्रादीनां प्राप्यादिविषयतेत्येतत्माग्वदनुसरणीयं,प्राग्व्यञ्जनाव। ग्रहतत्त्वादिनिरूपणप्रस्तावेऽर्थतो भणिता भाष्यकारेण मया प्रपश्चिता, तच्चातुर्विध्यप्ररूपणार्थ, ततः किमित्यत आह-इह पञ्चमे गाथा। सूत्रे कण्ठाद-सौत्रेण न्यायेन स्वस्थानत्वाद् भण्यते भद्रबाहुस्वामिना,किमित्येतावदेव ?, नेत्याह-विषयप्रमाणं च श्रोत्रादीनामिहो च्यते इति गाथार्थः ॥ 335 ॥ तामाह। पुढं सुणेइ सदं रूवं पुण पासई अपुटुं तु । गंधं रसं च फासं च बद्धपुढे वियागरे ॥ 336 ॥ (नि.5) पुढे रेणुंव तणुम्मि बद्धमप्पीकयं पएसेहिं । छिक्काई चिय गिण्हइ सहदव्वाइं ज ताई ॥ 337 ॥ बहुमुहुमभावुगाईज पडुययरं च सोत्तविण्णाणं । गंधाई दवाई विवरीयाई जओ ताई ॥ 338 ॥ फरिसाणंतरमत्तप्पएसमीसीकयाई घेप्पति । पडयरविण्णाणाई जं च न घाणाइकरणाई ॥ 339 ॥ Page #135 -------------------------------------------------------------------------- ________________ CRO विशेषाव0 कोट्याचार्य वृत्तौ । तादि ॥ 131 ॥ __'puDha'mityAdi, पुढे-आलिंगियं रेणुं व तणुंमि शृणोति गृह्णात्युपलभत इति पर्यायाः, कं ?-शब्द्यतेऽनेनेति शब्दः तं, शब्दप्रा. योग्यां,द्रव्यसंहतिमित्यर्थः,तस्य बहुमुक्ष्मभावुकत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणतः पटुतरत्वात् ,तथा रूप्यत इति रूपं तद्रूपं पुनः18 13 शब्दादीपश्यति-गृह्णाति उपलभते ऽअपुढे अस्पृष्टमेवानालिङ्गितमेव, किं कारणं , चक्षुषः अमाप्यकारित्वात् , पुनःशब्दस्य विशेषणार्थत्वात् । अस्पृष्टमपि योग्यदेशस्थं नायोग्यदेशस्थमपि सौधर्मादीति, गन्ध्यत इति गन्धस्तं, रस्यत इति रसस्तं, स्पृश्यते इति स्पर्शस्तं च, चशब्दौ पूरणार्थों, बद्धं-आत्मीकृतमात्मप्रदेशस्तोयवदाश्लिष्टमित्यर्थः, 'पुढे तु' पूर्ववत् , प्राकृतशैल्या चेत्थमाह 'बद्धपुढे तु',अर्थतस्तु 'पुट्ठबद्ध मिति दृश्यं, अनुगुणत्वात् , अत्राह-यद् बद्धं गन्धद्रव्यादि तत् स्पृष्टं भवत्येवेति स्पृष्टग्रहणं न कर्त्तव्यं, तन्न, सकलश्रोतृसाधारणत्वाच्छास्त्रारम्भस्य, अपश्चितज्ञानुग्रहार्थमर्थापत्तिगम्यार्थाभिधानेऽप्यदोषात् , अथवा स्पृष्टं च तद् बद्धं चेति विशेषणसमासाङ्गीकरणाददोषः, तत्र स्पृष्टं गन्धादि विशेष्यं वर्चते, बद्धमिति तु विशेषणम् , आह-एवमपि स्पृष्टग्रहणमतिरिच्यते, बद्धस्य स्पृष्टत्वाव्यभिचारादुभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्टो यथा नीलोत्पलमिति,न चेहोभयपदव्यभिचारः एकपदव्यभिचाराद् उच्यते, एकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्ट एव, यथाऽप् द्रव्यं पृथिवी द्रव्यमिति, तत्र अपद्रव्यं नियमात् द्रव्यं पुनर वाऽनब् वेति, तद्वदत्रापि, भावार्थस्त्वयं-स्पृष्टानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वात् अभावुकत्वादल्पद्रव्यरूपत्वात् घ्राणादीनां चापटुत्वात् , गृह्णातिविनिश्चिनोति घ्राणेन्द्रियादिगण इत्येवं 'व्यागृणीयात् ' प्रतिपादयेदिति नियुक्तिगाथासमुदायार्थः ॥ 336 ॥ अवयवार्थस्तु भाष्यकार आह-'पुढेऽमित्यादि 'bahu'ityAdi 'फरिसेऽत्यादि, गाथात्रयं भावितार्थम् ॥ 337-38-39 ॥ 'रूवं पुण पासती अपुटुंतु' इत्येत। द्विशेषतो व्याचिख्यासुराह NROEACCANESAMACHAR Page #136 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्ती 18 इन्द्रिय विषय मानं ॥ 132 ॥ ॥ 132 // अप्पत्तकारि नयण मणो य नयणस्स विसयपरिमाणं । आयंगुलेण लक्खं ऐरित्तं जोयणाणं तु ॥ 340 ॥ नणु भणियमुस्सयंगुलपमाणओ जीवदेहमाणाई । देहपमाणं चिय तं न उ इंदियविसयपरिमाणं ॥ 341 ॥ जं तेण प्ण्च्ध्न्नुस्य्न्राइविस्य्व्व्हार्वोच्छेओ। पावै सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥ 342 ॥ इंदियमाणेऽवि तयं भयणिज्जं जं तिगाउआईणं । जिभिदियाइमाणं संववहारे विरुज्झेजा ॥ 34 ॥ तणुमाणं चिय तेण हविज भणिय सुएवितं चेव । एएण देहमाणाई नारयाईण मिजंति ॥ 344 ॥ लक्खेहिं एक्कवीसाएं साइरेगेहिं पुक्खरद्धम्मि । उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ॥ 34 ॥ नयणिदियस्स तम्हा विसयपमाणं जहा सुएभिहियं । आउस्सेहपमाणंगुलाण ekkeNa'viNa जुत्तं ॥ 346 ॥ सुत्ताभिप्पाओऽयं पयासणिज्जे तयं न उ पयासे । वक्खाणओ विसेसो नहि संदेहादलक्खणया ॥ 347 ॥ बारसहिंतो सोत्तं सेसाई नवहिं जोयणेहितो । गिण्हंति पत्तमत्थं एत्तो परओ न गिण्हंति ॥ 348 ॥ दवाण मंदपरिणामयाएं parao na iNdiyblNpi| अवरमसंखेज्जंगुलभागाओ नयणवजाणं ॥ 349 ॥ संखेजइभागाओ नयणस्स मणस्स न विसयपमाणं । पोग्गलमित्तनिबंधाभावाओ केवलस्सेव ॥ 350 ॥ 'अप्पत्तेऽत्यादि, नयनमनसी अप्राप्यकारित्वाद् रूपं न स्पृष्टमेव गृह्णतः, यदुक्तं-'विषयप्रमाणं च तदिदानी प्रतायते, 'णयणस्सेऽत्यादि, अयमत्र प्रक्रमः-अत्र त्रिविधमङ्गुलमुक्तं, आत्माङ्गुलमुच्छ्याङ्गुलं प्रमाणाङ्गुलं चेति, तत्राद्यं "जे णं जया मणूसा तेसिं जं होइ माणरूवं ति । तं भणियमिहायंगुलमणियतमाणं पुण इमं तु ॥ 1 ॥ द्वितीयं तु-"परमाणू तसरेणू रहरेणू अग्गयं च वालस्स Page #137 -------------------------------------------------------------------------- ________________ इन्द्रियतद्विषययोमानविचारः ॥ 133 ॥ विशेषाव लिक्खा जया य जवो अदुगुणविवडिया kmso॥2॥" तृतीयं तु-"उस्सेहंगुलमर्ग हवै पमाणंगुलं सहस्सगुणं । तं चेव दुगुणियं खलु कोव्याचार्य । वीरस्सायंगुलं भणियं ॥ 3 ॥ आयंगुलेण वत्थु उस्सेहपमाणओ मिणसु देहं । णगपुदविविमाणाई मिणसु पमाणंगुलेणं तु ॥ 4 ॥ " एवं वृत्ती । स्थिते ऽनयनस्य चक्षुरिन्द्रियस्य 'विषयपरिमाणं' प्रसर्पणपरिमाणं कियति देशे व्यवस्थित रूपमालम्बते । इति गाथार्थः ॥ 340 ॥ ॥ 13 // है। इदानी चिन्त्यत इति वाक्पशेषः, कतमेनाकुलेनेति चेत्, अत आह-'AtaMguleNaM'ti तस्यैव विष्णुकुमारस्य वैक्रियशक्तिमतो यद कुलं तेनात्मालेन अतिरिक्तो योजनलक्ष इत्यर्थः, इह च यदुक्तमात्माकुलेन तत्रैवं नियमो वेदितव्यः-आत्माङ्गुलेनैवेति,स्थितपक्षत्वा। दिति गाथार्थः ॥ 340 ॥ अत्र 'उस्सेहपमाणओ मिणे देहति स्मृत्वा देहं चेन्द्रियविषयपरिमाणयोरुपलक्षणार्थमवबुध्यमानः पर आह|'नणु इत्यादि, ननु भणितं-उक्तं अन्यत्र, 'उच्छ्याङ्गुलप्रमाणतः' उच्छ्याङ्गुलेन 'dehapamANaM'ti नारकादिशरीरप्रमाणे साध्यते, | आदिशब्दादिन्द्रियविषयप्रमाणमिन्द्रियप्रमाणं चानुकृप्यते,एकजातीयत्वात् , तत्रस्थस्योपलक्षणत्वाद् ,अतः किमुच्यते-आत्माओलेनास्य लोचनस्यैतावान् विषय इति, ननूच्यतां-उच्छ्याङ्गुलेनेति, गुरुराह-'देहप्रमाणमेव' देहप्रमाणपत्रकमेव तत्वेन मीयत इति तत्रोक्तं, अनभिमतप्रतिषेधमाह-नत्विन्द्रियविषयपरिमाणं-नत्विन्द्रियविषयप्रमाणमपि,तस्यात्माङ्गुलमेयत्वेनावस्तुत्वाद् ,अतः किमयं देह एतदुपलक्षणत्वेनावबुध्यते ? इति गाथार्थ्ः॥341॥ तत्रैतत्स्यात्-किमिति न देहवदिन्द्रियविषयपरिमाणमप्युच्छ्याङ्गुलेन मीयते इत्यत Aha'ja'mityAdi, यद्-यस्मातेन-उच्छ्याङ्गुलेन देहवदिन्द्रियविषयपरिमाणमपि मीयत इति षे ततः पञ्चधनु शतायामभरतस्वामिसम्बन्ध्यात्माङ्गुलविस्तारनिष्पन्नयोजनद्वादशगुणस्कन्धावारस्य पुर्या वा द्वादशयोजनसहस्रप्रमाणो विस्तारःमाप्नोति, कृतः:-भरतात्माकुलस्य है प्रमाणाकुलत्वात् ,तस्य चोच्छ्याकुलत्वे सहस्रगुणत्वाद् ,उच्छ्याकुलेन चेन्द्रियविषयो मीयते इति मनोरथाभ्युपगमात् ,ततश्चातोयशालोदर 4OESCAREERS CONSCIOLE NCREAK Page #138 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य इन्द्वियतद्विषययोनिवि चारः ॥ 134 ॥ ॥ 134 // SMS GACASS गतमहारवभेरीप्रताडनेऽपि केषांचित्तच्छन्दाश्रवणं स्यात् , 'बारसहिंतो सोचति सिद्धान्ताभ्युपगमाद् ,अत आह-जं तेण पंचधणुसयनराण विसयववहारवोच्छेओ पावई कुतः? इत्याह-'जेण तत्तो-उस्सेहंगुलाओ सहस्सगुणियं पमाणंगुलं होइत्ति,भावितमिति,तत्-तस्माद् देहप्रमाणं । चियतमित्येवमादि स्थितमिति गाथार्थ्ः॥342॥अपिच्-"उस्सेह्प्मान्न्तो मिणे deha"ti बोध्यम् , 'इंदियेत्यादि,इन्द्रियाणि-कायजि हाघ्राणनयनश्रोत्रसंज्ञितानि तेषां मानं इन्द्रियमानं तस्मिन्नपीन्द्रियमाने साध्ये कर्त्तव्ये वातयं' उच्छ्याङ्गुलं भाज्य-विकल्पनीयं,कदाचियापार्यते कदाचिन्नेति भावना, कायेन्द्रिये व्यापार्यते,न शेषेष्वित्यभिप्रायः, कुतः इत्यत आह-यद्-यस्मात् 'त्रिगव्यतादीनां' त्र्यादिगव्यूताधुच्छ्रितानां जिह्वेन्द्रियादिमानं पृथक्त्वादिलक्षणं यदुक्तमार्षे तत्संव्यवहारे कल्पतरुफलादनलक्षणे 'विरुध्येत' न घटते । यधुच्छ्याङ्गुलेन तदपि प्रमीयेत, तन्मुखस्यात्माङ्गुलानुरूपत्वेनातिविशालत्वात् , जिह्वायाश्वोच्छ्याङ्गुलमेयत्वेन वस्तुतो न किञ्चिद्, आह-तस्माचन्मुखवदसावपि तदङ्गुलमेया अस्मदादीनामपि चेति गाथार्थ्ः॥ 343 ॥ अतः पारिशेष्यात्-'तणु' इत्यादि, तेनेत्युच्छ्याङ्गलेन श्रुतं-अनुयोगद्वाराणि, शेषं स्पष्टमतः केयं कल्पना ,उपलक्षणमेतदिति गाथार्थ्ः॥ 344 ॥ तदेवं नयनस्यात्मा लेनैतावति विषये 100000 प्रसाधिते सति पुनरपि सिद्धान्तपौर्वापर्यज्ञानाभिमानी पर आत्मानं विडम्बयन्नाह-'लक्खेहिं इत्यादि,, तत्र 'पुक्खरद्धमिति पुष्करद्वीपस्या मानुषोत्तरपर्वतार्वाग्भागासवर्तिनो नरा 'उदय' गभस्त्युद्गमवेलायां 'सूरम्' आदित्यं पश्यन्ति' प्रलोकयन्ति 'उत्कृष्टे दिवसे' कर्कटसंक्रान्ती,दक्षिणायन इत्यर्थः, कियरे व्यवस्थिताः ? इत्याह-योजनलक्षरेकविंश। त्या सातिरेकैर्व्यवस्थिताः, अनुभवसिद्धत्वात् ,मरतक्षेत्र इव, "सीयालीस सहस्सा दो य सया जोयणाण तेवढा । एगवीस सहिभागा कक्कडमाइम्मि पेच्छ नरा ॥ 1 ॥ " इति वचनात् ,उक्तं चैतत्-"एगवीसं खलु लवखा चौतीसं चेव तह shssaaii। तह पंच सया COMSASRCCC MOREOGRAM Page #139 -------------------------------------------------------------------------- ________________ K विशेषाव0 कोट्याचार्य इन्द्रियतद्विषययोनिविचारः वृत्ती ॥ 135 ॥ 13 SROCRUGALREACHECK भणिया सत्ततीसाए~ ऐरित्ता ॥ 1 ॥ इति नयणविसयमाणं पुक्खरदीवद्धवासिमणुआणं । पुव्वेण य अवरेण य पिहं पिहं होइ नायव्वं ॥ 2 ॥ सीयालीससहस्सा दो य सया जोयणाणमिच्चाई । जह जंबुदीवयाणं अवडियं चेव विष्णेयं ॥ 3 ॥ जह जह समये 2 पुरओ संचरै bhakkharo carimo (gynne)| taha taha iovi नियमाजायै स्यणीइ भाव्त्थो॥4॥ एवं च सइ नराणं उदयत्थमणाणि hota'niyayANi । सइ देसभेए कस्सइ किंची ववैस्सई निय्मा॥5॥ सइ चेव य निद्दिट्ठो भद्द मुहुत्तो कमेण सव्वेसिं । केसिंचीदाणिं चिय विसयपमाणे रखी जेसिं ॥6॥केसिण्ची सावित्तो मायाए (मज्झण्हे) आगओ रवी जेसिं । संचरै मुहुत्तेणं जावैयं तं निसामेह ॥ 7 ॥ लक्खदुगं छत्तीससहस्सच्छस्सया । य साहीया । उक्कोसदिणमिरवी carayaM'tamuhutta एवैयं ॥ 8 ॥ उक्कोसे च्चिय दिवसे जंबूदीवंमि जो रवी चरै । सो पञ्चसहस्सा खलु अट्ठावन्न चिय सद्विभागासाहिया न्व्र्ण्॥9॥(pnycshssaa दोसयैगवभिसगचत्तभागहिया)सव्वं puNa'ssa भणियंतावक्खे जिणेहिं सव्वेहिं । पुव्वा। वरेहिं तं चिय, सीयालीसाइ दुगुणं तु ॥ 10 ॥ पणयालीससहस्सा उत्तरओ तावखेतपरिमाणं । जा मेरुफलिहकंड, दाहिणओ से प। वक्खामि ॥ 11 ॥ तेत्तीससहस्स तिनि य, सया य तेत्तीसया अन्नून्नाओ। जोयणतिभाग एको,लवणं पति तावखे से ॥ 12 ॥ इयरस्स उ सव्वं चिय पुक्खराद्धस्स चरममाणुस्स । तावक्खेत्तं भणियं तं चिय दुगुणं जओ भणियं ॥ 13 ॥ बायालीसं लक्खा औणत्तरि चेव । तह सहस्साई । चौहत्तरीय सेसा, दसभागा सत्त य हवंति ॥ 14 ॥ तावक्खेत्ता चौरो हवंति भाणूण दोन्नि दो मसिणं । सेसं सवित्थरं। जाण सूरपण्णत्तिओ सव्वं ॥ 15 ॥ " अत उक्तं-'lakkhehI'tyevamAdi, 'नयणिदियेऽत्येवमादि, तस्मान्नयनेन्द्रियस्य विषयप्रमाणं-अव। काशप्रमाणे 'यथा' श्रुते-अनुयोगद्वारेऽभिहितं तथा तत् त्रयाणामेकेनापि न युक्तं,द्वयोरतिमहत्त्वादेकस्य तु प्रमाणाङ्गलस्य द्विगुणसाधिकत्वादिति गाथाद्वयार्थः ॥ 345-346 ॥ गुरुराह-'मुत्तेऽत्यादि, 'अयं सूत्राभिप्रायः' इयं सूत्रविवक्षा-यदुत प्रकाशनीये विषये A R -4-E% Page #140 -------------------------------------------------------------------------- ________________ K उत्सृष्टमि विशेषाव कोव्याचार्य वृत्तौ ॥ 136 ॥ SARKAR पर्वतादौ तच्चक्षुरिन्द्रियमनुप्रवर्तते, 'आयंगुलेण समतिरि जोयणलक्खंति, 'ण उ पयासेऽत्ति न पुनः प्रकाशकेऽर्थे सविलक्षणे, अतः किमुच्यते-'ussehappamANagulANamegeNa'vi न jut'ti, कथमयं सूत्राभिप्रायोऽन्तर्गतो ज्ञायते ! इत्यत आह-'व्याख्यानतः' श्रभाषापौर्वापर्यमीलनात् 'विशेषो' विवक्षायाः परिज्ञानं मवति, न हि 'सन्देहाद' साक्षादयमर्थो न श्रूयत इति लक्षणात् 'अलक्षणता' असम- विचारः असता सूत्रस्य स्यात्, उक्तं च-"ज जह सुत्ते मणियं तहेव जै तं वियालणा नत्थि । किं कालियाणुओगो दिहो दिहिप्पहाणेहिं ! ॥ 1 ॥ ॥ 347 // अथ शेषाणां विषयप्रमाणमाह-बारेत्यादि, श्रोत्रं मेघमालारसितादिध्वनिमाद्वादशभ्यो योजनेभ्यो गृह्णाति, ॥ 136 ॥ शेष स्पष्टम् ॥ 348 ॥ कुत एतदित्याह-'दव्वाणेऽत्यादि, गाथा सुगम, 'अवरं ति एतदुत्कृष्टमुक्तम्, अथ जघन्यमाह-अङ्गुलासंख्येयमागादागतं घ्राणादि गृहाति, किमविशेषेण नेत्याह-नयनवर्जानाम् ॥ 349 ॥ तस्य का वाःत्यत आह-'संखेऽत्यादि, | अतिसनिकृष्टस्यानुपलम्भात् ,मनसस्त्विदं नास्ति,मूर्चामप्रवृत्तेः,केवलवद्, व्यतिरेकेण मनःपर्यायावधी इति, नन्वेवं pUrvAparavirodhaH"maNasovi विसयनियमो जक्कमै जओ स savvatya"ci वचनात् , तन, निर्व्याघातमनसः पक्षीकृतत्वात् , आह-मतिश्रुतयोः कथमुभयनिबन्धे सति !, उच्यते, मतिश्रुतवृत्तिरेव मनो, न च तयोरपि देशनियमोऽस्तीति गाथार्थः ॥ 350 ॥ 'पुढे सुइ समित्युतमत आह-किं शब्दप्रयोगोत्सृष्टान्येव केवलानि ध्वनिदलानि शृणोत्युतान्यान्येव तद्वासितान्याहोश्चित् तन्मिश्राणीति, उच्यते-न । तावत्केवलानि, तेषां वासकत्वाल्लोकस्य च तद्योगद्रव्याकुलत्वात् , मिश्राणि तु स्युः, परं तद्वासितान्यन्यानि वेत्यत आहभासासमसेढीओसैंजंसुणैमीसयं सुणै । वीसेढी पुण सदं सुणेइ नियमा पराघाए ॥ 351 ॥ (ni06) 5 सेढी पएसपंती वदतो सव्वस्स छदिसि ताओ। जासु विमुक्का घावह भासा समयम्मि पढमम्मि ॥ 352 ॥ | Page #141 -------------------------------------------------------------------------- ________________ Sok उत्सृष्टमिश्रभाषाविचारः विशेषाव0 भासासमसेढिठिमओ तब्भासामीसियं सुणै सदं । तदव्वभावियाई अण्णाई सुणै विदिसत्थो ॥ 35 ॥ कोव्याचार्य अणुसेढीगमणाओ प्द्दिघायाभावोऽनिमित्ताओ। समयंतराणवस्थाणओ य मुक्काईन सुणे ॥ 354 ॥ वृत्तौ 'भासा इत्यादि, तत्र भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयः-समाकाशप ड्रय इति भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, ता इतो-गत इति 'भाषासमश्रेणिगतः' भाषासमश्रेणीस्थित इत्यर्थः, / 137 ॥ कोऽसौ 1, श्रोता इति गम्यते, 'शब्दम्' उक्तशब्दार्थ, यं पुरुषशब्दादिकं 'शृणोति' उपलभते' यत्तदोनित्याभिसम्बन्धात तं, किंवि। शिष्टं शृणोतीत्यत आह-'mIsaya'ti मिश्रकम् , उत्सृष्टद्रव्यभावितापान्तरालस्थशब्दपुद्गलसंवलितमित्यर्थः, 'वीसेढी puNa'tti विश्रेणिः पुनः, इत इति वर्त्तते, तेनैतदुक्तं भवति-विश्रेणिव्यवस्थितः पुनः श्रोता, शब्दमिति पुनः शब्दग्रहणमकारि पराघातवासितद्रव्याणामपि तथाविधशब्दत्वख्यापनार्थ, किमत आह-शृणोति 'नियमात् नियमेन पराघाते सति, पराघातितान्येव शृणोति, नेतराणि, तेषामनुश्रेणीगमनाद् प्रतिघाताभावाच्च । अथवा 'भासासमसेढीयं भासासमश्रेण्यामितं शब्दमिति, शेषं प्राग्वदिति, 'वीसेढी puNa'tti अत्र तु विश्रेणिस्थ एव विश्रेणिरुच्यते, पदेऽपि पदावयवप्रयोगप्रदर्शनाद् भीमसेनः सेनः सत्यभामा भामेति यथा, इत्येवं गन्धादिद्रव्याण्यपि मिश्राण्यादत्ते अनुश्रेणिगमनत्वे अनियमो, बादरत्वाद्वातायनरेणुवन्नियमोऽप्येके इति गाथार्थः ॥ 351 ॥ (c) 'सेढी इत्यादि, इह श्रेणिराकाशपङ्किरभिधीयते, एकवचनं च जात्यपेक्षं, यत आह-सर्वस्य वक्तुर्वदतः सतः षट्सु दिक्षु पूर्वापरोत्तरहै दक्षिणोर्ध्वाधःप्रभृतिषु (0धोरूपासु) ता भवन्ति, लोकमध्यवर्णित्वे सतीति गम्यते, 'jAsvi'tyAdi स्पष्टम् ॥ 352 ॥ इतग्रहणं व्याचिख्यासुराह-'भासे त्यादि, 'भाषासमश्रेणिस्थो भाषासमश्रेणीतः इत्युक्तं भवति, कोऽसौ ?-श्रोता, 'tanbhAsAmIsiya'ti tasya | // 137 // CASCORSASCUS *HUSUS S ES Page #142 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ ॥ 138 ॥ -वक्तुर्भेर्यादेर्वा भाषा तया मिश्रितं शृणोति । पश्चादधं व्याचिख्यासुराह-'तहव्वेत्यादि भावितार्थम् ॥ 353 ॥ ननु तानि कि-1 ग्रहणनिस। मित्यत आह-'अणु' इत्यादि, तेषामनुश्रेणिगमनात् , अनुश्रेणिगमनेऽपि कस्यचित् स्खलनतोऽपि विश्रोतोगमनं भवतीत्यत आह- योर्योगौ का प्रतिघाताभावाद् असम्भवात् , स किमित्यत आह-निमित्ताभावात् सूक्ष्मत्वात् अपि च समयान्तरानवस्थानाच, किमत आह-'मुक्काई । निरन्तरता वक्त्रा न शृणोति 'विदिसत्थोति गाथार्थ्ः॥354॥ भाषाधिकारस्य प्रस्तुतत्वादाह-केन पुनर्योगेनामीषां वाग्द्रव्याणामादानमुत्सर्ग च करोति ? कथं चेत्यत आह नियुक्तिकार:गिण्हइ य काइएणं निसिरै तह वाइएण जोएणं । एगंतरं च गिण्हइ निसिरै एगंतरंचेव ॥ 355 ॥ (नि. 7) | ॥ 138 ॥ गिहिज्ज काइएणं किह निसिरै वाइएण जोएणंको वायं वाजोगो कि वाया कायसंरंभो ? ॥ 356 ॥ वाया न जीवजोगो पोग्गलपरिणामओरसाइ व्व्। न य ताए निसिरिजैस चियनिसिरिजए जम्हा । / 357 / / अह सो तणुसंरंभो निसिरह तो काइएण वत्तव्वं । तणुजोगविसेसच्चिय मणवैजोगत्ति ज्म्दोसो॥358॥ किं पुण तणुसंरंभेण जेण मुंचइस वाइओ जोगो। मण्णइ यस माणसिओतणुजोगो चेव य विभ्त्तो॥359॥ तणुजोगो चिय मणवैजोगा कारण द्व्व्घ्न्नाओ। आणापाणव्व न चे तओऽवि जोगंतरं होजा॥360॥ तुल्ले तणुजोगत्ते कीस व जोगंतरं तओ न कओ? / मणवैजोगा व कया ? भण्णइ ववहारसिद्धत्थं ॥ 361 ॥ कायकिरियाइरितं नाणापाणप्फलं जह वईए । दीसइ मणसो य फुडं तणुजोगभंतरो तो सो॥362॥ अहवा त्न्नुजोगाहिअविद्व्व्स्मूह्जीव्वावारो। सो वैजोगो भण्णइ वाया निसिरिजए तेणं ॥ 363 ॥ SUCCE5%AROR Page #143 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य GOLARSA ग्रहणनिसगयोर्योगौनिरन्तरता ॥ 139 ॥ ॥ 139 // तह त्न्नुवावाराहिअम्न्न्द्व्स्मूह्जीव्वावारो। सो मणजोगो भण्णइ मण्णइ नेयं जओ तेणं ॥ 364 ॥ जह गामाओ गामो गामंतरमेवमेग एगाओ। एगंतरंति भण्णइ समयाओणंतरो समओ ॥ 36 ॥ केई एगंतरियं मण्णंतेगंतरंति तेसिं च । विच्छिन्नावलिरुवो होइ धणी सुयविरोहो य ॥ 366 ॥ आह सुए चिय निसिरै संतरियं न उ निरंतरंभणितं । एगेण जओ गिण्हइ समयेणेगेण सो मुयै ॥ 36 ॥ अणुसमयमणंतरियं गहणं भणियंजओ विमुक्खोऽवि। जुत्तो निरन्तरो चिय,भणइ कहं संतरोभणिओ1368 गहणावेक्खाएण्तओ निरन्तरंजम्मि जाई घियाई। नवितम्मि चेव निसिरै जह पढमे निसिरणं न्त्थि।369। निसिरिजइ नागहियं गहणंतरियंति संतरं तेणं । न निरंतरं न समयं न जुगवमिह होंति पज्जाया ॥ 370 ॥ गहणं मोक्खो भासा समयं गहनिसिरणं च दोस्म्या। होति जहण्णंतरओ तंतरस व बीय्स्म्य्म्मि॥371॥ गहणं मोक्खो भासा गहणविसग्गा य होंति उक्कोस्ण्। अंतोमुहुत्तमेत्तं पयत्तभेएण भेयो सिं ॥ 372 ॥ गहणविसग्गपयत्ता परोप्परविरोहिणो कहं समए ? / समए दो उवओगा न होज किरियाण को दोसो?॥373॥ 'गेण्हती त्यादि, तत्र कायेन निवृत्तः कायिकस्तेन कायिकेन, योगो व्यापारः कर्म क्रियेत्यनान्तरं, सर्व एव हि वक्ता कायक्रियया शब्दद्रव्याण्यादत्ते, चोऽवधारणे, स च भिन्नक्रमः, कायिकेनैव, निसृजति-व्युत्सृजति 'मुञ्चति' 'तथे' त्यानन्तर्यार्थः, उक्ति ग्वाचा निर्वृत्तो वाचिकः तेन वाचिकेन योगेन, कथं गृह्णाति निःसृजति वा? किमनुसमयमुत अननुसमयमित्यत आह-एकान्तरमेव गृहाति, निसृजत्येकान्तरं चेव, एतदुक्तं भवति-प्रतिसमयं गृह्णाति मुश्चति चेति, कथं , यथा ग्रामादन्यो ग्रामो अआमान्तरं ALASAOUSASUREMES C C Page #144 -------------------------------------------------------------------------- ________________ 15 ग्रहणनिस चौ. विशेषाव पुरुषाद्वा पुरुषः पुरुषान्तरम् , अनन्तरोऽपि सन् , एवमेकैकस्मात्समयादेकैक एवैकान्तरः अनन्तरसमयो निर्दिष्टः, स्थापना, इति गायाकोट्याचार्य है समुदायार्थः ॥ 355 ॥ अत्र पूर्वार्द्धमधिकृत्य चोदक आह-'गिण्ही त्यादि, इह भाषा-भाषाद्रव्याणि गृहीयात् कामं कायिकेन गयोर्योगौ PAyogena, करणरूपेण, तस्यात्मव्यापारत्वात् , किन्तु न काममित्यत आह-कथं निसृजति ?, वाचिकेन योगेन निसृजतीत्युक्तं किं। निरन्तरता ॥ 14 ॥ वा !, नैवेत्यभिप्रायः, तस्य निसृज्यमानत्वेन कर्मत्वात् किं वाऽनेन ऋजुनोक्तेन ? अन्यत्पृच्छामः-को वाऽयं वाग्योगो नाम येन निसृजतीत्युक्तम् , 'किं वागति किं वागेव निसर्गव्यापारापना सती वाग्योगः उत कायसंरम्भस्तन्निसर्गहेतुर्वाग्योग इति द्वयी गतिः, किश्चातः-यद्यायः पक्षा,तन,तस्या योगत्वानुपपत्तेः ॥ 356 ॥ आह च-'वाया इत्यादि, इह वाक्केवला अच्छिन्ना न जीवव्यापारः,हेतु ॥ 14 ॥ दृष्टान्तौ सुगमौ, व्यतिरेकेण जीवत्कायव्यापारः, अपि च-'न य ताएति न च तया वाचा निसृज्यते, काययोगेनैव, किं कारणं ?, तस्या एव निसृज्यमानत्वात् , नहि कमैव करणं स्यादित्यभिप्राय इति गाथार्थः ॥ 357 ॥ द्वितीयं विकल्पमधिकृत्य तत आह-'अ हेऽत्यादि, अथासौ वाग्योगस्तनुसमारम्भ:-कायव्यापारः, ततः कायिकेनैव निसृजतीत्येवं वक्तव्यं भद्रबाहुस्वामिना, भाष्यकृदुत्तरषी माह-सर्वमेतदसाधु अभिप्रायापरिज्ञानात् , तथाहि-'ननु योगविशेषावेव' तनुयोगापान्तरालभेदावेव मनोवाग्योगाविति सिद्धान्तः, हा 'यत्' यस्मात् एवमतोऽयमदोषः, इति गाथार्थः ॥ 358 ॥ यद्येवमुच्छिन्ना तर्हि 'मणेणं वायाए kAraNaM'ti करणत्रयचारणेत्यत । आह-'किं पुणे त्यादि, 'किं puNa'ti, ततश्चेत्यर्थः, ततश्चात्मनः शरीरव्यापारे सति येन रूपेण वाग्द्रव्याणामुपादानं करोति स. कायिकः, अत उक्तं 'गेण्डै य kAiyeNaM'ti । तथा 'taNu'ityAdi द्वितीयः, अत उक्तं-'निसिरै तह वाइएण जोएणं ति, तथा 'मप्णइ य वणुसरंमेण जेण स उ माणसिओ भन्नई' अतस्तनुयोग एव सामान्यः सन् 'विभक्तो विभाजितनेघा उपाधिमेदादिति गाथा SMSSC Page #145 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य ग्रहणनिसगयोर्योगौ|निरन्तरता वृत्ती ॥ 14 ॥ ॥ 14 // ROEACHEREGARCAN र्थ्ः॥ 359 ॥ प्रमाणयमाह-taNu'isyAdi, पादत्रयं सुगम, व्यतिरेकेणाभावः । साम्प्रतमाचार्य एव परोत्प्रेक्षितां बाधामाह-'न चेति न चेत् कायव्यापाररूपत्वेऽपि तावसावित्यत आह-तओऽवि' असावपि प्राणापानो योगान्तरं चतुर्थ स्याद् भवतः, अतः किमुच्यते भवता उभयसन्ध्यं 'पडिकमामि तिहिं जोगेही त्येवमादीति गाथार्थः ॥ 360 / / तदेवं सर्वेषामिति काययोगत्वे उक्ते पर आह-tulla'ityAdi, प्राणापानयोस्तुल्ये-समाने मनोवाग्योगाभ्यां तनुयोगत्वे किमिति चासौ प्राणापानुर्योगान्तरं चतुर्थ न कृतं ?, मणवैजोगा व कया जोगान्तरं, तुल्ले तणुजोगते उस्सासनिस्सासेण समं एको वा योगोऽस्तु चत्वारो वेत्यभिप्रायः, gururuttaramAha'bhannai ववहारसिद्धत्थं एतावेवास्मात् पृथक् कृताविति गाथार्थ्ः॥36॥ तथाहि-'कायेऽत्यादि,कायक्रियायाः अतिरिक्त-अधिक कायक्रियातिरिक्तं, न प्राणापानोः फलं, दृश्यत इति सम्बन्धः, यथा कस्याः इत्यत आह-यथा वाचो-गिरः, तथाहि-वाचि परप्रत्यायनं फलमालोक्यते,नविदं प्राणापानावन्यत्र हृदयादिघट्टनात् , तथा मनसश्चस्फुटं कायक्रियातिरिक्तं फलं दृश्यते, यस्मादेवं तस्मात तनुयोगाभ्यन्तर एवासौ प्राणापानुः, तुल्ये तनुयोगत्वेऽपीति प्रक्रमाल्लभ्यत इति सुष्ठूच्यते-'पडिक्कमामि तिहिं योगेहिं ति गाथार्थ्ः॥362॥ 'अहवेऽत्यादि, अथवाऽयमेवार्थोऽन्यथा निर्दिश्यते-काययोगाहृतानि यानि वाग्द्रव्याणि तेषां यः समूहः तत्सा विद्याद्यो जीवव्यापारः परमत्यायनफलो ध्वनितया स वाग्योगो भण्यते, तेन किं क्रियते ? इत्याह-तेन वाग निसृज्यते परप्रत्यायनार्थमिति गाथार्थ्ः॥363॥ 'तहे त्याधनया दिशा स्पष्टं ॥ 364 ॥ अथ पश्चार्द्धव्याचिख्यासयाऽऽह-'जहेऽत्यादि, भावितवत् , तदेवं व्याख्यायमाने यदुक्तं सूत्रे ऽअणुसमयमविरहितं निरन्तरं गेण्हई तदप्याराधितं स्यात्मसृणशब्दश्रवणं चेति गाथार्थः ॥ 365 ॥ अन्यथा तु विपर्यय इति, आह च-केयीत्यादि, केचन व्याख्यातारः. एगंतति यदुक्तं नियुक्तिकता तन्मन्यन्ते-व्याख्यानयन्ति, कथमित्यत आह-'एगं ACCOLCARALA Page #146 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ग्रहणनिसगयोर्योगौनिरन्तरता ॥ 142 ॥ ॥ 14 // SCUSSAULA तरति एकैकेनान्तरित-व्यवहितमेकान्तरं तथा दृष्टत्वादेकान्तरोपवासवत् स्थापना-प्रमो ग्रमो प्रमो, ततः को दोषः ? इत्याह- तेषां चैवं मन्तृणां 'विच्छिन्नावलिरूवो होइ धणी', कुत एतत् , ग्रहणान्तरितत्त्वान्निसर्गस्य निसर्गान्तरितत्वाच्च ग्रहणस्य, ग्रहणसमयेऽश्रवणात्, किमेतावानेव तेषां दोषः 1 इति, नेत्याह-'सुयविरोधों' श्रीमन्महावीरवर्द्धमानस्वामिमतानुसारिभगषदाचार्यश्यामस्वामिप्रणीत प्रज्ञापनाऽऽध्ययनप्रसिद्धाज्ञालङ्घनं च, 'अणुमसयमविरहियं geNhatI'ti तद्वचनात् , तथा हीदं सूत्रं प्रतिसमयग्रहणप्रतिपाद। कत्वात् प्रतिसमयनिसर्गप्रतिपादकमपि बोद्धव्यं मसृणशब्दानुभवात् , अथ ब्रूयुर्भवतोऽप्येवं व्याख्यातुस्तदुक्ताज्ञाखण्डनमेव सूत्रान्तरविरोधादिति, 'संतरं निसिरै नो निरन्तरं, एगेणं समएणं गिण्हइ एगेणं समएणं muzcatI'ti सूत्रप्रश्रवणात् , तथा हीदं सूत्रं सान्तरनिसर्गप्रतिपादकत्वात् सान्तरग्रहणप्रतिपादकमपि विज्ञातव्यं, न च स्खलितशब्दश्रवणानुभवः, स्तोकत्वेन सूक्ष्मत्वादपान्तरालकालस्येति गाथार्थ्ः॥366॥ अथैतत्सूत्रं गाथयोपनिबध्नन् पर आह-'आह सुये चियेत्यादि, गतार्था, नवरं 'सोऽत्ति वक्ता ॥ 367 ॥ अथ । सूत्रद्वयमपि विषयविभागेऽध्यवतिष्ठापयिषुराह-'aNusamaya'mityAdi, समयं अनु-पश्चादनुसमयं, किमुक्तं भवतीत्यत आह-नान्त- | | रितमनन्तरोपवासवदित्यनन्तरितमव्यवहितमितियावत् ग्रहणं-वाग्द्रव्योपादानं 'भणितं' उक्तं प्रथमसूत्रे भगवता आर्यश्यामेन, | 'यतः' यमात् , ततः किमित्यत आह-'विमोक्षोऽपि निसर्गोऽपि तेषां 'युक्तो घटमानकः 'निरंतर एव' अनुसमयमविरहितमेवेति-| यावदिति, कोऽर्थः 1, कुत एतत् , प्रथमसमये ग्रहणात् द्वितीयादिषु निसर्गग्रहणादन्त्य एव निसर्गात , इतश्चैतदेवं, द्विसामयिकस्यैव जघन्यस्य ग्रहणनिसर्गस्योक्तत्वात् , स्थानोर्मुमोंर्वेत्यभिप्रायः, एवमुक्ते सति द्वितीयमत्रश्रवणभ्रमन्मतिश्चोदको भणति-चोएइ 'कथं 1 कया विवक्षया 'सान्तरः सव्यवधानः 'भणितः तेनैव मुखेन प्रतिपादितो द्वितीयसूत्रे तेन, निसर्ग इति गम्यत इति गाथार्थ्ः॥368॥ 84555555 205 Page #147 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य ग्रहणनिस वृत्ती ॥ 143 ॥ RAKARSE गुरुराह-गहणेत्यादि, 'तओति नन्वसौ निसर्गः सान्तरो भणितः, तेन द्वितीयसूत्रे ग्रहणापेक्षया काका आद्यमाद्यं ग्रहणमङ्गी-17 कृत्य, नतु समयापेक्षया, तया निरंतरत्वादेव, ग्रहणवत्, कथमेतदेवमित्यत आह-'निरंतरं' पैसमयं 'जमि' पढमाइसमए ऽजाई द- गयोर्योगीलियाई 'गहियाणि' आदत्ताणि ताई नतु 'तमि चेव' गहणसमये 'निसिरई' मुंचइ, कः प्रत्ययः' इत्यत आह-जह पढमे समये नि- निरन्तरता सिरणं नत्थि एवं दुयाइसमएसुवि तत्समयोपात्तानामिति भावनीयं, एतदुक्तं भवति-प्रथमसमयोपात्तानां न तत्रैव निसर्गः, अपि PItu द्वितीये, एवं द्वितीयसमयोपात्तानां न तत्रैव, अपि तु तृतीय इत्येवमादि सान्तरनिसर्गसिद्धिस्तसात् ग्रहणापेक्षयाऽसौ द्वितीयसूत्रे । तथोक्त इति गाथार्थः ॥ 369 ॥ तत्रैतत्स्याद्-यथा ग्रहणापेक्षया सान्तरो निसर्गः, एवं निसर्गापेक्षयाऽपि सान्तरं ग्रहणं, नानिसृष्टं ॥ 143 ॥ पुनर्गृह्यत इत्यतो-'विच्छिन्नावलिरूवो वत्थुहितीए धणी होई', तन्न, निसर्गस्य ग्रहणपरतन्त्रत्वात् द्वितीयसमयवत् , कुत एतदित्यत आह-'nisI'tyAdi, नागृहीतं धुर्यसमये द्वितीयसमये निसृज्यते इत्येकान्तः, अनिसृष्टं तु गृह्यत आदिसमय इत्यनेकान्तः, येनैवं तेन किमित्यत आह-'संतरं तेण ति, तेन कारणेन सान्तरं निसजनमुक्तं भगवता द्वितीयसूत्राद्यवयवेनेति प्रक्रमः, कुत? इत्यत आह-'गहणंतरिय ति ग्रहणान्तरितमितिकृत्वेति भावार्थकथनं, सर्वत्राधःपङ्क्तौ खतन्त्रग्रहणव्यवहितमितिकृत्वेत्यभिप्रायः, ततश्च 'गहणावेक्खाए तत्तोऽत्ति व्यवस्थितं 'नो niraMtaraM'ti, द्वितीय सूत्रावयवं शुशोधयिषुराह-'नो निरंतरंति, किमुक्तं भवतीत्याह 'न । निरन्तरं ति, न समकं न युगपदिति पर्याया एते भवन्ति, क एषां भाषितानामर्थः ? इति चेत् , उच्यते, न ग्रहणककालं निसृजति, | किं तर्हि 1, द्वितीये समये इति, अथवा 'नो niraMtaraM'ti, अस्थायमर्थः-'न पढमसमये चेव निसिरै, किंतु 'संतरंति उक्तं प्राक्, एवमन्वयव्यतिरेकतः सूत्राचं गतं, एगेणं समएणं गिण्हइ एगेणं मुश्चतीत्यस्य कोर्थः ? इति चेत् , उच्यते, आधचरमसमययोरेकान्त E0%A5% Page #148 -------------------------------------------------------------------------- ________________ ग्रहणनिस विशेषाव ग्रहणनिसर्गसद्भावात 'एगेणं समएणं गेण्डै एगेणं समयेणं muMcatI'tyevamAdi यन्त्रकमध्य भावनीयमित्यत एवं गृह्यता अणुसमयमविरहियं । कोव्याचार्य निरंतरं गेण्हइ संतरं निसिरह नो निरन्तर मित्येवमादीति गाथार्थः ॥ 370 ॥ साम्प्रतं ग्रहणादेविविध कालप्रमाणमभिधित्सुः प्राह- योर्योगौ 'gahaNa'mityAdi, गृह्यत इति ग्रहणं तदेकं समयं भवति, मोक्षोऽपि-भाषाऽपि जघन्यतः, तत्रैतत्स्यात-मोक्षस्य निसर्गस्वभावत्वात नि- निरन्तरता ॥ 144 ॥ सर्गस्य च भाषात्वान्मोक्षग्रहणे भाषाग्रहणमतिरिच्यते ? इति, उच्यते, न व्यतिरिच्यते, भाष्यमाणा भाषा, न ग्रहणमात्रं न मोक्षमात्रं नाप्युभयमात्र, प्रत्येकस्य मानमभिधायोभयस्याह-गहनिसिरणं वत्ति ग्रहणनिसगौं च द्वौ समयौ भवतो जघन्यं-सर्वस्तोकतया, कस्य ?, मुमूर्षोः द्वितीयसमये तिष्ठासोवेति गाथार्थः ॥ 371 ॥ उत्कृष्टं ग्रहणनिसर्जनमाह-gahaNa'mityAdi, ग्रहणं मोक्षो भाषा ग्रह ॥ 144 ॥ णविसर्गाश्चेति पृथक् प्रकर्षणान्तर्मुहूर्त भवन्ति, तथा च द्वौ प्रत्येकपक्षौ अपर उभयपक्षः अपरो भाषापरिणामपक्ष इति, सर्वत्र च पुरुपान्तरे एतेषां-ग्रहणादीनां कालभेदो भवति, अल्पमहाप्रयत्नभेदादिति गाथार्थः ॥ 372 ॥ यदुक्तमाद्यन्त्यसमययोरेकान्तेन ग्रहणनिसर्गादेव, मध्यमसमयेषु तूभयं, तत्राह-gahaNa'mityAdi, स्पष्टार्था, एकसमये क्रियाद्वयमस्ति अविरुद्धत्वात् कर्मसंघातसाटक्रियावत् युगपदगुल्याकाशसंयोमविभागक्रियावदा, स्थानविधौ वा मनादिक्रियावदिति गाथार्थः ॥ 373 / / गृह्णाति कायिकेनेत्युक्तं, स चौदारिकादिमेदात् पञ्चधेति मा मंस्थाः पञ्चविधेनापि, अपि त्वौदारिकवैक्रियाहारकेणेति, आह च तिविहम्मि सरीरम्मी जीवपएसा हवंति जीव्स्स्। जेहि उगेण्हइ गहणं तो भासइ भासओ भासं ॥(नि. 8) हू~ ओरालिवेउब्वियआहारओ गेण्हई मुयै भासं । सञ्चं सच्चामोसं मोसं च असच्चमोसं च ॥ 375 ॥ (नि. 9) है। RRRRRIGAAAAAA%% Page #149 -------------------------------------------------------------------------- ________________ विशेषाव कोव्वाचार्य वृचौ केवलिसमु द्घातसमतानिरास: ROESCANA । 145 // // 145 // GOOGS4064 HASEGUROS सचा हिया सयामिह संतो मुणओ गुणा पयत्या वा। तविवरीआ मोसा मीसा जा तदुभयसहावा ॥ 376 ॥ अणहिगया जा तीसुवि सदो चिय केवलो असचमुसा । एया सभेयलक्वण सोदाहरणा जहा सुत्ते॥377॥ 'tiviDamI'tyAdi, त्रयो विधा यस्य तत्तथा तस्मिन् , शीर्यत इति शरीरं तस्मिन् , जीवतीति जीवः तस्य प्रदेशा भवन्तीति. कस्येत्यत आह-'जीवस्य आत्मनः, ननु च षष्ठीद्वयश्रवणात् पुनरुक्तदोषः 1, तन्न, जीवस्य प्रदेशा भवन्तीत्युच्यमाने इयं षष्ठी मेदे वर्तिप्यत इति व्यामोहनिवृत्त्यर्थ जीवस्यात्मभूता भवन्तीति पुनरप्याह, "भेदाभेदवर्तिनी च SaSThI"ti पाणिनीयाः, ततश्चानेन निष्प्रदेशात्मवादासाधुत्वमाह, सति तस्मिन् करचरणोत्रीवाद्यवयवसंसर्गाभावः प्राप्नोति, तथाहि-पादतलसंयुक्तात्मप्रदेशस्य तालसम्बन्ध्यात्मप्रदेशमेदोऽमेदो वेति वाच्यं, भेदश्चेत् कथमप्रदेशः अमेदश्चेदेकत्वतोन भेदोपलम्भः स्यात् ,यद्वाति-आदत्ते, तशब्दस्य विशेषणार्थत्वान्न सर्वदेव 'grahaNa'miti गृह्यत इति ग्रहणं शब्दद्रव्यनिवहमित्यर्थः 'तो' ततो गृहीत्वा 'भाषते' वक्ति, भाषत इति भाषकः क्रियाविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्युदासमाह, सति तस्मिन् भाषणाभावप्रसंगः, तस्य तत्त्वादप्रच्यवमानत्वात प्रच्युतौ च स्वात्महाने, कामित्याह-भाष्यत इति भाषा तां भाषां, आह-'तो भासइ भासओ' इत्यनेनैव गतार्थत्वान्नैतदुच्चारणं कर्त्तव्यमिति, तन्त्र, भाष्यमाणैव भाषा, न प्राक् न पश्चात् इत्यस्यार्थस्य ज्ञापयितुमभिप्रेतत्वादिति गाथार्थः ॥ 374 ॥ अथ किं तत ? इत्याह-'ओरालिएऽत्यादि, स्पष्टा ॥ 375 ॥ सत्यादिकाया लक्षणमाह-'सचा' इत्यादि, सद्भ्यो हिता-आराधनी प्रत्यायनफला वेति सत्या, सन्तः के उच्यन्ते' इत्यत आह-सन्तो मुनयो-यतयश्च तेषां हिता सत्या, इहपरलोकाराधनीत्यर्थः, गुणा वा-मलोचरगुणाः पदार्था वा-जीवादयः, तद्विपरीता तु मृषा, मिश्रा तूमयस्वभावेति गाथार्थ्ः॥ 376 ॥'अन्न्ही त्यादि, विसृस्स्व्प्य्प्तिता। S EX Page #150 -------------------------------------------------------------------------- ________________ CHISISHIGA विशेषावर अनुमयस्वभावा, आसां भावार्थमङ्गीकृत्यातिदेशमाह-एताश्चतस्रोऽपि भावाः समेदलक्षणसोदाहरणा यथा सूत्रे दशवैकालिके उक्ता- भाषायालो कोव्याचार्य स्तथैव ज्ञातव्याः, तत्र मेदाः 'जणवय संमय ठवणेऽत्येवमादि वक्तव्यम् , यावद् 'वोयड अव्वोयडा चेवेति गाथार्थ्ः॥ 377 ॥ कव्याप्तिः वृत्तौ भाषाधिकारस्यैवानुवर्तमानत्वादाह-द्वादशभ्यो योजनेभ्यः परतो न श्रूयते, द्रव्याणां मन्दपरिणामत्वादित्युक्तम् , अथ किं विषयपर-2 तोऽपि द्रव्याणां गतिरस्ति, यथा च विषयाभ्यन्तरतो नैरन्तर्येण तद्वासनासामर्थ्यमस्ति तद्वत् किं परतोऽपीति, उच्यते, अस्ति केस्सां॥146॥ ॥ 146 ॥ * चिदालोकान्तात् , आह-yadyevaMIP कईहिंसमएहिं लोगोभासाए निरन्तरंतु होइ फुद्दो। लोगस्सय कइभाए कइभाओहोइ भासाए॥ (ni010 चौहि समयेहि लोगोभासाए निरंतरंतु hoi phuddo|logss ya चरिमंते चरिमंतो होइ भासाए ॥379॥(नि. 11/ ___ कोई मंदपयत्तो निसिरै सयलाई सहदव्वाई । अन्नो तिव्वपयत्तो सो मुंचइ भिदिउं ताई ॥ 380 ॥ गंतुमसंखेजाओ अवगाहणवग्गणा अभिन्नाई। भिज्जंती धंसंति य संखिज्जे जोअणे गंतु ॥ 381 ॥ भिन्नाइं सुहमयाए अणतगुणवडिआई लोगंतं । पावंति पूरयंति य भासाएं निरंतरं लोग ॥ 382 ॥ 'katihI'tyAdi, 'कतिभिः' कियत्संख्यैः 'समयैः परमनिकृष्टकालविशेषैः 'लोक' चतुर्दशरज्ज्वात्मकः क्षेत्रलोक भाषया है। निरन्तरमेव भवति 'स्पृष्टो व्याप्तः, तथा लोकस्य च-अस्यैव कतिभागे कतिभागो भवति भाषायाः इति, ॥ 378 ॥ अत्रोच्यते-- 'चौहीत्यादि, पूर्वार्द्ध प्राग्वत् , नवरं तुशब्दो न सर्वथैव,अपि तु 'कयाऽपि', यद्वक्ष्यते भाष्यकार:-'koyI'tyevamAdi प्रपञ्चेनाति, ISHUSHUSHUAIRISH Page #151 -------------------------------------------------------------------------- ________________ ईईदल् विशेषाव तथा लोकस्य च क्षेत्रचरमान्तः,प्राक्तनान्तः असंख्येयभामो भवति भाषाया गणितमपेक्ष्यचरमान्ते-प्राक्तने असंख्यभागे, समस्तलोक- भाषाया लोकोव्याचार्य व्यापिन्या इति गाथउस्सार्थ्ः॥ 379 ॥ 'कोयीत्यादि, कश्चिदुरःक्षतोपेतत्वेन मन्दप्रयत्नो निःसृजति सकलानि-अदलितानि श- दाकव्याप्तिः वृत्तौ ब्दद्रव्यस्कन्धदलानि, अन्यस्तु भाषकः तीव्रप्रयत्नो निरुजकरणत्वात् स तु तानि 'मुश्चति' प्रेरयति 'भित्त्वा' परमाणुतया कृत्वा । ॥ 147 ॥ | ॥ 38 // अत्र सूत्रम्-'जाई भंते ! अभिण्णाई nissaratI"tyAdi सर्वमुच्चारणीयं 'ताई तु तानि किमत आह-'gaMtu'mityAdi, // 147|| षील् तानि 'अभिन्नानि निसृष्टानि गत्वाऽसंख्येयाः खल्ववगाहनावर्गणा 'भिद्यन्ते' अनन्तशो भिदा प्रतिपद्यन्ते, ध्वंसं चापद्यन्ते, शब्दप रिणाममपि जहतीत्यर्थः, किं लोकान्तं यात्वा 1, नेत्याह-संख्येयानि योजनानि गत्वेति गाथार्थः ॥ 381 ॥ भिन्नेषु का वार्तेत्यत * आह-'bhinnAnI'tyAdi, भिनान्यतिपटुताल्वोष्ठपुटयन्त्रकेण निर्दलितानि सूक्ष्मतया-अतिप्रचुरतयाऽनन्तगुणवर्द्धितानि वासकत्वात् है लोकान्तं प्राप्नुवन्त्याद्यसमय एव, षट्सु दिक्ष्विति वाक्यशेषः, किमेतावच्छक्तीन्येव ?, नेत्याह-'पूरयन्ति च व्याप्नुवन्ति च 'भाषया' | पराघातवासनावासितसकललोकापन्नवागद्रव्यपटलैः, निरन्तरमिति क्रियाविशेषणं, इतः-इतः पूरणात् , कं, 'लोक' क्षेत्रलोकमिति, एतच्च सामान्येनोक्तं समयानियमनादिति गाथार्थः ॥ 382 ॥ साम्प्रतम् यदुक्तम्-'चरहिं समएहिंइत्यादि, तत्रानादेशं पूर्वपक्षीकुर्वनाह जइणसमुग्घायगइएण् केई भासंति चौहिं समएहिं । पूरै सयलो लोगो अण्णे उण तीहिं स्मेहिण्॥38॥ पढमसमए चिय जओ मुक्काइं जति छद्दिसिं ताई। वितियसमयम्मि ते च्चिय छइंडा होति छम्मंथा ॥ 384 ॥ मंथंतरेहिं तइए समये पुन्नेहिं पूरिओ लोगो। चौहिं समएहिं पूरह लोगंते भासमाणस्स ॥ 385 ॥ RRORSCORALLELA Page #152 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य ॥ 14 ॥ ESO दिसिविडियस्स पढमोतिगमे ते चेव सेसया तिन्नि। विदिसिडियरस समया प्ण्चातिग्म्म्मिज्ण्दोन्न्न्नि।386॥ | भाषाबाहचउसमयमझगहणे तिपंचगहणं तुलाइम्ज्झ्स्स्। जह गहणे पखंतग्गहणं चित्ता य सुत्तगई ॥ 387 ॥ * कशरीराणि कत्था देसग्गहणं कत्थइ घेप्पंति निर्व्सेसाई। उक्कमकमजुत्ताई कारणवसओ निउत्ताई ॥ 388 ॥ भाषामेदाश्च चउसमयविग्गहे सति महल्लबंधमितिसमओजह वा। मोनु तिपंचसमयेतह चउसमओ इह निबद्धो ॥ 389 ॥ होइ असंखेजइमे भागे लोगस्स पढमबीएसु । भासा असंखभागो भयणा सेसेसु समयेसु ॥ 39 ॥ ॥ 148 // आपूरियम्मि लोगे दोण्हवि लोगस्स तह य भासाए। चरिमन्ते चरिमन्तो चरिमे समयम्मि सव्वत्थ ॥ 39 ॥ न समुग्धायगईए मीसयसवणं मयं च दंडम्मि । जै तोऽवि तीहिं पूरै समएहिं जओ प्राघाओ॥39॥ जाणे न पराघांओ स जीवजोगो य तेण चुस्मो। हेऊ होजाहि तहिं इच्छा कम्मं सहावो वा ॥ 393 ॥ खंघोवि वीससाए न पराघाओय तेण चुस्मो। अह होज पराघाओहविज तोसोवि तिस्मिओ॥394॥ एगदिसमाइसमए दंड काऊण चौहिं पूरेह । अन्ने भणंति तंपि य नागमजुत्तिक्स्वमं hoi ॥ 395 ॥ "jaithe' त्यादि । जैनसमुद्घातगत्या केचन भाषन्ते चतुर्भिः समयैः सकललोकः पूर्यते, 'प्रथमे समये दंड' मित्येवमाद्यनयेत्यभिप्रायः, तत्रैतत् स्याद्-मावन्तां को निवारयते इति ?, उच्यते, सिद्धान्तः, तथाहि-एषामेवंवादिनामूर्ध्वाधोदिग्वे दण्डमात्रगमना चतसुषु दिक्षु मिश्रशब्दश्रवणमादिसमये न प्राप्नोति, उक्तं चैतदविशेषेण नियुक्तिकृता-'भासासमसेढीओ सदं जं सुणै मीसयं सु|गी। अथ सामान्योक्तित एव व्याख्यानतोऽर्थप्रतिपचिर्दण्ड एव मिश्रशन्दश्रवणं, न शेषदिविति, नन्वेवमपि विमिरापूर्यत इति Page #153 -------------------------------------------------------------------------- ________________ वृत्ती द्घातसमतानिरास: ॥ 149 ॥ विशेषाव0 स्यात्, प्रथमदण्डसमयानन्तरं द्वितीयसमय एव पराघातसामर्थ्याच्चतसृषु दिक्षु मन्यानसिद्धितस्कृतीयसमय एवापान्तरालपूरणात् , I कोट्याचार्य नन्वक्षिणी निमील्यालोच्यतामेवदिति, तत्रैतत्स्यात्-जैनसमुद्घातगत्योक्तमतो नायं दोषः, दोषश्चेदत्रापि त्रिभिरापूरणं प्रसजति, किल। प्रथमसमये दण्डमात्रगमनात् , तन्न, सिद्धान्तापरिज्ञानात्, तथाहि-जैनसमुद्घातं स्वरूपेणापूरणादपराघातसामर्थ्यान्न द्वितीयसमये ॥ 149 ॥ मन्थानसिद्धिर्येन भवत इवात्र समयत्रयापूरणं भवेत् , "दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्यानमथ तृतीये" सकर्मकजीवव्यापारत्वादिति वचनात् , भाषायां तु द्वितीयसमय एव मन्थानं अनुश्रेणीगमनाचतुर्दिशं पराघातद्रव्यान्तरखासकत्वाच, | अचित्तमहास्कन्धः कस्माज्जैनसमुद्घातवचतुर्मिरापूरयतीति चेत्, उच्यते, अचिन्त्यत्वाद्विश्रसापरिणामस्य पराघाताभावात् क्रमपरिणा। मित्वादिति गाथार्द्धार्थः । साम्प्रतं स्थितपक्षवादिमतमाह-'पुरती' त्यादि गाथापश्चाद, 'पूर्यते' व्याप्यते 'सकल' सम्पूर्णो 'लोक' | चतुर्दशरज्जु(बा)हल्यः, अन्ये पुनरभिदधति-त्रिभिः समयैरिति गाथार्थः ॥ 383 ॥ किं वाग्मात्रेण !, नेत्याह-'पढमे त्यादि । इह लोकमध्यस्थितवक्तुर्यतः प्रथमसमय एव मुक्तानि तान्यालोकान्तात् पद्सु दिक्षु यान्ति जीवसूक्ष्मपुद्गलानुश्रेणीगमनात् , ततः कि। मित्यत आह-द्वितीयसमये त एव पद दण्डाः षट् मन्यानो भवन्ति, चतुर्दिशमेकैकशोऽनुश्रेण्या छत्वरीभवन्त इति वाक्यशेषः, इह चान्योऽन्यच्छत्वरानुगमोऽपि न विरुध्यते सूक्ष्मत्वादिति गाथार्थः ॥ 384 ॥ ततोऽपि किमित्यत आह-'मंथमित्यादि पूर्वार्धार्थः । साम्प्रतं सूत्रकाराभिप्रायेणाह-चतुर्मि: समयैर्लोकः पूर्यते लोकान्ते भाषमाणस्य,कथं 1, नाड्या बहिश्चतसृणां दिशामन्यतरस्यां दिशि ब्रुहै वतः प्रथमसमयेऽन्तर्नाडीमनुप्रविशन्ति त्रयोऽन्ये प्राग्वदण्डादिक्रमेण,अयमत्राभिप्राय:-'सयंभुरमणपच्छिमपेरंतठिओ भासओ पढम। समये दंड निसिरै, सो य आयामओ रज्जू बाहल्लेण चचारि अंगुलाणि तिरश्चीनमलोकस्खलित इतिकृत्वेति भावनीयं, to vitiya ROBACROREA Page #154 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव समये ताओ दंडाओ सबओ परषायसामत्येण उनहो चोइसरज्जूसितं सव्वओ रज्जुवित्थरं चौरंगुलबाहल्लं छप्परं पसर गाडि- केवलिसमकोट्याचार्य मझे, पूर्वापरतिरश्चीनमित्यर्थः,इओऽवि तिरियं पराघातओ चेव दाहिणुत्तरतिरिच्छयं, मज्झमागं पडुच्च रज्जुमेतविच्छिष्णं वर्ल्ड छप्परं । घातसम तातानिरास: पसरै, वज्रमध्यत्वाल्लोकस्य, ततो तइए नाडिमज्झतिरिच्छट्ठियछप्परातो सव्वओ तयणुसेढीए दाहिणुत्तरपुव्वावरेण सयलं नाडि ॥ 150 ॥ भरेमाणं छप्परं पसरै, एतदुक्तं भवति-लोकस्य ब्रह्मलोकमध्ये चउद्दिसि दुरज्जुओ मंथो, अहोवि चउद्दिसि (दु) रज्जुओ मंथो,शेषे तु प्रदेशहान्या स इति,चतुर्थसमये त्वेतदपान्तरालपूरणात् सकललोकव्याप्तिरिति ॥385॥आः च-'disI'tyAdi गतार्थ पूर्वार्द्धम् ,अन्या । ॥ 150 ॥ |चार्याभिप्रायमेवाह-विदिसिट्टियस्से त्यादि, विदिग्व्यवस्थितस्य जल्पतः समयाः पञ्च भवन्ति, लोकापूरणमङ्गीकृत्य, किं का रणमित्याह-'ऐगममि' नाडीप्रवेशे यद्-यस्माद् द्वौ समयौ, गच्छतोऽनुश्रेणिगमनादिति गाथार्थः ॥ 386 ॥ यद्येवं क्रिमनेकविकहइल्पसम्भवे सति सूत्रकारेण चतुःसमयग्रहणमकारि ?, उच्यते-'चौ' इत्यादि । चतुर्णा समयानां समाहारश्चतुःसमयं, चतुःस-16 मयं च तन्मध्यं च त्रिपञ्चसमयापेक्षयेति चतुःसमयमध्यं तस्य ग्रहणं तस्मिन् सति, किमत आह-त्रिपञ्चग्रहणं कृतमेव द्रष्टव्यमिति । वाक्यशेषः, दृष्टान्तमाह-जहा तुलामज्झस्स गहणे आइपज्जंतगहणं, अपि च चित्रा गतिभंगवतः सूत्रस्य लक्ष्यते ॥ 387 ॥ तथाहिक्वचित्प्रदेशे देशग्रहणं यथाऽत्रैव, क्वचित् गृह्यन्ते निरवशेषाणि पक्षान्तराणि, उत्क्रमक्रमयुक्तानि 'कारणवशात्' मध्यग्रहणादिलक्षणात 'नियुक्तानि' बद्धानि सूत्राणि भवन्तीति तन्त्रनीतिरिति गाथार्थ्ः॥388॥ अत्रैव प्रदेशान्तरसंवादिनं दृस्स्त्तान्त्माः-'cu'ityaadi। यथा वा भगवत्यां 'महल्लबंधम्मि' महल्लबंधोद्देशके सर्वत्र चतुःसामयिके सति 'त्रिसमयः' त्रिसामयिको विग्रहः प्रतिपादितः, तहेहावि मोत्तुं तिपञ्चसमये चउसमयो लोकापूरणप्रकारो निबद्ध इति को दोषः' इति गाथार्थः ॥ 389 / / अथ यदुक्तं 'लोकस्य च Page #155 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव0 कतिभागे कतिभागो भवति भाषायाः । इत्येतद् व्याचिख्यासुराह-होई त्यादि । 'लोकस्य चतुर्दशरज्जुवाहल्यस्य 'भवति' स-किवलिसमकोट्याचार्य म्पद्यते 'असंख्येयतमे भागे' स्तोकविभागे क्षेत्रगणितेन-क्षेत्रगणितमङ्गीकृत्य,कः' इत्यत आह-भाषाया अपि व्यापिन्या असंख्येयतम 8 द्घातसम5 एव भागः, कदेत्यत आह-प्रथमद्वितीयसमययोः, मजना तु शेषसमयेषु, इयमत्र भावना-त्रिसामयिकव्याप्तौ प्रथमसमये चतुःसमय त तानिरास: / 151 ॥ | व्याप्तौ च प्रथमद्वितीययोः, तृतीये तु सकलनाडीमरणात् संख्येयभागे संख्येयभागः, पञ्चसामयिकव्याप्तौ तु प्रथमद्वितीयतृतीयेषु |'hotI'tyAdigAthA''dyapAdatrayAnuvRttirityAdhaniyuktigAthApazcAbharthaH // 390 // अथ द्वितीयनियुक्तिगाथापश्चार्द्धार्थमाह-'आपूरियं- ॥ 15 ॥ मी त्यादि सुगमा, नवरं 'सर्वत्रे ति सर्वपक्षान्तरेष्विति गाथार्थः ॥ 391 / / तदिदानीमनादेशदूषणं साक्षादाह-'न' इत्यादि । न केवहै। लिसमुद्घातभङ्गथा चतुसमयापूरणं सैद्धान्तिकाः धन्तुमर्हन्ति, किमिति !, यतः तत्र न प्रथमसमये 'छदिसिं मीसयसवणं लब्भई', | उक्तं च सूत्रकृता, व्याख्यानतोऽर्थप्रतिपत्तिः 'मतं च दंडम्मि, जईत्ति ननु तथापि त्रिभिरापूर्यत इति स्यात् , किं कारणमित्याह। यतः-द्वितीयसमय एव चतसृष्वपि दिक्षु पराघातसामर्थ्यान्मन्थानसिद्धिस्तदनन्तरं च व्याप्तरिति गाथार्थः ॥ 392 ॥ ननु च यथा । जिनसमुद्घातः पराघातेऽसत्यपि चतुःसामयिकः, एवमयमपीत्येतदाशङ्कयाह-'जइणेऽत्यादि, जैने पराघातो नास्ति, स्वरूपेणापूरणाद् , येन कारणेनैवं तेन 'चउसमयो सो हौ, सजीवजोगो यति, यतश्चासौ सजीवयोगः-सकर्मजीवव्यापारः तेन चतु:समयः क्रमवृत्तित्वात् , 'वा' इत्यथवा तत्र जैनसमुद्घाते चतुर्भिः समयैर्भवति, भवेत् 'हेतुः' कारणं 'इच्छा' एवमेव तस्येच्छा स्यायेनाद्यसमय ऊर्ध्वाधो दण्डमात्रमेव निसृजति, कर्म वा स्वभावो वेति, शब्दद्रव्याणां तु अनुश्रेणिगमनपराघातस्वभावमात्रादन्यो न हेतुरस्तीति गाथार्थः ॥ 393 ॥ अचित्तमहास्कन्धे कस्मात् प्रथमसमयानन्तरं कपाटमात्रमित्यत आह-khaMdho'vI'tyAdi प्राय उक्ताथैवेति ॥ 34 ॥ WONOSOROGASKARAR RUARCHAEOCAL Page #156 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव: अनादेशान्तरमेव पूर्वपक्षीकुर्वनाह-एगे' इत्यादि । अन्ने भणति 'आदिसमये प्रथमसमये एकदिक्क दंडं कृत्वा चतुर्मिः पूरयति, आमिनिवाकोट्याचार्य एतदुक्तं भवति-ऊर्ध्व दिशा अतिरभसेन दण्डं करोति, द्वितीयसमये तु तत्र मन्थानमघोदिशि च दण्डमतितरलत्वात् , तृतीये तदन्त *धिकैकार्थाः रालापूरणमिति, आह-साव्येवेयं कल्पनेति, तन, यतः-तंपिचि तदप्येवं परिकल्पनं नागमक्षम, क्वचिदश्रुतत्वेनानार्षत्वात् , ॥ 152 ॥ नापि च युक्तिक्षम, सर्वतोऽनुश्रेणिगमनभाजामेकतोदिक्कं गच्छवां युक्त्यमावात् , वक्तृमुखप्रेरणानुकूल्यं चेत्, तन, तेषामाकाशपट ॥ 152 ॥ लस्थानां प्रेर्यमाणत्वात् , तत्र च षड्दिशमनुश्रेणिसद्भावात् ,अपिच एवं चतुर्विश्रेण्यनुकूलावस्थाने विश्रेणीगमनपसङ्गोऽपि स्यात् , तथा चतुःसमयानियमच पडहादिशब्दाना, वक्तृप्रयत्नाभावादिति गाथार्थः ॥ 395 ॥ तदेवमाभिनिबोधिकं तत्त्वतो मेदतश्च चर्चितं,इदानीं ॥ तु पर्यायतो नानादेशजविनेयजनानुग्रहार्थ चर्चयवाह सूत्रकारः- . ईहाअपोह वीम्ण्सा,म्ग्ग्न्नाय्ग्वेस्न्ना|स्न्न्न्नासीमी पण्णा, सव्वं आभिणिबोहियं ॥ 396 ॥ (ni0 होइ अपोहोऽवाओ सई घिई सव्वमेव मै पण्णा । ईहा सेसा सव्वं इदमाभिणियोहियं जाण ॥ 397 ॥ मह-पन्ना-भिणियोहिय-बुद्धीओ होंति वयणपज्जाया । जा उग्गहाइसण्णा ते सव्वे अत्यपजाया ॥ 398 ॥ सब्वं वाभिणियोहियमिहोग्गहाइवयणेण संगहियं । केवलमत्थविसेसं पह भिन्ना उग्गहाईया ॥ 399 ॥ उग्गहणमोग्गहोत्ति य अविसिट्ठमवग्गहो तयं सव्वं । ईहा जं मैचट्ठा मैवावारो तयं सव्वं ॥ 40 ॥ अवगमणमवाउत्ति य अत्यावगमो तयं हवै सव्वं । धरणं च धारणत्ति यतं सव्वं घरणमत्थस्स ॥ 401 ॥ 'ईहे त्यादि, ईहनमीहा-सदर्थधर्मालोचनं, अपोहनमपोहो निर्णयः, 'विमर्षः' अपायात् पूर्व ईहायाचोचरत्र शवधर्मा घटन्ते OMkAsamA Page #157 -------------------------------------------------------------------------- ________________ ASESOR विशेषाव इति विमर्षः मार्गणा त्वन्वयधर्मप्रार्थना, 'गवेषणा' हेयधर्मप्रार्थना, संज्ञानं संज्ञा व्यञ्जनावग्रहादुत्तरकालभावी प्रत्ययः, स्मृतिस्तु स्म-[दू आभिनिवाकोव्याचार्य रणं-प्रागुपलब्धप्रत्यभिज्ञानं, मननं मतिः कथञ्चिदर्थपरिच्छित्तावपि अपूर्वसूक्ष्मतरधर्मालोचनरूपा बुद्धिः, प्रज्ञानं प्रज्ञा-विशिष्टतरक्षयो धिकैकार्थाः वृत्ती तपशमाहितप्रभृतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरेवेत्यर्थः । एते विशेषाः, सामान्यमाह-सर्वमेतदाभिनिवोधिकमिति गाथार्थः ॥ 153 ॥ ॥ 396 // अतो यद्यद् अभिधीयते तदाह-'hoi'ityAdi, सुगमा, नवरं मतिप्रज्ञे सर्वमेव मतिज्ञानं, शेषभेदास्त्वीहा, सर्व चैत- ॥ 153 ॥ न्मतिज्ञानान भिद्यते, वचनार्थपर्यायत्वादिति ॥ 397 ॥ तथाहि-'matI'tyAdi, मत्यादिवचनचतुष्टयं वचनपर्यायाः सम्पूर्णवस्तुवाचकत्वात् , यास्त्ववग्रहादिसंज्ञाः सर्वेऽर्थपर्यायाः, अथवा सर्व एवामिलापा वचनपर्यायाः, इतरे वितरे सर्ववस्तूनां, एवं मतावपीति गाथार्थः ॥ 398 ॥ 'सव्वं वेऽत्यादि, अथवा इह-अस्मिन् प्रस्तावेऽवग्गहादिवयणेणंति पृथक्पृथगवग्रहादीनामन्यतमेनापीति 'सव्वं आभिणिबोहियं saMgahiya'ti समस्तं मतिज्ञानमाक्रोडितमित्यर्थः, कया ? चेत्, उच्यते-गुणसंज्ञया' अन्वर्थसंज्ञया वचनव्यु। त्पत्येतियावत , सा चेयम्-अवग्रहणमवग्रहः, तथाहि-सामान्यार्थावग्रहवचनेनेहापायधारणाः संगृहीताः, मतिचेष्टापायाविच्युतिरूपत्वात , पङ्कजवचनेनेव नीलोत्पलोत्पलमृणालनालनालिककल्हारकमलादयः, सर्वत्रान्वर्थाविशेषात् ॥ 399 ॥ तथा चाह-'उग्ग haNa'mityAdi, अयमत्र भावार्थ:-अवग्रहणमवग्रह इविकृत्वा यथाऽसौ सामान्यस्य तथेहादयोऽपि यस्य यावतश्चार्थस्य ततः अहा विसिह सर्व सामान्येन 'तयं ईहादि सव्वमवग्गहोत्ति स्थितं, एवं ईहा द्वितीयो मतिमेदो यत्-यस्मान्मतिचेष्टारूपो वर्तते, अतो म। तिव्यापारः, तत्रावग्रहादि सर्व वर्चते, सर्व तदीहा वर्तत इत्यभिप्राय इति गाथार्थ्ः॥400॥ तथा--'avagamaNa'mityAdi, अवगमनं । अपायो येन वर्तते अतः अर्थावगमस्तत्सर्वमवग्रहेहाधारणादि वर्चते, तथा धरणं धारणेतिकृत्वा, चौ पूरणार्थों, अतः तदवग्रहादि सर्व ONGCRORSCASSESEX IS Page #158 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य द्रव्यादितो मतिविचारः ॥ 154 ॥ ॥ 15 // धारणा, कुतः तेषु यतो ऽघरणमत्थस्स अथिति वक्सेसो, अतोऽभ्यधायि-सव्वं वाऽऽभिणिबोहियमिहोग्गहादिवयणे संगहियम- न्वर्थसंज्ञा विशेषात् , केवलं-नवरं अत्यविसेसं पति-अर्थविशेषापेक्षया रूढिमङ्गीकृत्य एकद्रव्योपदेशनी संज्ञामङ्गीकृत्येतियावत् भिन्ना- निकृष्टमूर्तयः अवग्रहादयो भवन्ति, पङ्कजवदिति प्रथमगाथायाः पौर्वापार्थ्ः॥401॥ यदुक्तं सूत्रकारेण-'तं समासओ चउव्विहं |paNNatta'mityevamAdi अथैवमाह तं पुण चउन्विहं नेयमेयओ तेण जे त्दुवुत्तो। आदेसेणं सव्वं दवाइचउब्विहं मुणै ॥ 402 ॥ आएसोत्ति पगारो ओहादेसेण स्व्व्द्व्वाई। धम्मत्थिआइयाई जाणैन उ सव्वभेएणं ॥ 40 ॥ खेत्तं लोगालोगं कालं सव्वद्धमहव तिविहंति । पंचोदइयाईए भावे जं नेयमेवैयं ॥ 40 ॥ आएसोत्ति व सुत्तं सुओवलद्धेसु तस्स मैनाणं । पसरह तन्भावणया विणावि सुत्ताणुसारेणं ॥ 405 ॥ 'तं पुणे त्यादि, तत् पुनराभिनिबोधिकज्ञानं 'चतुर्विधं चतूरूपं, किं स्वरूपतो?, नेत्याह-'ज्ञेयभेदतः' उपाधिभेदात् , किमित्यत आह-तेन यद्-यस्माद् 'उपयुक्तः' अर्पितान्तःकरणो मतिज्ञानी 'सर्व' निरवशेषं द्रव्यादि,किंविशिष्टमित्याह-'चउन्विहं चतुर्भेदं । 'मुणति जानीते, कथमित्याह-'आदेसेणं ति गाथार्थ्ः॥402॥ko'ymaadesho नामेत्यत आह-'आदेस' इत्यादि, आदेश इति प्रकार उच्यते, स चौघादेशो विशेषादेशश्च, तत्र 'ओहादेसेण' सामान्यादेशेन सर्वद्रव्याणि धर्मास्तिकायादीनि 'जानाति' अवबुध्यते, यथैवमेवंविशिष्टो धर्मास्तिकाय इस्येवमादि, द्वितीयप्रतिषेधमाह-न पुनः सर्वभेदेन 'न उ सव्वपज्जवेहिंति वचनात् , केवलिगम्यत्वादिति गाथार्थ्ः॥403॥ एवम्-'khetta'mityAdi, स्वधिया भावनीयं, किमित्येतावदेवेत्यत आह-जं नेयं evaiya'ti गाथार्थ्ः॥404॥ Page #159 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 155 ॥ TOESSARKARNEARNERAL 'आएसों इत्यादि, अथवा आदेश इति सूत्रं तेन सूत्रादेशेन आभिणिबोहियनाणी सव्वदव्वाई जाणाइ,ण उ सबमेदेणं, आह-यदि OM द्रव्यादितो सूत्रादेशेन कयमाभिनिबोधिकज्ञानेनेति, उच्यते, ननूक्तं प्राक्, किमुक्तमित्यत आह-सुओवलद्धेसु तस्स मतिणाणं' क्रियाकलापादिषु । मितिविचारः प्रसरति, तद्भावनया विनापि सूत्रानुसारेणेति गाथार्थः ॥ 405 ॥ तदेवमिदं तत्त्वादिभिर्निरूप्येदानीं नवभिरनुयोगद्वारैरन्यथा निरूपयितुमाह ॥ 155 ॥ संतपयपरूवणया दव्वपमाणं च खित्त फुस्न्नाय्। कालो य अंतरंभाग भाव अप्पाबहुंचेव ॥406॥(नि. 13) | संतति विजमाणं एयस्स पयस्स जा परूवणया । गैयाइएसु वत्थुसु संतपयपरूवणा सा उ ॥ 407 ॥ जीवस्स च ज संतं जम्हा तं तेहिं तेसु वा पयति । तो संतस्स पयाई ताई तेसुं परूवणया ॥ 408 ॥ गइ-इंदिए य काए जोए वेए कसाय-लेसासु । सम्मत्तनाणदंसणसंजयौवओगआहारे ॥ 409 ॥ (नि. 14) / भासगपरित्तपज्जत्तसुहुमसण्णीय भवियचरमे य । पुव्वपडिवन्नए वा पडिवजंते य म्ग्ग्न्न्या॥410॥(नि. 15) / एगिदियजाईओ सम्मामिच्छो य जोयसव्वन्नू । अपरित्ता य अभव्वा अचरिमाय एए सया सुण्णा ॥ 411 ॥ वियला अविसुद्धलेसा मणपज्जवणाणिणो अणाहारा । अस्सपणी अणगारोवओगिणो पुवपडिवन्ना ॥ 412 ॥ सेसा पुव्वपवण्णा नियमा पडिवजमाणया भैया । भयणा पुव्वपवण्णा अकसायावेयया होंति ॥ 41 ॥ 'संतपदेऽत्यादि, तत्र प्रथमद्वारं 'संतपदपरूवणयत्ति,' सच्च उत्पदं च सत्पदं तस्य प्ररूपणा 2 तद्भावः सत्पदमरूपणता, WACHOLOCAUSSEROS Page #160 -------------------------------------------------------------------------- ________________ कोट्याचार्य भ विशेषावा साऽस्य कर्चव्या, केषु 1-गतिमाईएसु प्रतिद्वारेविति वक्ष्यति, यदा सद्विषयं पदमिति शेषं प्राग्वत् , खरविषाणपदप्ररूपणाऽप्यस्तीति । मतो सत्प च सद्ग्रहणम् । अथवा सन्ति च तानि पदानि च-गत्यादीनि सत्पदानि तेष्वस्य प्ररूपणतेति सत्पदप्ररूपणता, प्रथमं द्वारं, तथा । दादीनि वृत्ती मतिज्ञानिद्रव्यप्रमाणं चाख्येयं, कियन्त्यस्मिन् त्रैलोक्ये तानि', कियन्तो बैंकसमये- मतिज्ञानप्रतिपत्तार इति, चः समुच्चयार्थः, 'खित्तमिति कियति क्षेत्रे इदं सम्भवति ? तत्र वक्ष्यति-"सचोवरिं अहे पञ्च", किमित्यधः पञ्च ? इति चेत् सम्यग्दृष्टेः सप्तमीतो ॥ 156 ॥ ॥ 156 // गमनागमनपतिषेधात् । 'फुसणा य' कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति ?, क्षेत्रस्पर्शनयोः कः प्रतिविशेष इति चेत् , उच्यते, एकससप्रदेशः, चः प्राग्वत् , कालच स्थित्यादि, तथा अन्तरं प्रतिपत्त्यादौ, तथा 'भागः' मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्तन्ते इति, | तथा 'भाव' कस्मिन् भावे एते वर्तन्ते इति, तथाऽल्पबहुत्वं चाख्येयं मतिज्ञानिना, भागद्वारादेवायमर्थो लब्ध इति चेत् , तन्न, द इह स्वस्थान एवं पूर्वपतिपनप्रतिपद्यमानापेक्षयाऽल्पबहुत्वचिन्ताधिकारादिति द्वार्गाथार्थ्ः॥406 ॥साम्प्र्त्माद्य्द्वार्व्याचिख्यास्ये। दमाह-संतती' त्यादि गतार्था ॥ 407 ॥ 'जीवस्स चे त्यादि। अथवा 'जीवस्य' निर्दिष्टस्वरूपस्य यत्सत् आभिनिवोधिकं नामेत्य- 2 भिप्रायः, तत् यस्मात्तर्गत्यादिभिः करणभूतैस्तेषु वाऽधिकरणभृतेषु 'padati'tti पद्यते गम्यतेऽनुगम्यत इतियावत् , ततः किमित्यत आह-तोचि तस्मात् 'संतस्य सतः पदानि तानि सत्पदानि तेषु प्ररूपणता सत्पदप्ररूपणतेति ॥ 308 ॥ आह च-गती' त्यादि । तत्राभिनिवोधिकमस्ति नास्तीति, उच्यते, अस्ति, यद्यस्ति क्वास्ति?, 'gati'tti गती, सा चतुर्विधा नारकर्तिर्यग्नरामरभेदात् , एतस्यामिनिबोधिकस्य पूर्वप्रतिपमा विद्यन्ते, तैरस्या अशून्यत्वाभिधानात् , "आभिनिबोहियनाणी णं भंते ! नेरइए" एवमादिवचनात्, प्रतिपद्यमानकांस्त्वङ्गीकृत्यानियमो विवक्षितकाले व्यभिचारादपि, कोऽनयोर्विशेषः? इति चेत् , उच्यते, अत्र व्यवहारनिश्चयौ, तत्र * REAK स्त नास्तीति पान तानि सत्यापु 'पदति **** Page #161 -------------------------------------------------------------------------- ________________ दादीनि वृत्ती ॥ 157 ॥ विशेषाव व्यवहारस्य प्रतिपद्यमानकोऽन्तर्मुहर्च, इतरस्य त्वेकं समयं, शेषसमयेषु पूर्वपतिपन्न एवेति, 'इंदिए यति इन्द्रियाण्यधिकृत्येदं मृकोट्याचार्य ग्यते, तान्येकादीनि पश्चान्तानि, तत्रास्य पञ्चेन्द्रिया नियमतः पूर्वप्रतिपन्नाः सन्त्येव, इतरे तु माज्या नारका इवेति भावना, चतुनि- हीन्द्रियास्तु पूर्वपतिपन्नाः सम्भवन्ति, नतु प्रतिपद्यमानाः, श्रवणामावात् , एकेन्द्रियास्तूमयप्रतिषिद्धाः, एतेषां गत्यन्तमविपि मे॥157॥ देनोपन्यासः इन्द्रियविशेषोपाधिमेदाद, एवं सर्वत्र भावनीयं । 'काय' इति पृथिवीकायो यावत् वसकायः,सकाये पश्चेन्द्रियेष्विव, शेषकायेवेकेन्द्रियेष्विवेति । योगा-मनोवाक्कायलक्षणाः, तत्र समुदितेषु पश्चेन्द्रियेष्विव, केवलकाययोगे त्वेकेन्द्रिय इव अन्यत्र कार्मणात् । वेदाः-श्रीनपुंसकाख्याः, समुदितेषु पञ्चेन्द्रिया इव । कषायाः क्रोधादयः, पुनरेकैकश्चतुर्षा-अनन्तानुबन्ध्यप्रत्याख्याननामधेयप्रत्या ख्यानावरणसज्वलनमेदाद , आयेष्वेकेन्द्रिया इव, संक्लिष्टपरिणामत्वात्, द्वादशसु पश्चेन्द्रिया इव । 'लेस्सा यति षद् लेश्याः कप्णाद्याः, तत्रोपरितनीषु पश्चेन्द्रिया इव,आद्यासु विकलेन्द्रिया इव । 'sammatta'ci सम्यग्दृष्टिः, किं पूर्व प्रतिपन्नः प्रतिपद्यमानको वेति, अत्र व्यवहारनिश्चयौ, तत्र व्यवहारस्य सम्यग्दृष्टिः पूर्वप्रतिपन्नो, न प्रतिपद्यमानकः, सम्यक्त्वमतिश्रुतानां युगपल्लाभभावात् आमिनिबोधिकमतिपत्त्यनवस्थानाच, इतरस्य पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च सम्यग्दृष्टिः, आमिनिबोधिकलाभस्य सम्यग्दर्शनसहचरितत्वात । सम्यक्त्वप्रतिपत्तिसमये च सम्यक्झत्तिपत्तेः, क्रियाकालनिष्ठाकालयोरमेदाद, मेदे च क्रियाभावाविशेषाद पूर्ववद्वस्तुतोऽनुत्पत्तिप्रसङ्गात् , न चेत्थं प्रतिपत्त्यनवस्थेत्यनन्तरं पूर्वप्रतिपन्नकत्वसद्भावात् । 'नाणेति नाणं पंचविहं मतिश्रुतावधिमनःपर्यायकेवलमेदात, अत्राप्याह व्यवहारः-मतिश्रुतावधिमनःपर्यायज्ञानिनः पूर्वप्रतिपन्ना एव, नतु प्रतिपद्यमानकाः, मत्यादिलाभस्य सम्यग्दर्शनसहायत्वात, केवली । तूमयप्रतिषिद्धस्तस्य धायोपश्चमिकमावानाधारत्वात् , मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानवन्तस्तु विवक्षितकाले प्रतिपद्यमानका भवन्ति, त %AAORAKHANACACHER Page #162 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव06 अतिपतेः, नत्वितरे, तेषामज्ञानित्वात् , निश्चयनयमतेन तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति,प्रतिपद्यमाना अपि,सर्वत्रा- मतौ सत्पकोट्याचार्य । भिमुखे सति ज्ञानाभ्युपगमात् सम्यग्दर्शनसहचारित्वात् मत्यादिलाभस्य क्रियाकालनिष्ठाकालयोरमेदार , मनःपर्यायज्ञानिनस्तु पूर्वप्रतिप- दादीनि न्ना एव,न प्रतिपद्यमानकाः,तस्य भावयतेरेवोत्पत्तेः,केवलिनां तूमयाभाव इति, मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, ॥ 158 ॥ प्रतिपतिक्रियाकाले मत्याद्यज्ञानाभावात् क्रियाकालनिष्ठाकालयोश्च भेदात अज्ञानभावे च प्रतिपत्तिक्रियाऽभावादिति । 'दंसणं चि,तच्चतुर्की ॥ 158 ॥ | चक्षुरचक्षुरवधिकेवलभेदात् ,तत्र ये चक्षुर्दर्शनितोऽचक्षुर्दर्शनिनश्च ते दर्शनलब्धिमङ्गीकृत्य पूर्वप्रतिपन्नाः सन्त्येव, इतरे तु भाज्या इत्यविरुद्धमेतत्,चक्षुर्दर्शनाचक्षुर्दर्शनोपयोगं त्वङ्गीकृत्य पूर्वप्रतिपन्ना एव सन्ति, नेतरे, विरुद्धत्वात् ,विरुद्धत्वं चास्यानाकारोपयोगत्वाद् अनाकारोपयोगे च लब्द्ध्युत्पत्तिप्रतिषेधात्, उक्तं च-'सव्वाओ लद्धीओ सागारोवयोगोवउत्तस्स उप्पज्जति' वक्ष्यते चोपयोगद्वार एतदिति,अवधि-4 दर्शनिनस्तु प्राक्प्रतिपन्ना एव, केवलिनस्तु उभ्य्विक्लाः। 'saMjaya'tti संयतः प्राप्रतिपन्न एव्। 'uvaoga'tti, स साकारोऽनाकारश्च, साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्त्येव, इतरे तु भाज्याः, अनाकारोपयोगिनस्तु प्राक् प्रतिपन्ना एव । 'AhAra'tti आहारकाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे भाज्याः, अनाहारकास्त्वपान्तरालगतौ पूर्वपतिपन्नाः सम्भवन्ति, न वितरे । 'bhAsaga'tti भाषालब्धिमतो भाषकास्ते भाषमाणा अभाषमाणा वा पूर्वपतिपन्ना नियमतः सन्ति, इतरे भाज्याः, तल्लब्धिशून्याश्चोभयविकलाः । 'परित्तैति परीत्ताः-प्रत्येकशरीरिणस्ते प्राक् प्रतिपन्ना नियमतः सन्तीतरे तु भाज्याः,साधार्न्नास्तूभ्य्विक्लाः। 'pajatta'tti, ये पद्भिः पर्याप्तिभिः पर्याप्तास्ते नियमतः पूर्वप्रतिपन्नाः, इतरे तु भाज्याः, अपर्याप्तकास्तु षट्पर्याप्त्यपेक्षया पूर्वप्रतिपन्नाः सम्भवन्ति, नवितरे । 'सुहुमति, सूक्ष्मा उभयविकलाः, बादराः पूर्वप्रतिपन्नाः सन्ति नियमादितरे तु भाज्याः। 'saNNi'tti, तत्रेह दीर्घका 505 Page #163 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती X*X60 मतो सत्प दादीनि SANSAR ॥ 159 ॥ // 159 // ASSOCIA****** लिकोपदेशेन संज्ञिनोऽभिगृह्यन्ते, ते च बादरवत् , असंझिनस्तु प्राक्प्रतिपन्नाः सम्भवन्ति सास्वादनाः, न वितरे । 'भवति भवसि- द्धिकाः सामान्या एते संज्ञिन इव, अभवसिद्धिका ubhyshuunyaaH। 'चरमे त्ति चरमो भवो भविष्यति येषां ते अभेदोपचाराचरमास्ते पूर्वप्रतिपन्ना नियमतः, इतरे भाज्याः,अचरमा उभयविकलाः,उत्तराद्धं व्याख्यातमेवेति कृता सत्पदप्ररूपणेति, द्वारम् । अधुनाऽऽभिनिबोधिकजीवद्रव्यप्रमाणं निरूप्यते-तत्र विवक्षितकाले प्रतिपत्तिमङ्गीकृत्य-सिय सन्ति सिय ण, जै संति जहनेणं एक्को वा दो। | वा तिन्नि वा, उक्कोसेणं खेतपलिओवमासंखेजतिभागो, एवं पुव्वपडिवन्नाई जहन्नेणं उक्कोसेणं सो चेव समहिओ, दारं । 'खेत्तं ति नानाजीवानङ्गीकृत्य सर्व एव मतिज्ञानिनो लोकासंख्येयभागवृत्तयः,एकजीवस्त्विलिकागत्योर्ध्वमनुत्तरसुरेषु गच्छन् आगच्छन् वा सप्तच। ईशभागवृत्तिः, अधस्तु षष्ठपृथिव्यामुत्पद्यमानः उद्वर्तमानो वा पञ्चसु सप्तभागेष्विति, सम्यग्दृष्टेरधः सप्तम्युपपातोद्वर्तनाऽयोगात् , | परित्यक्तेनोत्पत्युदर्तनात् , 'फुसणा' यत्रावगाढस्तन् क्षेत्रं स्पर्शना तु बहिरपि परमाणोरिख । 'कालो यत्ति तत्रोपयोगमङ्गीकृत्य । एकस्यानेकेषां चान्तर्मुहूर्त कालो भवति जघन्यत उत्कृष्टतश्चेति, लब्धि त्वङ्गीकृत्यैकस्य जीवस्य जघन्येनान्तर्मुहूर्त 'उक्कोसेणं छावहि-15 सागरा विसेसाहिया दोवारे विजयाइसु gayassa'havA tinni'ccue' इत्येवमादि,तत ऊर्ध्वमप्रच्युतेनैवापवर्गः,नानाजीवांस्त्वङ्गीकृत्य सर्वकालमेवास्ति आभिनिबोधिकाधाराऽशून्यत्वाल्लोकस्य । 'अंतरंति एकजीवापेक्षयाऽन्तरं जघन्यतोऽन्तर्मुहूर्त, लब्ध्वेदं संत्यज्य भूयोऽपि । प्रापणात् , क्षयोपशमवैचित्र्यात् , उत्कृष्टस्तूपापुद्गलपरावर्तः, कस्यचिदाशातनादिबहुलत्वात् , उक्तं च-"titthayarapavayaNasuya"mityAdi, नानापेक्षया त्वन्तरालाभाव इति । 'bhAga'iti मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानन्तभागे वर्तन्त इति । 'bhAva'tti, इमे मति. ज्ञानिनः क्षायोपशमिक भावे । 'अप्पाबहुं चेवत्ति, इह ह्याभिनिबोधिकज्ञानप्रतिपद्यमानपूर्वप्रतिपन्नकापेक्षयाऽल्पबहुत्वविभागोऽय Page #164 -------------------------------------------------------------------------- ________________ विशेषाव: कोट्याचार्य वृत्ती ॥ 16 ॥ मित्यतः सद्भावे सति सर्वस्तोका प्रतिपद्यमानकाः, इतरे तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, उत्कृष्टपदिनस्तु विशेषाधिका इत्यव-| ज्ञानोत्पादे । य्वार्थ्ः॥409-10॥ साम्प्रतं येषु स्थानेषु न सन्ति तान्युपोद्धरयबाह-एगिदियेत्यादि, एकेन्द्रियः एकेन्द्रियजातीयः,कायद्वारे पृथि- से व्यवहारनि। व्यादयः, तथा 'सम्मामिच्छो य जो य सवण्णुत्ति, गतौ सिद्ध इन्द्रियद्वारेऽतीन्द्रियः कायादिद्वारेवकायः अयोगः अलेश्यः केवल- यविचारः ज्ञानी केवलदर्शनी नोसंयतो नोपरीचो नोपर्याप्तको नोसूक्ष्मो नोसंज्ञी नोमव्यो, यश्चापरीचोऽभव्योऽचरमश्चैते-एकेन्द्रियादयः 'सदा सर्वदा शून्या अनेनेति गाथार्थ्ः॥411॥ 'वियला इत्यादि, गतार्था ॥ 412 ॥ नवरमनाकारोपयोगिनो न प्रतिपद्यमानकाः, अस्य ॥ 16 ॥ ल्ब्धित्वात्॥412॥'सेसा इत्यादि,शेषाः-उक्तव्यतिरेकिणोनारकादयोगत्यादिष्विति सामर्थ्यागम्यते, पूर्वपतिपना नियमतःसन्त्ये|व,प्रतिपद्यमानकास्तु माज्याः,'भयणे त्यादि पच्छद्धमस्यायमर्थः,अकषाया अवेदका ओषिकाः पूर्वप्रतिपन्नाः खल्वस्य भवन्ति,कथं', भजनया, एतदुक्तं भवति-उपशान्तक्षीणवीतरागौ प्रामविपन्नौ न केवलीति मजनेति गाथार्थ्ः॥413॥ यदुक्तम्-'सम्मचनाणदसणेऽत्येवमादि, अत्र नयविचारः, तौ च द्वौ व्यवहारनिषयौ, तत्र* सम्मत्तनाणरहियस्स नाणमुप्पजइत्ति व्व्हारो। नेच्छइयनओ भासह उप्पनै तेहिं सहिअस्स ॥ 414 ॥ ववहारमयं जायं न जायए भावओ कयघडो व्व्। अहचे कयपि कन्जइ कजौ निचं न य समत्ती ॥ 415 ॥ किरियावेफल्लं चिय पुब्वमभूयं च दीसए होतं । दीसह दीहो य जओ किरियाकालो घडाईणं ॥ 416 ॥ नारंभे चिय दीसह न सिवादद्धाए दीसह तदंते । इय न सवणाइकाले नाणं जुत्तं तदंतम्मि ॥ 417 ॥ नेच्छाओ नाजायं जायाभावत्तओ स्वपुष्फंव । हच अजायं जायै जायौ तो खरविसाणंपि ॥ 41 ॥ OMOMOMOMOMOM Page #165 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती GANGAROO ॥ 16 // Dortortortortortor निवकिरियाइदोसा नणु तुल्ला असइ कहतरगा वा। पुव्वमभूयं च न ते दीसह किं ख्र्विसान्न्ण्पि॥419।|||द्वानोत्पादे पइसमउप्पण्णाणं परोप्परविलक्खणाण सुब्र्न्न्ण्। दीहो किरियाकालो जहदीसह किं त्थ कुंभस्स ॥ 420 ॥ व्यवहाराण्णारंभे अण्णं कह दीसह जह घ्द्दोप्द्दार्ण्भे?| सिवकादओ न घडओ, किह दीसैसो तदद्वाए 1 ॥ 42 ॥ निश्चयविअन्ति चियआरद्धोजहदीसइ तम्मि चेव को दोसो?| अकयं व संपइ गए किह कीरह किह व एस्म्मि?॥422॥ पैसमयकनकोडीनिरविक्स्वो ghddgyaahilaasosi|pismykjkaalN यूलमै घ्द्द्म्मिलाएसि॥42॥ को चरिमसमयनियमो? पढमे चिय तो न कीरए कर्ज । नाकारणंति कज्जतं चेवं तम्मि से समए ॥ 424 ॥ ॥ 161 // उप्पाएविन नाणं जहतोसोकस्स होइ उप्पाओ?| तम्मि य जै अण्णाणं तो नाणं कम्मि काल्म्मि?॥425॥ कोवसवणाइकालो? उप्पाओ जम्मि होज से नान्न्ण्। नाणं च तदुप्पाओ य दोऽवि चरिमम्मि समयम्मि 426 | 'सम्मत्तेऽत्यादि, सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने ताभ्यां रहितः-शून्य इति सम्यक्त्वज्ञानरहितो, मिथ्यादृष्टिरित्यर्थः, तस्य 'ज्ञानमुत्पद्यते' ज्ञानं प्रसूयते इति एवं व्यवहारो नयः प्रतिपद्यते, असत्कार्यवादितया मिथ्यादृष्टिप्रतिपच्यभ्युपगमात् क्रियाकालनिष्ठाकालयोर्भेदात, इतरं प्रति का वाःत्याह-नैश्चयिकनयो भाषते-'उत्पद्यते' प्रसूयते ज्ञानं, किंविशिष्टस्येत्यत आह-ताभ्यां सम्यक्त्वज्ञानाभ्यां 'सहितस्य' युक्तस्य, सम्यग्दृष्टेरित्यर्थः, सत्कार्यवादितया सम्यग्दृष्टिप्रतिपत्यभ्युपगमादिति स्मुदायार्थ्ः॥ 414 ॥ अवयवार्थमाह-'ववहारेऽत्यादि, व्यवहारनयमतमिदं-यदुत 'जायंति, जातं-भूतं कृतमुत्पन्नं न जायते, नोत्पद्यत इत्यर्थः, एषा प्रतिज्ञा, हेतुमाह-'भावओति विद्यमानत्वात् ,दृष्टान्तमाह-कृतघटवत् 1, व्यतिरेकेण त्वकृतघट उदाहरणं, विपक्षे बाधामाह-'अह चेति अथ Page #166 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य ज्ञानोत्पादे व्यवहारनिश्चयवि चारः ॥ 162 ॥ | ॥ 162 // ROSEGREGATO चेत्कृतमपि क्रियते-जातमपि जन्यते ततः 'कज्जौ निई जन्यतां सदाकालं, प्रयोगा-विवक्षितसमये तक्रियतां जातत्वात् पाश्चात्यसमयवत् , ततश्च नित्यक्रियाप्रसङ्गः 2, अत एवाह-'णय सम्मत्ती नैव चैवं कार्यपरिसमाप्तिः,तस्य निष्पन्नाभ्युपगमात् ,निष्पन्नस्य । च भूयोऽपि क्रियमाणत्वात् , 'कयंपि कीरै' इत्यभ्युपगमाद् 3, अतः सेयमाभिनिबोधिकप्रतिपत्त्यनवस्थेति गाथार्थः ॥ 415 ॥ | अपिच-एवं चतुर्थश्चायं दोषः-'किरियेत्यादि, यदि हि कृतमपि क्रियते ततो घटे उत्पाद्ये क्रियायाः-चक्रभ्रमणरूपायाः वैफल्यं । स्यात् , पूर्वपूर्वव्यापारस्याकिश्चित्करत्वात् 4, अपिच-एवमध्यक्षविरोधदोषश्च पञ्चमः, कुत इत्याह-यद्-यस्मात् पूर्व-मृत्पिण्डावस्थायां । 'अभूतं' अविद्यमानं 'दृश्यते' उपलभ्यते ऽभवत् उत्पद्यमानं, पश्चाद् घटादीति वाक्यशेषः, इतश्च सज्जायत इति पक्षः kSatikRdityAha'dIsatI'tyAdi 'दृश्यते' उपलभ्यते ऽदी?'द्राधीयान् , चो दूषणोद्भावनार्थः, यतः यस्मात् क्रियाकालो-निवर्त्तनाकालो 'घटादीनां' | घटपटादीनां त्वयाऽपीति शेष इति गाथार्थः ॥ 416 / / तथाहि-'नारंभे चियेत्यादि, नारम्भ एव-मृत्खननादिपूर्वसेवालक्षणे । दृश्यते-उपलभ्यते, विशिष्टावस्थायां द्रक्ष्यते इत्यत आह-'न sivAdaddhAeM'na शिवकस्थासकोशकुशूलावस्थायामित्यर्थः, यद्येवं न द्रष्टव्योऽसाविति तन, यतो दृश्यते तदन्ते-कुशूलावस्थान्त इत्यभिप्रायः, प्रकृतं भावयन्नाह-'इय' एवं घटादिवस्तुवत् 'न श्रवणादिकाले न प्रत्यहं साधुसमीपश्रवणकाले 'ज्ञानं युक्तं' सम्यक्त्वादि घटते, येन प्रतिपद्यमानकप्रतिपतिः साधीयसी स्यात् , उक्तदोषपसंगाद्, किंतर्हि 1, 'तदन्ते' श्रवणादिनिष्ठाकाले, ज्ञान युक्तमिति वर्त्तते,प्रागभावात् पश्चाच भावात् क्रियाकालनिष्ठाकालयोर्मेदादिति व्य्व्हार्ः॥417॥ एवमुक्ते-नेच्छाओं इत्यादि, निश्चये भवो नैश्चयिकः स आह-यथा 'जातं न जायते भावतो कयघडोव्व' इति षे,एवमहमपिच-अजातमपि न जायते,अकृतस्याकरणाव,तथाहि-नाजातं जायत इति प्रतिज्ञा,अभावत्वात् खपुष्पवदिति,अयमपि Page #167 -------------------------------------------------------------------------- ________________ विशेषावका |बाधामाह-अथचेदनातमति जायते जायतां ततः खरविषाणमपीति,अतः किमुच्यते-जातं न जायत इति गाथार्थ्ः॥418॥ अपिच असत्का सत्का ज्ञानोत्पादे कोव्याचार्य र्यवादिन! 'निच्चेऽत्यादि । ननु इत्यक्षान्तौ 'असईत्ति अविद्यमानस्योत्पत्तौ 'तुल्याः समानाः, के ? इत्यत आह-नित्यक्रियादिदोषाः, व्यवहारवृत्तौ कुलालस्यासद्घटकरणे सुचिरेणापि कारकाणां स्वाभिधानताघटनायोगात् , किंतुल्या एव ?, नेत्याह-'कष्टतरा वा दुष्परिहार्यतरा वा, निश्चयवि अत्यन्ताभावरूपत्वात् खरविषाणवत्, विद्यमाने तु पर्यायविशेषार्पणात्-पर्यायविशेषविवक्षणात् स्यादपि क्रियाव्यपदेशः-आकाशं ॥ 16 ॥ चारः कुरु पादं पृष्ठं वा कुर्विति,नायं खरविषाणो न्यायः समस्तीति, यदि च प्रागभवत् सत्पश्चात् स्यात् ततः किं ते खरविषाणमपि पुव्वा-10 द भूय सन्तमपि पश्चान्न भवद् दृश्यते ? येनोच्यते-पुवमभूतं च दीसए हुंत' तीति गाथार्थ्ः॥419॥ न च दीर्घक्रियाकालदर्शनमविद्य ॥ 163 ॥ मानोत्पत्तिसाधनं, तस्यान्यविषयत्वात् ,तथा च-'patI'tyAdi । समयं समयं प्रति उत्पन्ना प्रतिसमयोत्पन्नास्तेषां,केषामिति चेत्, मृतखननसंहरणपिटकरासभपृष्ठारोपणावतारणाम्भासेचनापरिमर्दनभ्रमच्चक्रमस्तकारोपणमृत्पिण्डशिवकस्थासकोशकुशूलादिकार्याणामिति गम्यते, किंविशिष्टानामित्याह-परस्परविलक्षणानां सुबहूनामित्युक्तवत् परिगणनाऽपेक्षयाऽपान्तरालभेदापेक्षया च, दीर्घः क्रियाकालो'|न्तर्मुहर्तादिप्रमाणो यदि दृश्यते कुलाले व्याप्रियमाणे सति तन्ननु 'किंथ kuMbhassa'tti किमत्र घटस्यायातं येनोच्यते ऽदीसति दीहो का येत्येवमादि, तस्य विवक्षितक्रियाकालान्त्यक्षणमात्रोत्पत्तित्वादिति गाथार्थः ॥ 420 ॥ अतः-'अन्नारंभे इत्यादि । अथवा यदुदक्तं-'नारंभ इति,अत्राह-अन्यारम्मेऽन्यद् घटलक्षणं वस्तु कथं दृश्यते ?, नैव,किं कारणं ?-तस्य ततोऽन्यत्वात् , पटारम्भे घटवत् ,तथा |च शिवकादयः, आदिशब्दात् मृत्संहरणस्थासकादयः परिगृह्यन्ते, न घटोऽभिधीयते, अतः कथं दृश्यतां 'स' घटः 'तदद्धायां' शि। वकाद्यत्पत्तिक्षणेष्विति गाथार्थ्ः॥421॥ एवं च कृत्वा,अथवा यदुक्तं 'दीसह तदंतेति तदङ्गीकृत्याह-'अंतिचियेत्यादि । पूर्वा SARKARINAKALA LICRORSCACANCE Page #168 -------------------------------------------------------------------------- ________________ ज्ञानोत्पादे व्यवहारनिश्चयवि वृत्ती चार: ॥ 16 ॥ विशेषाव0 ईमवबुद्धार्थ, यद्यदन्त आरम्यते तत्चदन्त एवोपलभ्यते, यथा मृत्पिण्डायन्ते कुशूल:, मृत्पिण्डाबन्ते चायमारभ्यते इति तदन्त एवोप- कोव्याचार्य , लब्धियाऽय्येति, एवं च क्रियमाण एव कृतः क्रियमाणसमयस्य निरंशात् , अन्यथा 'अकयं वे त्यादि, अकयं 'saMpati'tti यदि सम्प्र पाति समये न कृतं ततः 'गते' वृत्ते क्रियाकाले कथं क्रियतां', कथं वा एण्ये, तयोविनष्टानुत्पन्नत्वेनासत्त्वात, तथाहि-वस्त क्रिया॥16॥ विरामे वा क्रियेत तत्कियानुत्पत्तौ वा 1, क्रियानुत्पत्तौ चेन्न क्रियते कथं क्रियाविरामेऽपि क्रियेत, क्रियानुत्पत्तितद्विरामकालयोरर्थतोऽमिन्नत्वात् , अथवा क्रियाविरामे चेत् क्रियते स मागप्यासीदिति कस्मात्तदैव न कृतमिति गाथार्थः ॥ 422 ॥ तत्रैतत्स्यात्सम्पतिसमय:-क्रियमाणकालोऽनन्तरस्तु कृतकालः, न च क्रियमाणमस्ति अवस्तुत्वात् , अतः खल्वकृतं क्रियत इति, अत्रेदमसि पृष्टव्यः-तदन्ते हि कार्य क्रियया वा क्रियेताक्रियया वा?, क्रियया चेत् कथमसावन्यत्रान्यत्र.च कृतं !, नहि खदिरविषयस्य छेदनस्य पलाशे च्छिदुपजायते इति भावः, अपिच-एवं क्रियोपरमे कृतमिति कृत्वा क्रियाकालः कार्यस्य प्रत्युत विघ्नहेतुः स्यात् , ततश्च कारणमेवाकारणमिति विरोधः, अक्रियया चेत् सर्वकृतप्रसङ्गः, क्रियाविधानानर्थक्यात् , ततश्च तूष्णीमासीनस्य मोक्ष इति किं स्वाध्यायादिक्रियाभिरिति । अपिच-यदुक्तं-'नारंभेच्चिय दीसइत्ति,तत्र ननु यदारम्यते तद् दृश्यत एव, यद्येवं किं न मयाऽपि दृश्यते !, | उच्यते, यतः-'पती त्यादि । प्रतिसमयभवनशीला कार्यकोटयः, कोटीग्रहणमसंख्येयोपलक्षणार्थ, तासु निरपेक्ष इति समासः, सन् घटे गतोऽभिलाषो यस्य स घटगताभिलाषो घटार्थीभूत इत्यभिप्रायः असि त्वं अतः प्रतिसमयमाविकार्यकालमसम्बद्धं स्थूरमतित्वात् घटे लगयसि, नाद्याप्युत्पद्यते इत्यभिप्रायात्, यदुत्पद्यते तस्यानवबोधात् ,अतो जातं जायत इति प्रक्रम इति गाथार्थ्ः॥423॥ अत्र व्यवहार आह-को इत्यादि । यदि सत् जायते ततः कश्चरमसमयनियमो येन प्रथमसमय एव न दृश्यते, विवक्षितकार्यमिति, EGORRORRORSCOR Page #169 -------------------------------------------------------------------------- ________________ SROE विशेषाव कोट्याचार्य वृत्तौ आभिनि। बोधिकप्रमाणादि ॥ 165 ॥ 165 ॥ निश्चय आह-नाकारणं कार्य प्रसूयते सदा सदसवप्रसङ्गाव, ततः किमित्यत आह-तच्चास्यान्त्य एव समये भवति, नावादिष्वस्तीति । गाथार्थ्ः॥ 424 ॥ अपिच-क्रियाकालनिष्ठाकालमेदवादिन !-'uppAye'vI'tyAdi, उत्पादेऽपिन ज्ञान-मतिज्ञानं यदि ततोऽसौ कस्योत्पादो भवतु , किं खरविषाणस्य ?, ज्ञानोत्पादसमये वा यद्यज्ञानं, क्रियाकाल एव यदि वस्तु न निष्ठितमित्यर्थः,.'तो' ततः कस्मिन् समये ज्ञानमस्तु, अनुत्पादसमय इति चेत्, स प्रागप्यभूदित्युक्तं,अतः कृतं क्रियत इति गाथार्थ्ः॥ 425 / / यच्चाभ्यधायि 'इयण savaNAdI'tyevamAdi, तदधिकृत्याह-'को वेत्यादि, को वा श्रवणादिकाल उत्पादो विशिष्टो यस्मिन् भवेत् 'से' तस्य श्रो। तुनिं मतिज्ञानं येनायमुपालम्भः स्यात् , 'इय' इत्येवमादि, यत्तूक्तं-युक्तं 'तदन्तंमिति तत्साध्वेव, यतो ज्ञानं च निष्ठा च-तदुत्पादश्च-क्रिया च एते द्वे अपि चरमसमये भवतो "भूतिर्येषां क्रिया saive"ti वचनाद्, एतदुक्तं भवति-क्रियाकालनिष्ठाकालयोरभेदात उत्पादकाल एव ज्ञानं, न श्रवणादिकाले,नापि तद्विरमे, इति केनोच्यते-'जातं न जायते भावतो कयघडोब्ब',व्यवहारेण चेत सोऽयं प्रतिपदं दषित इति गाथार्थ्ः॥ 426 ॥ अथानुक्तं भाषकद्वारमाह भासासलद्धिओ लभै भासमाणो अभासमाणो वा । पुवपडिवन्नओवा उभयपि अलद्धिए नत्थि ॥ 427 ॥ 'भासा' इत्यादि, भाषालन्धिमान् लभते, भवत्यपि प्रतिपद्यमानक इत्यर्थः, कस्यामवस्थायामित्याह-भाषयन् अभाषयन् वा, तथा पूर्वप्रतिपत्रको वा भवेत् नियमेन, अलब्धिके तूभयमपि नास्ति, तस्य पृथिव्यादित्वादिति गाथार्थः ॥ 427 ॥ कृता भाष्य|कृताऽपि सत्पदप्ररूपणतेति ॥ द्रव्यप्रमाणमिदानीम् किमिहाभिन्नियोहिय्नान्निजीव्द्व्य्प्प्मान्न्मिग्स्मे। पडिवज्जेज्जंतु नवा पडिवज्ज झ्न्नोएगो॥42॥ ACCOROLICCORRCOCIA Page #170 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य आभिनिबोधिकामाणादि वृत्ती ॥ 166 ॥ ॥ 166 // खेत्तपलिओवमासंखभाग उक्कोसओ प्व्ज्जेजा। पुव्वपवना दोसुवि प्लियास्ण्खेजीभागो॥429॥ खेत्तं हवेज चोदसभागा सत्तोवरिं अहे पंच । इलिआगईएं विग्गहगयस्स गमणेऽहवाऽऽगमणे ॥ 430 ॥ आगमणंपि निसिद्धं चरिमाओ एइ जं तिरिक्खेसु । सुरनारगा य सम्मद्दिट्ठी जं यति म्न्नुएसु॥431॥ अवगाहणाइरित्तंपि फुसइ बाहिं जहाऽणुणोऽभिहियं । एगपएसं खेत्तं सत्तपएसा य से फुसणा ॥ 432 ॥ अहवा जत्थोगाढोतं खेत्तं विग्नहे मया फुस्न्ना। खेत्तं च देहमेत्तं संचरओ होइ से फुसणा ॥ 43 ॥ होति असंखेजगुणा नाणाजीवाण खेत्त्फुस्न्नाओ। एगस्स अणेगाण व उवोग्ण्तोमुहुत्ताओ॥434॥ लद्धीवि जहन्नेणं एगस्सेवं परा इमा होइ । अह सागरोवमाइं छावहिं सातिरेगाइं ॥ 435 ॥ दो वारे विजयाईसु गयस्स तिन्नकचुए अहव ताई। ऐरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥ 436 ॥ एगस्स जहन्नेणं अन्तरमन्तोमुहत्तमुक्कोसं । पोग्गलपरिअदृद्धं देसूणं दोसबहुलस्स ॥ 437 ॥ जमसुन्नं तेहिं तओ नाणाजीवाणमन्तरं नत्थि । मैनाणी सेसाणं जीवाणमणंतभागम्मि ॥ 438 ॥ भावे खओवसमिए मैनाणं नत्थि सेस्भावेसु। थोवा मैनाणविऊ सेसा जीवा अणंतगुणा ॥ 439 ॥ neha'tthao विसेसो bhAga'ppabahaNa तेण त्स्सेव्। पडिवजमाणपडिवन्नगाणमप्पाबहुं जुत्तं ॥ 440 ॥ थोवा पवजमाणा असंखगुणिया पवन्नय जहण्णा । उक्कोसए पवन्ना होंति विसेसाहिया त्त्तो॥44॥ अहवा मैनाणीणं सेसयनाणीहिं नान्न्र्हिएहिण्। कज्ज सहोभएहि य अहवा गचाइभेएणं ॥ 442 ॥ SSC Page #171 -------------------------------------------------------------------------- ________________ विशेषाव0 'किमिहे त्यादि, किमिहाभिनिवोधिकज्ञानपरिणामापनानामात्मद्रव्याणां परिमाणमेकैकस्मिन् समये ?, उच्यते-प्रतिपद्येरन । कोव्याचार्य।4।वा, प्रतिपत्तौ तु जघन्येनैक इति गाथार्थ्ः॥ 428 ॥ उत्कृष्टत आह-'खेत्तेऽत्यादि, पुव्वद्धं कण्ठ, पूर्वप्रतिपत्रकानाह-पूर्वप्रतिपन्न-IN । आभिनि बोधिकावृत्ती कास्तु द्वयोरपि-जघन्योत्कृष्टपदयोः पल्योपमासंख्येयभाग इति गाथार्थ्ः॥429 / / दारं ॥ 'khetta'mityAdi, मतिज्ञानं कियति क्षेत्रे माणादि भवेद् ?, ऊर्ध्वमिलिकागत्या गच्छतः सर्वार्थसिद्धिं,ततो वा प्रत्यागच्छतो मतिज्ञानिनः चतुर्दशभागाः सप्त, अधः पञ्च षष्ठयां गच्छतो। ॥ 167 वा प्रत्यागच्छत इति गाथार्थः । / 430 ॥ न चाधोऽपि सप्त सम्भवन्ति, यतः-'आगमण' मित्यादि, अपिशब्दाद् गमनमपि, शेषं स्पष्टम् । नवरं मणुएसु न,तिरिएसु' इत्यभिप्रायः । दारं ॥ 431 ॥ अवगाहणेऽत्यादि,अथवेऽत्यादि, गाथाद्वयं स्पष्टं ॥ 432-433 ॥ | नानाजीवानगीकृत्याह-'होती त्यादि, पुव्वद्धं, दारं ॥ 'एगस्से' त्यादि, एकस्य मतिज्ञानिनोऽनेकेषां चोपयोगोऽविच्युत्याऽन्तर्मुहर्त एवेति गाथार्थ्ः॥ 434 ॥ लब्धिमङ्गीकृत्याह-लब्धिरपि जघन्येन एकस्येति-एकजीवापेक्षया एवमेवेत्यन्तर्मुहूर्तमेव, अथ परा त्वेकस्य जीवस्य लब्धिरियं 'अहेऽत्यादि सोपार्द्धा गाथा स्पष्टा ॥ 436 ॥ दारं ॥ 'एगस्से' त्यादि, सकृन्मतिज्ञानमवाप्य त्यक्त्वा च पुनरन्तर्मुहुर्तादासादयेद् , उत्कृष्टतस्त्वन्तरमुपार्द्धपुद्गलपरावों मनाग्न्यूनः, तच्चाशातनादिप्रचुरतयाऽपुण्यभाजः कस्यचिदिति गाथार्थ्ः॥ 437 ॥ एवमेकस्य, nAnAjIvA~stvaGgIkRtyAha-'जमित्यादि पूर्वार्दै स्पष्टम् । दारं । 'matI'tyAdyapi पश्चार्द्धम् । दारं ॥ ॥ 438 ॥ 'भावे' इत्यादि, पूर्वार्द्ध कंठं । दारं ॥'थोवा' इत्यादि, इह स्तोका मतिज्ञानिनः सकलजीवानामनन्तभागपठितत्वात् , आह च-सेसा जीवा तेभ्यः अनन्तगुणा इति गाथार्थ्ः॥ 439 ॥ एतच्च केषांचिन्मतमेव, यत आह-'नेह' इत्यादि, नेहार्थतो 8 भेदो लक्ष्यते भागाल्पबहुत्वद्वारयोः, अतः स्थितपक्षमाह-तेनास्यैव-मतिज्ञानस्य अल्पबहुत्वं युक्तं अपौनरुक्त्यात्, केषामित्याह ROLPARASAR ॥ 16 // CAMEROECAMEREKAX Page #172 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती श्रुतस्यानन्ता:प्रकृतयः ॥ 168 ॥ ॥ 16 // प्र्तिप्द्य्मान्क्प्र्तिप्न्नापेक्स्स्येत्य्र्थ्ः। इति गाथार्थः ॥ 440 ॥ तथाहि-'थोवा' इत्यादि, मतेः सम्पति समये प्रतिपद्यमानाः स्तोकाः 'जहनेणं एको वा दोण्णि वा तिण्णि वा उक्कोसेणं असंखेजाईति सामर्थ्यगम्यं, पुनरेभ्यो जघन्यपदवर्तिनो ये पूर्वप्रतिपन्नास्ते. 'संख्येयगुणिताः बहुत्वात् , पुनरेभ्योऽपि च उक्कोसपदवत्तिणो पुव्वपडिवन्नया विसेसाहियत्ति गाथार्थ्ः॥ 441॥'अह्वेऽत्यादि, अथवेति स्थितपक्षान्तरप्रदर्शनार्थः, मैनाणीणं सेसयनाणीहिं सह कज्ज अप्पाबहुयं',किं ज्ञानसहितः,नेत्याह-नाणरहिएहिं' तत्रापि स एवार्थ इति भावना, अथवा 'नाणरहिएहिं सह मैनाणीणं कज्जं अप्पाबहुये' अथ 'उभयेहि यत्ति समुच्चयविकल्पः, अथवेति-अथवा । | गत्यादिभेदेन यथासम्भवं, तत्र स्तोका मतिमन्तो नरा इत्येवमादि स्वधिया भावनीयमिति गाथार्थः ॥ 442 ॥ एवम् लक्खणविहाणविसयाणुओगदारेहिं वणिया बुद्धी । तयणंतरमुद्दिट्ट सुयनाणमओ परूविस्सं ॥ 44 ॥ 'लक्खणेऽत्यादि, लक्षणं-अभिनिबुध्यत इत्येवमादि विधानं-अवग्रहादि विषयो-द्रव्यादि अनुयोगद्वाराणि-सत्पदादीनीति, शेष । स्पष्टमिति ॥ समाप्तं मतिज्ञानम् । एतदनन्तरमुद्दिष्टं श्रुतं तत्मरूपयिष्य इति गाथार्थः ॥ 443 ॥ तच्चानेकप्रकृतिस्वभावं, ताश्चैताःपत्तेयमक्खराइं अक्सरसंजोग जत्तिया लोए|एविया सुयनाणे पयडीओ होंति नाय्व्वा॥444॥ (ni017) संजुत्तासंजुत्ताण तान्न्मेक्क्ख्राइस्ण्जोगा। होति अणंता तत्थवि एक्केक्कोऽन्न्ण्त्प्ज्जाओ॥445॥ संखिजक्खरजोगा होंति अणंता कहं ? जमभिधेयं । पंचत्थिकायगोयरमन्नोऽन्नविलक्षणमणंतं ॥ 446 ॥ अणुओ पएसवुड्डीएं भिन्नरूवाई धुव्म्न्न्ण्ताई। कमसो दवाई (इह) हवंति भिन्नाभिहान्नाइण्॥447॥ तेणाभिहाणमाणं अभिधेयाणंतपज्जवसमाणं । जं च सुयम्मिवि भणियं अणंतगमपज्जयं सुत्तं ॥ 448 ॥ SECRECANCHAR Page #173 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य NOKSEW ASOS श्रुतस्यानन्ता प्रकृतयः । 169 ॥ ॥ 16 // 'patteya'mityAdi, एकमेकं प्रति प्रत्येकं अक्षराणि-अकारादीन्यनेकमेदभाजि, एतदुक्तं भवति-एकोऽकारोऽष्टादशविधस्तद्यथाइस्वो दीर्घः प्लुतः, एकैक उदात्तानुदात्तस्वरितमेदः,पुनरेकैकः सानुनासिकनिरनुनासिकमेदाद् देधेति, त्रयः पदका अष्टादश, एवमिकारादयोऽपि सम्भवतः, तथाऽक्षराणां संयोगाः 2, संयोगा यादिसम्बन्धाः, 'यावन्तो' यावत्प्रमाणा लोके, वाङ्मयवा यामित्यर्थः, द एतावत्यः का, एतावत्याः' एतावत्प्रमाणाः 'प्रकृतयः' अंशाः श्रुतज्ञाने' श्रुतज्ञानविषया मवन्ति ज्ञातव्याः एतत्स्वरूपं बुभुत्सुमिरिति । गाथौषार्थः ॥ 444 ॥ भाष्यकृदाह-संजुत्तेऽत्यादि, 'tANaM'ti अकारादीनामक्षराणां, किंविशिष्टानामित्याह-संयुक्ताना-अन्यस- म्पृक्तानामसंयुक्ताना-अन्यासम्बद्धानां च,किमत आह-'भवन्ति' सम्पद्यन्ते 'अनन्ताः' अपर्यन्ताः,के, इत्याह-'एकाक्षरादिसंयोगा' एकाक्षरसंयोग आदियेषां तेऽमी एकाक्षरादिसंयोगाः, तत्र संयुक्तैकाक्षरसंयोगा: प्यू (श्री) असंयुक्तैकाक्षरसंयोगस्तु घटः,द्विकसंयोगस्त प्प (पत्न) घटकः इत्येवमादि, एतेषां चानन्त्यमभिधेयस्यानन्तत्वादिति गर्भार्थः, किं निष्पर्यायाः 1, नेत्याह-तत्राप्येकैको द्विकादिसंयोगोऽनन्तपर्यायः-अनन्तधर्मस्वभावः, घटकारसंयोगस्यान्येनान्येन स्वभावेन परमाणुतद्नत्रैलोक्याभ्यां व्यतिरिच्यमानत्वात् , इत्थं चैतद,अन्यथा तयोरैक्यापत्तिः स्याद्, एकैकेन स्वभावेन व्यावर्त्तमानत्वादेकात्मन इव, एवं संघाटाकारादिसंयोगा अपि वाच्या इति गाथार्थः ॥ 445 ॥ सामान्यश्रुतिमङ्गीकृत्याह-saMkheja'ityAdi, ननु च संख्येया अक्षरसंयोगा भवन्ति संख्येयत्वादक्षराणामतोऽनन्ताः कथम् , उच्यते, यद्-यस्मादभिधेयं-अक्षरसंयोगवाच्यं पञ्चास्तिकायगोचरं, पश्चास्तिकायप्रमाणमित्युक्तं भवति, किविशिष्टं तदित्याह-अन्योऽन्यविलक्षणं, किं संख्येयादिगुणोपेतं !, नेत्याह-अनन्तं, एतदुक्तं भवति-संख्येयत्वे सत्यप्यक्षराणामभिधेयवशादानन्त्यं लभ्यते, तेषां तथा तथा संयोगे तत्तद्भणनेन संयोगविच्छेदात् , वाच्यमेदाद् वचनभेदो, वचनं संयोगाः, नर्मदावारिपूर इति आ S*** AUTOSHA RE Page #174 -------------------------------------------------------------------------- ________________ 360 प्रकृत्यभिधानेश|क्तिः श्रुते 14 मेदाः ॥ 170 ॥ विशेषाव । यथेति गाथार्थः ॥ 446 ॥ एतदेव भावयत्राह--'aNvi'tyAdi, 'अणुतः परमाणोरारभ्य 'प्रदेशवृक्ष्या' द्विव्यादिलक्षणया 'भिन्नकोव्याचार्य रूपाणि' भिनव्यक्तिकानि 'ध्रुवं निश्चितं 'अनन्तानि' अपर्यन्तानि 'यद्' यस्मात् 'क्रमशः' परिपाटया द्रव्याणि भवन्ति, किंविशिष्टावृत्ती । नीत्याह-भिन्नाभिधानानि, परस्थानस्य स्थानापेक्षयेति शेषः, परस्थानमङ्गीकृत्य परमाणुद्वयणुकादिव्यपदेशभाञ्जि भवन्ति, स्वस्थानं त्व गीकृत्याणुः परमाणुः एकांशोऽभेदो निर्भेद इतियावत् , न चैतान्येकाथिकान्येव, समभिरूढाभिप्रायेणापि वस्त्वभ्युपगमात् ॥ 447 ॥ ॥ 170 // है येनैवं तेन किमित्यत आह-तेने त्यादि, तेनाकारादिसंयोगोपसंख्यानमभिधेयगतानन्तपरमाण्वादिपर्यायतुल्यं, यच्च सूत्रेऽप्युक्तमन |न्तगमपर्यायं सूत्र-'अणंता गमा अर्णता पज्जवा' इति वचनात् , तस्मात् सुष्ट्रच्यते-'saMjuttAsaMjuttANa'mityevamAdi // 448 // यत 6 एवमेताः सामान्यप्रकृतयोऽनन्ता अतःकत्तो मेवण्णेउंसत्ती suynaannsvvpyddiio?|coddsvihnikkhevNsuynaanne aavivocchaami||449||(ni.18) पयडित्ति जो तदंसो हेऊ वा तस्स तस्सभावो वा । ते याणंता सव्वे तओ न तीरंति वोत्तं जे ॥ 450 ॥ जावंतो वयणपहा सुयाणुसारेण केइ लम्भंति । ते सव्वे सुयनाणं ते याणंता मिविसेसाः॥ 451 ॥ उक्कोससुयन्नाणीवि जाणमाणोऽवि तेऽभिलप्पेऽवि । न तरै सव्वे वोत्तुं न पहप्पइ जेण कालो से ॥ 42 ॥ नाणम्मि सुए चोद्दसविहं चसद्देण तह य अन्नाणे । अविसद्देणुभयम्मिवि किंचि जहासंभवं वोच्छं ॥ 453 ॥ है अक्खर सण्णीसम्मसाइयं खलु सपजवसियं च । गमियं अंगपविऌ सत्तवि एएसपडिवक्खा ॥454॥(ni019) SHUSHUGHULA CLASSROSAROKAMSUSA Page #175 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य GAOECOM । 171 ॥ 'कत्तो मे इत्यादि, कुतो मम वर्णयितुं शक्तिः श्रुतज्ञानस्य सर्वाः प्रकृतीः1, तासां बहुत्वात् , उक्तं च-"जे अक्खराणुसारेण 13 अक्षरश्रुतं मतिविसेसा तयं सुयं सव्वं । तेवि य मतीविसेसे सुयणाणमन्तरे जाण ॥ 1 ॥ उक्कोसयपुव्वधरोवि भणतिणहु ते तु सोऽभिलप्पेवि । कमवत्तिणी य वाया कालो य पहुप्पए ण य से ॥ 2 ॥ " यतश्चैवमतः चतुर्दशविधनिक्षेपं 'श्रुतज्ञाने' श्रुतज्ञानविषयं, चशब्दात् श्रुताज्ञान ॥ 17 ॥ विषयं च, अपिशब्दादुभयविषयं च, तत्र श्रुतज्ञाने-सम्यक्श्रुते, श्रुताज्ञाने-असंझिमिथ्याश्रुते उभयश्रुते-दर्शनपरिग्रहविशेषादक्षरानक्षरश्रुते वेति 'वक्ष्ये' अभिधास्ये इति गाथौघार्थः ॥ 449 ॥ 'पयडि' गाहाव्याख्या प्रकृतिरिति सूत्रालापकः, किमुक्तं भवति ?यः 'तदंश' सूत्रांशः सा प्रकृतिरुच्यते, अथवा तस्य-श्रुतस्य यो हेतुः-बाह्यः आलोकादिरान्तरो पा क्षयोपशमादिः सोऽयं 'तत्स्व. भावो वा' श्रुतस्वभावो वा ध्वनितालक्षणः, सैषा, ते च तदंशाः अनन्ताः, अतः सर्वे न शक्यन्ते वक्तुं, परिमितत्वादायुष इत्येवमादीति गाथार्थः ॥ 450 ॥ तथा च-'जावन्तो' इत्यादि, यावन्तो वचनपथाः श्रुतानुसारेण केचन लभ्यन्ते ते सर्वे श्रुतमित्येतदावेदितं । माङ् मतिश्रुतभेद इति, ते च श्रुतमतिपर्यायाः ॥ 451 ॥ इत्यतः-'उक्कोस' इत्यादि, क्षुण्णा ॥ 452 ॥ एवमवस्थिते व्याख्यानस्य प्रस्तुतत्वात किश्चिनिक्षेपमाह-'nANamI'tyAdi, व्याख्यातार्थे । / 453-454 ॥ 'अक्वरेत्यादि, द्वाराणि चतुर्दशेति आद्यद्वारं व्याचिख्यासुराह न क्खरै अणुवओगेऽवि अक्खरं सो य चेयणाभावो । अविसुद्धनयाण मयं सुद्धनयाणक्खरं चेव ॥ 45 ॥ उवओगेऽवि य नाणं सुद्धा इच्छंति जं न त्विर्हे। उप्पायभंगुरा वा जं तेसिं सव्वपज्जाया ॥ 456 ॥ अभिलप्पावि य अत्था सव्वे दवट्ठियाए जं निच्चा । पजायेणानिच्चा तेणक्खर अक्खरा चेव ॥ 457 ॥ AUCROESARKARSALARAK Page #176 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचाये । अक्षरश्रुतं ॥ 172 ॥ ॥ 172 // एवं सव्वं चिय नाणमक्खरं जमविसेसियं सुत्ते । अविसुद्धनयमएणं को सुयनाणे पइविसेसो ॥ 458 ॥ जैविहुसव्वं चिय नाणमक्खरं तहवि रूढिओ व्न्नो। भण्णइ अक्खरमिहरा न खरै सव्वं स्भावाओ॥ वणिजइ jeNa'stho चित्तं वणेण वाहवा दव्वं । वणिजइ दाइजह भण्णइ teNa'kkharaM व्न्न्न्नो॥ अक्खरसरणेण सरा वंजणमवि वंजणेण अत्थस्स । अत्थे य खरै न य जेण खिजई अक्खरं तेण ॥ 46 ॥ सुद्धावि सरंति सयं सारंति य वंजणाई जं तेणं । होंति सरा न कयाइवि तेहिं विणा वंजणं सरह ॥ 462 ॥ बंजिवै jeNa'tyo घडो व्व दीवेण वंजणं तो तं । अत्थं पायेण सरा वंजंति न केवला जेणं ॥ 463 ॥ 'ण kkharatI'tyAdi । 'क्षर सञ्चलने' क्षरतीति धरं तस्य नवा प्रतिषेधेऽक्षरं, अनुपयोगेऽपि न क्षरतीति भावार्थः, तस्य सततमवस्थितत्वात् ,सच कः ? इत्यत आह-स चाक्षरपरिणामः, चेतनाभावः-चेतनासत्ता, केषां नयानां मतेनेत्याह-'अविशुद्धनयमतेन' नैगमसंग्रहव्यवहाराभिप्रायेण द्रव्यार्थिकमूलप्रकृतित्वात शुद्धनयानां तु-ऋजुसूत्रादीनां परमेवेति गाथार्थ्ः॥465॥ कुत एतदित्याह|'उवओग इत्यादि । यत्-यस्मात् शुद्धनया उपयोग एव सति ज्ञानमिच्छन्ति,नोपयोगविरहे, घटादेरपि तत्प्रसङ्गात् , 'वा' इत्यथवा य तेषां सर्व एव मावा उत्पादभरा वर्तन्त इति गाथार्थ्ः॥456॥ एवं तावदमिलापहेतोर्विज्ञानस्याक्षरताऽनक्षरता चोक्ता, इदानीम। मिलाप्यार्थानामप्येनामाह-'अभी त्यादि । सम्बन्धोक्तार्था, नवरमपिशब्दादितरे चेति ॥ 457 ॥ इदानीमक्षरक्षुताधिकारादिह व. र्णोऽप्यक्षरमभिधीयते अर्थविज्ञानवदिति ज्ञापनार्थ चोचं कारयति-'eca'mityevamAdi / एवं 'अविसुद्धनयमएणं' इत्यत्र सम्बन्धः । | अत्र चान्वर्थसंज्ञाप्रधाननयमतेनेति द्रष्टव्यं, किं-सर्वमेव ज्ञानं मत्याद्यक्षरं वर्तते, इतश्च 'ja'miti यद्-यस्मादविशेषितं सूत्रे उक्तं OSAKAUX*USA********* Page #177 -------------------------------------------------------------------------- ________________ अक्षरश्रुतं ॥ 173 ॥ विशेषाव P'savvajIvANapi य णं अक्खरस्स अर्णतमागो निच्चुग्घाडियओति, भावार्थ प्रकटयन्नाह, अतः-को सुयणाणे भावसुयलक्खणेर्थे वा कोट्याचार्य । विशेषो येनोच्यते-ण खरै अणुवयोगेवि अक्खरं सो य चेयणाभावोति, गाथार्थ्ः॥458॥ उच्य्ते-'jtii'tyaadi। यद्यप्यविशुद्धनवृत्ती है यमतेन सर्वमेव ज्ञानमक्षरमर्थश्व, तथापि रूदितः-एकद्रव्योपदेशिन्या संज्ञया वर्ण एवाक्षरं भण्यते, श्रुतरूपत्वात् , पङ्कजवत् , इतरथा त्वर्थमधिकृत्य सर्व स्वतत्त्वान धरतीत्यक्षरमिति किमनेनेति गाथार्थ्ः॥459॥ अथास्य श्रुतरूपस्य वर्णस्य निर्भेदमाह-'वण्णी' त्यादि। ॥ 173 ॥ 8 'वण्यते' प्रकाश्यते 'येन' करणभूतेनार्थ:-अभिधेयः, केन किंवदित्याह-वर्णेनेव चित्रं-ऋषभस्वामिचरितादि राजपट्टकादिना स वर्णः 'अहवा' इत्यथवा 'द्रव्यं गोद्रव्यादि यथा शुक्लादिना गुणेन वर्ण्यते-दर्श्यते एवं येन गुणकल्पेन अर्थः गोद्रव्यादिकल्पो दृश्यते स वर्णः, अथवा दवं वणिज्जइ जेण तेण सो वन्नो भन्नै, स चाक्षरमिति गाथार्थः ॥ 460 ॥ स चोक्तशब्दार्थो वर्णो द्वेधा-स्वरतो व्यञ्जनतश्चति, अतः स्वरतस्तावदाह-'अक्खरें त्यादि । इहाक्षरशब्देन व्यञ्जनान्याहुः, 'स्व शब्दोपतापयो' ततश्चाक्षरस्वरणात् स्वराः, व्यञ्जनसंशब्दनादित्यर्थः, एतदुक्तं भवति-व्यञ्जनमौखर्यप्रयोजककर्तत्वप्रतिपत्तवर्णः स्वरोऽभिधीयते, वक्ष्यति चानन्तरगाथया, तथा व्यनक्तीति व्यञ्जनं, तद् व्यञ्जनमप्यभिधीयते 'व्यञ्जनेन' प्रकटीकरणेन, कस्येत्याह-'अर्थस्य बाह्यस्य मोक्षादेः, एतदुक्तं भवति-अर्थव्यञ्जनाद्वर्णो व्यञ्जनमप्यभिधीयते, वक्ष्यते च द्वितीयगाथया । अथ सामान्याक्षरस्य निरुक्तमाह-अर्थान् क्षरत्यक्षरं स्वयं चन क्षरतीत्यक्षरं ओघ इति गाथार्थ्ः॥461॥ 'सुद्धावी' त्यायुक्तसम्बन्धा, 'ja'miti येन कारणेन 'स्वयं आत्मना साक्षा* त्कारेण शुद्धा अपि-केवला अव्यञ्जना अपीतियावत् , स्वरन्ति-शब्दयन्ति, बाह्यं वस्त्विति वाक्यशेषः, तद्यथा-'आई U' इत्येवमादिक कि कु तथा येन च कारणेन व्यञ्जनानि स्वरन्ति सन्ति स्वरचं स्वरध्वमिति भाणयन्ति तेन स्वरा भवन्ति,तथा च न कदाच HERIONALISARKARk SAROKAR Page #178 -------------------------------------------------------------------------- ________________ भासदार ॥ 174 ॥ विशेषाव नापि तैविना व्यञ्जनं 'स्वरति' शब्दयति, निरर्थकत्वात् ,अथवा चैतन्याख्याक्षरस्वरणात् स्वराः, तथाहि-भणनादन्तर्विज्ञानाभिव्यक्ति- कोट्याचार्य * रिति गाथार्थः ॥ 462 ॥ 'vaMjijjatI'tyAdi, व्यज्यते येनार्थो मोक्षादिः प्रदीपेनेव घट इति तेन तद् व्यञ्जनमुच्यते, अपिच 'अर्थ विशिष्टं 'प्रायशो' बाहुल्यतः स्वराः केवला न व्यञ्जयन्ति येन, तथाहि-नापनीतव्यञ्जनमुपनीतस्वरं च वाक्यं विवक्षितार्थप्रत्यायना नयालं दृश्यते, तद्यथा-'samyagdarzanajJAnacAritrANI'ti आआअआअआइआइ, प्रायोग्रहणं स्वराणां केवलानां स्वात्म्मात्राभिधा॥174॥ नानुमतिप्रदर्शनार्थ, ततश्चाक्षरं वर्णः स्वरो व्यञ्जनमिति पर्यायाः इति गाथार्थ्ः॥463॥ साम्प्रतं मेदतो व्याख्यामाह तं सण्णावंजणलद्धिसण्णियं तिविहमक्खरं तत्थ । सुबहुलिविभेयनिययं snnnn'kkhrmkkhraagaaro||464|| वंजिजइ जेणत्यो घडोव्व दीवेण बंजणं तो तं । भण्णइ भासिज्जंतं सव्वमकाराइतक्कालं ॥ 465 ॥ जो अक्खरोवलंभो सा लद्धी तं च होइ विण्णाणं । इंदियमणोनिमित्तं जो यावरणक्खओवसमो ॥ 466 ॥ दव्वसुयं सण्णावंजणक्खरं भावसुत्तमियरं तु । मैसुयविसेसणम्मिवि मोतूणं दब्वसुत्तंति ॥ 467 ॥ दव्वसुयं सण्णक्खरमक्खरलंभोत्ति भावसुयमुत्तं । सोओवलद्धिवयणेण वंजणं भावसुत्तं च ॥ 468 ॥ 'तं सन्नेऽत्यादि । तद्-अक्षरं त्रिविधं-संज्ञाव्यञ्जनलब्धिभेदात् , तत्र संज्ञाक्षरं सुबहुभेदलिपिनियतत्वाचित्रं, स चाक्षराकारो यथा अर्द्धचन्द्राकृतिष्ट(.)कार इत्येवमादीति गाथार्थः ॥ 464 ॥ दारं । व्यञ्जनाक्षरं त्वकारादि हकारान्तं भाष्यमाणं सदुच्यत इत्याह |'वजी त्यादि गतार्था ॥ 465 ॥ दारं ॥ 'जों इत्यादि । योऽक्षरलाभस्तल्लब्ध्यक्षरं, तच्चेन्द्रियमनोनिमित्तं विज्ञानं श्रुतग्रन्थानुसारि प्रवृत्तिशील, उपयोग इत्यर्थः, तथा यश्च तदावरणक्षयोपमशमो, लन्धिरित्यर्थः, तल्लब्ध्यक्षरमेवमेतत्रितयमिति गाथार्थः ॥ 466 ॥ RSARREARRIORS Page #179 -------------------------------------------------------------------------- ________________ अक्षरलाभ विशेषाव कोट्याचार्य रीतिः ॥ 175॥ ॥ 175 CRORSCOREA | दारं ॥ 'दव' मित्यादि । इह संज्ञाव्यञ्जनाक्षरे द्रव्यश्रुतं इतरत्तु लब्ध्यक्षररूपं मावश्रुतं, एवं च स्थिते पौर्वापर्य घटयन्नाह-मति- थुतमेदेऽपि यदुक्तं 'मुक्त्वा द्रव्यश्रुत मिति तत्र 'दब्वेऽत्यादि,संज्ञाक्षरं द्रव्यश्रुतं कारणत्वात् ,अतः 'अक्खरलंभो यति यदुक्तं तद्भावश्रुतं विज्ञानमयत्वात् , श्रोत्रेन्द्रियोपलब्धिवचनेनोभयसमासमाजा, 'vaMjaNa'tti व्यञ्जनाक्षरं भावश्रुतं चोक्तमिति गाथार्थ्ः॥ 467-68 ॥ एतच्च कथं लभ्यते इति ?, उच्यते पच्चक्खमिंदियमणेहिं लगभै लिंगेण ca'kkharaM कोइ । लिंगमणुमाणमण्णे सारिक्खाई पभासंति ॥ 469 ॥ सारिक्ख-विवक्खो-भय-मुवमाऽऽगममेव सब्वमणुमाणं । किंचिम्मत्तविसेसेण वान तं पंचहा ठाइ ॥ 47 ॥ भायाहिअस्सतरा गविआ दट्ठूण भायबिति नौला । मायपिऊणं सरणं गवयस्स य सुत्तओ सग्गो (ताले) इंदियमणोनिमित्तपि नाणुमाणाहि भिजए किन्तु । नाविक्खइ लिंगंतरमी पच्चक्खोवयारो स्थ ॥ 472 ॥ जैते अनिययमाणं अणुमाणं तिविह्म्न्नुव्ल्द्धीए। अचंत? सरिसर विच्चुय3खपुप्फर कणमासर पम्हुडे3(ताले) नापुणरुत्ता न समत्तलिङ्गसंगाहिया न य गुणा य । नियमियपरिमाणाए किंच विसेसोवलद्धीए 1 ॥ 474 ॥ नाहिगयाऽणुवलद्धी न वा विवक्खोत्ति वा तोस्व्वा। सक्खाइग्गहणेण वा न उ जुत्तो तिविहनियमोसे ॥ जेणतिदूरसमीवाणुवलद्धी लक्खणस्सहीणत्ता । सुहुमाभिभ्व्न्न्व्त्त्त्थान्न्स्मान्न्हाराद्न्नुव्ल्द्धी॥476॥ (ताले) 'paccakkha'mityAdi / तच्च लब्ध्यक्षरं कश्चित्तमाता प्रत्यक्षं लभते, एतदुक्तं भवति-तच्च कस्यचिदिन्द्रियमनोभ्यां प्रत्यक्षरूपतया चोत्पद्यते, 'लिंगेण ca'tti अनुमानज्ञानतया चेत्यर्थः, लिंग किमित्यत आह-'liMgamaNumANaM'ti लिङ्गं हनुमानमुच्यते, ROACANCHAR Page #180 -------------------------------------------------------------------------- ________________ विशेषाव रीतिः वृत्ती ॥ 176 ॥ धूमे'(मा)ग्निज्ञानोपचारात्,प्रत्यक्षहेतौ घटे प्रत्यक्षोपचारवद् ,एवः सामान्यः स्थित्प्थ्ः॥469॥ परमतमाशिशङ्कयिषुराह-अन्ये सूरयःला । सादृश्यादि प्रभाषन्ते इत्यनुमानम् , तद्यथा-सारिक्खें त्यादि । 'सारिक्वंति सादृश्यानुमानमप्रत्यक्षेऽपि भ्रातु नं स्मृतिरूपत्वात् , विपक्षानुमानमहेर्नकुलज्ञानमेवमादि, उभय इत्यश्वतरात् स्वराश्वयोरित्येवमादि, उपमानं गोगवय इत्येवमादि, आगमात् स्वर्गा-15) दावित्युच्यते, एवं सर्वमेतदनुमानं नोपन्यस्तानुमानाद् व्यतिरिच्यते, सम्बन्धादन्यतः प्रतिपत्तेः, न चेत् सम्बन्धादन्यतः प्रतिपत्ति ॥ 176 ॥ | द्वितीयस्तर्हि दोष इति, किश्चिद्भेदेनास्यास्माद् भिन्नत्वाददोष इति चेत्, आह-किञ्चिद्भेदेन च भिद्यमानं न तत् पश्वधा स्थास्य-18 तीति गाथार्थः ॥ 470-71 ॥ अपिच-'इंदिएऽत्यादि, इन्द्रियमनोनिमित्तमपि लब्ध्यक्षरं नानुमानाद् भिद्यते, आस्तां सादृश्यादीति, | यद्येवं प्रत्यक्षव्यपदेशः कथमित्युपचाराद्, आह च-किंत्विन्द्रियमनसोरन्यल्लिङ्गान्तरं नापेक्षत इति प्रत्यक्षोपचारः केवलं, न तत् साक्षा। दुत्पत्तेरिति गाथार्थः ॥ 472-73 ॥ अपिच-इयमनुमानस्य किश्चिद्विशेषोपलब्धिः-'नापुण' इत्यादि । नापुनरुक्ता, सादृश्योपमानयोमिथोऽभेदात् सर्वत्र सादृश्याविशेषाच, तथा न समस्तलिङ्गविशेषोपसंग्राहिणी, न चेयं गुणाय, अतः किमनया नियमितपश्चविधप्रमाणयेत्थं विशेषोपलब्ध्या परिकल्पितया , कस्यचिदर्थस्यासिद्धेरेकमेवास्तु तदिति गाथार्थ्ः॥474॥ या चेयं क्वचिद् त्रि। विधानुपलब्धिः परिकल्प्यते, तद्यथा-अत्यन्तानुपलब्धिः खरविषाणादेरिव,तथा सामान्यानुपलब्धिः-महामाषराशिप्रक्षिप्तमाषकणादेरिव, तथा विस्मृत्यनुपलब्धिरयमसावित्यनुपस्थानमस्मरणतः, इयम्-'नाहिगतेऽत्यादि, इयमनुपलब्धिलब्ध्यक्षराधिकारे 'नाधिकृता' न प्रस्तुता, किं तर्हि ?-उक्तद्वयमेवाधिकृतं, अथ मनुषे विपक्ष इतिकृत्वा मता, उपलब्धेरन्या अनुपलब्धिरिति व्युत्पत्तेः, क्षणमाह-ततः सर्वानुपलब्धिर्वाच्या भवता, अतिसंनिकृष्टाविप्रकृष्टभेदमिन्नत्वात्तस्याः, यद्वा आदिग्रहणेन वाच्या, न पुनयुक्त Page #181 -------------------------------------------------------------------------- ________________ विशेषाव: कोट्याचार्य केन्द्रिया। दीनां लध्यवरासिद्धिः ॥ 177 ॥ ॥ 177 // SACRORSARSAGARRESSES एवं त्रिविधनियमः-त्रिपरिगणनमस्या अनुप्ल्ब्धेस्त्स्मादेत्द्प्य्चारु। इत्यक्षरस्य तत्त्वमेदपर्यायइआल्या समाप्ता । अक्खरलंभोसणीण होज पुरिसाइव्न्न्न्न्विन्न्न्नान्न्ण्। कत्तो अस्सण्णीणं भणियं च सुयम्मितेसिपि ॥ 47 ॥ जह चेयण्णमकित्तिममस्सण्णीणं तहोहनाणंपि । थोवति नोवलन्भै जीवत्तमिबिंदियाईणं ॥ 478 ॥ जह वासण्णीणमणक्वराण asai nrvnnnnvinnnnaanne|lddhkkhrNti भण्णइ किंपित्ति तहा असण्णीणं ॥ 479 ॥ साम्पतमक्षरश्रुताधिकारादेव यदुक्तम्-'अक्खरलद्धीयस्स लदिअक्खरं समुप्पज्जइति तदधिकृत्य चोदकद्वारेणोपतिष्ठते-'akkhara'ityAdi, ननु चाक्षरलामः संझिना पर्याप्तकानां भवेत् , काम, यः किंविशिष्टः इत्याह-यः पुरुषादीनां वर्णविज्ञानोपयोग इत्यर्थः, आदिशब्दात् ख्यादिग्रहणं, केषां तु न भवतीत्याह-कृतोऽसंज्ञिनां-एकेन्द्रियादीनां', तेषाममनस्कत्वात् , परोपदेशजत्वाचास्य, ततः किमित्यत आह-भणितं च श्रुते तेषामप्यसंज्ञिना लग्भ्यक्षराविर्भवनमिति गम्यते, 'फासिंदियक्खर रसणिंदियक्खरं पाणिदिय खरं सोतिंदियक्खरं चेति वचनात् , कथं तदिति गाथार्थ्ः॥ 477 / / अत्र दृष्टान्तद्वारेणोत्तरमाह--'जहेऽत्यादि, यथैकेन्द्रियाद्यसंजिना 'चैतन्यं चिच्छक्तिः 'अकृत्रिमं' सांसिद्धिकमविशिष्टं श्रद्धीयते ऽतहति तथाऽसंज्ञिनामूहाज्ञानमप्यविशिष्टतरं लब्ध्यक्षररूप कस्मात् सदपि न श्रद्धीयते इति ?, यद्येवं कस्मानोपलभ्यते ? इत्यत आह-thovaM'ti अणीय इतिकृत्वा, विशिष्टेन रूपेणेति शेषः, | किंवदित्याह-जीवत्वमिव, केषामित्याह-'इंदियादीणं' एकेन्द्रियादीनां, आदिपदलोपादिति गाथार्थ्ः॥ 478 ॥ दृष्टान्तान्तरमाह-'जह वेत्यादि, यथा वा संझिनामेवाक्षरानभिज्ञानां गोपालादीन असति नरवर्णविषये विज्ञाने लब्ध्यक्षरमिति भण्यते,कृतः, RRRRRRRR Page #182 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्तौ खपरपयायाः ॥ 178 ॥ ॥ 178 // तवर्णश्रवणतस्तदर्शनतो वा गौरप्याकारिता सती स्वनाम जानीते सबलाहं बहुला चेयमित्यभिप्रायः, दार्शन्तिकमाह-किपिति । किंचिद्यच्च यावच्च 'तथा' तेन प्रकारेण 'असंज्ञिना' एकेन्द्रियादीनां पृथिव्यवादीनां लब्ध्यवरमस्तीति बोब्यं, संबाव्यञ्जनाक्षरयो. | स्त्विहाप्रस्तावः परोपदेशजत्वादिति, लन्ध्यवरं त्वस्ति अस्येन्द्रियक्षयोपशमरूपत्वादस्य च सकलसंसारिमाणिसाधारणत्वाद् अल्पबहुत्वे । विचारात् , तदेवं सर्वेषां लब्धिरस्तीति गाथार्थः ॥ 479 ॥ तदेतदपि परिशोध्येदानीमेकैकमधरमनुब्रहार्थ यथावत्कथयबाह एक्केक्कमक्खरं पुण सपरपज्जायमेयो भिन्नं । तं सव्वदव्वपजायरासिमाणं मुणेयब्वं ॥ 480 ॥ जे लभै केवलो से सवन्नसहिओ व पजवेज्यारो । ते तस्स सपज्जाया सेसा परपज्जया सव्वे ॥ 48 ॥ जह ते परपजाया न तस्स, अह तस्स न परपजाया । जं तम्मि असंबद्धा तो प्र्प्ज्जाय्व्वेसो॥482॥ चायसपज्जायविसेसणाइणा तस्स जमुवौज्जति । सघणमिवासंबद्धं भवन्ति तो पजवा तस्स ॥ 483 ॥ सघणमसंबद्धपि हुचेयणपिव नरे जहा तस्स । उवौजैत्ति सघणं भण्णइ तह तस्स पज्जाया ॥ 484 ॥ जह सणनाणचरित्तगोयरा सव्वदन्वपजाया । सद्धेयनेयकिरियाफलोवओगित्ति भिन्नावि ॥ 485 ॥ जइणो सपज्जया इव सकजनिफायगत्ति सघणं व । आयाणचायफला तह सब्वेसिपि वण्णाणं ॥ 486 ॥ एग जाण सव्वं जाणइ सव्वं च जाणमेगंति । इय सव्वमजाणतो नागारं सव्वहा मुणै ॥ 487 ॥ जेसु अनाएसु तओन नजाए नजए य नाएसु । किह तस्स ते न धम्मा' घडस्स रूवाइधम्मव्व ? ॥ 488 ॥ नहि नवरमक्खरं सव्वदव्वपज्जायमाणमण्णंपि । जं वत्थुमत्थि लोए तं सव्वं सव्वपजायं ॥ 489 ॥ Page #183 -------------------------------------------------------------------------- ________________ AONOR खपरपर्याया: | ॥ 179 ॥ विशेषावाट इहक्सराहिगारो पण्णवणिजा य जेण त्ब्बिसो। ते चिंतिज्जंतेवं कहभागो सव्वभावाण ! ॥ 49 ॥ कोट्याचार्य पण्णवणिज्जा भावा वण्णाण सपजया तो थोवा । सेसा परपजाया तोऽणन्तगुणा निरभिलप्पा ॥ 491 ॥ वृत्ती नणु सव्वागासपएसपज्जाया वण्णमाणमाइह । इह सम्पदव्वपजायमाणगहणं किमत्थंति ॥ 492 ॥ थोवंति न निविट्ठा इहरा ध्म्म्त्थियाइप्जाया। के सपरपज्जयाणं हवंतु किं होतु वाऽभावो ॥ 49 ॥ / 179 // किमणंतगुणा भणिया ? जमगुरुलहुपज्जया पएसम्मि । एक्केक्कंमि अणंता पण्णत्ता वीयरायेहिं ॥ 494 ॥ तत्थाविसेसियं नाणमक्खरं इह सुयक्खरं पगयं । तं किह केवलपज्जायमाणतुलं ह्विजाहि॥ 495 ॥ सयपज्जवेहिं तं केवलेण तुल्लं न होज न परेहिं । सपरपज्जाएहि उतुल्लं तं केवलेणेव ॥ 496 ॥ अविसेसकेवलं पुण सयपज्जाएहिं चैव तत्तुल्लं । जं नेयं पहतं सव्वभावव्वावारविणिउत्तं ॥ 497 ॥ . 'एक्कक्के' त्यादि, इह पुनस्तदेकैकमक्षरमकारादि संज्ञामिलाप्यविज्ञानात्मकमिति मावना,स्वपर्यायमेदमिन्नं परपर्यायमेदमि|न्नं च सत् किंप्रमाणं ज्ञातव्यमित्यत आह-सर्वाणि यानि द्रव्याणि-धर्मास्तिकायादीनि तत्पर्यायतुल्यत्वेन सर्वात्मकमिति गाथाजाः ॥ 480 ॥ के पुनस्ते ! इत्यत आह-'जे labhatI'tyAdi, 'यान्' सानुनासिकादीन् सम्बद्धान् 'लमते' प्राप्नोति केवलः' असंयुक्तः 'अकारः' अकाराख्यो वर्णः, तथा शेषवर्णसहितो वा-अन्यवर्णसंयोगदारेण ते सम्बद्धास्तस्याकारस्य स्वपर्याया उच्यन्ते, अस्तित्वसम्बन्धात् ,ते चानन्ताः, कथं 1, अभिलाप्यवासनिमित्तमेदात् तस्य च परमाणुवणुकादिभेदेनानन्तत्वात् ,वनेश्व तथा तथाभिघायकत्वपरिणामे सति तदर्थप्रतिपादकत्वात् , संकेतस्य च शब्दार्थानादिमत्सम्बन्धतो युज्यमानत्वादिति, 'सेसा' इति शेषास्त्वि SAROKARALAR XALASIAS Page #184 -------------------------------------------------------------------------- ________________ ऋ विशेषाव कोट्याचार्य KEKASHISHA स्वपरपोया: वृत्ती ॥ 18 ॥ ॥ 180 // ASIONAIS कारादिसम्बन्धिनो घटादिसम्बन्धिनो वा सर्वे परपर्यायाः नास्तित्वसम्बन्धाद्,एते चैतेभ्योऽसच्चादनन्तगुणा इति भावनीयम् ,एवमाकारादयोऽपि भावनीया इति गाथार्थः ॥ 481 ॥ एवमुक्ते सत्याह-'जती त्यादि, यदि ते घटैकारादिधर्माः परपर्यायाः ततः परभूतत्वान्न तस्य ते, तत्स्वामिपर्यायिवत् , 'अह तस्सति अथ ते तस्य न तर्हि परपर्यायाः जात्मभूतत्वात् स्वपर्यायकलापवत् , ततश्च विरोधः?,तन,अभिप्रायापरिज्ञानात् ,तथाहि-यत्-यस्माचस्मिन् अकारे असम्बद्धा-व्यावृत्तेन रूपेण वृत्तास्ते घटादिस्वपर्यायास्ततः कारणात् परपर्यायव्यपदेशस्तेषामिति, निमित्तभेदेन तदतद्यपदेशः, अन्यथैकत्वं स्यात् , तथाहि-द्विविधाः पर्यायिणः पर्यायाचि-| त्यन्ते-सम्बद्धाश्चासम्बद्धाच, तत्र तावदकारे घटादिपर्यायास्तदस्तित्वपर्यायेणासम्बद्धाः नास्तित्वपर्यायेण तु सम्बद्धाः, एवं घटादावप्य-12 | कारपर्यायाः, इह चाकारे घटस्वपर्यायाणामस्तित्वपर्यायेणासम्बन्धाङ्गीकरणात् परपर्यायव्यपदेशः, अन्यथा धकारपर्याया एव घटादि। पर्याया इति, तत्रैतत्स्यात्-यत एवाकारे तेऽस्तित्वेनासम्बद्धाः नास्तित्वेन तु सम्बद्धाः अत एव ते तस्य न भवन्तीत्यभिदध्महे, 'जै ते परपज्जाया ण tassa'tti, अत्रोच्यते-यत एव तस्य ते न सन्तीति विशेष्य बेमो, न तु सर्वथैव न सन्ति, तथात्वे वरविषाणप्रख्यत्वप्रसङ्गात् , अत एव ते तस्य परपर्याया एव स्युः, नचैतदेवमकारघटयोरेकत्वप्रसङ्गात् , अथवा यथैव हि ते तस्य न सन्तीति विशेष्य मो-न सर्वथैव न सन्ति, स्वपक्षधतिप्रसङ्गात् , तथैव अस्तित्वसम्बन्धमानं घटगतमङ्गीकृत्य तेऽस्य परपर्यायास्तस्येति। कृत्वा, नास्तित्वमात्रं त्वेतद्गतमङ्गीकृत्य स्वपर्याया एव तेऽस्येतिकृत्वा, अथवा यत एव तेऽस्येत्येत्वं षष्ठया मो अत एव तेऽकारस्य । पर्यायाः, विशेषणविशेष्यसम्बन्धात्, घटरूपादिवत् , एवमुक्ते पर बाह-वयमपि विशेष्य मो ययेह घटस्य रूपादयः षष्ठया प्रती-| | यन्ते तथा नैवमेते घटपर्यायाः, किं तर्हि , तेऽस्य न सन्तीत्येताक्मावकं ब्रूमः, तथा च भवतापि नास्तित्वपर्यायोङ्गीकृत eva S IROER Page #185 -------------------------------------------------------------------------- ________________ कोट्याचार्य वृत्तौ ॥ 18 ॥ | अभावरूपाचीनत्वादपि वस्तुसत्तायाः, ततव नास्तित्वेन घटपर्यायसम्बन्धिना सहाकारस्य का सम्बन्धः,तस्याभावत्वात खरविषाणवदिति दृष्टान्तदाआन्तिकयोवैधुर्यम् , अत्रेदमेकमुत्तरं-यद्यकारस्य तदभावादसम्बन्धो न,यद्यकारस्य परभावाभावः पर्यायो न, हन्त । तर्हि खपरपर्या । यविचार: प्रतिषेधाभावे विधिप्राप्तितो भावसम्बन्धप्राप्त्या अकारघटयोरेकत्वप्रसंगः प्राप्तः, अथवा द्वितीयमुत्तरं-न वैधुर्य प्रतिषेधस्य सद्विषयत्वात , है तथाहि-तेऽस्य न सन्तीति,किमुक्तं भवति ,त एते खपर्यायत्वेन न सन्ति, तथा तेऽस्य सन्तीति,किमुक्तं भवति ?,तस्य घटस्य पर्याय ॥ 18 ॥ त्वेन सन्ति, एवं घटस्थापि स्वपर्यायतया सन्ति परपर्यायतया न सन्तीति, किं चेह कस्य सर्वात्मना भवेत् ? नहि घटस्य रूपादयः । खतत्त्वेनैव भवन्ति, पारिमाण्डल्यस्य गुणित्वात् , तेषां च गुणत्वात् , गुणगुणिनोत्र पृथग्व्यपदेशात्, अपिच-नास्तित्वपर्यायोऽपि न सर्वथैवाभावः, पर्यायान्तरेण व्यपदेशात् प्रागभाववत् , तथाहि-मृत्पिण्डशिवकस्थासकोशकुशूलादि मृत्पर्यायो भावः सन् घटाकारभावमात्रविशेषणात्, पागुत्पत्यभावो मण्यते, घटाकारोपरमविशेषणाद्वा कपालादिपर्यायः प्रध्वंसाभावः, एतदुक्तं भवति-पर्यायान्त-18 रापनास्ते न सन्ति, न तु सर्वथैवाभावः, तस्यानमिलाप्यत्वात् , खरविषाणादयः खल्वभावत्वे सति कस्मादभिलप्यन्ते । इति चेत्, उच्यते, तेऽपि च कृतसंकेतैर्विवक्षुमिरमिलाप्यार्थाभावप्रत्यायनार्थमपदिश्यन्ते, न तु तेषां सर्वथैवाभावः खरविषाणमिति शब्दमात्रसाक्षात्करणाद् ,अत एतावन्तमर्थ हदि व्यवस्थाप्याह-जं tammI'tyAdi गाथार्थ्ः॥482॥ प्रमाणमाह-चायेंत्यादि, पुव्वद्धं, a. साक्षरघटना-तस्स-अकारस्स -जम्हा ते 'उवौज्जति' स्वरूपं पोषयन्ति, कथं ?, 'चायेण' तृतीयायाः प्रत्येकाभिसम्बन्धात्, तथा 'सपनायविसेसणेण ये' आदिशन्दः खमेदप्रख्यापकः, प्रमाणद्वयं चैवं-परपर्याया अप्यकारस्य पर्यायाः, त्यागेन पुष्टिजनः नादात्मनो नेत्रादिरोगवत्, तदत्यागोपयोगे च ख इति व्यपदेचायोगाव, तथा तेऽस्य परपर्याया अपि सन्तः सामान्यतः पर्यायाः, Page #186 -------------------------------------------------------------------------- ________________ - - विशेषाव खपरपर्यायविचारः कोट्याचार्य वृत्ती ॥ 182 ॥ | ॥ 182 // खपर्यायविशेषणोपयोगात घटस्य रूपादय इव परस्परविशेषकाः,यथा हि घटस रूपाणूनां रसाधणुकलापः खल्वभावरूपतया विशेषक: पर्यायाश्च त ओघतः, एवमकारस्य खपर्यायाणां सकलत्रैलोक्यपर्यायराशय इति, एवमाकारानाकाराक्षरानवरश्रुतादिष्वपि वाच्यं । इति गाथायाः प्रागर्दार्थः । यद्येवमसम्बद्धाः किमस्थामी भण्यन्ते ? इति, उच्यते, असंबद्धा अप्यस्यैते पर्याया इति प्रतिज्ञा, उपयुज्य। मानत्वादिति हेतुः, साक्षाद् दृष्टान्तमाह-'सघणमिवासंबद्धंति प्रकटार्थ, अतो-'bhavantI'tyAdi निगमनमिति गाथार्थः ॥ 483 ॥ अमुमेव भावयमाह-'saghaNa'mityAdi, गतार्था, नवरं चैतन्यं व्यतिरेकेण वक्तव्यं, 'तह तस्स ते पजाया भवन्ति, उवौज्जतित्ति काउं' इति ॥ 484 ॥ दृष्टान्तान्तरमेवाह-'jaheM'tyAdi, 'jaiNoM'ityAdi, यथेति प्रकारार्थः, यतेः-साधोळपदिश्यन्त इति वाक्यशेषः, के ? इत्याह-'सर्वद्रव्यपर्यायाः सकलपदार्थखभावाः, कीदृक्षाः 1 इत्यत आह-'भिन्नाविति अनात्मभूता अपि, किमित्यत आह-'दसणनाणचरित्चगोयरतिकाउं दर्शनादेर्गोचरीभवन्तो-विषयमावं लभन्त इति गाथार्थ्ः॥ 485 ॥ कलादिमेऽमीषां गोचरीभवन्तीत्यत आह-'सद्धेयत्ति यस्मात् केचित्तत्र श्रद्धेयफलोपयोगिनो वर्चन्ते, यथा सन्ति पञ्चास्तिकाया विगतदो। षेण भगवतोक्तत्वात् ,तथा केचिज्ज्ञेयफलोपयोगिनो यथैकैकोऽसंख्येयप्रदेशात्मकः सम्भवतः,तथा केचित् क्रियाफलोपयोगिनो यथा । 'वर्ल्ड samacauraMsa'mityevamAdi, कुत इत्यत आह-स्वकार्यनिष्पादकत्वात् मोक्षप्रसाधकत्वात् , किंवदित्याह-सपज्जया इव ति ज्ञानादिपर्याया इव, अयमत्र सार:-श्रद्धेयादिपरपर्यायानन्तरेण श्रद्धानाद्यभावः, विषयाभावाद्विषयिणोऽप्यभावः, परपर्यायानन्त। रेण खपर्यायाभाव इत्युक्तं भवति, स्वधनमिवेति च भिगो दृष्टान्तः, दार्शन्तिकमाह-'आदाणे त्यादि, सुगममिति गाथार्थः ॥ 486 ॥ न चेयं खमनीषिका, आर्षाक्तत्वात् , अत आह-'ekka'mityAdi, एकं वस्तु जानन् खपरपर्यायानुवेधेन सर्व वस्तु जा Page #187 -------------------------------------------------------------------------- ________________ 8 विशेषाव कोट्याचार्य खपरपर्या यविचारः S ॥ 18 ॥ ॥ 1835 ACASSAMARORE नाति, सर्वपरिज्ञानभावभावित्वादेकज्ञानस्य, सर्व च जानन्नेकं, एकपरिज्ञाननान्तरीयकत्वात् सर्वज्ञानस्येति, एवं सर्वमजानन् नाकारं सर्वथा 'मुणई' जानातीति गाथार्थः ॥ 487 ॥ तथा चाह-जेसु' इत्यादि, येषु परपर्यायेष्वज्ञातेष्वकारो न ज्ञायते, अतादृश्शत्वाद, कथं ते-परपर्याया न तस्य-अकारस्य धर्माः 1, किन्तु धर्मा एव, स्वस्थीभूयाक्षिणी निमील्य चिन्तयैतत् किमेवमुत नेति, प्रयोगश्च-अकारस्य सकलं त्रैलोक्यं पर्यायः, तज्ज्ञाने तज्ज्ञानात्तदज्ञाने चाज्ञानाद , सर्वरूपाधात्मघटवत् , तथा चाह-'घडस्स रूवादिधम्मव्वति गाथार्थः ॥ 488 ॥ अक्षरमेव शेवंविधमित्याशङ्कायामिदमाह-'ण ही त्यादि, न केवलमक्षरमेव सकलध विकिआशजीवपुद्गलास्तिकायपर्यायराशिप्रमाणं, किन्तु ! यत्सत् , तदेवं-'जो एर्ग जाणती त्यस्य सूत्रस्य सामान्यप्रवृत्तेरिति गा। थार्थः ॥ 489 ॥ यद्येवं किमक्षरमेवाङ्गीकृत्यायं प्रयास इत्याह-'इहेऽत्यादि, 'इह प्रक्रमेऽक्षराधिकारो यतः तथा 'प्रज्ञापनीया एव' अभिलाप्या एव पर्यायाः येन तद्विषयः' अक्षरस्य सामान्यवर्णस्य विषयो वाच्यः, अतः 'ते' प्रज्ञापनीयाः पर्यायाः 'चिन्त्यन्ते' मृग्यन्ते, एवं अकाराक्षरस्य सर्वपर्यायपरिमाणज्ञापनेन पृच्छति-यद्येवं कतिभागः 'सर्वभावानां सर्वपर्यायाणा, अभिलाप्या इति शेषः । ॥ 490 ॥ उच्यते-'पन्न इत्यादि, 'वर्णानाम्' अक्षराणां प्रज्ञापनीया भावा' अभिलाप्या धर्माः 'स्वपर्याया' खल्वात्मपर्यायाः यतस्ततः 'स्तोका' स्वल्पाः, यतश्च शेषाः परपर्यायास्ततोऽनन्तगुणाः, एतेभ्यो वर्णानामनमिलाप्याः पर्याया इति, एतदुक्तं भवति। सर्वस्य सतो वस्तुनःस्वपर्यायाः स्तोकाः,परपर्यायास्त्वनन्ताः, अन्यत्राकाशात् ,तस्य हि सर्वतोऽनन्तत्वाद्विपर्यय इति गाथार्थः ॥ 49 ॥ एवं चर्चिते सत्याह परः-NaNu'ityAdi, 'nanvi'tyasyAyAM 'वन्नमाणमाइडेऽति 'वर्णप्रमाणं' वर्णपर्यायप्रमाणमावेदितं. सत्र इति सामा गम्यते, किं तदित्याह-'सर्वाकाशप्रदेशपर्याया' सकललोकालोकगताकाशप्रदेशपर्यायराशिप्रमाणमित्यर्थः, उक्तं च COCALCCES Page #188 -------------------------------------------------------------------------- ________________ 55 वपरपर्यायविचार: वृत्तौ ॥ 184 ॥ विशेषावा दसव्वागासपएसम्गं सव्वागासपदेसेही त्येवमादि, अत एवं स्थिते 'इह' श्रुताधिकारे ऽसव्वदव्वपजायमाणगहण किमर्थ, वर्णस्येति ग- कोव्याचार्य म्यते, येनोच्यते न हि नवरमक्षरं सम्बदव्वेत्येवमादि, एतदुक्तं भवति-न सूत्रे एवं पठयते "savvadavvapaesagga"miti गाथार्थः ॥ 492 / / अत्रोत्तरमाह-'thova'mityAdi, इह सूत्रे चतुरस्तिकायपर्यायाः स्तोका इति 'न निर्दिष्टा' न पठिताः साक्षात् , अर्थ वस्तु निर्दिष्टा एव, "जे एगं jANatI"tyevamAdi, अत एव सूत्रप्रामाण्याद् इत्थं चैतदङ्गीकर्तव्यं, यदुत ते गृहीता इत्याह,इह चान्य्था॥184॥ है तदसंग्रहे धर्मास्तिकायादिखपर्यायाः स्वपरपर्यायाणां वर्णसम्बन्धिनां के भवन्तु, व्यतिरिक्ताः सन्त इति वाक्यशेषः, तथाहि-किं । स्वपर्यायाः सन्तु वचनगोचरा इव, आहोस्वित्परपर्यायाः सन्त्वाकाशवपर्याया इव, वर्णपरपर्यायाः, पूर्वत्र श्रुतास्तिकायचतुष्टययोरेकत्वप्रसंगः, इतरत्र तु स्पष्टं परपर्यायत्वं, एवमुक्ते आचार्य एवाशिशङ्कयिषुराह-'कि होंतु वाऽभावोऽत्ति किमभावमापद्यतां', पर आह-कामं, तत्र, तेषां सत्पर्यायत्वात् , तस्मात्परपर्यायकोटयामेवैतेषामवरोध इति गाथार्थः ॥ 493 ॥ अन्येन प्रकारेगाह|'किमत्यादि, ननु च किमित्याकाशप्रदेशा अनन्तगुणिता मणिताः 'सन्वागासपदेसग्गं सव्वागासपदेसेहिं aNaMtaguNiya'ti, उच्यते 'ja'mityAdi प्रकटार्थम् ॥ 49 ॥ पुनरप्यपरया भङ्गथा पाह-तत्थेत्यादि, 'तत्रे त्यधिकरणसप्तमी, ततश्च 'तत्रेऽति 'सव्यागासपदेसग्गं & सव्वागासपदेसेहिं अणंतगुणियं पज्जवक्खरं निष्फजई त्यस्मिन् स्त्रे 'nAgamakharaM'ti ज्ञानमश्चरं प्रतिपादितं, किंविशिष्टमित्याह-'अ. | विशेषितं सामान्येन,अविशेषितत्वात् ,तत् (0वाभिधानाच्चेदं)केवलाक्षरमिति गम्यते,ततः किमित्यत आह-'इह' द्वारे सुतक्खरं 'प्रकृतं' a|धिकृतं ततोऽपि किमित्यत आह-'त' सुयक्खरं 'कथं' केन प्रकारेण केवलाक्षरपर्यायतुल्यं भवेत् ?,उच्यते.नन्वत्रापि 'sabAgAsa'mityAdisUtre अपर्यवसितश्रुताधिकारादकाराद्येव गम्यत इति स्थितपक्षः । अथ षे ऽसबजीवाणपि य जे अकबरस्स अमंतमागो निच्चुग्घाडि SCORRECACANCE ROES Page #189 -------------------------------------------------------------------------- ________________ विशेषाव0 यओ" इत्यत्र सूत्रान्तरे सर्वजीवग्रहणात् तत् न श्रुताक्षरं चतुर्दशपूर्वविदा सम्पूर्णत्वात् , तस्मात्केवलाक्षरमेतदिति,यद्येवं केवलस्यापि न । पर्याकोव्याचार्य । सर्वजीवानामनन्तमागस्तिष्ठति सर्वज्ञसद्भावाद् , अतो न तत्केवलाक्षरमपीति कस्यासावनन्तमागोऽस्तु , अथ मनुषे अविशेषेण सर्व टायविचारः जीवग्रहणे सत्यपि प्रकरणादपिशब्दाद्वा केवलिनो विहायान्येषामनन्तभागी गम्यते, उच्यते, अत एव किन श्रुतात्मकमक्षरमङ्गीकृत्य समस्तद्वादशांगविदोऽपि विहायान्येषामस्मद्विधानामनन्तभाग इति गम्यते !, तस्मात्स्वपरपर्याय भेदादुभयमप्यविरुद्धमिति वक्ष्याम ॥ 185 ॥ ॥ 185 // इति गाथार्थ्ः॥495॥ तदेवमर्थतः परिहृत्य कण्ठतः परिहरबाह-'सय' इत्यादि, 'तद् वर्णाक्षरं 'स्वपर्यायैः स्वपर्यायानङ्गीक-| | त्य केवलेन तुल्यं न भवेत् ,काममेतत् , एतत्पर्यायाणां सर्वपर्यायरा(श्य)नन्तभागत्वात् , केवलस्य च सर्वद्रव्यपर्यायप्रमाणत्वात् , तथा 8 ंईन परैः न परपर्यायराशिनेत्यर्थः तत् केवलेन तुल्यं भवेत् , तस्य सर्वपर्यायानन्तभागोनत्वात् , उभयमंगीकृत्याह-उभयथा तु त । तुल्यं केवलज्ञानेनैव विशिष्टेनेति शेषः, विशिष्टं गुच्यते स्वपरपर्यायभेदोपकल्पितमिति गाथार्थ्ः॥496॥ एवं स्थिते सत्याह-a5 वी त्यादि । 'अविशेषकेवलं पुनः' अविशेषेण सर्वोपलब्धिकेवलं पुन:-अविवक्षितस्वपरपर्यायविकल्पं केवलं पुनः स्वपर्यायैरेव तत्तुल्यं है 'savvAgAsapadesagga'lakSaNAkSarapramANaM वर्तते, अयमत्र भावार्थ:-इह यद्येन ज्ञानेन ज्ञायते तत्तस्य पर्यायो भण्यते विषयविषयिणोरमे । दोपचाराज्जीवदेहवत् , मेदविवक्षायां तु परपर्याया एव,तेनामुना प्रकारेणाद्यस्य ज्ञानचतुष्टयस्य स्वपर्यायाः सन्ति स्तोकाच, परपर्याहयाः सन्ति भूयांसश्च, केवलं त्वविकल्पकं सर्वज्ञत्वात् , स्वपर्याया एवाविशिष्टस्येत्यर्थः । तथा चाह-यद्-यसात्पञ्चास्तिकायानंगी कृत्य 'त' अविशेषकेवलं 'savvabhAva'tti सर्वात्मना 'व्यापारविनियुक्तं' व्यापार व्यापृतमनुसमयमिति शेषः, न चैवं श्रुताक्षर|मिति गाथार्थः ॥ 497 ॥ अन्यथा हि CARRORGASARA) SRORS Page #190 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचायत अक्षरानन्तमाग व्याख्या वृत्ती ॥ 186 ॥ ॥ 186 // +5+5++5+5+5+5%%%%%%% वत्थुसहावं पइ तंपि सपरपज्जायमेयओ भिन्नं तं जेण जीवभावो भिन्ना य तओ घडाईया ॥ 498 ॥ अविसेसियपि सुत्ते अक्खरपज्जायमाणमाइह । सुयकेवलक्खराणं एवं दोण्हपि न विरुद्धं ॥ 499 ॥ तस्स उ अणंतभागो निच्चुग्घाडोय स्व्व्जीवान्न्ण्। भणियो सुयम्मि केव्लिव्जान्न्ण्तिविह्भेओवि॥500॥ सो पुण सव्वजहनो चेयण्णं नावरिजइ कयाई । उक्कोसावरणम्मिवि जलयच्छन्नक्कभासो व्व ॥ 501 ॥ थीणद्धिसहियनाणावरणोदयओ स पत्थिवाईणं । बेइंदियाइयाणं परिवड्डइ कमविसोहीए ॥ 502 ॥ उक्कोसो उक्कोसयसुयणाणविओ तोऽवसेसाणं । होइ विमझो मज्झे छट्ठाणगयाण पाएणं ॥ 50 ॥ 'वत्थु इत्यादि,अथवाऽधुना विशेषकेवलमङ्गीकृत्य विषयविभागमाह-वस्तुस्वभावं प्रति-आलम्ब्य पिण्डमाश्रित्य तदपि केवलं स्वपरपर्यायमेदाभ्यां भिनं वर्त्तते जीवस्वभावत्वात् वर्णवत् ,ते चास्य परपर्यायास्तुल्या इति जिनभटाचार्यपूज्याः, तथा चाह-तयेन केवलं जीवखभावस्ततश्च तत्परिच्छेदाः स्वपर्यायास्तथा भिमाश्च ततः घटधर्माधर्माकाशादयस्ते च परपर्यायाः,अन्यथा सङ्करस्तदेकत्वं वा स्यादिति । गाथार्थ्ः॥498॥ यदुक्तं वक्ष्याम इति तदभिधीयते-'avisesiyaMpI'tyAdi, एवं पदविशेषितं 'सूत्रे 'sabAgAsa'mityAdau यदक्षरपरिमाणमादिष्टं तद्विशिष्टकेवलश्रुताक्षरयोरविरुद्धं इति गाथार्थः । / 499 ॥ 'तस्स u' इत्यादि, 'तस्य ति सामान्यस्य "तिविहभेओविचि जघन्यमध्यमोत्कृष्ट इति गाथार्थः ॥ 50 ॥ 'स' इत्यादि, स पुनः अक्षरलाभः सर्वस्तोकः 'चैतन्य जीवत्वनिबन्धनं नात्रियते कदाचित् कस्यचिदिति गाथार्थ्ः॥501॥ स कस्य भवतीत्याह-thI'tyAdi, स्त्यानर्3इवेदनीयोदयसहिताज्ञानदर्शनावरणोदयादुत्कयात् पृथिव्यादीनां स भवति, ततोऽसौ 'बेइंदियेत्यादि स्पष्टं ॥ 502 ॥ साम्प्रतमुत्कृष्टमाह-'ukkosa'ityAdi, उस्कोसो अक्खर Page #191 -------------------------------------------------------------------------- ________________ 4 अनक्षरश्रुतं विशेषाव कोट्याचार्य वृत्ती ॥ 18 ॥ ॥ 187 // MOVIEOMUSAL AM लामो समस्तचतुर्दशपूर्वविदः, विमध्यममाह-तोऽवसेसावं मज्झे विमझो होई' किंविशिष्टानामित्याह-छट्ठाणगयाण' षस्थानपतिताना, तच्चेदम्-'अर्णतभागहीणे वा असंखेज्जभागहीणे वा संखेज्जभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा अगंतगुणहीणे वा' 'प्रायेण बाहुल्यमङ्गीकृत्य, विवक्षयाऽन्येषामपि तदुत्कृष्टसद्मावादित्युक्तमक्षरश्रुतम् ॥ 503 ॥ अनक्षरभुताभिधित्सया प्राह____ रूढीय तं सुयं सुव्वैत्ति चेट्टा न सुव्वै क्याइ। अहिगमया वण्णा इव जमणुस्सारादओ तेणं ॥ 504 ॥ ऊससियं नीससियं निच्छुढं खासिअंच छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाई y॥505॥(ni020) ऊससियाई दव्वसुयमेत्तमहवा सुओवउत्तस्स । सव्यो चिय वावारो suyamiha to kina चेट्टावि 1 ॥ 506 ॥ ___'ऊसेऽत्यादि,प्रतीताथैव ॥ 504 / / भाष्यकृदाह-उच्छ्वसितादि द्रव्यश्रुतमात्रं कारणत्वाद् , अथ चैतत् श्रुतमेव,यतः श्रुतोपयुक्तस्य सर्व एव व्यापारः श्रुतमितीह पठितः,पर आह-यद्येवं 'तो किं न करादिचेट्ठावि' श्रुतं,श्रुतोपयोगाविशेषात् 1 ॥ 505 ॥ उच्यते-'rUDhI'tyAdi, रूढया 'तद्' उच्छ्वसितादि श्रुतमुच्यते, चेष्टा पुनर्न कदाचित् श्रूयते, दृश्यत्वेनाश्रव्यत्वात् , अनुस्वारादयस्तर्हि कस्मात् श्रुतमित्यत आह-वर्णा इवार्थाधिगमकत्वादनुस्खारादयोऽपि श्रुतं ॥ उक्तमनक्षरश्रुतमिति गाथार्थ्ः॥506॥ संज्ञिश्रुताभिधित्सया व्युत्पत्तिं तावदाह सण्णिस्स सुयं जं तं सण्णिसुयं सोय जस्स सा सण्णा । होइ तिहा कालियहेउदिहिवाओवएसेणं ॥ 507 ॥ जह सण्णासंबंधेण सणिणो तेण सणिणो सव्वे । एगिदियाइयाणविजं सपणा दसविहा भ्न्निया॥908॥ BUSCORUSAUGOSLAG Page #192 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 18 ॥ SUSUCCESARK थोवा न सोहणाऽविय जं सा तो नाहिकीरए इहई । करिसावणेण धणवं न रूववं मुत्तिमेत्तेणं ॥ 509 ॥ संश्यसज्ञिजह बहुदब्वो धणवं पसत्थरूवो य रूववं होइ । महईए सोहणाए.य तह सण्णी नाणसण्णाए ॥ 10 ॥ श्रुते इह दीइकालिगी कालिगित्तिसण्णा जया सुदीहंपि । संभरह भूयमिस्सं चिंतेइ य कह णु कायव्वं? ॥ 51 ॥ कालियसण्णित्ति तओ जस्स तई सो य जोम्न्नोजोग्गे। खंघेणंते घेत्तुं मन्नै तल्लद्धिसंपण्णो ॥ 512 ॥ 18 ॥ 188 // रूवे जहोवलद्धी चक्खुमओ दंसिए पयासेणं । तह छब्विहोवओगो मणदव्वपयासिए अत्थे ॥ 513 ॥ अविसुद्धचक्खुणो जह नाइपयासम्मि रूव्विन्न्न्नान्न्ण्। असण्णिणोतहत्थे थोव्म्न्नोद्व्व्ल्द्धिमो॥514॥ जह मुच्छियाइयाणं अव्वत्तं सव्वविसयविण्णाणं । एगिदियाण एवं सुद्धयरं बेंदियाईणं ॥ 15 ॥ तुल्ले छेयगभावे जं सामत्थं तु चक्करयणस्स । तं तु जहक्कमहीणं न होइ सरपत्तमाईणं ॥ 516 ॥ इय मणोविसईणं जा पडुया होइ उग्गहाईसु । तुल्ले चेयणभावे अस्सण्णीणं न सा होइ ॥ 517 ॥ जे पुण संचिंतेउं इट्ठाणिटेसु विस्य्व्त्थूसुण्। वदति नियति य सदेहपरिपालणाहेउं ॥ 51 ॥ पाएण संपए च्चिय कालम्मिन याइदीहकालण्णा । ते हेउवायसण्णी निच्चेट्ठा होंति अस्सण्णी ॥ 519 ॥ सम्मट्ठिई सण्णी संते नाणे खओवसमियम्मि । अस्सण्णी मिच्छत्तम्मि दिहिवाओवएसेण ॥ 520 ॥ वयनाणी किंसपणीन होइ होइव्खोव्स्म्नान्नी|स्न्न्न्ना सरणमणागयचिंताय नसाजिणे जम्हा 521 ॥ मिच्छोहियाहिय्विभाग्नान्न्स्न्न्न्नास्म्न्न्न्निओकोई|diishso किमसण्णी सण्णा जमसोहणा tss॥522॥ SACROSSANA Page #193 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 189 KOLKAHASARAS जह दुब्वयणमवयणं कुण्यिसीलं असीलमसईए । भण्णइ तह नाणंपिहु मिच्छदिहिस्स अण्णाणं ॥ 52 ॥ L संझ्यसंक्षिसदसदविसेसणाओ भ्व्हेउज्दिच्छिओव्ल्ण्भाओ। नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥ 24 ॥ oho na heueN heona कालम्मि भण्णई स्न्न्न्नी। जह कुच्छियत्तणाओ तह कालो दिद्विवायम्मि ॥ 25 ॥ पंचण्हमूहसण्णा हेऊसण्णा बींदियाईणं । सुरनारयगन्भुन्भवजीवाणं कालिगीसण्णा ॥ 26 ॥ ॥ 18 // छउमस्थाणं सण्णा सम्मविट्ठीए होइ सुयनाणं । मैबावारविमुषका सण्णाईआ उ केवलिणो ॥ 527 ॥ मोतूण हेउकालियसम्मत्तकमं जहुत्तरविसुद्धं । किं कालिओवएसो कीरै आइएं सुत्तम्मि 1 ॥ 28 ॥ सणित्ति असणित्तिय सव्वसुए कालिओवएसेणं । पायं संववहारो कीरह तेणाइए सकओ ॥ 529 ॥ 'सण्णिस्सेऽत्यादि, संजिनः श्रुतमिति संजिश्रुतं,सच संझी यस्यासौ संज्ञा भवति,सा च त्रिविधा-दीर्घशब्दलोपाद्दीर्घकालिक्युपदेशेन हेतुवादोपदेशेन रष्टिवादोपदेशेन चेति समुदायगाथार्थः ॥ 507 ॥ अस्यां व्युत्पत्तावतिप्रसंगचोद्यमाह-'jatI'tyAdi, यदि । संज्ञासम्बन्धेन संझिनो भवन्तीति बेषे तेन सर्वे पाणिनः संशिन एव प्राप्ताः, एकेन्द्रियाणामपि प्रज्ञापनायां दशविघसंज्ञाभिधानाद्, 'आहारादि 4 क्रोधादि 4 ओहसमा लोगसण्णा' अतः किमुच्यते तेनैवार्यश्यामेन-"असण्णीणं भंते ! असण्णिति कालओ केवचिर होइ "ति गाथार्थ्ः॥508॥ उच्यते-'थोवाऽइत्यादि, 'इहेऽत्यस्यां व्युत्पत्चौ, शेषं स्पष्ट, नहि कार्षापणमात्रधनवांस्तद्वानुच्यते, मूर्तिमान् वा रूपवानिति, अप्रसिद्धेः ॥ 509 ॥ किन्तु-'जहे त्यादि, यह बहुद्रव्यो धनवानित्युच्यते,प्रशस्तमूर्तिसम्बन्धाच्च रूपवानिति,एवमिह महती शोभना च संज्ञाधिक्रियते संज्ञानं संज्ञा-मनोविज्ञानमित्यर्थः, तत्सम्बन्धात् संझिन इति गाथार्थ्ः॥510॥साच् किं SHORSECORALA HTRA Page #194 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य संश्यसंनि वृत्ती ॥ 19 ॥ 8 ॥ 19 // विशिष्टेहाधिक्रियते ? इत्यत आः-'इह्ण्गाहा|इहादिप्द्लोपाद्दीर्घ्कालिकी कालिकीत्युच्यते,कालिकी चासौ संज्ञाच पुंबद्भावात् कालिकसंज्ञेति, यया सुदीर्घमपि कालमनुस्मरति भूतमेष्यन्तं चानुचिन्तयति कथं नु तत् कर्त्तव्यमिति गाथार्थः ॥ 511 ॥ बहुव्रीहिणा मीलयमाह-'कालियेऽत्यादि, स्पष्टार्था, नवरं 'तल्लद्धिसंपण्णोति मनोविज्ञानावरणक्षयोपशमादिसमेत इति ॥ 512 ॥ अस्य ca'rUve जहेऽत्यादि, स्पष्टाथैव ॥ 513 ॥ विपर्ययमधिकृत्याह 'अविसुद्धेऽत्यादि, यथा काचकामलाद्युपहतलोचनस्य नातिप्रकाशे रूपविज्ञानमस्पष्टं भवति, एवमसंज्ञिनः पञ्चन्द्रियसम्मूछेनजस्यार्थविज्ञानं स्यात् , निकृष्टतरक्षयोपशमतयाऽत्यल्पमनोद्रव्यग्रहणशक्तित्वादिति गाथार्थः ॥ 514 ॥ एकेन्द्रियादिसम्मूर्छनजानामाह-'जहेऽत्यादि,यथेह मत्तसुप्तमूञ्छितादीनां पुंसामव्यक्तं सकलशन्दादिविषय। विज्ञानमनुभूयते एवमेकेन्द्रियाणां प्रकृष्टावरणोदयाद्, एतदेव द्वीन्द्रियादीनां, यदि नाम विशुद्धतरमिन्द्रियवृद्धिभाक्त्वात् , इदमत्र पौ पर्य-एकेन्द्रियविकलेन्द्रियासंज्ञिसंक्षिपञ्चेन्द्रियाणां क्रमवृद्धमिति । तत्रैतत् स्याद्-चैतन्यतुल्यतायां कोऽयमुपलब्धविशेष इति 1, | ॥ 515 / / अत्रोच्यते-सामर्थ्यमेदाद् , स च क्षयोपशमानन्त्यात्, तथाहि--'tulla'ityAdi, स्पष्टार्था ॥ 516 ॥ 'इय' इत्यादि, दागन्तिकः प्रतीतार्थ एव ॥ 517 / / नवरं मनोविषयिणः-षट्पर्याप्तिभाजिनः । तदेवं कालिकोपदेशेन संजिनं प्रपञ्च्य hetuvAdopadezenAha'jaM पुणेऽत्यादि, ॥ 'पायेणेऽत्यादि, "इटानिहाणि विसयवस्थूणि-छायातवादीणि । निच्चेट्ठा होंति अस्सण्णी" एतदपेक्षया स्थावरा इति गाथाद्वयार्थः ॥ 518-19 ॥ 'samma'gAhA // दृष्टिदर्शनं वदनं वादः, दर्शनवादमङ्गीकृत्य सम्यग्दृष्टिः,क इत्यत आह-संजी, क्व सतीत्याह-सति ज्ञाने-मतिश्रुतलक्षणे क्षायोपशमिके, एतद्विपर्ययमाह-'asaNNI'tyAdi, स्पष्टम् ॥ 520 ॥ एवमुक्ते प्रदेशान्तरोक्तं स्मृत्वा आह-khaya'ityAdi, पुव्बद्धं कण्ठथं, उत्तरमाह-संज्ञा हि नाम स्मरणमनागतादिचिन्तोच्यते सा 'जिने' भगवति केवलिनि OM55454 Page #195 -------------------------------------------------------------------------- ________________ संश्यसंज्ञि विशेषाव कोव्याचार्य वृत्तौ ॥ 19 ॥ | ॥ 191 // SHORSHAREGNANCE नास्तीति कथं तद्योगादसौ तद्वान् भवेदिति गाथार्थ्ः॥521॥ पुनरप्याह-'मिच्छो' इत्यादि,ननु च मिथ्यादृष्टिरपि कश्चिद् हिताहितविभागविषयविज्ञानोपेतत्वात् कश्चित्संज्ञीति दृश्यते, स किमसंज्ञी ?, येनोच्यते 'सम्मदिही सण्णी' यावत्पदत्रयं, उच्यते, संज्ञा यत्त-| स्याशोभनेति गाथार्थ्ः॥522॥ अशोभनं चावस्त्वित्यत आह-'जहेऽत्यादि, सुबोधार्था ॥ 523 / / अपिच-'सदसदेऽत्यादि, प्राग्वत् ॥ 524 ॥ कथं चान्यस्थानमागन्यव्यपदेशार्हः स्यात् ?,कथमित्याह 'ऊहे त्यादि, ऊह' इत्योघसंज्ञावानेकेन्द्रियः 'न हेतुतेऽत्ति न हेतुवादोपदेशेन, तथा 'हेऊति हेतुरूपोपदेशसंश्यपि 'न कालंमिति न दीर्घकालिकोपदेशेन भण्यते संज्ञी-उच्यते संज्ञी 'यथाऽयेन प्रकारेणासम्भवलक्षणेन, किं कारणमित्याह-'कुत्सितत्वाद् अयोग्यत्वात् , तथा किमित्यत आह-'तथा' तेन प्रकारेण 'कालो त्ति दीर्घकालिकोपदेशेन संज्ञी 'विहिवायम्मिति न दृष्टिवादोपदेशेन संज्ञीत्युच्यते, अतोऽसावज्ञानीति प्रक्रम इति गाथार्थः ॥ 525 / / केषां का संज्ञेति विशेषेणाह-'पञ्चण्हेऽत्यादि,पश्चाना-पृथिव्यादीनामोघसंज्ञा-अव्यक्तसंज्ञाऽव्यक्तचतुरिन्द्रियत्वात् ,हेतुसंज्ञा तु द्वीन्द्रि। यादीनामासंमृछनजपञ्चेन्द्रियेभ्योऽमनस्कत्वात् , सुरादीनां तु कालिकी समनस्कत्वादिति गाथार्थ्ः॥526॥ इह च 'छौऽइत्यादि, स म्यग्दृष्टीनां छास्थानां या संज्ञा दृष्टिवादोपदेशेनेत्यभिप्रायः सा तेषां श्रुतज्ञानं भवति, मतिव्यापारालिङ्गितत्वात् , केवलिनस्तु मतिव्या5 पारविरहात संज्ञाऽतीता इति गाथार्थः ॥ 527 ॥ एवमुक्ते सत्याह-'मोत्तूणेऽत्यादि, मुक्त्वा हेतुकालिकदृष्टिवादक्रम यथोत्तरविशुद्धं । 'कि' कस्मात् कालिकोपदेशः सूत्रे आदौ क्रियते !, येन कारणेनोक्तं तदनुवृत्या 'होति तिहा कालियहेतुदिविवादोवदेसेणं ?' ति गा. | थार्थ्ः॥528॥ उच्यते-प्रयोजनवशात् , तथाहि-'sapaNI'tyAdi, सर्वत्र श्रुते संज्ञासंज्ञिवेलायां प्रायः कालिकोपदेशेन संव्यवहारः क्रियते, येन कारणेन तेन विशुद्धिक्रम बाधित्वापि स कालिकोपदेशेन संझी कृतो धुरीति गाथार्थः ॥ 529 ॥ तदेवं सप्रतिपक्षमा SAROKAR Page #196 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य ॥ 192 ॥ यद्वारद्वयमभिधाय तृतीयमभिदधदाह 6 सम्यग्मिअंगाणंगपविट्ठ सम्मसुयं लोइयं तुमिच्छसुयं । आसज्ज उ सामित्तं लोइयलउत्तरे भयणा ॥ 530 ॥ ध्याश्रुते * सम्मत्तपरिग्गहियं सम्मसुयं, तं च पंचहा सम्मं । उवसमियं सासाणं स्वयसमजं वेययं खइयं ॥ 531 ॥ उवसामगसेढीगयस्स होह उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अस्ववियमिच्छो लहै सम्मं ॥ 532 ॥ ॥ 192 // वीणम्मि उइण्णम्मि य अणुदिज्जंते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसमसम्म लहै जीवो ॥ 533 ॥ उवसमसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं तयंतरालम्मि छावलियं ॥ 534 ॥ मिच्छत्तं जमुइण्णं तं खीणं अणुइयं च उपसंतं । मीसीभावपरिणयं वेइज्जंतं खओवसमं ॥ 535 ॥ वेययसम्मत्तं पुण सव्वोइयचरमपोग्गलावत्यं खीणे दसणमोहे तिविहम्मिवि स्वाइयं होइ ॥ 536 ॥ चोदस दस य अभिन्ने नियमा सम्मत्त सेसए भयणामइओहिविवज्जासेऽविहोइ मिच्छंन उण सेसे ॥ 537 ॥ तत्तावगमसहावे सह सम्मसुयाण को पिविसेसो|jh नाणदसणाणं भेओ तुल्लेऽवषोहम्मि ॥ 538 ॥ नाणमवायधिईओ व्ण्स्न्न्मित्त्त्थ्झोग्घेहाओ|th तत्तई सम्म रोइज्जइजेण तं नाणं ॥ 539 ॥ 'अंगे त्यादि । अङ्गानङ्गप्रविष्टं-आचारावश्यकादि सम्यक् श्रुतं,प्रकृत्येति vaakyshessH। प्रतिपक्षद्वारमाह-लौकिकं पुनर्भारतादि मिथ्याश्रुतं,प्रकृत्यैवेति शेषः,स्वाम्यपेक्षया तुप्राह-आश्रित्य तु 'खामित्वं' आधारलक्षणं लौकिके लोकोत्तरेच भजना-लौकिकं मि-1 ध्याश्रुतं मवेदितरदा,एवं लोकोचरमपि,मिथ्यादृष्टिपरिग्रहात् मिथ्याश्रुतमित्येवमादि,परस्थानविनियोगान् ॥530॥आः च-'सम्मत्त' SPISESSAN OXIRIR Page #197 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती । सम्यग्मि। ध्याश्रुते ॥ 19 ॥ / 193 // GOLOSOSASTRESS मित्यादि । इह मारताद्यपि सम्यक्त्वपरिगृहीतं सम्यक् श्रुतं भवति,इतरदपि मिथ्याश्रुतं मिथ्यात्वपरिग्रहादित्यनुक्तमपि सामर्थ्याद् गम्यते, | तच्च सम्यक्त्वं पञ्चधा भणितं भगवद्भिस्तद्यथा-उपशमनमुपशमस्ततस्तेन वा निवृत्तमौपशमिकं 1, तथा 'sAsANaM'ti 'सासाय|णसंमत्तं तत्र तत्त्वश्रद्धानरसास्वादनात् आस्वादनं मिथ्यादर्शनाभिमुख्यादाशातयतीति वेत्याशातनं, सह तेन साशातनस्तस्य सम्यस्त्वं साशातनसम्यक्त्वं,ईषत्तत्त्वरसास्वादनं वा आस्वादनं सह तेन सास्वादनं,आशातयतीति वेत्याशातनस्तेन सह यत्तत्साशातनं,सुपर्शसायां शोभनास्वादनः स्वास्वादनः, स्वाय(स्य)शातनः-स्वा(य)शातनस्तस्येति 2 तथा क्षयश्चोपशमश्च क्षयोपशम ताभ्यां निवृत्तं क्षायोपशमिकं 3 तथा वेद्यत इति वेदकं 4 क्षयेण निर्वृत्तं क्स्सायिक्ण्5॥531॥ अयं तावत्पिण्डार्थः, अथावयवार्थ प्र्त्न्व्न्नाः-'उव्साम्गेऽत्यादि। | उपशमयतीत्युपशमकस्तस्य श्रेणिः-अष्टाविंशतिविधमोहनीयराशिशकलानामनुक्रमशमनं तां गतस्तस्य भवति' सम्पद्यते औपशमिकमेव सम्यक्त्वं दर्शनसप्तकोपशमात्, किमस्यैव ?,नेत्याह-यो वा प्रतिपत्ता अकृतत्रिपुञ्जः-अनङ्गीकृतमिथ्यात्वेतरोभयत्रयविभागः सन् 'ल भते प्राप्नोति 'सम्म ति सम्यक्त्वं, तत्रैवं क्षायिकमपि लभते' इत्यत आह-'अक्षपितमिथ्यात्व' अक्षपितमिथ्यादर्शनो यः, कथं । पुनरसौ पुञ्जत्रयं करोतीति चेत्, उच्यते-इह कश्चित्प्रवाहतोऽनादिमिथ्यादृष्टिस्तथाविधधर्माचार्यसामग्रीसमवधाने सत्यपूर्वकरणेनाभिमुखीभवन् ततो मिथ्यात्वपुञ्जकान् मिश्रपुञ्जकं करोति, मदनकोद्रवपुञ्जकादिवार्धविशुद्धतत्पुञ्जक, ततोऽपि च सम्यक्त्वपुञ्जकमर्द्धविशुद्धकोद्रवपुञ्जकादिव सर्वोपधाविशुद्धतत्पुञ्जकं, ततस्तृतीयं सम्यक्त्वपुञ्जकं विशिष्टविपाकतो वेदयन् जन्तुः सम्यग्दर्शनी भण्यते, अयमत्र भावार्थ:-'तद्यथेह प्रदीपस्य,स्वच्छाम्रपटलैगृहम् । न करोत्यावृति काश्चिदेवमेतद् वेरपि ॥ 1 ॥ एकपुञ्जी द्विपुंजी च, त्रिपुञ्जीवाडननुक्रमात । दर्शन्युभयवांश्चैव, मिध्यादृष्टिश्व कीर्तितः ॥1॥वेद्य्न् पुद्गलान् शुद्धान् वयं नयति दर्शनी । तत्क्षये वेदकत्वेन, मिथ्या SOXYROSTLUSAUSSURES Page #198 -------------------------------------------------------------------------- ________________ सम्यग्मिध्याश्रुते ॥ 194 ॥ विशेषाव । त्वस्यैव वेदकः ॥ 2 ॥ यस्त्रिपुञ्जी स सम्यक्त्वमेव मुस्के विपाक्त्ः। द्विपुज्यपि च मियाख्यं, एकपुञ्ज्यपि चेतरत् ॥ 3 ॥ " ॥ 532 // कोव्याचार्य प्रदेशानुमवस्तु अन्तर्मुहूर्तकालानुभवसाधारणः, अमुमेवार्थ स्पष्टयबाह-- वीणम्मी त्यादि । इह 'उदीर्णे उदयं प्राप्ते मिथ्यात्वे क्षीणे सति-आत्मप्रदेशविपाकवेदनया निरूपाख्यतामानीत एव सति, किं', उपशमसम्यक्त्वं लमते जीव इति क्रिया, किमेतावन्मात्रकेणैव ॥ 194 ॥ | गुणेन ?, नेत्याह-'अणुदिजंते य सेसमिच्छत्तेति तत्र उपयुक्ताद्यदन्यत्तच्छेषमिति न्यायः, ततश्च शेषमिथ्यात्वे च मन्दपरिणामतया 'अनुदीर्यमाने अनुदयभाजि सति विष्टम्भितोदय इतियावत् , कियन्तं कालं यावदित्याह-अन्तर्मुहूर्तमात्र, अन्तर्मुहूर्तमेवान्तमहर्चमात्र, तत ऊर्ध्व भ्रश्यत्येव,यतश्चायमकृतत्रिपुञ्जी लभते अत इदं न पुद्गलानुभवरूपं,अध्यवसायमात्रमित्यर्थः,अत्र चोषरदेशदावानलदृष्टान्तो मावनीय इति गाथार्थ्ः॥533॥ सास्वादनमाह-उवसमें इत्यादि । अस्मादेव च्यवतो मिथ्यात्वं चाद्याप्यप्राप्नुवतोऽपा न्तराले प्रोद्गतानन्तानुवन्धितः पडावलिकं कालं सास्वादनं, तदनेनैतत्कथयति-न तत्सत्तामात्रानुबन्धिनी मिथ्यात्वप्राप्तिरिति, एतदुक्तं Paa मवति-अस्मादेव प्रश्यन्तो द्वीन्द्रियादिषूत्पद्यन्ते, नान्यस्माद्, अन्यतो झटिति मिथ्यात्वप्राप्त्या षडावलिकाकालाभावात् इति गाथार्थः । ॥ 534 ॥ वायोपशमिकमाह-'मिच्छत्त' मित्यादि । मिथ्यात्वं नाम मिथ्यात्वमोहनीयं कर्म तत् 'यदुदीर्ण' यदुद्भुतशक्तिकं, उदयावलिकायां व्यवस्थितमित्यर्थः 'तत्क्षीणं तत्प्रलयमुपगतं, 'अनुदितंच' अनुदीर्णच उपशान्तं, उपशान्तं नाम विष्टम्भितोदरामपनीतमिथ्यात्वस्वभावं, विष्टम्मितोदयं शेषमिथ्यात्वमपनीतमिथ्यात्वस्वभावं मदनकोद्रवोदाहरणत्रिपुञ्जन्यायशोधितं सम्यक्त्वमेव, आह-इह विष्टम्मितोदयस्य मिथ्यात्वस्यानुदीर्णता युक्ता, न पुनः सम्यक्त्वस्य, विपाकेन वेदनात् , उच्यते, सत्यमेवमेतत् , किन्तु अपनीतमिथ्यात्वस्वभावत्वात् स्वरूपेणानुदयाचस्याप्यनुदीर्णोपचार इति, यद्वाऽनुदीर्णत्वं मिथ्यात्वस्यैव योज्यते, नतु सम्यक्त्वस्य, कथं मि 5444446 SAGAR Page #199 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य । 195 ॥ Motorr attorit ध्यात्वं', यदुदीर्ण तत्क्षीणं, शेषकं तु अनुदीर्ण उपशान्तं चेति चशब्दस्य व्यवहितः प्रयोगः, ततश्चानुदीर्ण मिथ्यात्वं उपशान्तं 18 सम्यग्मि|च सम्यक्त्वं, गृह्यते, भावार्थः प्राग्वत् ,तदेवं 'मिश्रीभावपरिणतं क्षयोपशमस्वभावमापन्नं 'वेद्यमानं' अनुभूयमानं मिथ्यात्वं प्र-18॥ ध्याश्रुते देशानुमवेन सम्यक्त्वं विपाकेन, क्षयोपशमाभ्यां निवृत्तमितिकृत्वा क्षायोपशमिकं सम्यक्त्वमुच्यते । आह-इदं सम्यक्त्वमौदयिको मावो मोहनीयोदयमेदवादतोऽस्य न युक्तं थायोपशमिकत्वमिति, न, अभिपायापरिज्ञानात् , सम्यक्त्वं हि सांसिद्धिकमात्मपरिणाम ॥ 195 / / रूपं ज्ञानवत् नतु क्रोधादिवत्कर्माणुसम्पर्कजं, तथाहि-तावति मिथ्यात्वधनपटले क्षीणे तथाऽनुभवतोऽपि स्वच्छाभ्रकल्पान् सम्यक्त्वा6 ड्स्तथाविधसविताकाशवत् सहज एवासौ तत्परिणाम इति, क्षयोपशमनिष्पन्नश्वायं, तमन्तरेणाभावात् , न छुदीर्णक्षयानुदीर्णोपशमव्य। तिरेकेणास्य भावः, क्रोधादिभावः पुनरुपधानसामर्थ्यापादितस्फटिकमणिकृष्णतावद् सहज इति, आह-यदि परिणामः सम्यक्त्वं ततो । मिश्रीमावपरिणतं वेद्यमानं क्षायोपशमिकमित्येतद्विरुध्यते, मोहनीयमेदयोरेव मिश्रीभावपरिणतयोर्वेद्यमानत्वात् न विरुध्यते, तथा। विधपरिणामहेतुत्वेन तयोरेव सम्यक्त्वोपचारात् , अपरस्त्वाह-औपशमिकादस्य किंकृतो विशेष इति, उच्यते, वेदनाऽवेदनाकृतः, तथाहि-अस्मिन् प्राक् शमितमनुसमयमुदेति,प्रदेशानुभवलक्षणं स्थितिकालमङ्गीकृत्य तथा वेद्यते, क्षीयते च स्थगितमपि कोद्रवदृष्टान्तात्, न त्वयमौपशमिके प्रकारोऽस्त्युदयविष्टम्भणामात्रत्वाद् ,विष्टम्धाहारवदिति गाथार्थः । / 535 ॥ चतुर्थमाह-'वेयये त्यादि । तत्र वेदयतीति वेदक:-अनुभविता तस्यानर्थान्तरत्वाद्वेदकं समञ्चयतीति सम्यक् तद्भावः सम्यक्त्वं वेदकसम्यक्त्वं, अथवा 'कृत्यल्युटो बहुल' मिति वचनात् वेद्यत इति वेदकः इति भवत्याहारकवत्, कुतः1-'कृतकृत्यलुडि' तिप्रश्लेषाचद्वेदकसम्यक्त्वं, पुनःशब्दस्य । विशेषणार्थत्वात् क्षायिकश्रेणीममिप्रपत्रस्य भवतीति शेषः, किंविशिष्टमिति', अत्रोच्यते-'अणमिच्छमीसेसु खविएसुसम्यक्त्वद AROKAR Page #200 -------------------------------------------------------------------------- ________________ . विशेषावक नमोहनीयमनुसमयमुदीयौंदर्यानुभवतः पयतच निष्ठितोदीरणीयस्य च सोंदितिचरमपोग्गलावत्यति चरमाशेषोदीरितपुदग- 4 सम्यग्मिकोव्याचार्य लानुभूतिमात्रवत इतिगाथार्धार्थः । आह-वायोपशमिकवेदकयोर्न विशेषः, अनुमवस्याविशेषाद, उच्यते, अस्ति उदितानुदितविषय- ध्याश्रुते वृचो । त्वादर्घमोक्तुरिवान्यसाच्चरमावशेषकवलोपभोक्तुरिति, तथाहि-पूर्व सम्यक्त्वं योग्यतया वर्षिकवत् व्यवस्थापितम् , atra tu crmgraas||196|| |मात्र, अथवोदितानुदितविषयमिति, तथा मिश्रतायास्तत्र विवक्षितत्वात् ,अत्र तूदयमात्रत्वादिति मेदः, तथाऽपीदं क्षायोपशमिकविशेष ॥ 196 ॥ | एव औपशमिकादित्रयात्मकसम्यक्त्वामिधानाव, अन्यथौदयिकमपि स्यात्, तस्मादपेतमिध्यास्वभावत्वादत्रोपशमः, pratisamayAnubhUPtezca क्षयोपशम इतिकृत्वेदं क्षायोपशमिकविशेष एवेति, एवं 'खीणे' स्यादि पञ्चमं स्पष्टार्थमिति गाथार्थः ॥ 536 ॥ इदानीं श्रुतेऽस्य नियममाह-'चोहसें त्यादि । इह चतुर्दश पूर्वाणि दश चामिनान्यधीयानो ऽनियमात् नियमेन 'sammatta'tti सम्यग्दृष्टिरेव, चतुर्दशम्यः पूर्वेभ्यः प्रारभ्यादशभ्यः सम्पूर्णेभ्यो नियमात्सम्यक्त्वपरिग्रह इत्यभिप्रायः, शेषके श्रुते-एतदारत आसामायिकाद् भजना, सम्यक्त्वपरिग्रहो वा स्यादितरो वेत्यर्थः, प्रासङ्गिकमाह-मत्यवघ्योर्विपर्यासेऽपि क्वचिद् भवति मिथ्यात्वपरिग्रहो, न पुनः शेषे विज्ञानद्वये-मनःपर्यायकेवललक्षण इति गाथार्थ्ः॥537॥ आचार्य एव वक्तव्यताशेषमधिकृत्य चोदयबाह-'त त्यादि । तत्वावगमस्वभावे तुल्ये सति सम्यक्त्वश्रुतयोः का प्रतिविशेषो येन सम्यक्त्वविशेषणं श्रुतमुच्यते ऽसम्यक्त्वपरिग्रहाच्छ्रत मिति, उच्यते, दृष्टान्तसिद्धमेतत् तथाहि-यथा ज्ञानदर्शनयोर्मेदो दृष्टस्तुल्येऽवबोधसामान्ये ॥ 538 ॥ कथं तदाह-'नाणेत्यादि । अपायधृती ज्ञानं वचनपर्यायत्वेन । विशेषावबोधात् ,तथाऽवग्रहेहे तु दर्शनमिष्टं,अर्थपर्यायत्वेन सामान्यावरोधात् ,तथा किमित्यत आह-तथा 'तत्त्वरुचिः' भगवदईत्मणीतपदार्थाभिगमः सम्यगभिधीयते, सैव येन 'रोच्यते' आपाद्यते तत्तु ज्ञानं, श्रुतमित्यर्थः, अत्र च रुचिज्ञानयोरेककालं क्षयोपशमाविर्भा SAGARORAKA Page #201 -------------------------------------------------------------------------- ________________ श्रते साद्यन्तादिमेदाः ॥ 197 ॥ विशेषाव0 वेऽपि प्रबन्धत उपकार्योपकारकभावः त्रिकाष्ठिकाया इवाविरुद्धः, न चेत्यमितरेतराश्रयो दोषः, एवं गुणत्वेन दृष्टत्वादिति गाथार्थ्ः॥ कोट्याचार्य । ॥ 539 ॥ साम्पतं चतुर्थपञ्चमद्वारे सप्रतिपक्षे युगपदभिदधदाहवृत्ती अच्छित्तिनयस्सेयं अणाइपज्जंतमत्थिकाय व्व । इयरस्स साइसंतं गैपज्जाएहिं जीवो व्व ॥ 540 ॥ दव्वाइणा व साइयमणाइयं संतमंतरहियं वा । दवम्मि एगपुरिसं पडुच्च साइं सनिहणं च ॥ 24 ॥ ॥ 197 // चोदसपुवी मणुओ देवत्ते तं न संभरै सव्वं । देसम्मि होइ भयणा सट्ठाणभवेऽवि भयणा उ । / 542 ॥ मिच्छभवंतरकेवलगेलनपमायमाइणा नासो। आह किमत्थं नासइ ? किं जीवाओ तयं भिण्णं? ॥ 543 ॥ जह भिन्न तन्मावेवि तो तओ तस्सभावरहिओत्ति । अण्णाणिच्चिय निच अंधव्व समं पईवेण ॥ 544 ॥ तं ता नियमा जीवो जीवो न तदेव केवलं जम्हा । तं च तदण्णाणं वा केवलनाणं व सो होजा ॥ 545 ॥ तं जह जीवो नासे तण्णासो हौ सव्वसो न्त्थि। जं सो उपाय्ब्ब्य्धुव्ध्म्माऽन्न्ण्त्प्ज्जाओ॥546॥ सव्वं चिय पैसमयं उप्पजइ नासए य निच्चं च । एवं चेव य सुहदुक्खबंधमोक्खाइसम्भावो ॥ 547 ॥ अहवा सुत्तं निब्याणभाविणोऽणाइयं सपज्जतं । जीवत्तं पिव निययं सेसाणमणाइपज्जंतं ॥ 548 ॥ खेत्ते भरहेरवया काले उ समाउ दोण्णि तत्थेव । भावे पुण पण्णवगं पण्णवणिजे व आसज्ज । / 549 ॥ उवओगसरपयत्ता थाणविसेसा य होंति पण्णवए । गइठाणभेयसंघायवण्णसहाइभावेसु ॥ 550 ॥ दव्वे नाणापुरिसे खेत्ति विदेहाई कालि जो तेसु । खयौवसमभावम्मि य सुयमाणं वद्दए सययं ॥ 551 ॥ ACROSSASSACASSESASS Page #202 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्तौ ॥ 198 ॥ 'अच्छित्तीं त्यादि । इह च श्रुतज्ञानं नयाभ्यां परीक्ष्यते, तौ च द्रव्यपर्यायास्तिको, तत्र तावदव्यवच्छित्तिनयस्येदं श्रुतमना । श्रुते साद्यौपयवसितं अक्षयादिधर्मत्वात् पञ्चास्तिकाया इव, 'इतरस्य तु' व्यवच्छित्नियस्य सादिसान्त, सादिसपर्यवसानमित्यर्थः, प्रतिसमयो- तादिभेदाः त्पत्तिमत्त्वात् गतिपर्यायैर्जीववत् इति गाथार्थः ॥ 540 ॥ अथवेदं द्वारचतुष्टयं द्रव्यादिद्वारेणाह-'दव्वादीत्यादि । अथवा द्रव्यक्षेत्रकालभावैः साधनादि चिन्त्यते-'सान्तं' सपर्यवसितं 'अंतरहितं वा अपर्यवसितं वा सादिसप0 इदमुद्देशमात्रं, साम्प्रतं द्रव्यमधिकृत्याह-'द्रव्य' इति द्वारपरामर्शः, एक पुरुषद्रव्यमधिकृत्य सादि 'सनिधनं च सपर्यवसितं चेति गाथार्थः ॥ 541 ॥ कथमित्यत आह-'चोदसे त्यादि । चोदसपुव्वी मणुओ देवत्त उववप्णो तं सुयं न संभाइ, किं सर्वथा 1, नेत्याह-'सर्व' कृत्स्नमखण्डमशेषमितियावत् , तथा चाह-'देसम्मि' देशे-सूत्राधै सूत्रमात्रादौ "भवति' संपद्यते 'भजना' विकल्पना, स्मरत्यपीतिकृत्वा,किमस्य वर्गमेवाङ्गीकृत्य भजनेति !, नेत्याह-स्वस्थानभवेऽपि भजनैव इति गाथार्थः ॥ 542 / / कथमित्यत आह-'मिच्छभवे' tyA4 दि । इहैव जन्मनि मिथ्यात्वावाप्तौ सादिसपर्यवसितं स्यात् , तथा भवान्तरे, न च स्वस्थानभवचिन्ताबाधेन चोदनमाधेयं, सामा-2 न्येनास्याभिधानात् , तथा केवलोत्पत्तौ ग्लानत्वे प्रमादादिना च 'भ्रंशो' नाशः अस्य स्यात् ॥ 543 ॥ आह-किमर्थ तदनुवृत्तिभाजः । पुरुषस्य नश्यति ? किं जीवात्तदन्यत् ? 'जती त्यादि । 'यदि भिन्नं' यद्यर्थान्तरं 'तो तओऽत्ति तो सो जीवो 'तब्भावेवि' सु यभावेपि 'तस्सभावरहिओ सुयपगासभावरहिओत्तिकाउं अण्णाणिच्चिय णिचं,दृष्टान्तमाह-प्रदीपहस्तान्धवत् ,अनन्यत्वे ज्ञत्वं युक्तं, | प्रकाशकत्वे सति बाह्यानुग्रहाचक्षुष्मतः प्रदीपप्रकाशोपलब्धिवत् ॥ 544 ॥ गुरुरुत्तरमाह-तं ते त्यादि । तत्तावत् श्रुतं नियमाज्जीव एव, अजीवो न भवति, 'जीवस्तु न तदेव केवलं' जीवोन श्रुतमात्र केवलं, कस्मादित्याह-यस्मादसौ भवेत् 'तद्वा' श्रुतं, वा उत्तरापेक्षः, KARANE SCARRING Page #203 -------------------------------------------------------------------------- ________________ श्रुते साद्यन्तादिभेदाः विशेषाव0 कोट्याचार्य वृत्ती ॥ 199 ॥ ॥ 199 // RRRRRRRRRES तथा 'तदज्ञानं वा श्रुताज्ञानं वा, वाशब्दादवधिर्वा, तथा केवलज्ञानं वा, वाशब्दान्मनःपर्यायज्ञानं वेति गाथार्थ्ः॥545॥ तस्मातत्तावज्जीव एवेत्युक्ते सत्याह-'तं जई त्यादि । 'तं सुयं जति जीवों तो 'तन्नासे' सुतणासे हौ जीवस्स, अनर्थान्तरभूतत्वात् , उच्यते, 'हौ' ति dvirAvaya'te, भवतु कथश्चित्तपर्यायविशिष्टस्य नाशः, किन्तु 'सव्वसो नत्थि' सर्वेण-सर्वात्मना नास्ति, तन्नाशेऽस्य नाश इति प्रकृतं, यदसावुत्पादव्ययधुवधा वर्तते, तथाहि-यस्मिन्नेव समये विनश्यति तस्मिन्नेव 'समये उत्पद्यते, नापि च नश्यति, त्रिस्वभावत्वादङ्गुलिद्रव्यवत् , तथाऽनन्तपर्यायश्च, यदसौ क्वचिज्ज्ञानी क्वचिदनानी च, ज्ञानाज्ञानयोश्चानन्तपर्यायता तत्पदस्थानकस्योक्तत्वात् ,किमात्मैवैवं ?, नेत्याह-सव्वं चियेऽत्यादि । सर्वमेव प्रतिसमयं पर्यायत उत्पद्यते नश्यति चेति नित्यं च द्रव्यतः, कश्चेत्थं गुण इत्याह-एवमेव सुखादिसद्भावः, तथाहि-नैकान्तनित्ये सुखादिसद्भावः, तस्य सहकारिकारणजन्यत्वात् , तत्कृतोपकारापेक्षानपेक्षत्वे चानित्यत्वतद्वैयर्थ्यादिदोषकोटीकोटिप्रसङ्गात् , एवं स्वधिया दुःखादावप्यायोजनीयमिति, नाप्येकान्तानित्ये अविकारित्वाज्जन्मानन्तरमृतवत् , स्थितास्थितविकल्पद्वयाद्वेति, अस्मत्पक्षे तु सकलजनप्रकटोऽयमिति प्रथमो भङ्ग इति गाथार्थ्ः॥546-7॥ द्वितीयभङ्गस्य शून्यत्वात् तृतीयमाह-'अहवेत्यादि । अहवा सुत्तं-मिच्छासुयं निव्वाणभाविणो जीवस्स अणादीयं भव्यस्ववत्, स। पर्यवसानं तु सम्यक्त्वप्राप्तः, चतुर्थमाह-जीवत्वमिव नियतं 'सेसाणं' अनिर्वाणभाविना-अभव्यानामनाद्यपर्यवसानं चेति द्रव्यत|श्चतुर्भङ्गीति गाथार्थः ॥ 548 ॥ 'खेत्त' इत्यादि । क्षेत्रे विचार्यमाणे भरतैरावतान्यङ्गीकृत्येदं सादिसपर्यवसितं, काले तु भक्ते च 'भ रहेरवतेसु दो समाउ पडुच्च ओसप्पिणीउस्सप्पिणीउ सादिसपज्जवसियं' भावे पुनर्विचार्ये 'pannavarga'ti प्रज्ञापकोपयोगमाश्रित्य प्रजानीयान् वा भावानाश्रित्य सादिसपर्यवसितम् ॥ 549 ॥ कथमित्याह-'उवओगेऽत्यादि, 'उपयोग' इत्युपयोगात्मकत्वात् श्रुतस्य ज्ञाप KAROBARockeBRECRes Page #204 -------------------------------------------------------------------------- ________________ +5+5 वृत्ती गमिकागसिके अंगप्रविष्टतरे । ॥ 20 ॥ विशेषावा च क्षणिकत्वात् सादिसपर्यवसितं, स्वरो-ध्वनिः प्रयत्ना-ताल्वादिव्यापारः स्थानविशेषास्त्वष्टौ उरादयः भवन्त्यन्ते प्रज्ञापकेऽनित्यत्वकोट्याचार्य है। पर्यायाः, अभिधेयगतानाह-गतेः अणोरनित्यतामङ्गीकृत्य सादिसपर्यवसितं श्रुतं ठाणे तस्यैव स्थितिः भेदोऽन्येन संघातोऽन्येनैव 4aa वर्णः-कृष्णादिः शब्दो-मधुरमन्दादिः आदिशब्दाद्रसादिग्रहः, 'भवेसुति गति(प्रभृति) पर्यायेष्वित्यर्थः, प्रत्येकाभिसम्बन्धाल्लिङ्गा di(prigrhH)| साम्प्रतं द्रव्यादिद्वारेणैवानाद्यपर्यवसितमाह-'दव्वें इत्यादि । द्रव्येऽधिकृते नानापुरुषानङ्गीकृत्य anaadypryvsitNt||20|| दवियोगं च क्षेत्रे विदेहानङ्गीकृत्य कालो यः तत्र स एव अनुत्सपिण्यवसपिणीसंज्ञकः क्षायोपशमिकं भावमङ्गीकृत्य अभिधेयं सततं-अनाद्यपर्यवसितमिति गाथार्थ्ः॥550-1॥ साम्प्रतं षष्ठं द्वारं सप्रतिपक्षमाह भंगगणियाई गमियं जं सरिसगमं च कारणवसेणं गाहाइ अगमियं खलु कालियसुय दिट्ठिवाए y॥552॥ 'भनेत्यादि । भङ्गकगणितादिसंकुलं गमिकं,गमबहुलं गमिकमेक(गम)मित्यर्थः, (यत् श्रुतं सदृशगमं च कारणवशेन सदृशेन विध्यादिना कारणेन तद् गमिकमित्यर्थः) एतच्च प्रायो दृष्टिवादे, तथा गाथाश्लोकादिप्रतिबद्धमगमिकं, खलु अलङ्कारार्थः, एतच्च प्रायः कालिकश्रुतं, यत आह-'दृष्टिवादेऽच, किश्चिद्गाथाघसमानग्रन्थमिति गाथार्थ्ः॥ 552 ॥ साम्प्रतं सप्तमं सप्रतिपक्षं द्वारमाह गणहरथेरकयं वा आएसा मुक्कवागरणओ वा । धुवचलविसेसओ वा अंगाणंगेसु नाणत्तं ॥ 553 ॥ जैवि य भूतावाए सव्वस्स वओगयस्स ओयारो । निज्जूहणा तहावि हु दुम्मेहे पप्प इत्थी य ॥ 554 ॥ तुच्छा गारवबहुला चलिंदिया दुब्बला घिईए य । इय ऐसेसज्झयणा भूयावाओ य नो स्थीणं ॥ 555 ॥ +4+4+4+43ओके Page #205 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 201 ॥ SACROBARAHA उवउत्तो सुयनाणी सव्वदव्वाइं जाणइ जहत्यं । पासइ य केइ सो पुण तमचक्खुद्दसणेणंति ॥ 556 ॥ गमिकागतेसिमचक्खुइंसणसामण्णाओ कहं न मिनान्नी। पासइ? पासह व कहं सुयनाणी? किंकओ भेओ?॥557॥15 मिके अंगमइभेयमचक्खुइंसणं च वज्जित्तु पासणा भ्न्निया। पण्णवणाए उ फुडा तेण सुए पासणा जुत्ता ॥ 558 ॥ प्रविष्टेतरे जह नवहा मैनाणं संतपयपरूवणाइणा गमियं । तह नेयं सुयनाणं जं तेण समाणसामित्तं ॥ 559 ॥ 'गणहरेऽत्यादि, गणधराः-भगवन्तो गौतमस्वाम्यादयः तत्कृतमङ्गप्रविष्टमभिधीयते, आचाराद्यादृष्टिवादात्, स्थविरास्तु ॥ 201 ॥ | भद्रबाहुस्वाम्यादयश्चतुर्दशपूर्वविदः तदृब्धं तु अनङ्गप्रविष्टमावश्यकादि, इदमनयो नात्वम् , अथवा यदादेशाद्-आदेशेन त्रिपृच्छोत्थं तदङ्गप्रविष्टं, स्थविरकृतं अङ्गवाय, उत्सृष्टव्याकरणमात्रोपसंहतं वा, अथवा ध्रुवचलविशेषात्, तथाहि-सर्वतीर्थेषु नियत। मङ्गभविष्ट, अनियतमितरदिति ॥ 553 ॥ एवं विभक्ते सत्याह-ननु दृष्टिवाद एवैकादशाङ्गाङ्गवाद्यार्थपरिसमाप्तेः पूर्व कृतानि पूर्वाणि चेत्यन्वर्थतस्तेष्वेव samastavAGmayAvatArAnaikAdazAGgAdiniya'heNa कश्चिदनुग्रहः सत्वेषु गणभृदादीनामुपलभ्यते, उच्यते-'जै|विए' त्यादि गतार्था ॥ 554 ॥ किं पुनः कारणं स्त्रीभ्यो न दृष्टिवादो दीयते ? इत्यत आह-'तुच्छा' इत्यादि । इह स्वभावेनैव स्त्री तुच्छा भवति,nyUnabhAjanatvAt'aho अहं दृष्टिवादमपि paThAmi'ityahaGkArataH पुरुषपरिभवनशीलतयाऽपचीयमानत्वात् मानितया तथा । च दुर्गतिपतनाद्, अनुग्रहार्थ च भगवत्प्रवृत्तेः, अत एवाह-गारवबहुला स्तोकेनैव माद्यतीतिकृत्वा, चलेन्द्रिया न स्त्री तपस्विनी स्याद, चलेन्द्रियश्चास्यायोग्यो भगवद्भिः व्यवस्थापितः, धृत्या च दुर्बला भवति, क्लीवत्वात् , 'इय' एवं कृत्वाऽतिशयाध्ययनानि। उत्थानसमुत्थानश्रुतादीनि दृष्टिवादश्च न स्त्रीभ्यो दीयते इति । यतश्चानुग्रहार्थ वाभ्योऽपि किश्चिद् देय अत एकादशाङ्गादिपृथक्कर Page #206 -------------------------------------------------------------------------- ________________ गमिकागमिके अंगप्रविष्टेतरे ॥ 202 ॥ विशेषाव: दिगं सफलमिति गाथार्थः ॥ 555 ॥ यदुक्तं सूत्रकारेण-'तं समासतो चउब्विह पण्णचं, तंजहा-दव्वओ खित्तओ कालओ भाकोट्याचार्य । वओ, दव्वओणं सुयणाणी उवउत्ते सव्वदव्वाई जाणइ, न pAsatI'tyevaM क्षेत्रादावपीति, एतदधुना प्राह-'उव' इत्यादि । इह 'उपवृत्तौ । युक्तः सर्वतः संक्रोडितावधानः 'श्रुतज्ञानी' साधुः सर्व द्रव्यादि ज्ञेयं, द्रव्यतः पश्चास्तिकायान् क्षेत्रं लोकालोकं कालं सर्वाद्धं । भावानौदयिकादीन् गुरुलध्वादीन् वा 'जानाति' अवबुध्यते 'यथार्थ' यावत् एवं चैवं चेदं वर्चत इति । न तु पश्यत्यसम्भवात् , ॥ 202 ॥ मनःपर्यायज्ञानिवत् । इह च शब्दार्थज्ञानोद्भतिवेलायां यतो विशेष एव परिच्छिद्यते अतो जानात्येव, न पश्यति, श्रुतमनःपर्याय योः पश्यत्ताया अनभिधानात् , पाठान्तरं वा 'पासईत्ति, तदेव पूर्वपक्षीकुर्वनाह-केचन अभिदधति यथा जानात्येवं पश्यत्यपीति, के॥ नाभिप्रायेण ते एवमाहुरित्यत आह-'सो पुण सुयनाणी तं पासति acakkhudaMsaNeNaM'ti, अयमभिप्रायः-इह मतिज्ञानी श्रु तज्ञानी भवत्येव, मतिज्ञानिनश्चक्षुर्दर्शनं अचक्षुदर्शनं चोक्तमेव, दर्शनज्ञानरूपत्वात्(तस्य) 'दसणमिट्ठ तहोग्गहेहात्ति वचनात् , ततश्च |मतिज्ञानी चक्षुर्दर्शनेन पश्यति श्रुतज्ञानी त्वचक्षुर्दर्शनेन पश्यति, कस्तेषां दोषः? इत्याह-'तेसि' मित्यादि । तेषामेवं पठतां म|तिज्ञानिश्रुतज्ञानिनोः परस्पराभिन्नत्वेन 'अचक्खुइंसणसामन्नाओं ति अचक्षुर्दर्शनस्य सामान्यात्-शेषेन्द्रियोपलब्धेः साधारणत्वात 'कथं ? केन प्रकारेण कया युक्त्या न मतिज्ञानी पश्यति ?, अचक्षुर्दर्शनेनापीति वाक्यशेषः,तथा पश्यति वा कथं श्रुतज्ञानी ?,अचक्षुर्दर्शनेनेति वाक्यशेषः, निर्भर्त्सयन्नाह-ननु 'किंकृतो भेदः' किंकृतोऽयं विशेषः 1 येनायमनेन पश्यत्ययं त्वनेन नेति,तदेतदुक्तं । भवति-'जै सुयनाणी अचक्खुदंसणेण पस्सति कहं मैनाणीवि तेण न पासति ?, जै य न मैनाणी तेण पासति ततो किं सुय- | | नाणी तेण पासइत्ति वुच्चई' तस्मात् 'जाणइ न पासइत्ति स्थितं, स्थापना 'मई' गाहा क्न्न्त्थ्या। तदेवमिदं प्ररूप्य प्रकारान्तरेणा UCCES Page #207 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव दपि प्ररूपयन्नाह-'जहे' त्यादि प्राग्वत् ॥ 556-59 ॥ उत्तरगाथासम्बन्धमाह बुद्धिगुणाकोट्याचार्य सव्वाइसयनिहाणं तं पाएणं जओ पराहीणं । तेण विणेयहियत्थं गहणोवाओ इमो तस्स ॥ 560 ॥ टकं अनुयो आगमसत्थग्गहणं जं बुद्धिगुणेहिं अट्ठहिं दिटुं । बेति सुयनाणलंभं तं पुव्वविसारया धीरा (ni0 21)| गभेदाः सासिज्जड जेण तयं सत्थं तं चाविसेसिय नाणं । आगम एव य सत्थं आगमसत्थं तु सुयनाणं ॥ 562 ॥ ॥ 203 // // 203 // तस्सायाणं गहणं दिढं जं मैगुणेहिं सत्थम्मि । बेति तयं सुयलाभं गुणा य सुस्सूसणाईया ॥ 563 ॥ सुस्सूसइ पडिपुच्छइ सुणेइ गिण्हइ य ईहए वावि। तत्तो अपोहए वा धारेइ करेइ वा सम्म (ni022) सुस्सुसई उ सौं सुयमिच्छइ सविणओ गुरुमुहाओ। पडिपुच्छइ तं गहियं पुणोऽवि नीसंकियं कुन्नि॥56॥ | सुणै तदत्थमहीउं गहणेहाऽवायधारणा तस्स |.स्म्म् कुणै सुयाणं अन्नंपि तओ सुयं लहै ॥ 566 ॥ . सुस्सूसइ वा जं जं गुरवो जपंति पुब्वभणिओ य । कुणै पडिपुच्छिऊणं सुणेइ सुत्तं तदत्थं वा ॥ 567 / / मूयं हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा । तत्तो पसंगपारायणं च परिणि? सत्तमए ॥568॥(ni023) . सुत्तत्थो खलु पढमोबीओ निज्जुत्तिमीसओ भ्न्निओ। तइओय निरवसेसो एस विही होइ अणुओगे (नि.24) भणियं परोक्खमहुणा पच्चक्खं तं च तिविह्मोहाइण्। पुव्वोइयसंबंधं तत्थावहिमाइओ वोच्छं ॥ 570 ॥ _ 'sabveM'tyAdi,स्पष्टार्था ॥ 56 ॥ 'आगम गाहा । आगमनं-आगमः, आडोऽभिविधिमर्यादार्थत्वात् अभिविधिना मर्यादया वा AAORSEEN ESS Page #208 -------------------------------------------------------------------------- ________________ X वृत्ती E विशेषाव: गमः-परिच्छेद इत्यागमः,सच केवलमत्यवधि(मनःपर्यय)लक्षणोऽपि भवति अत आह-शास्यतेऽनेनेति शास्त्र-श्रुतं,आगमग्रहणं तु पष्टित बुद्धिगुणाकोट्याचार्य मन्त्रादिव्यवच्छेदार्थ तेषामनागमत्वात्, सम्यकपरिच्छेदात्मकत्वायोगात् शास्त्रतया च रूढत्वात् , ततश्च आगमश्चासौ शास्त्रं च आगम-ष्टक अनुयो । शास्त्रं तस्य ग्रहणमिति समासः,गृहीतिर्ग्रहणं, यद् बुद्धिगुणैः-वक्ष्यमाणलक्षणैः करणभूतैरष्टाभिदृष्टं ब्रुवते श्रुतज्ञानस्य लाभः श्रुतज्ञान- गमेदाः लाभस्तं तदेव ग्रहणं त्रुवते, के ?, पूर्वेषु 'विशारदाः' विपश्चितो 'धीराः' व्रतानुपालनस्थिरा इत्यर्थः, इति गाथार्थ्ः॥561॥ 'सासिज्ज्ती॥204॥ ॥ 204 ॥ | त्यादि, गाथाद्वयं प्रायो भाविताथै ॥ 562-563 ॥ ते चामी बुद्धिगुन्नाः-'sussuustii'tyaadi| विनयप्रणतः सन् गुरुमुखाच्छ्रोतुमिच्छती|ति शुश्रूषति 1 पुनः पृच्छति श्रुतं निःशंकार्थमिति प्रतिपृच्छति 2 पुनः कथितं सच्छृणोति 3 गृह्णाति-आदत्ते 4 आदाय चेहते-किमेवमुत । एवमिति 5 अपिशब्दात्पर्यालोचयन् किश्चित्स्वबुद्ध्याऽप्युत्प्रेक्षते,ततः तदनन्तरमपोहते,एवमेवैतद्यथाऽऽहुर्गुरवः6पुनस्तमर्थमागृहीतं धा। रयति7करोति सम्यक् तदुक्तमनुष्ठानमितिटतदुक्तानुष्ठानमपि च श्रुतमाप्तिहेतुर्भवत्येव,तदावरणक्षयोपशमादिनिमित्तत्वात् तस्येति । अथवा । यद्यदाज्ञापयन्ति गुरवस्तत्सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूपति, पूर्वसन्दिष्टश्च सर्वकार्यागि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, | पुनरादिष्टः सम्यक् शृणोति, शेषं प्राग्वदिति गाथार्थ्ः॥ 564 ॥ 'sussUsatI'tyAdi, 'suNatI'tyAdi, गतार्थ, नवरं 'सुणई'. &आति श्रुतज्ञानम् ॥ 565-566 ॥ द्वितीयं व्याख्यापक्षमधिकृत्याह-'सुस्सूसती त्यादि गतार्था ॥ 567 ॥ बुद्धिगुणानभिधाय सासम्पतं श्रवणविधिमभिधित्सुराह-'मू' मित्यादि । मूकमिति प्रथमं मूकं शृणुयात् , प्राथमिकत्वेनाविज्ञातपरमार्थत्वात् , द्वितीयश्र वणे हुंकारं च दद्यात् , क्षेत्रीभूतत्वात् , तृतीये बाढकारं कुर्यात् , उपरितनस्यापि श्रवणेन तुष्टत्वात् , चतुर्थे व्युत्पन्नतरत्वेन सर्वथा वा निष्ठितत्वात् 'प्रतिपृच्छां' पूर्वापरविरोधलक्षणां कुर्यात् , पञ्चमे मीमांसां कुर्यात् , प्रमाणैरिति गम्यते, ततः षष्ठे तदुत्तरोत्तरगुणप्रसङ्ग Borrortott ALSCRE Page #209 -------------------------------------------------------------------------- ________________ कोट्याचार्य वृत्ती अवधिज्ञान प्रकृतयः ॥ 205 ॥ ॥ 205 // RRR पारगमनं चास्य स्यात् , सप्तमके तु परिनिष्ठा, गुरुवदनुभाषणादिति गाथार्थः ॥ 568 ॥ साम्प्रतं व्याख्याकरणविधिमाह-'सुत्तत्यो इत्यादि । सूत्रस्यार्थः सूत्रार्थः, सूत्रार्थ एव केवलो व्याख्यायते यत्रानुयोगे स सूत्रार्थः-सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थः, खल्वित्यवधारणे, एवंभूत एवाद्योऽनुयोगः कर्त्तव्य इति, द्वितीयस्तु नियुक्तिमिश्रकः कर्त्तव्य इति भणितोर्हदादिभिः, तृतीयस्तु निरवशेषोयथाशक्त्या नैगमादिनयजालप्रपञ्चतः कार्यो,व्युत्पन्नत्वात् शिष्याणां, एष च त्रिधा प्राक्तनसप्तकाविरोधेनेति ॥ 569 ॥ समाप्तं श्रुतज्ञानम् । अथ प्रत्यक्षे आय प्रत्यक्षमभिधित्सुराह-'भणिय' मित्यादि । उक्तं परोक्षम्, अथ प्रत्यक्षं, तच्च त्रिधा अवध्यादि, तत्र प्रागुक्तप्रस्तावमादितोऽवधि वक्ष्ये इति गाथार्थः ॥ 570 ॥ तत्रसंखाईयाओ खलु ओहीनाणस्स स्व्व्प्य्द्दीओ|काई भवपञ्चइया खओवसमियाओ काओऽवि ॥ 571 ॥ कत्तो मे वण्णेउं सत्ती ओहिस्स सव्वपयडीओ ? / चउद्दसविहनिक्खेवं इड्डीपत्ते य वोच्छामि (नि.24-25) तस्स जमुकोसयखेत्तकालसमयप्पएसपरिमाणं । तण्णेयपरिच्छिन्नं तं चिय से पयडिपरिमाणं ॥ 573 ॥ संखाईयमणतं च तेणमणंतपयडिपरिमाणं । पेच्छइ पोग्गलकार्य जमणंतपएसपज्जायं ॥ 574 ॥ भवपच्चैया नारयसुराण पक्खीण वा नभोगमणं । गुणपरिणामनिमित्ता सेसाण खोव्स्मियाओ॥575॥ ओही खओवसमिए भावे भ्न्निओभ्वोथोदिए। तोकिह भवपच्चइओ बोत्तुं जुत्तोऽवही दोण्हं? ॥ 576 ॥ सोविहु खओवसमओकिंतु स एव क्खोव्स्म्लाभो|त्म्मिसि होअवस्संभण्णइ bhvpcotoso॥577|| SLUCHOSASSASSA Page #210 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य 156045% वृत्ती ॥ 206 ॥ उदय-क्खय-क्वओवसमो-वसमाजं च कम्मुणो भ्न्निया। दव्वं वित्तं कालं भवं च भावं च संपप्प ॥ 578 ॥ अवधिज्ञान इय सव्वपयडिमाणं कह कमवसवण्णवत्तिणी वाया । वोच्छिति सव्वं सब्वाउणावि संखिज्जकालेणं? ॥ 579 ॥ प्रकृतयः 'संखेत्यादि,संख्यानं संख्या तामतीताः संख्यातीताः,असंख्येया इत्यर्थः,की,यसाल्लोकासंख्येयभागादारम्य प्रदेशपरिवृझ्या असंख्येयलोकप्रदेशपरिमाणं क्षेत्रं पश्यति,कालतः आवलिकाऽसंख्येयभागादारभ्य समयप्रवृझ्या असंख्येयोत्सर्पिण्यवसर्पिणीसमयपरिमाणं x ॥ 206 ॥ कालमालोकयति,अतोऽभ्यधायि-ज्ञेयोपाधिवशात् संख्यातीताः,ताश्चैवमनन्ता अपि स्युरित्यत आह-'khalvi'ti,खलुशब्दस्य विशेषणार्थ। त्वात् क्षेत्रकालविवक्षयैवासंख्येयाः,द्रव्यभावविवक्षया त्वनन्ताः,तथाहि-taijasavAgdravyApAntarAlavaya'nantapradezikAt स्कन्धादारभ्य विचित्रवृद्ध्या सर्वपुद्गलास्तिकायविषयं वक्ष्यति, तथा प्रतिवस्तुगतासंख्येयविष(पर्या)यमानंच वक्ष्यति, भावतोऽनन्ता अपि, ज्ञेयभेदात , कस्या,अवधिज्ञानस्य-माग्निरूपितशब्दार्थस्य,काः,सर्वाश्च ताः प्रकृतयश्चेति 2,प्रकृतयो भेदाःस्वभावा अंशाइति पर्यायाः,आसां मध्ये काश्चन प्रकृतयो भवप्रत्ययाः क्षायोपशमिक्यः काश्चन इति गाथार्थ्ः॥571॥ अथासां यथावत्प्रतिपादनसामर्थ्यमात्मनोऽपश्यन् इदमाह-'कत्तोमें इत्यादि, कुतो मम वर्णयितुं शक्तिरवधेः सर्वाः प्रकृती: तथापि प्रारब्धत्वात् तथाप्यस्य चतुर्दशविधं निक्षेपमवध्यादिकं वक्ष्ये प्राप्तदींश्च ॥ 572 / / प्रथमनियुक्तिगाथार्थमाह-'तस्सेऽत्यादि, तस्थावधेः तेयाभासादव्याणमंतरालाओ जमुक्कोसयखेत्तप्पएसपरिमाणं, | कालसमयपरिमाणं च, शेषं प्राग्वदनुसतव्यम् , 'saMkhyAtI'tyAdi, उक्तार्था, पश्चार्घव्याचिख्यासुराह-'भवेऽत्यादि, गतार्था ॥ 573-5 ॥ एतत्पूर्वार्द्धमङ्गीकृत्य चोद्यम्-'ohI'tyAdi, स्पष्टार्था ॥ 576 ॥ उच्यते-'so'vI'tyAdi, असावपि नारकादिक्षयोपशमादेव प्रसूयते, यद्येवं 'दोण्हं भवपच्चइओ देवाण य रैयाण यत्तीदं कयम्, एतदाशंक्याह-किन्तु स एव क्षयोपशमलाभस्तेषां तस्मिन् Page #211 -------------------------------------------------------------------------- ________________ SOLASSA II विशेषाव । भवे सति भवत्यवश्यं मण्यते भवप्रत्ययस्ततोऽसौ नारकदेवावधिः, व्यवहितकारणेऽव्यवहितकारणोपचारात् ॥ 577 ॥ तथा 'udaya'tyAdi, अवध्याद्याः कोट्याचार्य ||| प्रसिद्धार्था अतो यद्यवध्यावरणक्षयोपशमो भवमासाद्य (भवतीति तनिमित्तकावधेरपि भवप्रत्ययत्वं) स्यात् को दोषः 1 ॥ 578 ॥ प्रतिपत्तयः वृत्ती द्वितीयम् लगाथाभाष्यम्-'इय' इत्यादि, सुबोध्या ॥ 579 ॥ सोऽयं चतुर्दशविधो निक्षेप इत्यादिओही खेत्तपरिमाणे, संठाणे आणुगामिए~ / अवट्टिए~ चले तिव्व-मदंपडिवाउप्पयाइयं ॥ 580 ॥ ॥ 207 // // 207 // नाणदंसंणविभंगे, "देसे खित्ते गैई इयें । इड्डीपत्ताणुओगे य, एमेया पडिवत्तिओ ॥ 581 ॥ गैपज्जंता चोइस रिद्धी चसमुच्चियत्ति प्ण्च्द्सी। ओहिपयंपि व मोत्तुं सेयरमणुगामियं काउं ॥ 582 ॥ केई चोदसभेयं भणंति ओहित्ति न पयडी जम्हा । पयडीण य निक्खेवो जं भणिओ चोदसविहोत्ति ॥ 583 ॥ 'ओही' त्यादि 'नाणे त्यादि द्वारगाथाद्वयं, तत्रावधिरित्यवधेर्नामादिभेदस्य स्वरूपमभिधातव्यं, तथाऽवधिशब्दो द्विरावर्यंत इति व्याख्यातव्यं, तथा (खेत्तपरिमाणविषयोऽवधिर्वक्तव्यः, संस्थानविषयश्च, अथवा 'अर्थाद्विभक्तिपरिणाम' इति द्वितीयैवेयं, ततश्वावधेर्जघन्यमध्यमोत्कृष्टभेदभिन्न क्षेत्रपरिमाणं वक्तव्यं, तथा संस्थान, अनुगमनशीलोऽनुगामुकः समतिपक्षो वाच्यः, एकारान्तः प्रथमान्त इतिकृत्वा, यथा 'कतरे आगच्छत्ति, तथाऽवस्थितोऽवधिर्वाच्यः, द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन् लन्धित उपयोगतश्चास्त इति, चलो वक्तव्यः,चल:-अनवस्थितः, स च वर्द्धमानः क्षीयमाणो वेति द्वेधा, 'तीव्रमन्द' इति तीवो मन्दो मध्यमश्चावधिवक्तव्यः, तत्र तीव्रो-विशुद्धः मन्दश्च अविशुद्धः, इतरस्तूमयप्रकृतिः, प्रतिपादोत्पादा' विति एककाले द्रव्याद्यपेक्षयाऽवधेर्वक्तव्यौ, त-18 ANSIOLOCALCCAREK 3 03 SSA Page #212 -------------------------------------------------------------------------- ________________ वृत्ती SUORAUSS विशेषाव था ज्ञानदर्शनविभङ्गा वाच्याः-किमत्र ज्ञान ? किं वा दर्शनं 1 को वा विभङ्गः ? इति, परस्परतश्चामीषामपि अल्पबहुत्वं चिन्त्यमि-8 अवधिनिकोव्याचार्या |ति, देसेऽत्ति कस्य देशविषयः सर्वविषयो वेति, खेत्त' इति क्षेत्रविषयोऽवधिर्वक्तव्यः, सम्बन्धासम्बन्धसंख्येयासंख्येयापान्तरालक्षेत्रद्वा- क्षेपाः । रेणेत्यर्थः, 'गती इयत्ति अत्रेतिशब्दः आद्यर्थे, ततश्च गत्यादिद्वारमालाऽवधौ वक्तव्येति, तथा prAptaya'nuyogazca कर्त्तव्यः, एवमनेन प्रकारेणैताः-अनन्तरोक्ताः 'pratipattayaH'paricchittaya इत्यर्थः, ततश्चावधिप्रकृतय एवं प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्ते, इति ॥ 208 ॥ ॥ 208 // द्वारगाथाद्यपिण्डार्थः ॥ 580-581 ॥ कथं पुनरस्यायं निक्षेपश्चतुर्दशधेत्याह भाष्यकार:-'गतीत्यादि । अवध्याद्या गतिपर्यन्ताश्चतुर्दश निक्षेपाः, (ऋद्धिश्च च समुच्चितत्वात पञ्चदशी, अथवाऽवधिरिति पदं विहायानुगामुकं च सप्रतिपक्षमर्थतः कृत्वा ॥ 582 ॥ किमित्यत आह-'केई त्यादि, केचन एवं चतुर्दशविधं निक्षेपं पूरयन्ति, यस्मान्नावधिः प्रकृतिः प्रकृतिमत्त्वात् , प्रकृतीनामेव च निक्षेपो यस्माच्चतुर्दशविध उक्तो मूलगाथायामृद्धिस्तु चसमुचितैवेति, अविरुद्धं चैतदपीति गाथार्थः । / 583 ॥ तत्र यदुक्तं-'गतिपजन्ता coisa'tti तत्राद्यद्वारव्याचिख्यासयाऽऽह नियुक्तिकारः। नाम ठवणदविए खेत्ते काले भवे य भावे य । एसो खलु ओहिस्सा निक्खेवो होइ सत्तविहो ॥ 584 ॥ अवहित्ति जस्स नामं जह मज्जायाऽवहित्ति लोयम्मि । ठवणाऽवहिनिक्खेवो होइ jaha'kkhAivinnAso // 585 // अहवा नाम तस्सेव जमभिहाणं सपजओ तस्स । ठवणाऽऽगारविसेसो तद्दव्वक्खेत्तसामीणं । / 586 ॥ दव्वोही उप्पज्जइ जत्थ तओ जं च पासए तेणं । ज वोवगारि दव्वं देहाई तन्भवे होइ ॥ 587 ॥ PIREXHESURAREA AK4064 Page #213 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती GORAKH अवधिनिक्षेपाः ॥ 209 ॥ ॥ 209 // खेत्ते जत्युप्पजइ कहिजए पेच्छए व द्वाई। एवं चेव य काले न उ पेच्छा खित्तकाले सो ॥ 588 ॥ जम्मि भवे उप्पज वहैपेच्छह वजं भवोही सो। एमेव य भावोही वहै य तओ खओवसमे ॥ 589 ॥ 'nAma'mityAdi, अत्राप्याबद्वारव्याचिख्यासयाह भाष्यकार:-'अवधी' त्यादि । यस्य जीवादेर्वस्तुनोऽवधिरिति नाम क्रियते, यथा मर्यादायाः, तद्वस्तु लोकेऽवधिरिति नामावधिः, स्थापनावधिः भवत्यवधेनिक्षेपो यथाऽक्षादेविन्यास इति गाथार्थः ॥ 585 ॥ अहवे' त्यादि यद्वा तस्यैव नामावधेः यदभिधानं चचनपर्यायरूपं स नामावधिस्तस्य स्वपर्यायत्वात, स्थापनाऽवधिस्त्वाकारविशेषः, केषामित्यत आह-सद्व्यक्षेत्रस्वामिनां, द्रव्यतः पनकादिः, क्षेत्रतो जम्बूद्वीपादि, स्वामिनः कूर्मसुतादेरिति गाथार्थः ॥ 586 ॥ द्रव्यावधिमाह- 'दव्वोही त्यादि । द्रव्यावधिरुच्यते- यत्रासौ द्रव्ये उत्पद्यते यद्वा तेन पश्यति यद्वाऽस्योत्पित्सोहाधु। पष्टम्मकं स द्रव्यावधिरिति गाथार्थ्ः॥ 587 / / क्षेत्रावधिमाह-'खेत्त' इत्यादि । क्षेत्रे यत्रोत्पद्यते भरतादौ कथ्यते पश्यति वा द्रव्याणि स क्षेत्रावधिः, एवं यत्र काले दुष्षमसुषमादौ उत्पद्यते कथ्यते पश्यति वा सोऽयं, किमयमिमौ पश्यति ?, नेत्याह, नतु पश्यति क्षेत्रकालावसौ अमूर्तत्वात् , वर्चनादिरूपं कालं पश्येत् , पुद्गलाश्रितत्वात तस्येति गाथार्थ्ः॥ 588 ॥ 'ja'mityAdi / यत्र नारकादावौदयिके भव उत्पद्यते उत्पन्नो वार्थान्तरतया वर्त्तते पश्यति वा यं भवं स मवावधिः, 'एमेव य भावोहि' ति एवं । भावावधिरपि यत्र भाव उत्पद्यते पश्यति वा यं भावं, वर्तते वाऽसौ स्वरूपतः क्षयोपशम इति ॥ 589 ॥ ओहित्ति दारं गयं ॥ द्वितीयद्वारसम्बन्धमाह ओहिस्स खेत्तमाणं जहण्णमुक्कोस्स मजिसमं तत्थ । पारण तपाईए जं तेण जहन्नयं वोच्छं ॥ 59 ॥ SACRORECARROCRAC ANE Page #214 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य अवधेघन्यक्षेत्र ॥ 21 ॥ ॥ 21 // जावैया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा ओहीखेत्तं जहण्णं तु॥591 ॥ जो जोयणसाहस्सो मच्छो नियए सरीरदेसम्मि । उववज्जतो पढमे समए संविवह आयाम ॥ 592 ॥ पयरमसंखिज्जंगुलभागतणुं मच्छदेहविच्छिणं । बीए, तइए सूई संखिविडं होइ तो पणओ ॥ 593 ॥ उववायाओ तइए समए जे देहमाणमेयस्स । जण्णेयदव्वभायणमोहिक्खित्तं जहन्नं तं ॥ 594 ॥ किंमच्छोऽतिमहल्लोकिं तिसमयओवर कीस वासुहुमो गहिओकीस व पणओ किंव झ्न्न्न्नाव्गाह्न्नो॥ मच्छो महल्लकाओ संवित्तो जो य तीहि समएहिं । सो किर पयत्तविसेसेण सहमोगाहणं कुणै ॥ 596 सण्हयरा सण्हयरो सुहुमो पणओ जहण्णदेहो y। सुबहुविसेसविसिट्ठो सण्हयरो सव्वदेहेसु ॥ 597 ॥ पडमबीएतिसण्हो जमैत्यूलो चउत्थयाईसु । तैयसमयम्मि जोग्गो गहिओ तो तिसमयाहारो ॥ 598 ॥ केई दो शससमया तहओ पणगत्तणोववायम्मि । अह तिसमओ आहारओ य सुहुमो य पणओ य 599 / उववाए चेव तओ जो जहण्णो न सेससमयेसु । तो किर तदेहसमाण-मोहिखित्तं जहण्णं तु ॥ 600 ॥ .. 'ओहिस्से' त्यादि स्पष्टार्था ॥ 590 ॥ 'जावैया' इत्यादि । 'यावती' यावत्प्रमाणा त्रीन् समयानाहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात्सूक्ष्मस्तस्य, पनकश्चासौ जीवश्च पनकजीवः, वनस्पतिविशेष इत्यर्थः, तस्य, अवगाहन्ति यस्यां प्राणिनः साऽवगाहना, तनुरित्यर्थः, 'जघन्या' सर्वस्तोका अवधेः क्षेत्रं अवधिक्षेत्रं 'जघन्यं सर्वस्तोकं सर्वजघन्यं, तुशब्द एवकारार्थः स चावधारणे, तस्य चैवं प्रयोगः-अवधिक्षेत्रं जघन्यमेतावदेवेति ॥ 591 ॥ अत्र साम्प्रदायिकमर्थ भाष्यकार उद्भावयन्नाह-'जो' इत्यादि। Page #215 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 21 ॥ OSISAATIOSSASSI | जो जोयणसाहस्सो मच्छो णियए सरीरदेसम्मि 'उववज्जतो' उववज्जितुकामो कर्मवशात्, स प्रथमसमये किं करोतीत्याह-पढमे द अवधेर्जघसमए 'संखिवति' उवसंहरै आयाम, आत्ममदेशानां zarIrAta'dIrghAbhAvena, संहृत्य किमसौ करोतीत्याह-पयति प्रतरं-मूल- न्यक्षेत्र ककन्दकचक्कलिसंस्थानमिति भावना, किंविशिष्टमित्याह-'asaMkhejaMgulabhAgata''ti सर्वतोऽङ्गुलासंख्येयभागश्लक्ष्ण, ऊर्ध्वतिरश्वीनं च, किंविशिष्टमित्यत आह-मत्स्यदेहविस्तीर्ण तद् , अन्तःशरीरसम्बद्धत्वात् , एषः प्रथमसमयव्यापारः । ततो ऽवितितेति ॥ 211 ॥ द्वितीये समये तं पयरं उभयदिसिओ संहरिउ~ मई करेइ अंगुलासंख्येयभागविच्छडं मच्छसरीरकुडियमाणायाम, एष तु द्वितीयसमय। व्यापारः, तृतीयसमयव्यापारमभिदधत्पश्चाईमाह-'तइए समये तं सूचि संखिवितुं, परभवायुषेति प्रच्छन्नोऽभिप्रायः, अविग्रहगत्या ततः । स्वकायदेशे पनक उत्प्द्य्ते॥ 'उवव याओ' इत्यादि, अस्मादुपपातसमयात् तृतीये समये यद् देहमानमेतस्य पनकस्य, तत्किमित्यत । | आह-'ओहिकूखेत्तं जहन्नं tu'tti तज्जघन्यमवधिक्षेत्रं, किंस्वरूपं ?, 'तज्ज्ञेयद्रव्यभाजनं' पनकशरीरशेयद्रव्याधारमिति गाथात्रयार्थः ॥ 592-593-594 // अत्र कश्चिदाह- 'ki'mityAdi ॥ किमिति मत्स्योऽतिमहान् गृह्यते ? कि 'तिसमइओ व 'त्ति, किं चास्य तृतीयसमये निजदेहदेश उत्पादः 1 किमिति वा सूक्ष्मः 1 किमिति वा पणको ? जघन्यावगाहनको वेति ॥ 595 ॥ उत्तरमाह8॥ 'मच्छो' इत्यादि । स एव हि महामत्स्यस्त्रिभिः समयैरात्मानं सविपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्य इत्यतो महद्। ग्रहणमिति गाथार्थ्ः॥596॥ 'कीस वा सुहुम ?" इत्यादेस्तावदुत्तरमाह-'सण्हतरों' इत्यादि, लक्ष्णादपि श्लक्ष्णतरत्वेन सूक्ष्मः पनक एव भवति जघन्यदेहच, एवं सुबहुविशेषणविशिष्टः लक्ष्णतः श्लक्ष्णतमश्च 'सव्वदेहेसु' सर्वदेहेभ्यः स एव भवतीति गाथार्थः ॥ 597 ॥ कितिसमयी त्यस्येदानीमचरमाह-'पहमें त्यादि । यस्मात्प्रयमद्वितीयसमययोरतिश्लक्ष्णः, चतुर्थादिषु चातिस्थरः, SACROBAR Page #216 -------------------------------------------------------------------------- ________________ विशेषाव 4 अवघेरुत्कृष्ट कोव्याचार्य्। वृत्तौ ॥ 212 ॥ तृतीयसमये तु योग्योऽतखिसमयाहाखहणमिति गाथार्थ्ः॥598॥ कई त्यादि ॥ एवं स्थिते केचन सूक्ष्मधियो व्याचक्षते-द्वौ झप. समयावायामविष्कम्भसंहारकरणलक्षणौ गृह्येते, तृतीयः पनकत्वोपपाते सूचि संहरत इति सामर्थ्याद् गम्यते, अथैवं सति त्रिसामयिकत्वं लभ्यते यदुक्तं नियुक्तिकारेण, आहारकश्चाविग्रहेणोत्सादात् , 'सुहुमो याचि प्रत्युतातिसूक्ष्मतरः पनकच प्र्भ्वोत्प्त्तेः।509। तथा च-'उववाए' इत्यादि, उपपात एवं उपपातसमय एवासौ यतो ऽजघन्यों जघन्यावगाहनो, न 'शेषसमयेषु द्वितीयादिषु ईषन्महचाव, ततः किल तदेहसमानमेवावधिक्षेत्रं जघन्यमिति, एतच्च न सत्यमेव सूक्ष्मधीवचनं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वाभ्युपगमात्, मत्स्यायामविष्कम्भसंहरणसमयदयस्य च पनकसमयत्वायोगात् , त्रिसमयाहारकत्वाख्यविशेषणानुपपचिप्रसङ्गादिति गाथार्थः ॥ 600 ॥ अथोत्कृष्टमाहसव्वबहुअगणिजीवा निरंतरंजत्तियं भरिज्जंसु । खेत्तं सव्वदिसागं परमोही खेत्तनिहिट्ठो ॥ 601 ॥ (नि.31) अब्बाघाए सव्वासु कम्मभूमीसुजं तदारंभा । सव्वबहवो मणुस्सा होंतजियजिणिंदकालम्मि ॥ 602 ॥ उक्कोसया य सुहुमा जया तया सव्वबहुगमगणीणं । परिमाणं संभवओ तं छद्धा पूरणं कुणै ॥ 603 ॥ एक्केक्कागासपएसजीवरयणाए सावगाहे य । चौरंसघणं पयरं सेढी छट्ठो सुयाएसो॥ 604 ॥ घणपयरसेदिगणियं नणुतुल्लंचिय, विगप्पणा कीस्। छद्धा कीरै, भण्णा पुरिस्प्रिक्खेवोभेओ॥605॥ निययावगाहणागणिजीवसरीरावली smNtennN। भामिज्जइ ओहिनाणिदेहपज्जंतओ सा य ॥ 606 ॥ Page #217 -------------------------------------------------------------------------- ________________ अवधेरुत्कृष्ट विशेषाव0 कोट्याचार्य, वृत्तौ ॥ 21 ॥ ॥ 213 // STORRRRRRRRAHASE ऐगंतूण अलोग लोगागासप्पमाणमेत्ताई । ठाइ असंखेजाई इदमोहिक्खेत्तमुक्कोसं ॥ 607 ॥ सामथमेत्तमेयं जै दट्ठव्वं हवेज पेच्छेज्जा । न य तं तत्थाथि जओ सो रूविनिबंधणो भणिओ ॥ 608 / / वईतो उण बाहिं लोयत्थं चेव पासई दव्वं । सुहुमयरं सुहुमयरं परमोही जाव परमाणु ॥ 609 ॥ भणियं जहण्णमुक्कोसयं च खेत्तं विमज्झिमं सेसं । एयस्स कालमाणं वोच्छं जं जम्मि खेत्तम्मि ॥ 10 ॥ 'स्व्वेत्यादि। सर्वेभ्यो-विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एवं बहवः सर्वबहवः, न भूतभविष्यद्भ्यो, नापि च शेषजीवेभ्योऽसम्भवात् , अग्नयश्च ते जीवाश्चाग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबह्वग्निजीवाः, निर्गतमन्तरं यस्मात् क्षेत्रात्तद् निरन्तरं । सन्ततमविच्छेदेन नैरन्तर्येणेत्यर्थः 'यावद्यावत्प्रमाण क्षेत्र(बि) भृयुर्बभ्रुर्वा, व्याप्तवन्त इत्यर्थः, भूतकालनिर्देशश्चाजितस्वामिकाले एव प्रा यः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसपिण्यामित्यस्यार्थस्य ख्यापनार्थः, सर्वदिशो गच्छतीति सर्वदिग्गं-सर्वा दिशो व्याप्नोति, सर्वदिशमित्यर्थः, परमश्चासाववधिश्च परमावधिः, क्षेत्रं अनन्तरव्यावर्णितं प्रभूतानलजीवप्रमितमङ्गीकृत्य निर्दिष्ट' प्रतिपादितो गणधरादिभिरिति, ततश्च परमावधेः पर्यायेणैतावत् क्षेत्रमिदमित्युक्तं भवति, अथवा सर्वबह्वग्निजीवा निरन्तरं यावत् भृतवन्त क्षेत्रं सर्वदिग्गं एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमङ्गीकृत्य निर्दिष्टो, भावार्थः प्राग्वत् , अयमक्षरार्थः ॥ 601 ॥ साम्प्रतं साम्प्रदायिकमर्थ भाष्यकार आह-'अव्वाघाए' इत्यादि । अव्याघाते-गर्भव्युत्क्रान्तिकपुरुषोत्कृष्टसम्पद्युतके काले सर्वासु कर्मभूमिषु-सर्वासु धर्माचरणप्रवृत्तिषु क्षितिषु पञ्चसु भरतैरवतेषु विदेहेषु चेत्यर्थः, 'यत्' यस्मात् 'तदारम्भाः ' अग्निसमारम्भाः सर्वबहवो विवक्षिताधस्त्योपरिमेभ्यो बहवो ऽमनुष्याः ' पुरुषा' भवन्ति' सम्पद्यन्ते, कश्चासौ काल इत्याह Page #218 -------------------------------------------------------------------------- ________________ विशेषाव अवघेरुत्कृष्ट कोट्याचार्या वृत्ती ॥ 21 ॥ ॥ 214 // 'अजितजिनेन्द्रकाले अस्सामेवावसपिण्यां द्वितीयतीर्थकरकाल इत्युकं भवति, यदि नामैवमेतत् दतः प्रकृतोपयोगः क इति !, उच्यते तेषु च नानाविधान्निसाध्यकार्योधकरणनिपुणेषु सर्वबहवोऽग्निजीवा भवन्त्यमी, बादराश्चैते, इओए 'उक्कोस' इत्यादि । सुहुमा 8| य अनलजीवा 'उक्कोसया' उक्कोसपदवत्तिणो जया भवंति तदा सब्बबहुगमगणीण परिमाणं भवति, बादरेषु सूक्ष्मप्रक्षेपात , ततः किमित्यत आह-'संभवओ' यथासम्भवं 'तत्सर्वबह्वग्निजीवपरिमाणं पोढा पूरणं करोति ॥ 603 ॥ तत्र पञ्चानादेशाः, एकस्त्वादेशः, कथमित्यत आह-'एक्केक्कं' इत्यादि । चौरंसघणो कीरै, पुणो सो ओहिण्णाणिणो देवेण वा दाणवेण वा सव्वओ भामिज्जतो । फुसइ तावतियमुक्कोसयमोहिखेत्तं' कथमित्यत्राह-'एक्केवागासपएसजीवरयणाए' अत्र दोषद्वयं-क्षेत्राल्पत्वमुत्सिद्धान्तदोषश्च, | एकप्रदेशे जीवानामनवस्थानादसङ्ख्येयप्रदेशावगाहिस्वभावत्वात्, द्वितीयमतमाह-सावगाहे, अत्राप्येको दोप इत्यनादेशः, तथा 'pataraM'titatiyacautthA भणंति-पदरो कीरै, कथं ?, 'एक्केक्कागासपएसजीवरयणाए सावगाहे य' त्ति ते एव दोस्साः। पंचमच्छट्ठा bhaNaMti'seDhi'tti सेढी कीरै, कथमित्याह 'एकेके त्येतदेवावर्तते । षष्ठमतमनुजानबाह-षष्ठे श्रेणिपक्षे ऽश्रुतादेशः श्रुताभिप्रायः गुणद्वययो। गादिति गाथार्थः ॥ 604 ॥ आह-'ghaNa'ityAdi । ननु धनादिगणितस्य तुल्यत्वान्मा भूत् पद्विधा कल्पना, एतदुक्तं भवति-प्रति। प्रदेशघनः प्रतिप्रदेशप्रतरादिभिः साधं न परमार्थतो भिद्यते, एवं स्वावगाहघनोऽपि खावगाहप्रतरादिभिः साधं न परमार्थतो भिद्यते, कुतः 1, क्षेत्रप्रदेशसाम्यात् , संवृतविवृतनेत्रपटस्पृष्टाकाशप्रदेशकलापवद् अतो घन एव कल्पनाद्वयेनास्तु, प्रतरः सूची वेत्यभिप्रायः, सूरिराह-'भण्णई' ति उच्यते उत्तरं, पुरुषपरिक्षेपतो भेदः सर्वत्रास्तीत्यध्याहारः, स च यथोत्तरमसंख्येयगुणः, तथाहि-तबहिः खावगाहनाघनो भ्रम्यमाणो यावत् स्पृशति तावतः खावगाहनापतरोऽसख्येयगुणं, तसादपि श्रेणीति गाथार्थः ॥ 605 ॥ Page #219 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य ॥ 215 ॥ ORGAHARA 'निययेऽत्यादि गाथाद्वयं सुबोधम् , णवरं खंडाई फुसिऊणं 'ठाति' तिष्ठति स्पृशतीत्यर्थः, न चैवं भावतोऽयुक्तयं कल्पनेति । / 4 अवधौ क्षेत्र। ॥ 606-607 ॥ असम्भवोऽयमिति चेत्, उच्यते-सामत्थमित्यादि स्पष्टा, नवरं रूपिद्रव्यं चालोके नास्तीति सामर्थ्यमात्रम कालप्रतिवशिष्यत इति ॥608॥सोप्योगेय्म्न्य्क्र्तृकी गाथा॥ 'वडतो इत्यादि प्रतीतार्थ ॥ 609 / / इदानीं विमध्यमक्षेत्राभिधित्सया बंध: सम्बन्धगाथामाह-'भणियमित्यादि पुव्वद्धं कण्ठयं 'एतस्य' विमध्यमस्य कालमानं वक्ष्ये, यद्यस्मिन् क्षेत्रे भवति, एतदुक्तं भवति 215 ॥ | कियति क्षेत्रोपलम्भे कियान् कालोपलम्भः 1 कियत्का लोपलम्भे च कियान् क्षेत्रोपलम्भः ? इति गाथार्थ्ः॥610॥ तत्र। अगुलमावलियाणं भागमसंखिज दोसु संखिज्जा । अंगुलमावलियंतो आवलियाअंगुलपुहुत्तं ॥611॥(नि.32)/ हत्थम्मि मुहूत्तो दिवसंतो गाउयम्मि बोद्ध्व्वो। जोयणदिवसपुहुत्तं पक्खंतो प्न्न्न्न्वीसाओ॥612॥ (नि. 33)/ भरहम्मि अद्धमासो जंबुद्दीवम्मि साहिओमासोवासंचमणुयलोए वासपुहुत्तं ca ruygmmi॥613||(ni. 34) / खेत्तमसंखेजंगुलभागं पासंतमेव कालेणं । आवलियाए भागं भूयमणागयं च जाणाइ ॥ 614 ॥ तत्थेव य जे दव्वा तेसिं चिय जे हवति पज्जाया । इय खेत्ते कालम्मि य जोएज्जा दवपन्जाए ॥ 615 ॥ संखेज्जंगुलभाए आवलियाएवि मुणै तैभागं । अंगुलमिह पेच्छंतो आवलियतो मुणै कालं ॥ 616 ॥ आवलियं मुणमाणो संपुण्णं खेत्तमंगुलपुहुत्तं । एवं खेत्ते कालं काले खेत्तं च जोएज्जा ॥ 617 ॥ संखिज्जम्मि उकाले दीवसमुद्दाऽवि होंति स्ण्खिज्जा। कालम्मि असंखिजे दीवसमुद्दा य भइअव्वा 18.35) ORORSCORCAMS Page #220 -------------------------------------------------------------------------- ________________ बंध: ARGAAR विशेषाव0 काले असंखए दीवसागरा खुड्या अस्ण्खेजा। भयणिज्जा य महल्ला खेत्तं पुण तं असंखेज्ज ॥ 619 ॥ अवधौ क्षेत्रकोव्याचार्य 'अंगुलेऽत्यादि ॥ 'हत्यम्मी त्यादि॥ 'bharahammI'tyAdi // अङ्गुलं चावलिका च अङ्गुलावलिके तयोरगुलावलिकयोर्भाग कालप्रति 'असंखं असङ्खयेयं पश्यत्यवधिज्ञानी, एतदुक्तं भवति-अकुलासंख्येयभागावगादानि योग्यद्रव्याणि पश्यन्नावलिकासंख्येयभागका । लाभ्यन्तरे वृत्तान् भाविनश्च पर्यायान् जानाति, न क्षेत्रकालौ साक्षादिति भावना, तथा 'दोसु saMkhena'tti योरङ्गुलावलिकयोः sN॥216॥ ॥ 216 // khyeyau भागौ पश्यति, अङ्गुलसंख्येयभागं पश्यन्नावलिकाया अपि संख्येयमेव भागं पश्यतीत्यर्थः, भावना प्राग्वत्, तथाऽङ्गुलं सओइल्म्पूर्ण क्षेत्रतः पश्यन् कालतः आवलिकान्तः पश्यति, आवलिका दृश्यमाना सम्पूर्णा कालतः क्षेत्रतोऽङ्गुलपृथक्त्वं दर्शयत्यवधिज्ञा-2 निनः, पृथक्त्वं द्विप्रभृति आनवभ्यः, इति गाथार्थः ॥ 611 ॥ हस्त इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्त्तान्तः, भिन्नं मुहर्च-14 | मित्यर्थः, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं, तथा दिवसान्तः कालं पश्यतः क्षेत्रतो ऽगव्यूत इति गव्यतविषयो बो व्यः, योजनं तु पश्यन् दिवसपृथक्त्वं पश्यति, तथा पक्षान्तः-भिन्न पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति । तथा भरतक्षेत्रविषयेऽवधावर्धमासः, एकः पक्ष इत्यर्थः,तथा जम्बूद्वीपविषयेऽवधौ साधिको मासः, वर्ष च मनुष्यलोकविषयेऽवधौ, मनुष्यहैलोको तृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं च-वर्षसहस्रं वा रुचकद्वीपाख्येबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति गाथा (द्वया)र्थः । ॥ 612-613 ॥ भाष्यकार आह-'khetta'mityAdi / अंगुलासंखेज्जभागं खेत पासंतो तमेव-असंखेज्जभागं आवलियाए 'कालेणं' 2 कालं अंगीकिच्च मुणति अतीतमणागयं च, उपचारेण ॥ 614 ॥ यत आह 'tattheva'ityAdi, 'संखेज्जेत्यादि 'Avaliya'mityAdi, शेष भावितं सुगम वा ॥ 615-616-617 // किंबहुना, संख्यायते ARIA Page #221 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य 15 द्रव्यादि वृत्ती ॥ 217 ॥ COOLCARECORRECA दिवसपक्षमासादिभिरिति संख्येयः, स चैकवर्षलक्षणोऽपि भवति ततश्च तुशब्दविशेषणात् संख्येयो वर्षसहस्रात् परतोऽभिगृह्यते, अत एवोक्तं-"वाससहस्सं च ruyagaMmi"ti, कलनं कालः कलासमूहो वा तस्मिन् संख्येये कालेऽवधिज्ञानगोचरे सति क्षेत्रतस्तस्यैवावधे- 10 वृद्धिनियमः गोचरतया द्वीपसमुद्रा अपि भवन्ति संख्येयाः, अपिशब्दात् महानेकोऽपि तदेकदेशोऽपि, क्षेत्रप्रमाणस्यैव प्रस्तुतत्वात् संख्यायाश्चाप्रयोजकत्वात् , तथा कालेऽसंख्येये-पल्योपमादौ अवधिविषये सति तस्यैवासंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीप-1 ॥ 217 ॥ समुद्रास्तु 'भक्तव्याः ' विकल्पयितव्याः, कथं ?, कदाचिदसंख्येया एव, इहस्थस्य पुसोऽसंख्येयद्वीपोदधिविषयावधिज्ञानोत्पत्तेः, कदाचित् संख्येया महान्तः, क्षेत्रप्रमाणस्य प्रस्तुतत्वादित्युक्तं, कदाचित्त्वेकस्याप्येकदेशः स्वयंभूरमणतिर्यगवधेः, तस्या रज्जुप्रमाणाम्भोनिधिसंस्थितत्वात् , कालासंख्येयकलघुत्वेन च तदेकदेशोपलब्धेः स्वयंभूरमगविषयमनुष्यबाह्यावधेर्वा, योजनापेक्षया तु सर्वेष्वपि पक्षेषु तुल्यमेव क्षेत्रं विवक्षितकालाऽसंख्येयकाक्रोडितत्वादिति गाथार्थः ॥ 618 ॥ एतामेव भजनां व्याचष्टे भाष्यकार:. 'काले इत्यादि भावितवदनुसतव्येति ॥ 619 ॥ एवं तावत् परिस्थूरं न्यायमङ्गीकृत्य क्षेत्रवृद्धथा कालवृद्धिरनियता कालवृद्धथा च क्षेत्र। वृद्धिरुक्ता ॥ साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यस्य वृद्धौ यवृद्धिर्भवति न भवति वा तदभिधित्सुराहकाले चउण्ह वुड्डी कालो भइयव्वु खेत्तवुड्डीए । वुड्डीए दव्वपज्जव भइयव्वा खित्त्कालाओ।620। (नि. 36) काले पवढमाणे सब्वे दव्वादओ पवटुंति । खेत्ते कालो भइओ वटुंति उ दव्वपजाया ॥ 321 ॥ भयणाए खेत्त-काला परिवर्ल्डतेसु दब्वभावेसु । दवे वड्डइ भावो भावे दव्वं तु भयणिज्जं ॥ 22 ॥ Page #222 -------------------------------------------------------------------------- ________________ // 21 // विशेषाव04 'काले' इत्यादि । काले-आवलिकासंख्येयभागादौ वर्द्धमाने सति 'चउण्ह वुड्डी' नियमात् क्षेत्रादीनां वृद्धिरिति प्रतिज्ञा, कुतः !, 4द्रव्यादि कोव्याचार्य कालात् सूक्ष्मसूक्ष्मतरसूक्ष्मतमत्वात् क्षेत्रादेः, तथाहि-यदि नाम स्थूरस्य कालस्य वृद्धिस्तन्ननु क्षेत्रस्य सुतरामेव तया भवितव्यं, त-1 वृद्धिनियमः वृत्ती देकसमयवृद्धवावितरस्य प्रदेशकोटीकोटीवृद्धः, 'नवि अस्थि नविय होहिति उल्लावों' इत्यादिन्यायतोऽसद्भाव उच्यते, अत एव वक्ष्यति 'अङ्गुलसेढीमेत्ते उस्सप्पिणीउ असंखेज्जे ति, एवं क्षेत्रवृद्धौ द्रव्यवृद्धिदृश्या तस्यार्थशून्यत्वात् , तदुपलब्धौ तदुपलब्धेरित्यर्थः, एवं ॥ 218 ॥ द्रव्यवृद्धौ पर्यायवृद्धिः, तस्य पर्यायाविनाभूतत्वात् , तदृष्टौ च तद्दष्टेः, तथा 'कालो भइयव्वो खेत्तवुड्डीएऽत्ति क्षेत्रवृद्धौ कालो भाज्य इति प्रतिज्ञा, कुतः1, प्रदेशान्तरोक्तविरोधप्रसङ्गात् , यदि हि नियमेन क्षेत्रवृद्धावपि कालवृद्धिर्भवेत् ततोऽसंख्येयामूत्सपिण्यवसर्पिणीष्वतिक्रान्तास्वेकमङ्गुलमात्र लभ्यत इतिकृत्वा, यदुक्तं 'हत्थंमि पुहुत्तंतोऽत्ति तद्व्याहन्यते, एवं वक्तव्यं स्यात् 'हत्थंमि असंखिज्जाओ उस्सप्पिणिओ हवंति नायव्वा' / 'तथा वुड्डी यदव्वपज्जव' चीत्यादि, द्रव्यपर्याययोवृद्धौ सत्यां क्षेत्रकालौ भाज्यावेव, यतः प्रागुपलब्ध एव क्षेत्रमात्रादावनुसमयं तथा तथा क्षयोपशमाविर्भावतोऽपूर्वापूर्वद्वथणुकादिसूक्ष्मपरिणामविशिष्टं पुद्गलास्तिकायं पश्यति, अतो द्रव्यवृद्धाविमौ भाज्यौ, न तु पर्याया भाज्याः, अपि तु पर्यायवृद्धौ द्रव्यं भाज्यं, कदाचिद्वर्द्धते, द्रव्यवृद्धौ पर्यायवृद्धधुंवत्वात् , कदाचित्र बर्द्धते, एकस्मिन्नेवाणौ तत्प्रभूततरोपलब्धेरिति गाथार्थः ॥ 620 ॥ 'काले इत्यादि 'भयणाएऽइत्यादि भाष्यगाथाद्वयं गतार्थ ॥ 621-622 ॥ उत्तरगाथासम्बन्धनार्थ प्रश्नयति अण्णोऽण्णनिबद्धाणं जहण्णयाईण खित्तकालाणं समयप्पएसमाणं किं तुल्लं होज हीणहियं? ॥ 23 ॥ / सुहुमो य होइ कालो तत्तो सुहुमयरं हवै खेत्त्ण्। अंगुलसेढीमित्ते ओसप्पिणिओ असंखेज्जा ॥24॥(नि.37) / SNSKRISRAEROOMOM %3A%A8%%%%%%%%%%% Page #223 -------------------------------------------------------------------------- ________________ कालस्य सूक्ष्मता विशेषाव कोट्याचार्य वृत्ती ॥ 219 / / ॥ 219 // खेत्तं बहुयरमंगुलसेढीमित्ते पएसपरिमाणं । जमसंखेजोसप्पिणिसमयसमं थोवओ कालो ॥ 625 ॥ कालो खित्तं दव्वं भावो य जहुत्तरं सुहमभेया । थोवासंखाणंतासंखा य जमोहिविसयम्मि ॥ 626 ॥ सब्वमसंखेजगुणं कालाओ खेत्तमोहिविसयम्मि । अवरोप्परसंबद्धं समयपएसप्पमाणेणं ॥ 627 ॥ खेत्तपएसेहिंतो दव्वमणंतगुणियं पएसेहिं । दव्वेहिंतो भावो संखगुणोऽसंखगुणिओ वा ॥ 28 ॥ भणियं खेत्तपमाणं तम्माणमियं भणामि द्व्य्मो। तं केरिसमारंभे परिणिहाणे विमझे वा ? ॥ 629 ॥ 'अण्णोण्णेऽत्यादि 'अन्योऽन्यं' मिथः निबद्धयोरेतावत्क्षेत्रोपलम्मे इत्येवमादिनियमितयोजघन्यमध्यमोत्कृष्टभेदभिन्नयोः क्षेत्रकालयोरवधिविषययोरिति गम्यते, किं 1, समयमानं प्रदेशमानं च के तुल्यं स्यादधिकं वाशब्दाद्धीनमिति ?, उच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकासंख्येयभागादेः कालादसंख्येयगुणं क्षेत्रं ॥ 623 ॥ यत आह-'सुहुमो ya'ityAdi । सूक्ष्म एव भवति कालः, उत्पलपत्रशतव्यतिमेदोदाहरणसिद्धत्वात् , ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽङ्गुलश्रेणिमात्रे क्षेत्रे प्रतिप्रदेशं समये न्हिय- | |माणे सत्यवसपिण्योऽसंख्येयाः समतिगच्छन्तीत्यतः स्तोकः कालः स्थूरत्वादिति गाथार्थः ॥ 624 ॥ 'khitta'mityAdi भाष्यगाथा |गतार्था ॥ 625 ॥ विशेषाभिधानार्थमाह, अत्र च-'कालो' इत्यादि । कालादयो यथोत्तरं सूक्ष्माः, कुतः ? इत्याह-यतः 'स्तोकाः' | अल्पाः, किं सामान्येनैव ?, नेत्याह-स्तोका एते अवधिविषय एव, तस्मात् न सामान्येनेति गाथार्थः ॥ 626 ॥ तथा-'savva'mityAdi ओधिविसयं खेचं अंगुलासंखेज्जभागादि कालओ-आवलियासंखेज्जभागादिलक्खणओ असंखेज्जगुणं, किंविशिष्टं यदित्याह । परस्परसंम्बद्धं जं अंगुलावलिकयोरसंख्येयादि, केनेत्यत आह-समयमानेन प्रदेशमानेन वेति गाथार्थ्ः॥627॥ evam- 'khetta'mi Page #224 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ACC ॥ 22 ॥ | त्यादि, क्षेत्रप्रदेशेभ्योऽङ्गुलासंख्येयभागादिभ्यः द्रव्यमनन्तगुणं, कैरित्याह-प्रदेशैरणुभिरित्यर्थः, तथा द्रव्येभ्यो भावः संख्येय-|||| अवधि गुणः 'दो पज्जवे दुगुणिये तिवचनात , असंख्येयगुणो वा एकैकस्माद्विति गाथार्थः ॥ 628 ॥ निगमयन्नाह-'भणियमित्यादि, उक्तं । प्रस्थापनादि च त्रेधा क्षेत्रपरिमाणमवधेः, दारं उत्तरद्वारसम्बन्धनार्थमाह-अत ऊर्ध्व द्रव्यं 'भणामि वच्मि, किंविशिष्टं ? 'तन्मानमितं जघ|न्याद्यवधिक्षेत्रप्रमाणमित, किमिति ?-अवधिविषयद्रव्यावधिकत्वादेतनिरूपणायाः, अन्यथा नानेनार्थः स्यात् ,' अत एतदारम्भकद्रव्य । |220 ॥ | स्वरूपजिज्ञासुः प्रश्नयति-तद्' द्रव्यमवधिज्ञानगोचरमङ्गलासंख्येयमागाद्यवगाडि च कीदृशं' कीदकस्वरूपं 'आरम्भेऽप्रस्थाने, तथा परिनिष्ठाने' भ्रंशे, विमध्ये चेति गाथार्थः ॥ 629 / / आचार्य उत्तरमातेयाभासादव्वाण अतरा एत्थ लभै प्त्त्वो। गुरुलहु अगुरुयलहुयं तंपि य तेणेव निट्ठाइ ॥ 630 ॥ नि. 38 पट्ठवओ नामावहिनाणस्सारंभओ त्याईए। उभयाजोगा पेच्छइ तेयाभासंतरे दव्वं ॥ 631 / / - गुरुलहु तेयासन्नं भासासन्नमगुरुं च पासेजा। आरंमें जं दिटुं दट्टणं पडैतं चेव ॥ 632 ॥ तेयाभासाजोग्गं किमजोग्गं वा तयंतराले जं । ओरालियाइतणुवग्गणा कमेणं तयं सज्झं ॥ 63 ॥ ओरालविउव्वाहारतेयभासाणपाणमणकम्मे । अह दव्ववग्गणाणं कमो विवजासओ खेत्ते ॥634॥नि 39. कुइयण्णगोविसेसोवलक्षणोवम्मओ विणेयाणं । दवाइवग्गणाहिं पोग्गलकायं पयंसेंति ॥ 635 / / एगा परमाणूणं एगुत्तरवड्डिया तओ कमसो । संखेजपएसाणं संखेज्जा वग्गणा होंति ॥ 636 ॥ ORRECT Page #225 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्तौ वर्गणास्व ROLO ॥ 22 ॥ ॥ 221 // तत्तो संखाईआ संखाइयप्पएसमाणाणं । तत्तो पुणो अणंताणंतपएसाण गंतुणं ॥ 637 / / ओरालियस्स गहणप्पाओग्गा वग्गणा अन्न्ण्ताओ। अग्गहणप्पाओग्गा तस्सेव तओ अणंताओ ॥ 638 ॥ एवमजोग्गा जोग्गा पुणो अजोग्गा य व्ग्ग्न्नाऽन्न्ण्ता। वेउव्वियाइयाणं नेयं तिविगप्पमिक्केक्कं ॥ 39 ॥ एक्केक्कस्साईए पजंतम्मि य havaMti'joggAI । उभयाजोग्गाई जओ तेयाभासंतरे पढइ ॥ 14 ॥ कम्मोरिंधुवेयरसुण्णेयरवग्गणा अन्न्ण्ताओ। चौधुवणंतर तणुवग्गणा य मीसो थाऽचित्तो॥641॥(नि.40) निच्चं होंति धुवाओ इयरा लोए न होंतिवि कयाई । एकोत्तरवुड्डीए कयाइ सुण्णंतराओऽवि ॥ 642 ॥ जाओ हवंति ताओ सुण्णंतरवग्गणत्ति भण्णंति । निययं निरंतराओ होति असुण्णंतराउत्ति ॥ 14 ॥ धुवणंतराइं चत्तारि जं धुवाई अणंतराइं च । भेयपरिणामओ जा सरीरजोग्गत्तणाभिमुहा ॥ 644 ॥ खंधदुगदेहजोग्गत्तणेण वा देह्व्ग्ग्न्नाउत्ति। सुहुमो दरगययायरपरिणामो मीसयक्खंधो ॥ 645 ॥ जैणसमुग्घायगईएं चौहिं समएहिं पूरणं कुणै । लोगस्स तेहिं चेव य संहरणं तस्स पडिलोमं ॥ 646 ॥ जइणसमुग्घायसचित्तकम्मपोग्गलमयं महाखंधं । पइ तस्समाणुभावो hoi acitto mhkkhNdho||647|| savvukkosapaeso eso केई न चायमेगंतो । उक्कोसपएसो जमवगाहडिओ चउट्ठाणो ॥ 648 ॥ अट्ठप्फासो य जओ भणिओ, एसोय ज्ण्चुप्फासो। अण्णेऽवितओ पोग्गलभेया संतित्ति सद्धेयं ॥ 649 ॥ एगपएसोगाढाण वग्गणेगा पएसवुड्डीए । संखेजोगाढाणं संखेना वग्गणा tatto ॥ 650 ॥ FROCRACANCERICANKAR RE Page #226 -------------------------------------------------------------------------- ________________ Cruise विशेषाव कोट्याचार्य वृत्तों रूपं ॥ 222 ॥ ॥ 222 // तत्तो संखाईया संखाईयप्पएसमाणाणं । गंतुमसंखेजाओ जोग्गाओ कम्मुणो भ्न्निया॥651॥ तत्तो संखाईया तस्सेव पुणो हवंति जोग्गाओ। माणसदव्वाईणवि एवं तिविगप्पमेक्केक्कं ॥ 652 ॥ एगा समयठिईणं संखेजा संखसम यठीयाणं । होति असंखेजाओ तओ असंखेजसमयाणं ॥ 653 ॥ एगा एगगुणाणं एगुत्तरखुड्डिया तओ कमसो । संखेनगुणाण तओ संखेज्जा वग्गणा होंति ॥ 654 ॥ संखाईयगुणाणं संखाईया य वग्गणा तत्तो । होंति अणंतगुणाणं दव्वाणं वग्गणाऽणता ॥ 655 ॥ वण्णरसगंधफासाण होंति वीसं समासभेएणं । गुरुलहुअगुरुलहूणं बायरसुहुमाण दो वग्गा ॥ 656 ॥ भणियं तेयभासाविमझदव्वावगाहपरिमाणं । ओहिन्नाणारंभो परिणिट्ठाणं च तं जेसुण्॥657॥ गुरुलहुदवारद्धो गुरुलहुदवाई पिच्छिउं पच्छा । इयराई कोइ पेच्छइ विसुज्झमाणो कमेणेव ॥ 658 ॥ अगुरुलहुसमारद्धो उड्डे वड्डइ कमेण सो नाहो । बढतो चिय कोई पेच्छइ इयराइं सयराहं ॥ 659 ॥ 'तेया' इत्यादि । तैजसंच भाषा च तैजसभाषे तयोर्द्रव्याणि2 तेषां तैजसभाषाद्रव्याणामन्तरात्-अन्तरे 'अर्थाद्विभक्तिपरिणतिः' | अथवा सप्तम्यैव पाठः, 'एत्थति अत्रान्यदेव तदयोग्यं द्रव्यं 'लभते' पश्यति, कः ? इत्याह 'पहवओत्ति अवधिज्ञानप्रारम्भकः। अवधिज्ञानप्रतिपत्ता, किंविशिष्टं तदित्याह-गुरुलहु agurulahuya'nti, अस्यार्थः-गुरु च लघु च गुरुलघु न गुरुलघु अगुरुलहु, एत. दुक्तं भवति-गुरुलघुपर्यायोपेतं वा अगुरुलध्विति, इह च तैजसद्रव्यासन्नं गुरुलघु भाषाद्रव्यासनमगुरुलध्विति, तदपि चावधिज्ञानंतदावरणोदयात् भ्रस्यत् सत्तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति-प्रतिपतति, अपिशब्देन ज्ञापयति-प्रतिप्रातिन्ययं न्यायो, न SOAMROSAROOG Page #227 -------------------------------------------------------------------------- ________________ विशेषाव । वगंणास्व रूपं वृत्ती ॥ 223 ॥ ॥ 223 / / HISTORICOURIST | त्ववश्यमिदं प्रतिपतत्येव, चशब्दस्यास्यैवकारार्थत्वेनावधारणार्थत्वात् , एतदेवैवं निष्ठां याति, न शेषज्ञानानीति गाथार्थः 'पट्ठवओं इत्यादि गतार्थम् ॥ 630-31-32 ॥ अमुमथं श्रुत्वा शिष्यः प्रश्नयति-तेयाभासा इत्यादि । तैजसभाषयोर्यद्योग्यं-अनुकूलं द्रव्यं । | तत् 'किं' कतमदिति कथय भगवन्!, तयोर्वाऽन्तराले यदयोग्य कतिप्रदेशं वा तदिति, अत्रोच्यते,'ओरालियाईत्ति परमाण्वौदारिक। वैक्रियादितनुवर्गणाक्रमेण साध्यमिदानीं भवतः अन्यथा तत्प्रतिपत्त्यसम्भवाद् , अत उक्तं भगवता-'ओराले त्यादि । द्रव्यवर्गणा। क्रमः, क्षेत्रतस्त्वयमेव विपर्यासो भवति, सन्यासिकं चैतत्पदमिति स्मुदायार्थ्ः॥633-34॥ आह-किमेता वर्गणाः प्ररूप्यन्ते ?, उ च्यते, शिष्यासम्मोहार्थ, तथा चोदाहरणम्-'कुती' त्यादि । इह भरतक्षेत्रे मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिको नाम धन। पतिरभवत् , स च तासां गवामतिबाहुल्यात् सहस्रादिसंख्यामितानां पृथक्पृथगनुपालनार्थ प्रभूतान् गोपांश्चकार, तेऽपि च परस्परस|म्मिलितासु तासु गोष्वात्मीयाः खल्वजानानाः सन्तोऽकलहयत्, तांश्च परस्परतो विवदमानानुपलभ्यासौ तदव्यामोहार्थमधिकरणव्यवच्छित्तये च शुद्धपश्चवर्णसंयोगवर्णोपलक्षितानां गवां प्रतिगोपं विभिन्ना वर्गणा व्यवस्थापितवान् , एवं कुचिकर्णसमः शास्ता गोपसमेभ्यो विनेयेभ्यो गोवर्गसदृशं पुद्गलास्तिकायं परमाण्वादिवर्गणाक्रमेण व्यवस्थापितवान् , तद्यथा-'एगा' इत्यादि गाथाओ, इयमासां भावना-इह वर्गणासमूहो मेलकः, तत्र 'एगपएसियाणं एगा, एवं जावेक्केक्कपरमाणुवड्डीए संखिज्जपदेसियाणं संखेज्जा|o, तओ एगुत्तरवड्डीए चेव असंखेज्जपदेसियाणं असंखेज्जाओ, एवमेगुत्तरवड्डीर चेव अर्णतपएसियाणं अणंताओ, एयाओ सव्वाओऽवि ओरालियस्स अग्गहणपाओग्गाओ ऐसुहुमत्तणओ, पुणो जोग्गाओ तत्तत्परमाणुयोगे बादरपरिणामोपपत्तेः, पुनरयोग्यास्तत्परमाणुमीलने सूक्ष्मत्वेनायोग्यत्वात् , इतोऽपि चायोग्यास्तत्परमाणुमीलनेनातिबादरत्वात् पुनर्योग्यास्तत्परमाणुमीलनेन सूक्ष्म SAKRORISASSAIGRESAS *** * * Page #228 -------------------------------------------------------------------------- ________________ वर्गणास्व विशेषाव कोट्याचार्य वृत्ती ॥ 224 ॥ ॥ 224 // RECRACHCARE त्वादित्येवमादि यावत्कार्मणं, स्थापना-जाव 10 संखेज्जाणं सं 15 असं असं 20 अणं0 अणं 25 जाव चौधुवणंतरवग्गणा, एताश्चैवम्-उरालाजोन 3 / विउव्व अजोग्ग 3 / आहाराजोग्ग 3 / तेयाजोग्ग 3 / भासाअजोग्ग 3 / आणुअजोग्ग 3 / मणाजोग्ग 3 / कम्माजोग्ग 3 / धुव0 / अधुव0 / सुन्न । पत्तयः । सुन्न । बायर0 / सुन्न । सुहुम । सुन्न । अचित्त्। | ध्रुवादिष्वंकयोजनैवं-ध्रुव । 91192 / 93 / अध्रुव 94 / 9596 / (शून्य) 97499 / 101 / शून्यांतर 102-103 / 104 / (नार्य क्रमः । कर्मप्रकृत्यनुकारी) मिश्रं वक्ष्यत्यचित्तं च, तत्र 'karmoparI'tyAderbhAvanA-कर्मायोग्यानन्तरद्रव्यवर्गणैकाधिकसूक्ष्मतरत्वेनाद्यपरिणाम। वत्याः खल्वारम्यैकैकोत्तराः स्वस्थानानन्तपरमाणूपचिततथामूर्तिस्वाभाव्यात् सूक्ष्मसूक्ष्मतरपरिणामवत्यः सकललोकव्यापिन्यो विवक्षितानन्तकाजहद्वत्तयोऽनन्ताः ध्रुवपरिणामोपेतत्वात् पञ्चास्तिकायवन्नित्याः-शाश्वता इति वर्गणा ध्रुववर्गणाः, अध्रुवास्त्वेतद्विपरीताः (भाष्याननुयायि पाठान्तरमिदमग्रतः 'एवमनेनैव वृद्धिक्रमेणे' त्यादेराक्, न चेदं भूयसीषु प्रतिषु दृश्यते) ॥ 635-40 ॥ 'कम्लोवरि' मित्यादि । कर्मग्रहणेन चात्रपदैकदेशाश्रयणात् कर्मवर्गणा आश्रीयन्ते, तदुपर्यव्यवहिता एकादिप्रदेशवृद्धयाऽनन्ता ध्रुववर्गणा, ध्रुवत्वं च सदाभावविशेषाव्यभिचारात् , नत्वसंख्येयकालादुपर्यवस्थानं स्कन्धानां क्वचित्प्रतिपादितं, तदुपर्येकादिप्रदेशवृ या अनन्ता एवेतराः अधुववर्गणा इत्यर्थः, अध्रुवत्वं चैतासां कदाचित्तत्संख्याविवक्षितानन्तकजहद्वृत्तयो न स्युरपि वर्गणाः अध्रुवाश्चेत्याश्रयणात् , तदनन्तरमेकादिप्रदेशवृद्धा अनन्ताः शून्यवर्गणाः, अत्रैतासां सर्वदा तत्तत्संख्याकस्थानानामन्तरा एकान्तरसंख्याविशेषः शून्य एव, अत एव चैतासां आगमे संतरनिरन्तरवग्गणेति पर्यायशब्दः पठ्यते, तदनन्तरमेकादिप्रदेशवृद्धथैव वृद्धः, शून्येतरवगणानामनन्तकाश्चत्वारः पठयन्ते, अत्र चैवं अक्षराणामभिसम्बन्धः-शून्याश्चेतराश्च शून्येतराः, शून्येतराश्च ता वर्गणाश्च शून्येतरवर्ग ARS Page #229 -------------------------------------------------------------------------- ________________ वगणास्व ॥ 225 ॥ NAH, ताश्च कियन्त्यो भवन्ति ? अत आह-अनन्ताः, अनन्ता अपि शून्येतरत्वाभ्यां समुदिताः सत्योऽनन्ताआहोस्वित्प्रतिव्यक्त्यनन्ताः विशेषाव कोट्याचार्य । किंवान्यथेत्यत आह-'चौधुवणंतरतणुवग्गणा य' चतस्रश्च ता ध्रुवाच चतुर्भुवा, ध्रुवग्रहणेन चात्र शून्यवर्गणा आगमपरिपवृत्ती । ठिता गृह्यन्ते, यत उक्तम्-"उक्कोसंतनिरंतराओ उवरिं एगे रूवे छुढे पढमधुवसुण्णवग्गणा होई" ता एव यदेकदेशोच्चारणात् , | अधूवास्तु त्द्विप्रीताः। एवमनेनैव वृद्धिक्रमेण शून्यानि-व्यवहितान्यन्तराणि यासां ताः शून्यान्तराः, ताश्च लोके कदाच्चिन्न भवन्त्यपि ॥ 225॥ विचित्रत्वाद्विस्रसागतिवशपुद्गलास्तिकायगतेः । 'एगुत्तरवड्डीए' इत्यादि (गाथा) द्वयव्याख्यानं प्रकटार्थम् । 'caudhuvaNaM'ti चतुःसंख्याप्रमितत्वाच्चत्वारि ध्रुवाः नित्यत्वात् , अनन्तराः स्वस्थानेऽनन्तपरमाणुनिवृत्ता अपि सत्य एकैकप्रदेशवृद्धत्वात् , तथा भेदा। भेदपरिणामाभ्यां या औदारिकादिशरीरयोग्यत्वाभिमुखाः । 'खंधे' इत्यादि । स्कन्धः मूर्तिद्वयमूर्तिर्योग्यत्वाभिमुखा वाऽया' इति द्रव्य-| 4 वर्गणाः । 'मीसोऽत्ति व्याचिख्यासुराह-'सुहुमोति सूक्ष्म एवार्धगतबादरपरिणामस्तदभिमुखो मिश्र उच्यते । 641-642 643-644-645 / अचित्तमहास्कन्धस्त्वेवं भवतीत्याह-'जईण' इत्यादि । प्रथमे समये दण्डमित्येवमाद्यष्टसामयिक इति । गाथार्थ्ः॥646॥ आह-महास्कन्धस्यैवं विशेषणमनर्थकं अचित्तत्वाव्यभिचारित्वेन व्यवच्छेद्याभावात् , न, केवलिसमुद्घाते सचित्तकर्मपुद्गललोकव्यापिमहास्कन्धव्यवच्छेदित्वात् विशेषणस्य, तथाहि-'जइण' इत्यादि सुगमा ॥ 647 ॥ अत्र परमतमाह-'सव्वक्कोसे' त्यादि । केचन व्याचक्षते-अयमेव सकलस्कन्धेभ्य उत्कृष्ट प्रदेशनिवृत्तः, ततः किमित्याह-'न चायमेकान्तोन चायं नियम एव, दुष्पतिष्ठितत्वात् , कः प्रत्ययः इत्याह-यस्मादुत्कृष्टप्रदेशिकोऽन्यस्मात् प्रतियोगिनोऽवगाहनास्थितिभ्यां चतु:स्थानो भवतीति, उक्तं प्रज्ञापनायाम्-"उक्कोसपएसियाणं भंते ! खंधाणं केवैया पज्जवा पग्णता ?, गोयमा ! अणंता, से केणटेण OMOMOMOMOMOM DAAROISSEIHIRAH Page #230 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य गुरुलध्वा। दिचर्चा ॥ 226 ॥ ॥ 226 // USAJAOKSARICISI मंते ! एवं वुच्चै 1, गोयमा ! उक्कोसपदेसिए खंधे उक्कोसपएसियस्स खंधस्स दवट्टयाए तुल्ले एकैकद्रव्यत्वात् , पदेसट्टयाए तुल्ले, " उत्कृष्टप्रदेशिकस्यैव प्रस्तुतत्वात् , ओगाहणट्ठयाए चउटाणवडिए असंखेज्जतिभागहीणे वा संखेज्जइभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणवण्णगंधरसफासपज्जवेहिं छट्ठाणवडिए" / तथा चाह-'अह' इत्यादि । 'अट्ठप्फासो त जओ भणिओ,' उक्कोसपएसोचि अणुवट्टई, व्यतिरेकमाह-एष चाचित्तमहास्कन्धः यद्-यस्माच्चतुःस्पर्शः, अन्येन तुल्य इत्यर्थः, तस्मान तत्परवचनं साधीयः,ततोऽपि किमित्याह-ततोऽन्येऽपि स्कन्धा एतबृहत्तराः सन्तीति श्रद्धयमित्युक्ता द्रव्यवर्गणाः 648-649 / साम्प्रत विपर्यासतः क्षेत्र । इदि व्याचिख्यासुराह-'एगपएसो' इत्यादि । एकपदेशावगाहिस्वभावानामेका वर्गणा, सा चाणुकाद्यनन्टाणुकाऽपि स्यात् , ततः । देशवृद्धया संख्येयावगादानां संख्येया इति गाथार्थः ॥ 650 ॥ 'तत्तों इत्यादि । ततोऽसंख्येयावगाढानामसंख्येया यात्वा कर्मणो प्रज्योग्या भवन्ति ॥651॥'त्त्तों इत्यादि, ततः असंख्येयास्तस्यायोग्या भवन्ति बादरत्वात् , एवं मनआदिष्वप्यारात् औदारिका। दिति क्स्सेत्र्व्र्ग्न्नाः॥652॥ कालत आह-'एक्का' इत्यादि प्रतीताथव इति कालवर्गणाः ॥ 653 ॥ भावत आह-'एगा' इत्यादि संखा' इत्यादि स्पष्टार्थ ॥ 654-655 ॥ नवरमनन्तगुणान्यपि भावाधाराणि द्रव्याणि भवन्तीति ता अप्यनन्ताः । 'वण्णेऽत्यादि ॥ पंच वण्णा दोनि गंधा पंच रसा अट्ठ फासा एवं वीसं तथा' गुरुलघु 'त्ति गुरुलघुपर्यायाणां बादराणां 'अगुरुलवणं 'ति अगुरुलघुपर्यायाणां सूक्ष्माणामेतावेव द्वौ वर्गाविति ॥ 656 ॥ प्रकृतं निगमयबाह-'भणिय' मित्यादि स्पष्टार्था, | नवरं येषु च द्रव्येषु परिनिष्ठानं तदपि भणितमिति ॥ 657 ॥ अत्र च 'गुरुलहु इत्यादि। 'गुरुलघुद्रव्यारब्धः' तैजसप्रत्यासन्नारब्धः इत्यप्रकाश्याभिप्रायः, किं करोति आह-गुरुलघूनि द्रव्याणि दृष्ट्वा औदादिकादीनीत्यभिप्रायः, कश्चित्तु क्रमेण विशुद्धयमान इतराणि Page #231 -------------------------------------------------------------------------- ________________ विशेषाव कोव्वाचार्य वृत्तौ गुरुलध्यादिचर्चा ॥ 227॥ ॥ 227 // अगुरुलघुनि भाषादीनि पश्यति, यस्तु न विशुद्धयते स तेष्वेव कियन्तमपि कालमास्ते पतति चेति गाथार्थः ॥ 658 ॥ तथा 'अगुरु इत्यादि|भास्साद्र्व्यार्ब्ध् ऊर्ध्वमेव वर्धते क्रमेण, नाधः, आधस्त्येष्वस्य का वाःत्याह-कश्चिदितराण्यपि पश्यति, वर्धमानः सन् पटुत्वा|दिति गाथार्थः ॥ 659 ॥ ___गुरुलहुमगुरुलहुं वा तेयाभासंतरेति निद्दिडं । ओरालाईयाणं किं गुरुलहुमगुरुलहुयं वा ? ॥ 66 ॥ ॥ ओरालियवेउब्वियआहारगतेय गुरुलहू द्व्वा। कम्मगमणभासाई एयाइं अगुरुल्हुयाइण्॥661॥(नि. 41)| गुरुयं लहयं उभयं नोभयमिति वावहारियनयस्स । दव्वं लेट्टुं दीवो वाऊ वोमं जहासंखं ॥ 16 ॥ निच्छयओ सब्वगुरुं सब्बलहुं वा न विजए दव्वं । बायरमिह गुरुलहुयं अगुरुलहं सेसयं सव्वं ॥ 663 / / जै गुरुयं लहुयं वा न सव्वहा दब्वमत्थि तो कीस । उड्डमहोवि य गमणं जीवाणं पोग्गलाणं च ? ॥ 664 ॥ उड्डु लहुकम्माणं भणियं गुरुकम्मणामहो गमणं । जीवा य पोग्गलाविय उड्डाहोगामिणो पायं ॥ 665 ॥ अन्नच्चिय गुरुलहुया अन्नो दव्वाण वीरिय्प्रिन्नामो। अन्नो गैपरिणामो नावस्सं गुरुल्ह्निमित्तो॥666॥ परमलतणमणूणं जं गमणमहोवि तत्थ को हेऊ ? / u8 धूमाईणं थूलयराणंपि किं कज्जं? ॥ 667 ॥ किं च विमाणाईणं नाहोगमणं महागुरूणंपि । तणुयरदेहो देवो हक्खुवै व किं महासेलं ? ॥ 668 ॥ अह तस्स वीरियं तं तो नाहोगमणकारणं गुरुया । उड्डगैकारणं वा लहुया एगंतओ जुत्ता ॥ 669 ॥ विरियं गुरुलहुयाणं जहाहियं गइविवजयं कुणै । तह गइठीपरिणामो गुरुलहुयाओ विलघेइ ॥ 670 ॥ Page #232 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचाये |गुरुलध्वादिचर्चा .वृत्ती ॥ 228 ॥ ॥ 228 // HARRORSRAMANCHECCAN भणिओ वित्तद्धाणं सुद्धाणं चिय परोप्परनिबंधो । इह ताणं चिय भण्णइ दब्वेण समं निबंधोऽयं ॥ 671 ॥ पुच्छा-'gurulaghu'ityAdi स्पष्टा ॥ 660 ॥ उत्तरमाह-'ओरालिये त्यादि स्पष्टैव ॥ 661 ॥ नवरमादिशब्दात्प्राणापानः । परिगृह्यते, अत्र च नय विचारप्रस्तावः, तौ च व्यवहारनिश्चयौ, व्यवहारत आह-guruya'mityAdi व्यवहारनयस्य गुर्वादि लेष्ट्वादि यथासंख्यम् । / 662 / / निश्चयत आह-'निच्छयओ' इत्यादि, पुचद्रं कण्ठथम् , किं तद्यदस्तीत्याह-वादरं गुरुलध्वस्ति लेष्ट्वादि, | शेषं चागुरुलघु सूक्ष्मम् ॥ 663 ॥ व्यवहारस्य चोधं कुर्वनाह-'जईत्यादि, यदि सर्वगुरु सर्वलघु, वाशब्दादुभयं च द्रव्यं नास्ति, | ततः किमिति जीवानामृर्वाधोगमनं पुद्गलानां च ', अयमत्राभिप्रायः-गुरुत्वनिबन्धनमधोयानं लघुत्वनिबन्धनं चोर्ध्वयानं गुरुलघुनिबन्धनं तिरश्चीनं अगुरुलघुनिबन्धनं च विमानावस्थानमिति ॥ 664 ॥ तथाहि-'uDDa'mityAdi, गतार्था, नवरं प्रायोग्रहणमादित्यादेस्तिरश्चीनगमनाव विमानानां चावस्थानादाकाशस्य स्त्वस्ति(स्वस्थ)त्वे सति सकलविकल्पातिरिक्तत्वात् , तसाद्यदधोग। मनखभावं तद् गुरु इतरत् लघुइति द्रव्यचतुष्टयसिद्धिं अबोधि व्य्व्हार्ः॥665॥ उच्यते-अन्यैव च काचिद् गुरुता लघुता अन्यश्च द्रव्याणां देवादीनां वीर्यपरिणामोऽन्यश्च गतिपरिणामः, ततः किमित्याह-नावश्यं गुरुनिमित्तो लघुनिमित्त उभयनिमित्तो वा, कः ?| ऊर्धाघोमात्रगमनादिप्रकारः ॥ 666 ॥ कुतः 1-'परम इत्यादि । यद्-यस्मात्परमलघूनामप्यणूनाम्, अपिशब्दस्यात्र प्रयोगात्, 'गमनं' प्रापणं 'अधः' अधस्तात् तत्र 'को हेतुः किं निमितं , किं कार्यमितियावत् , तथोर्ध्व धूमादीनामभ्राणामपि यद् गमनं तत्र 'किं कार्य? को हेतुरित्यर्थः ॥ 667 ॥ तथा-'किं चेत्यादि । यदि च गुरुत्वमघोगमनस्य हेतुः स्यात् ततः किमिति च विमानादीनां महागुरूणामपि नाघोगमनम् ?, एतदुक्तं भवति-लघोरप्यधोगतिपरिणामादधोगमनं, गुरोरप्यूर्ध्वगतिपरिणामार्ध्वगमनं, स्थितिपरिणा Page #233 -------------------------------------------------------------------------- ________________ या पादत्रयं पठित्वा, अपि तु वा मनोद्रव्यलोकपल्यनिबन्धः विरियमित्यादि दृष्टान्तोपसहाला अगुरुलघुयं चेति स्थापितामात ॥ 229 ॥ - विशेषावत मविशेषाच्च विमानाद्यवस्थानं, तथा-तनुतरदेहो देव उत्क्षिपति किं महाशैलं यदि गुरुत्वमधोगतिकारणं स्यात् 1, ननु महीयसा महीकोव्याचार्य धेणास्याक्रमणं न्याय्यमिति गाथार्थः ॥ 668 ॥ 'अहेऽत्यादि । अथ मन्यसे तस्य-लघोदेवस्य 'tat'mahanmahIdhroddharaNaM वीर्य तो वृत्ती इत्यादि पादत्रयं पठित्वा, अपि तु वीर्यमपि, तथाहि-वीर्यात् गुर्वप्युवं याति तत्स्वाभाव्याच्छैलवत् , लघ्वपि चाधस्तात् तत्स्वाभाव्या करताडितबाष्पवद् , तस्मादुक्तवत् । / 669 / / 'viriya'mityAdi दृष्टान्तोपसंहारः स्पष्टः, तथाहि-एवं गतिस्थितिपरिणामो गुरुल्घु॥229॥ | ते अतिक्रामति तस्मात् सूक्ष्मवादरमेदात् द्विविधमेव द्रव्यमबोधि निश्चयेनेति 'गुरुलघु अगुरुलघुयं चेति स्थापितमिति गाथार्थः ॥ 670 ॥ साम्प्रतमुत्तरगाथासम्बन्धनार्थमाह-'भणिओऽइत्यादि ॥ उक्तः क्षेत्रकालयोः शुद्धयोरेव परस्परनिबन्धः 'अङ्गलिमावलि। याणं' इत्यादिना, इह तयोरेवायं द्रव्येण सहोच्यत इति गाथार्थः ॥ 671 / / तत्रसंखेज्ज मणोदव्वे भागो लोगपलियरस बोद्धव्वो । संखिज्ज कम्मदव्वे लोए थोऊणयं पलियं ॥ 72 ॥ (नि 42) लोगपलियाण भागं संखैमं मुणै जो मणोदव्वं । संखेज्जे पुण भाए पासइ जो कम्मुणो जोग्गं ॥ 673 ॥ सयलं लोयं पासं पासइ पल्लोवमं स देसूणं । सुद्धाण किमत्थाणे गहणमिहं खेत्तकालाणं 1 ॥ 674 ॥ कम्मद्दव्वमईओ पेच्छह दुगमित्तियंति जं भणियं । उवरिंपि तओ कमसो साहिज्जा तयणुमाणेणं ॥ 675 ॥ तेयाकम्मसरीरे तेयादव्वेय भासदव्वे y। बोद्धव्वमसंखेज्जा दीवसमुद्दा य कालोय्॥676॥ (नि. 43) एयाई जओ कम्मयदव्वेहितोऽतिथूलयरयाई । तेयाइयाई तम्हा थोवयरा खेत्तकालज्य ॥ 677 ॥ SOLUCtOURCHAEOS CROSCARRICURESS Page #234 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 230 ॥ 'sakheja'ityAdi 'मणोदव्वेति मनोद्रव्यविषयेऽवधौ प्रादुर्भूते सति लोगस्स पलिओवमस्स य संखेज्जभागो बोद्धब्बो' प्रमे । मनोद्रव्ययत्वेनेति गम्यते, एतदुक्तं भवति-मनोद्रव्याणि साक्षात्कुर्वन् लोकस्य संख्येयमागं पश्यति, पल्योपमस्य च, तद्यथा हस्तशतान्ता- लोकपल्यद् बकुलं पश्यन् हस्तशतमिति बकुलोपाधिनाकाशपरिच्छित्तिरिति भावनीयम्, तथा 'kammadavya'ti कार्मणशरीरपायोग्याबद्धद्रव्य- निबन्ध: विषये चावधौ 'saMkhejja'tti संख्येया भागा लोकपल्योपमयोः पृथक् पृथग् बोद्ध्व्याः। तथा 'लोएऽत्ति चतुर्दशरज्ज्वात्मकक्षेत्रलो ॥ 230 ॥ कविषये त्ववधौ कालतः स्तोकन्यून-देशोनं पल्योपमं प्रमेयत्वेन गम्यत एव, ननु च घोटारूढस्य विस्मृतो घोटः, तथाहि-द्रव्योपनिबन्धाधिकारे किमनयोरेव केवलयोरयमुच्यत इति ?, उच्यते-कर्मद्रव्यमतिक्रम्यैतावन्तौ क्षेत्रकालौ पश्यतीति ज्ञापनार्थम् , एतवृद्धौ |च द्रव्यवृद्धरित्यत एव च कार्मण्द्रव्योपर्यपि ध्रुववर्गणादिद्रव्यपरिणामं पश्यतः क्षेत्रकालवृद्धथा पल्योपमभरणादिना प्रकारेण परमावधिसम्भवोऽनुमेय इति गाथार्थः ॥ 672 ॥ 'loga'ityAdi 'सयल मित्यादि 'कम्मेत्यादि गताथम् नवरं 'दुगमेत्तियंति "लोग थोवृणगं च paliya'ti यदुक्तं चरमावयवे तत्रापि द्रव्योपनिबन्धः सामर्थ्यपापित इति वाक्यशेषः, यतश्चवं ततः-'uvariMpI'tyAdi // 673-674-675 / / एवम्-'याऽइत्यादि । तेजोविकारस्तैजसं कर्म विकारः कार्मणं शरीरशन्दः प्रत्येकमभिसम्बध्यते, त। तश्च तेजसबद्धशरीरविषयेऽवधौ कार्मणबद्धशरीरविषये चावधौ तथा तेजसाबद्धद्रव्यविषये भाषाद्रव्यविषये च सत्यवधौ द्रव्यतः क्षेत्रतः, | किमित्यत आह-'असंखेज्जा दीवसमुद्दा बोद्धव्वा' प्रमेयत्वेन 'कालो यत्ति कालश्चासंख्येयो बोद्धव्यः, स च पल्योपमासंख्येय-12 भाग इति नियमः, अत्र च पदचतुष्टयेऽप्यविशेषेणासङ्ख्ये यत्वेऽभिहितेऽप्यदिदं लघु बृहद् बृहत्तरं बृहत्तमं च भावनीयम् , एवं क्रमेण सूक्ष्मादिस्वभावत्वाद् बद्धादबद्धस्य सूक्ष्मत्वात् पटतन्तुवदिति गाथार्थ ॥ 676 ॥ etAi'mityAdi / एताई तेयातियाई चत्तारि वत्थूणि Page #235 -------------------------------------------------------------------------- ________________ परमावधे विशेषाव0 कोव्याचार्य न वृत्ती व्यतो. विषयः ॥ 23 ॥ ॥ 23 // ROSCARE जओ कम्मदव्वेहिंतो लाणि 'tamha'tti तस्मात् 'त्थेऽत्यत्र थोवं खेत्तं असंखेज्जदीवसमुद्दा कालोऽपि पल्योपमासंखभागो' अतआइ-'थोवतरा खेत्तकाला' इति, कर्मद्रव्यविषये त्ववधौ अनन्तरातीतमूलगाथायां लोकपल्योपमयोः पृथक् पृथक् संख्येया भागा उक्ताः 'संखेज्जकम्मदव्वेति वचनादिति गाथार्थः ॥ 677 ॥ ननु च जघन्यावधिप्रमेयमभिदधता गुरुलध्वगुरुलघु वा पश्यति, न सर्वमेवेत्युक्तम् , एवमङ्गुलासंख्यादिविमध्यमावधेरपि नियत एव विषयस्तत्रस्थागंचिदेव दर्शनादित्युक्तं, तत्किमुत्कृष्टावधेरप्येतावन्मात्रमेव सामर्थ्यमुतान्यद् , अत्रोच्यतेएगपएसोगाढं परमोही लहै क्म्म्ग्स्रीर्ण्। लहइय अगुरुयलहुयं तेयसरीरे भवपुहुत्तं ॥ 678 ॥ (नि. 44) एगपएसोगाढं पेच्छइ पेच्छइ य कम्मयतएण्पि । अगुरुलहुदव्वाणि य चसद्दओ गुरुलहूइंति ॥ 679 ॥ तेयसरीरं पासं पासइ सो भवपुहुत्तमेगभवे । णेगेसु बहुतरए सरिज न उ पासए सव्वे ॥ 680 / / एगपएसोगाढे भणिए किं कम्मयं पुणो भणियं ? / एगपएसोगाढे दिट्टे का कम्मए चिंता ॥ 681 ॥ अगुरुलहुगहणंपि य एगपएसावगाहओ सिद्धं । सव्वं वा सिद्धमिजो रूवगयं लहै सव्वंति ॥ 682 ॥ एगोगादे भणिए संसओ सेसए जहाऽऽरंभे । सण्हयरं पिच्छंतो थूलयरं न मुणै घडाइं ॥ 683 ॥ जह वा मणोविओ नत्थि दंसणं सेसए तिथूलेवि । एगोगाढे गहिए तह सेसे संसंओ होजा ॥ 684 ॥ इय नाणविसयवैचित्तसंभवे संसयावणोयत्थं । भणिएज्वेगोगाढे केइ विसेसे पयंसंति ॥ 685 / / एगोगाढग्गहणेऽणुगादओ कम्मयंति जा सव्वं । तदुवरि अगुरुलहूइं चसद्दओ गुरुलहूइंपि ॥ 686 ॥ CORSAGERSALISASI Page #236 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती ॥ 232 ॥ एवं वा सव्वाइं गहियाई तेसिमेव नियमत्यं । सव्वं रूवगयंतिय एयं चिय नावरमओऽत्थि ॥ 687 ॥ | परमावधे___ 'ega'ityAdi, एकः-असहायः प्रकृष्टो देशः अंशः इति प्रदेशः एकश्वासौ प्रदेशश्चेत्येकप्रदेशः 'अवगाढेति मग्नमेकादेशावगाढं, | व्यतो। किं तत् 1, परमाणुद्वयणुकादीति गम्यते, 'परमावधिः' उत्कृष्टावधिः 'लभते' पश्यति अभेदोपचारात्, कम्मगसरीरं च परमावधि । विषयः र्लभत इति देशतोऽनुवृत्तिः, एवमुक्ते सत्याह-नेह परमाणुद्वयणुकादि गम्यते अश्रुतत्वात्, ततश्च 'एगपदेसोगाढं परमोही लभै' किमत । | ॥ 232 ॥ आह-'kammagasarIra'mityevamastu साक्षाच्छ्रुतेः, उच्यते, न, एकप्रदेशावगाढमिति विशेषणात्, तस्यैकप्रदेशावगाहित्वायोगात्, तथाऽलभति य अगुरुलघुति लभते चागुरुलघुद्रव्यं एकप्रदेशावगादं परमावधिरिति देशत एवानुवृत्तिः, उपलक्षणं चेदं जात्यपेक्षत्वादेक-10 वचनस्य, ततश्च सर्वाण्यमूनि सर्वप्रदेशावगाढानि लभते, चशब्दादगुरुलघूनि च । तथा 'तेयसरीरेऽत्ति तैजसशरीरविषये अवधाविह। जन्मसम्बन्धिनि कालतो भवपृथक्त्वमतीतानागतं पश्यति, क्षेत्रतस्तु असंख्येयान् द्वीपसमुद्रानित्युक्तमनन्तरगाथायां, 'तेयसरीरे बोद्धव्वा । | असंखेयदीवसमुद्दा' इति वचनात्, एतच्चात्रोक्तं भवति-तैजसशरीरोपलब्धौ यः पल्योषमासंख्येयभाग उक्तोऽभूत् स एतावानिति निय। मितं भवतीति गाथार्थ्ः॥678॥ भाष्यम्- 'ega'ityAdi गतार्था ॥ 679 ॥ 'teya'ityAdi गतार्थेव, नवरं 'एगभवेति । किमुक्तं । भवति ? विवक्षितभवोत्पन्नेऽवधौ अतीतानागतभवपृथक्त्वं पश्यतीति भावनीयम्, अनेकभवानङ्गीकृत्याह-अनेकेषु भवेषूत्पन्ने पूर्वावधौ सति बहुतरान् भवान् 'smaret'manasA आलम्ब्येत, संभरत्येतत्, नतु पृथक्त्वाभ्यन्तरानिव पश्येत्, यत Aha'Na उ पासती सव्वे ति नतु पश्यति साक्षात्कारेण सर्वानेव, अपि तु कांश्चिदवधिज्ञानविशिष्टान्, इतरांस्तु स्मरति इतरैदृष्टत्वात् प्राग्दृष्टमन्यत्र स्थितवत् । ॥ 000000000jii000000000| एतदुक्तं भवति-पृथक्त्वमेव पश्यत्येतत् साक्षात्करणविषयत्वात् तैजसशरीरोपलभ्यस्येति Page #237 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य परमावधे ASKOLOS द्रव्यतो विषयः वृत्ती ॥ 233 ॥ ॥ 233 // S CONSENSO AGASCAR गाथार्थः ॥ 680 ॥ आहेवमपि-'ega'ityAdi । / प्रथमेनवावयवेनैकप्रदेशावगाढे उक्ते किमिति भूयः कार्मणग्रहणं ?, तथाहि। एकप्रदेशावगाढत्वेन सूक्ष्मे दृष्टे ऽकार्मणे असंख्येयप्रदेशावगाहित्वेन परिस्थूरे का 'चिन्ता' कथेति गाथार्थ्ः॥681॥ अपि च-'अगुरुइत्यादि ॥ अगुरुलघुग्रहणमपि तृतीयपादोक्तं प्रथमपादोक्तेन चरितार्थत्वान्न कर्त्तव्यं, चशब्दार्थ चाशंक्याह-सर्व चैतत्सिद्धं लब्धं, त अतोऽन्यस्मादचनाद्वक्ष्यति-रूपगतं' मूर्तजातं 'लभते' पश्यति 'sarva'kRtsnaM, परमावधिरिति गम्यते इति, तस्मात् एकप्रदेशावगाढमात्रकमेवास्तु, मा वा भूदिति गाथार्थः ॥ 682 ॥ अत्रोच्यते-'एगोइत्यादि, एकपदेसोगाढेवि सुहुमे भणिते सेसते असंखेज्जपएसोगाढे । संसओ होइ, दृष्टान्तमाह-'यथा' येन प्रकारेण 'आरम्मे पारम्भे' श्लक्ष्णतद्रव्यं पश्यन्नपि तेजोभाषान्तर इति गम्यते, स्थरतरान । मनुते घटादीन् , तेषामयोग्यत्वादिति कस्मान कार्मणे चिन्तेति गाथार्थ्ः॥683॥ द्वितीयमाह-'जह वेऽत्यादि । यथा वा मनःपर्यायज्ञानिनो नास्ति 'दर्शन' साक्षादुपलम्भनं 'शेषके मनस्त्वपरिणतद्रव्यव्यतिरिक्त बाह्ये मन्ये मन्दरमकराकरादौ अतिस्थरेऽपि ततः शेषे संशयो मा भूदतो द्वितीयावयवस्याप्यभिधानमिति गाथार्थः ॥ 684 ॥ 'iya'ityAdi, एवमवधेविषयवैचित्र्यसम्भवे सति भणिते'| प्यायेऽवयवे संशयापोहार्थ द्वितीयादिपदोपन्यासेन कांश्चिद्विशेषान् प्रदर्शयन्ति भद्रबाहुस्वामिमिश्राः, इति गाथार्थ्ः॥685॥ एवमिदं परिहत्य प्रकारान्तरमाह-'एगोइत्यादि । अथवैकपदेशावगाढग्रहणेन सर्वमणुकादि गृह्यते आकार्मणात् , ततश्च 'एगपएसोगाढं परमोही लभै जाव कम्मगसरी ति स्थात्, 'तदुपरि कर्मोपरि अगुरुलघु-ध्रुवादि लभते, 'कम्मोवरिं धुवेयर' इति वचनात् , चशब्दात् गुरुलघूनप्यौदारिकादीनि लभते, 'एवं वेऽत्यादि एवं वा सर्वाणि गृहीतानि लभते, वक्ष्यमाणं तर्हि पुनरुक्तमित्यत आह-तेषामेवाखिलानां । परमाण्वादिवर्गणानां नियमार्थ वक्ष्यति-'सर्व rUpagata'miti चैतावदेव,अतः परं न तद्विषयोऽस्तीति गाथार्थ्ः॥686-87॥ एवं ताव US** Page #238 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती परमावः क्षेत्रकालो ॥ 234 ॥ ॥ 234 // त्परमावधि द्रव्यतोऽभिधायाधुना क्षेत्रकालाभ्यामाहपरमोहि असंखेज्जा लोगमित्ता समा असंखिजा । स्वयं लहै सव्वं खेत्तोवमियं अग्न्निजीवा॥ नि. 45 / खित्तमसंखेज्जाइं लोगसमाई समाणकालं च । दव्वं सव्वं रूवं पासइ तेसिं च पज्जाए ॥ 689 ॥ खेत्तोवमाणमुत्तं जमगणिजीवेहिं किं पुणो भणियं ? / तं चिय संखाईयाई लोगमित्ताई निद्दि ॥ 690 ॥ अहवा दव्वं भणियं इह रूवगयंति खेत्तकालदुगं । रूवाणुगयं पेच्छइ नय तं चियतं जओऽमुत्तं ॥ 691 ॥ परमोहीनाणविओ केवलमंतोमुहुत्तमित्तेण । मणुयक्खओवसमिओ भणिओ तिरियाण वोच्छामि ॥ 692 ॥ 'परमोही' त्यादि । 'परमोही असंखेजाइं अलोए लोगप्पमाणाई खंडाई खेचओ लहई समास्तु-उत्सपिण्यवसप्पिणीरसंख्येयाः पश्यति, द्रव्यतः सर्व रूपगतं, भावतस्तु वक्ष्यमाणान् पर्यायानिति, अथ यदिदमुक्त-'असंखेजा loyametta'tti, अस्य नियमार्थमाहौपमानमुपमितमिति भावे निष्ठाप्रत्ययः क्षेत्रस्योपमितं क्षेत्रोपमितम् , एतदुक्तं भवति-उत्कृष्टावधिक्षेत्रोपमानमग्निजीवा इति प्रागुक्ता एवेति मूलगाथौघार्थः ॥ 688 ॥ अथ साक्षेपपरिहारं विस्तरार्थमाह भाष्यकार:-'खेत्त' मित्यादि उक्तार्था ॥ 689 ॥ अथ मूलगाथा। पश्चार्धस्याप्रस्तुतत्वमवबुध्यमान आह-'khettovamANa'mityAdi / / जमगणिजीवेहिं खेनोवमाणं तमुक्तं, क्व ?-अनन्तरगाथायां 'एगपएसोगाढ' मित्यस्यामायन न्यायेन, अतः किं पुनरभिहितमधिकृतगाथापश्चादर्घ इति भावनीयं, ततश्चाद्यमेवार्द्धमस्तु, तन्न, प्रतिविहितत्वात् । अथ भाष्यं परिहारमाह-तं चिय-अगणिजीवखेत्तोवमाणं संखादीयाई अलोए लोयप्पमाणमेत्ताई खंडाई निद्दिटुं' नियुक्तिकृता पश्चादधं कुर्वतेति गाथार्थ्ः। 690 / परिहारान्तरमाह-'अहवेत्यादि । अथवा 'एगपएसोगाद' मित्यनया गाथया Page #239 -------------------------------------------------------------------------- ________________ SO | परमावधेः क्षेत्रकालो ॥ 235 ॥ विशेषाव । पौर्वापर्येण द्रव्यमेव परमावधेर्भणितं, निगमनमप्येतदेवेति भावनीयं, ततः किमित्यत आह-इहत्ति इहास्यामधिकृतगाथायां । कोट्याचार्य । 'खित्तकालदुर्गति 'परमोही असंखेज्जा लोयमेत्ता समा असंखेजा' इत्येतत् , रूवगयंति लहै सव्वंति मूलगाथावयवः, कोस्यार्थ वृत्ती । इत्यतः प्राह-रूपानुगतं-रूपोपाधि पश्यति 'खेत्तकालदुर्गति प्रक्रमः, विपक्षपतिषेधमाह-नतु तदेव द्रव्यं पश्यति, तस्यामूर्त्तत्वात् मृतिविषयत्वाचावधेरिति भावनीयमेतदद्वचनं, मोक्षाङ्गत्वादिति गाथार्थः ॥ 691 ॥ अस्य च कृतिनोऽन्तर्मुहूर्तेन kevlshrii॥235॥ सम्माप्तिरित्यत उच्यते-'paramohI'tyAdi स्पष्टार्था ॥ 692 ॥ नवरमुत्तरार्धनानन्तरग्रन्थाभिसम्बन्ध इति ॥ | आहारतेयलंभो उक्कोसेणंतिरिक्खजाणीसगाउय जहण्णमोहीनरएसय जोय्न्न्कोसो॥693॥ (नि.46) ओरालिय-वेउब्विय-आहारग-तेयगाई निरएसु । उक्कोसेणं पेच्छइ जाइं च तदंतरालेसु ॥ 694 ॥ भणिओ खओवसमिओ भवपच्चइओ स चरिमपुढवीए । गाउयमुक्कोसेणं पढमाए जोयणं होइ ॥ 695 ॥ ॥ चत्तारि गाउयाइं अध्धुट्ठाइं तिगाउयं चेव । अड्डाइज्जा दोण्णि य दिवड्डमेगं च नरपसु ॥ 696 ॥ नि. 47 ___ अद्भुट्ठगाउयाई जहण्णयं addhgaauyNtaaii| जं गाउयंति भणियं तं पइ उक्कोसयजहण्णं ॥ 697 ॥ I सकीसाणा पढमं दोच्चं च्स्न्न्ण्कुमार्माहिण्दा|त्च्च्ण् चबंभलंतग सुक्कसहस्सारय चउत्थिं ॥ 698 (नि.48) | आणयपाणयकप्पे देवा पासंति पंचमि पुढविं । तं चेव आरणच्चुय ओहिण्णाणेण पास्ण्ति॥699॥ (नि.49) 5 छट्टि हेटिममज्झिमगेविज्जा sattami ca uvrillaa|sNbhinnnnlognaaliN पासंति अणुत्तरा देवा ।700।नि. 30 PRESENTASCHICHI ACAROLLARSA Page #240 -------------------------------------------------------------------------- ________________ परमावधेः वृत्ती विशेषावा॥ एएसिमसंखिजा तिरियं दीवा य सागरा cev|bhuyyrN उवरिमगा उहुंच सकप्पथूभाई ॥ 701 ॥ नि.51 ॥ कोट्याचार्य संखेज्ज जोयणा खलु देवाणं अद्धसागरे ऊणे । तेण परमसंखेज्जा जहण्णय पण्णवीसं तु॥702॥ नि.52 है। क्षेत्रकालो वेमाणियवज्जाणं सामण्णमिणं तहाविउ विसेसो। उडमहे तिरियम्मि य संठाणवसेण विन्न्न्नेओ॥703। ॥ 236 ॥ पणवीसजोयणाई दसवाससहस्सिया ठिई जेसिण्। दुविहोऽवि जोइसाणं संखेज्ज ठिई विसेसेणं ॥ 704 ॥ ॥ 236 // वेमाणियाणमंगुलभागमसंखं जहण्णओ होइ । उववाए परभविओ तब्भवजो होइ तो पच्छा ॥ 705 ॥ ॥ उक्कोसो मणुएसुंमणुस्सतेरिच्छिएसु य झ्न्न्न्नो। उक्कोस लोगमेत्तो पडिवाइ परं अपडिवाई (नि. 53) ॥ ___ 'आहारेत्यादि । आहारकं च तैजसं च आहारकतैजसे तयोर्लाभः आहारकजसलामः, किमुक्तं भवति-औदारिकवैक्रिया। हारकतेजोद्रव्यपरिच्छेदः, स तूत्कृष्टेन-प्रकर्षेण तियग्योनिषु, योनियोनिमतामभेदोपचारात् तिर्यग्योनिकविषयो य इत्यर्थः तस्येति, ॥ मत्स्यादीनां योऽवधिरिति भावना, क्षेत्रकालौ त्वेतदनुसारेणास्य प्रमेयतया द्रष्टव्यौ, उक्तं च-'महतोऽप्येकदेशः सम्बद्धावध्युत्पत्तेर्मत्स्य। स्ये ति, उक्ताः क्षायोपशमिक्यः, साम्प्रतं भवप्रत्ययाः प्रकृतय उच्यन्ते, तत्राल्पत्वान्नारकाणामाह-'गाउयमित्यादि, नरान् कायन्तीति नरकाः, ते च नारकाश्रयाः, आश्रयायिणोरभेदोपचारात्, तेषु नरकेषु च, एतदुक्तं भवति-नारकाधारो योऽवधिः स जघन्यं-स्तोकं गव्यूतमेकं साक्षात्करोति, उत्कृष्टतस्तु योजनम् , इदमौधिकं, सामुदायिकत्वादिति गाथार्थ्ः॥693 ॥ 'ओरालियेत्यादि । औदारिकादिरीद्रव्याण्ययमुत्कृष्टतः पश्यति, तदयोग्यानि चेति गाथार्थ्ः॥ 694 ॥ एवम्-'भणिओ' इत्यादि । COSASSINSAUSKAS Page #241 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती माह-अवगा ॥ 237 ॥ अधुट्टाई गाउयायश्यामेन- AASANSARKARARAM भवप्रत्ययः सप्तमपृथिव्यां gavya'tamutkRSTena, प्रथमायां तु योजनं क्षेत्रतो, द्रव्यकालौ त्वेतदनुसारेणेति गाथार्थः ॥ 695 ॥ साम्प्रतं रत्न- नारकादीना |प्र्भादिस्स्त्कृप्त्तेत्र्माः-'cttaariityaadi|ythaasngkhy मुत्कृष्टं सप्तस्वपि ॥ 696 / / जघन्यमाह-अढुट्टगाउयाई, (अधुट्ठाईयाई)जघन्य- मवधिमानं मधगव्युतान्तानि सप्तस्वपि यथासङ्ख्य, तथा चाभ्यधाय्यार्यश्यामेन-'रयणप्पभापुढविनेरइयाणं भंते ! केवतियं खेल ओहिणा जाणंति पासंति ?, गोयमा ! जहन्त्रेण अधुट्ठाई गाउयाई, उक्कोसेणं चत्तारि, एवं जाव चरिमाए जहण्णण अद्धगाउयं, उक्कोसेणं । 4. उकासण ॥ 237 ॥ गाउय्ण्"| ननु च प्राक् सप्तम्यां gavya'tasyoktatvAt 'अद्धगाउयंताईति विरुध्यते ?, इत्यत आह-जं गाउयंति भणियं' मूल। गाथायां तद् गव्यूतमुत्कृष्टं योजनं प्रति-अङ्गीकृत्य जघन्यं वर्त्तते, स्वस्थाने तु तदुत्कृष्टमेव, "जहन्नेणं अद्धगाउयं उक्कोसेणं gAuyaM"tyAgamAditi गाथार्थः ॥ 697 ॥ 'सक्कीसाणे त्यादि । 'आणये त्यादि ॥ 'छट्टी' त्यादि ॥ शक्रश्चेशानश्च शक्रेशानौ तदुपलक्षितकल्पद्वयवासिसामानिकदेवा इत्यर्थः, ते प्रथमां पृथिवीं यावद्, अवधिना पश्यन्ति क्षेत्रत इति क्रिया द्वितीयगाथायामिति, एवमनया भावनया यावच्चतुर्थीम् , एवमानतप्राणतो आरणाच्युतावपि, अवधिनेति स्वरूपकथनं, यदि नाम विशुद्धतरां वितिमिरतरां च, लोकपुरुषग्रीवानुकारिणो अवेयकाः, ते आधस्त्यमध्यमाः षष्ठीं पश्यन्ति, उपरितनाः सप्तमीम् , अनुत्तरविमानपश्चकवासिनः सम्भिन्ना चासौ लोकनाडी चरतां पश्यन्ति, तत्र सम्भिन्ना चतसृष्वपि दिक्षु सपरिकरा कन्याचोलकानुकारिणीत्यर्थः, द्रव्यादि तु एत|दनुसारेण, गाथात्रयार्थः ॥ 698-699-700 // एतेसि' मित्यादि । एतेषां शक्रेशानादीनामसंख्येयास्तियक्-तिरश्चीनाः 'द्वीपाः' | जम्बूद्वीपादयः 'सागराः' लवणादयः क्षेत्रतोऽवधिपरिच्छेद्या इति गम्यते, तथा 'बहुतरं' बृहत्तरमुक्तद्वीपोदधिप्रमाणम् उपरिमा एवोपरिमकाः-सनत्कुमारादयः पश्यन्ति यावद् अनुत्तराः, ऊर्ध्वमास्वकल्पस्थूभात् आदि शब्दाद् घजादिपरिग्रह इति गाथार्थः ॥ 701 ॥ POLICONTRANCERCARROSAX Page #242 -------------------------------------------------------------------------- ________________ // 238 // विशेषाव 14 तदेवं वैमानिकानामवधिप्रमाणमभिधायापरेषां सामान्येनैवाह-संखेज्जेऽत्यादि ॥ संख्येयानि योजनानि, खलुशब्दस्यावधारणार्थत्वे नारकादीना कोट्याचार्य ॥ सति उभयथा प्रयोग दर्शयिष्यामः, देवानां-क्रीडावत्माणिविशेषाणां अर्धसागरे-अर्धसागरोपमे न्यूने खण्डे आयुषि सति संख्येयान्येव । 8 मवधिमानं वृत्ती योजनानि, तथाऽर्धसागरे न्यून एव सत्यवधिक्षेत्र, ततः किमित्याह-'तेण परं' सम्पूणार्द्धसागरोपमादावायुषि सत्यसंख्येयानि ॥ 238 ॥ योजनान्यवधिक्षेत्रप्रमाणं, देवानामिति वर्त्तते, एतच्च वैमानिकवर्जानां सामान्यतः, विशेषतस्तूधिस्तिर्यसंस्थानविशेषात् ज्ञातव्यं, तथा जघन्यकं, देवानामिति वर्त्तते, पञ्चविंशतिरेव, तुशब्दस्यैवकारार्थत्वात् , एतच्च दशवर्षसहस्रस्थितीनां भवनपतिव्यन्तराणामवसेयं, ज्योतिष्काणामनल्पतरस्थितित्वात्संख्येययोजनान्येव जघन्यमितरचानसेयमेतावजीविताद् उक्को0 पल्यो01-100000 वर्ष, ja0 प.. 8 ॥ 702 ॥ अमुमेवार्थ किञ्चिदाह-'वेमाणियेत्यादि । अयमत्र भावः-यया दिशा स्तोकः प्रभूतो वा तया संस्थानविशेषाद्वक्ष्यमाणाद् बोद्धव्य इति गाथार्थः ॥703॥'प्न्न्वीसेऽत्यादि । 'पंचवीसजोयणाई जहवं खेत्तप्पमाणं' शेषमुक्तार्थम् ॥ 704 ॥ वैमानिकानां जघन्यं नोक्तमित्यत आह-'वेमाणियाण मित्यादि ॥ वैमानिकानां पारमविकत्वेन क्षायोपशमिकोऽङ्गुलासंख्येयभागमेव स्यादुपपाताद्यसमये, | द्वितीयसमये तु भवप्रत्यय एवेति गाथार्थ्ः॥705॥ परमावधिस्तु कस्य स्यादित्यत आह-'ukkosa'ityAdi । उत्कृष्टोऽवधिव्यादि। विषयो मनुष्येष्वेव स्यात् , नत्रये, केवलज्ञानलाभप्रापकत्वात् , तस्य च मनुष्येष्वेव प्राप्तेः, तथा जघन्यो मनुष्यतिर्यक्ष्वेव स्यात्, न द्वये, तदपान्तरालद्रव्यदर्शनात् , अपि च-'उक्कोसेऽत्यादि, उक्कोसेण लोयं दणं पडिवएज्जा, परमेकस्मादपि प्रदेशोपलम्भादप्रतिपातीति, कोऽस्य प्रस्तावः' इति चेत्, उच्यते-प्रसङ्गागवाभिधानलक्षण इति गाथार्थः ॥ 706 ॥ एवं 'खेत्तपरिमाणे त्ति दारं गयं ॥ संस्थानद्वारमाह OCCASSAG034 Page #243 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य ओकेस् वृत्ती ॥ 239 ASSISK STORA थिबुगागार जहन्नो वट्टो उक्कोसमायओ किण्ची|अझ्न्न्न्न्म्न्नुक्कोसोय् खेत्तोऽन्नेग्स्ण्त्थान्नो॥707। नि.54 नारकादीना मवधिमानं पणओ थिबुयागारो तेण जहन्नावही तयागारों । इयरो सेढिपरिक्खेवओ सदेहाणुवत्तीए ॥ 708 ॥ तप्पागारे पल्लग-पडहग-झल्लरि-मुइंग-पुप्फ-जवे |तिरिअम्न्नुएसुओही नाणाविहसंठिओ भ्न्निओ॥नि.55॥ ॥ 239 ॥ नेरइयभवणवणयरजोइसकप्पालयाणमोहिस्स । गेविज्जणुत्तराण य होतागिईओ जहासंखं ॥ 710 ॥ तप्पेण समागारो तप्पागारो स चाययत्तंसो । उड्डायओ य पल्लो उवरिं च स किंचि संखित्तो ॥ 711 ॥ नच्चायओ समोऽविय पडहो हिहोवरिं पईओ सो। चम्मावणविच्छिण्णवलयरूवा य झल्लरिया ॥ 712 ॥ ur3आयओ मुइंगो हेट्ठा रुंदो तहोवरि त्न्नुओ। पुप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥ 713 ॥ जवनालउत्ति भणिओ उम्भो सरकंचुओ कुमारीए। अह सब्वकालनियओकायाइक्कोऽवि सेसाणं ॥ 714 ॥ नाणागारो तिरियमणुएसु मच्छा सयंभूरमणेब्व । तत्थ वलयं निसिद्धं तस्सिह पुण तंपि होजाति ॥ 715 ॥ भवणवैवंतराणं उर्दु बहुगो अहो य सेसाणं । नारयजोइसियाणं तिरिअं ओरालिओ चित्तो ॥ 716॥ 'थिबुगागारेऽत्यादि । जघन्यो वृत्तस्तिबुकाकारत्वात् , उत्कृष्ट आयतः किञ्चिदितरस्तु नाना 'खेत्तओत्ति क्षेत्रवशाव, वक्ष्यति च 'तप्पागारेऽइत्येवमादिनेति गाथार्थ्ः॥707॥ 'पण इत्यादि । स्पष्टत्वान्न वितन्यते, सामान्यतश्चैतन्त्र विशेषतः, वस्तु॥ स्थितिविवक्षया तु यदि स्यात् स्यात् को दोषः इति ॥ 708 / / अथ नियुक्तिगाथापश्चादर्घमाह नियुक्तिकार एव 'तप्पागारे इत्यादि। ROEMECHAR Page #244 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य आनुगामि कत्वेतरे वृत्ती ॥ 24 ॥ ॥ 24 // XXXARA*** 709 // पूर्वार्धे पदानि सप्त, किंविषयाणीत्यत आह-निरइयेऽत्यादि सुगमा ॥ 710 ॥ 'तप्पेऽत्यादि ॥ 711 ॥ 'णच्चेऽत्यादि ॥ 712 ॥ 'उड्डेऽत्यादि ॥ 713 ॥ 'जवेऽत्यादि सुगमम् । / 714 ॥ अथायं सर्वकालम् आभवं यावन्नियत एव, शेषाणां तु कादाचित्क इति, आह । च-'तिरियमणुयाणभोही नाणाविहसंठिओ भणिओति । अस्य भाष्यम् 'नाणेऽत्यादि सुगमा, नवरमिह तु-अवधाविति द्रष्टव्यम् ॥ 715 ॥ इह च 'भवणवईत्यादि भवनव्यन्तराणामयमुपरि बहुः अधश्च शेषाणां बहुः, नारकज्योतिष्काणां तिरश्चीनं, मनुष्यतिरश्चां । तु विचित्र इति गाथार्थः ॥ 716 ॥ अणुगामिओ य ओही नेरइयाणं तहेव देवाणं । अणुगामी अणणुगामी मीसो य मणुस्सतेरिच्छे ॥नि.56॥ 3 | अणुगामिओऽणुगच्छइ गच्छंतं लोयणं जहा पुरसं । इयरो य नाणुगच्छइ ठियपईवोव्व गच्छंतं ॥ 718 ॥ उभयसहावो मीसो देसो जस्साणुजाइ नो अन्नो। कासइ गयस्स गच्छइ एगं उवयम्मि(म्मै) जहच्छि ॥ 719 ॥ 3 'aNvi'tyAdi अनुगच्छतीत्यानुगामुकः तच्छीलत्वाल्लोचनवत्, तुशब्दस्यावधारणार्थत्वादनुगामुक एव, अवधिः, केषामित्याह। नारकाणां, 'तपैवेऽत्यानुगामुक एवेत्युक्तं भवति, केषामित्याह-देवानां, तत एव हेतोस्तद्वत् , तथा आनुगामुक उक्तशब्दार्थः अनानुगामुक उक्तस्वरूपव्यतिरिक्तत्वात् शृङ्खलाप्रतिबद्धप्रदीपवत्, तथा मिश्रश्च-मिश्रोऽभिधीयते देशान्तरगतपुरुषैकलोचनोपघातोपमः, एतत् वयं केषु भवतीत्याह-मनुष्यतिर्यक्षु, कथं ?-देवनारकव्यतिरिक्तानुभावादिति गाथार्थ्ः॥717॥ 'aNu'ityAdi गतार्थ । द्वारम् ॥ |718-19 ॥ अथावस्थितद्वारम् ॥-किमुक्त्ण् भवति ? अवस्थितिरवस्थानं, तदवधेराधारात् उपयोगतो लब्धितश्च चिन्त्यते, तत्र OM0-5050555555 Page #245 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य अवध्यवस्थान ॥ 24 ॥ ॥ 24 // तत्थेव गुणा सतह थोवोवआगचिट्ठइ लद्धीस POLISASIERSIONS खित्तस्स अवट्ठाणं तेत्तीसं सागरा उकालेणं । दव्वे भिन्नमुहुत्तो पजवलंभे य सत्त? ॥720॥नि. ॥ 57 ॥ | अद्धाए~ अवट्ठाणं छावट्ठी सागरा उ कालेणं । उक्कोसगं तु एवं एक्को समओ जहन्नेणं ॥721॥नि. ॥ 58 ॥ आहारे उवओगे लद्धीए वा havijja'vatthANaM / आहारो से खित्तं तेत्तीसं सागरा तत्थ ॥ 722 ॥ विजयाईसृववाए जत्थोगाढो भवक्खओ जाव । खेत्तेऽवचिट्ठइ तहिं दव्वेसु य देहसयणेसु ॥ 723 ॥ दव्वे भिन्नमुहत्तं tattha'NNattha व हविज खेत्तम्मि । उवओगो न उ परओ सामत्थाभावओ तस्स ॥ 724 ॥ दव्वे तत्थेव गुणा संचरओ सत्त वष्ट वा समया । अण्णे पुण अट्ठ गुणे भणंति तप्पज्जवे सत्त ॥ 72 ॥ जह जह सुहुमं वत्थु तह तह थोवोवओगया होइ । दव्व-गुण-पज्जवेसुं तह पत्तेयंपि नायव्वं ॥ 726 ॥ tattha'Nattha य खित्ते दब्वे गुण-पज्जवो-वओगे य । चिट्ठइ लद्धीसा पुण नाणावरणक्खयोवसमो ॥ 727 / / सो सागरोवमाइं छावहिं होज साइरेगाई । विजयाइसु दो वारे गयस्स नरजम्मणा समयं ॥ 728 ॥ सव्वजहण्णो समओ दव्वाइसु होइ सव्वजीवाणं । स पुण सुरनारगाणं हविज किह खेत्त्कालेसु?॥729॥ चरिमसमयम्मि सम्म पडिवज्जंतस्स जं चिय विभंगं । तं होइ ओहिनाणं गयस्स बीयम्मि तं पडै ॥ 730 ॥ 'खेत्तस्सेत्यादि । 'क्षेत्रस्य' पञ्चानुत्तरविमानलक्षणस्य सम्बन्धि 'अवस्थानम् अविचलभावेनासनं, क्षेत्रभवनमित्यभिप्रायः, कियन्तं कालं यावदवधेर्भवतीत्याह-त्रयस्त्रिंशदेव सागरोपमाणि भवन्ति 'कालेनेति कालमाश्रित्य, उपयोगतस्तु कियन्तं कालमि CONCENTORICALCOHORIE%% Page #246 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य अवघ्यवस्थान वृत्ती ॥ 242 ॥ ॥ 242 // त्यत आह-'द्रव्ये मेर्वादौ विषये भिनमुहूर्तों मुहर्चान्तर्यावदवधिरविचलित आस्ते इति, तथा 'पर्यायलामे च' मेर्वादिद्रव्यपर्यायोपलम्मे चोपयोगत एव सप्ताष्टौ वा समयानवधेरवस्थानम् , एतदुक्तं भवति-एकगुणोपलब्धिरेतावन्तं कालं, पुनरन्यत्रावश्यं संक्रम इति, अन्ये त्वाहुः-द्रव्येऽन्तर्मुहूर्त्तगुणेष्वष्टौ पर्यायेषु सप्त यथाक्रमंसूक्ष्मत्वादुपयोगोऽप्येवमेवेति गाथार्थ्ः॥720॥ल्ब्धित्ः कियन्तं कालमय मास्ते ? इत्यत आह 'अद्धेऽत्यादि, अद्धाएऽकालतो यत्र कुत्रचिदवस्थानमवधेर्लन्धिमङ्गीकृत्य कियन्तं कालं यावद् भवतीत्याह-पक्षष्टिसागरोपमाणि, तुशब्दानरजन्माधिकानि, निगमयन्नाह 'कालेणमुक्कोसयं तु एवं' लन्ध्यवस्थानं, जघन्यमाह-एकः समयो जघन्येनावधेलब्ध्यवस्थानं, कथमिति चेद्वक्ष्यति भाष्यकार इति गाथार्थः ॥72॥'आहार्' इत्यादि । / आहारो इत्याधाराद्यङ्गीकृत्यास्यावस्थानं स्यात् तत्रास्याधारः क्षेत्रं विजयादि तत्र कालतोऽवस्थानं-'तेत्तीसं सागरा' इति, तदेव भावयन्नाह 'विजयेत्यादि । विजयादिषपपाते सति (यत्राभवक्षयमवगाढस्तत्र क्षेत्रेऽवधिरवतिष्ठते, द्रव्येषु च) देहपर्यङ्कतूल्यादिष्वित्याधार इति गाथार्थः ॥ 722-723 ॥ उपयोगत आह-दव्वें इत्यादि तत्रान्यत्र वा क्षेत्रे उपयोगः-तद्वथापारो भवेत् द्रव्ये द्रव्यविषये, कियन्तं कालं यावदित्याह-भिन्नमुहूत्त, न परतः, सामाभावात् । तथा 'दब्वें' इत्यादि । तत्रैव मेर्वादौ द्रव्ये गुणे पीतपीतेतरादौ 'सञ्चरतो' व्यापारमनुभवतोऽवधिः, शेषं स्पष्टम् । / सामान्येन दृष्टान्तमभिधाय पश्चादधेन दाआन्तिकमभिदधदिदमाह 'जह जहे त्यादि ॥ एतदुपयोगतः, अथ लब्धित आह 'तत्थेत्यादि सुगमा । / 724-27 ॥ 'सों इत्यादि 'स' तदावरणक्षयोपशमः, शेषं गतार्थम् ॥ 'एको समयो जहण्णेणं' इत्यस्य व्याख्या-'सव' इत्यादि । सर्वजघन्योऽवधिः द्रव्यादिषु भवत्येकं समय, केषामित्याह-सर्वजीवानां नारकतिर्यनरामराणामपि, अपिशब्दलोपात,एवमुक्ते । सत्याह-सपुनः समयः सुरनारकयोर्भवेत् 'कथं' केन-भावनाक्रमेण, नैवेत्यभिप्रायः, क सतीत्याह-'खेत्तकालेसुति, khettayo Page #247 -------------------------------------------------------------------------- ________________ Ro विशेषाव0 कोव्वाचार्य वृत्तौ द्रव्यक्षेत्रादिषुवृद्धिहानी ॥ 24 ॥ ॥ 243 // ECREASEX सागरोपमा 33 कालओ 66 एतावलमाणोऽयं कथमेकं समयं स्यादित्यर्थः, एतदुक्तं भवति-नरतिरश्चोरयं युक्तः प्रतिपादित उपयोगतोऽविरुद्धत्वात् नत्वनयोरिति, उक्तवदिति गाथार्थः । / 728-29 ॥ उच्यते, नैतदेवं, सिद्धान्ताभिप्रायापरिज्ञानात् , तथाहि-'चरिमेत्यादि, इह सामान्ये देवादेर्भवचरिमत्वेन साटसमये यदस्य विभंग तत्सम्यक्त्वं लभमानस्यावधिज्ञानं भवति ततः-मयस्स चुतस्स महस्स वा से इह वितियसमये भ्रश्यतीति ॥द्वार्म् ॥ 730 ॥ अथ चलद्वारम्-चलतीति चला-पुरः प्रसर्पति तीव्रत्वाद्धीरवीरपुरुषवदितस्त्र विपर्यय इत्यत आह। वुड्डी वा हाणी वा चउव्विहा होइ खेत्तकालाणं । दव्वेसु होइ दुविहा छव्विह पुण पज्जवे होइ॥नि.59 वही वा हाणी वाऽणंतासंखिज्जसंखभागाणं । संखिज्जासंखिजाणंतगुणा चेति छन्भेया ॥ 732 ॥ पैसमयमसंखिजहभागहियं कोइ संखभागहियं । अन्नो संखेजगुणं खित्तमसंखिजगुणमण्णो ॥ 73 ॥ पेच्छइ विवड्डमाणं हायंतं वा तहेव कालंपि । नाणंतवुडिहाणी पेच्छइ जं दोऽवि नाणंते ॥ 734 ॥ दब्वमणतंसहियं अनन्तगुणवड्डियं च पेच्छेज्जा । हायंतं वा भावम्मि छव्विहा वुडिहाणीओ ॥ 73 ॥ बुडीए चिय वुडी हाणी हाणीए न उ विव्ज्जासो। भागे भागो गुणणे गुणो य दवाइसंजोए ॥ 73 ॥ किह खेत्तासंखभागाइ संभवे संभवो न दब्वेवि ? / किह वा दव्वाणंते पज्जवसंखिजभागाइं 1 ॥ 737 ॥ खेत्ताणुवत्तिणो पोग्गला गुणा पोग्गलाणुवत्ती य |साम्न्न्न्ना विण्णेया न उ ओहिन्नान्न्विस्य्म्मि॥738॥ दन्वाइं सखेत्ताओऽणंतगुणा पनवा स्द्वाओ। निययाहाराहीणा तेसिं वुड्डी यहाणी य ॥ 739 ॥ CAPASATORIAUSIAI 24 Page #248 -------------------------------------------------------------------------- ________________ हानी विशेषाव04 नौ निययाहारवसा अवहिनिबंधो जओ प्रित्तोसो। चित्तोतहण्णहाविय आणागेझो य पाएन्न्॥740॥ द्रव्यक्षेत्राकोट्याचार्य 'वुड्डी वेत्यादि' इह क्षेत्रं च कालश्च ती क्षेत्रकालौ तयोः क्षेत्रकालयोवधिविषययोः 'वृद्धिर्वा' अपूर्वापूर्वीशोपलब्धिर्वा । दिषुवृद्धिवृत्ती 'हानिर्वा' उपलब्धोपलब्धस्याव्या(ना)वृत्तिर्वा, किमत आह-'चतुर्विधा भवति' चतूरूपैव भवति, प्रथममेवासंख्येयप्रदेशसमयोपलब्धेः, तद्यथा-'पच्छाणुपुव्वीए पाढो-असंखेज्जगुणवड्डी वा संखेज्जगुणवड्डी वा संखेज्जभागवड्डी वा असंखेज्जभागवड्डी वा । ' एवं हानि॥244॥ ॥ 244 ॥ रपि, तथा द्रव्येषु भवति 'द्विविधा' द्विविधैवेति शेषप्रतिषेधः, प्रथममेवानन्तद्रव्योपलब्धेः, तद्यथा-'पच्छाणुपुबीए चेव पढणा' अणंतगुणाहियं वा हाणी वा अणंतभागन्भहियं वा हाणी वा, पर्याये पुनः षड्विधा' षड्पैव, शेषप्रतिषेधः, तत्प्रथमतयैव समुदायमङ्गीकृत्यानन्तपर्यायापलब्धेस्तद्यथा पश्चानुपूज्यैव स्थाप्ना-॥एव्ण् हानिरपि बोद्धव्या, तद्यथा-'अणंतगुणवड्डी वा 1 असंखेज्जगुणवड्डी वा 2 संखेज्जगुणवड्डी वा 3 संखेज्जभागवड्डी वा 4 असंखेज्जभागवड्डी वा 5 अणंतभागवड्डी वा 6, इत्येष गाथार्थः ॥ 731 ॥ आह-नात्र भावार्थ विद्यः किं चातुर्विध्यादि ?, अत आह भाष्यकारः-'वुड्डी वेत्यादि पदस्थानकस्थापनया भावितार्था । किमयमुत्क्रम 6 इति चेत्, उच्यते, अस्य व्यापकत्वोपदर्शनार्थमेतदन्तर्गते च चतुर्द्विस्थानके इति दर्शनार्थमिति गाथार्थः ॥ 732 ॥ एवं निरूप्य नियुक्तिगाथाद्या व्याचिख्यासुराह-पई त्यादि ॥अस्याक्स्स्र्घ्त्त्ना-koi'tti कश्चिदवधिज्ञानी अनुसमयं प्रागुपलब्धात्पनकोपलक्षित। क्षेत्रात, किमत आह-असंखेज्जभागहिय खेत्तं पेच्छति विवड्डमाण, कुतः? विशुध्यमानत्वेन तीव्रत्वात, तद्यथा-एवं कोई संखभागन्भहियं खेत्तं पेच्छइ विवड्डमाणं, तद्यथा तथा अन्नो संखेज्जगुणं खेत पेच्छइ विवड्डमाणं, तद्यथा जम्बूद्वीपमा लोकमानं वा, किमस्यायमेव । 8 प्रकारोऽन्यो वेत्याह-'हायंत वा'-प्रतिसमयमनेनैव प्रकारेण क्षीयमाणं वा, प्रतिलोममिति शेषः । एवं जहा खेत्तं तहेवकालंपि CARRORSCORRESS RERNAGARLASS Page #249 -------------------------------------------------------------------------- ________________ विशेषाव कोव्वाचार्य वृत्ती द्रव्यक्षेत्रा। दिषुवृद्धि +MORE हानी ॥ 245 ॥ ॥ 245 // |पेच्छइ विवड्डमाणं हायंतं वा, अस्यैव नियमार्थमाह-नानंतवृद्धिहानी अनयोः पश्यति, कुतः? इत्याह-यस्माद् द्वावपीमौ नानन्तौ अबघिविषय इतिगम्यते ॥ तृतीयं पादं व्याचिख्यासुराह 'दव्वमणतंसहियं कोऽर्थः ? प्रागुक्तात्पनकद्रव्यराशेः पुनस्तदनन्तभागवृद्धं पश्यति कश्चित् कश्चित्तु तदेवानन्तगुणवर्षितं पश्येत्, समस्तलोकमात्रद्रष्टसम्भवात्, एवं हायंतं वा प्रातिकूल्येनेति गम्यते, | चतुर्थपादव्याचिल्यासयाऽऽह-मावे च षड्विधे वृद्धिहानी इत्युक्तवद्, इति मूलगाथार्थोऽपि भाष्यकृता व्याख्यात इति ॥ अथानयोवृद्धि। हान्योर्लक्षणमाह 'बुट्टीए चिय वुड्डी' त्यादि । अत्र 'दब्वाइसंजोए चि कालखेत्तदबभावाणं इत्युक्तं भवति, अन्यतरस्य कस्यचित्, किमत आह-वृद्धौ वृदिरेवान्येषां त्रयाणामुक्तत्वात् 'काले चउण्ह वुड्डी' ति वचनात्, नतु कस्यचिद् वृद्धावन्येषां हानिरनुक्तत्वात , अवस्थानं तु स्यादुस्तवत्, 'कालो भतियव्वो खेत्तवुड्डीएऽति वचनादिति वाक्यार्थ्ः। अथवा वृद्धावेवान्यतमस्येतरेषां वृद्धि तु हानिः, यक्ष्यति 'नौविवज्जासोत्ति वाक्यार्थः, तथा 'हाणी हाणिएऽत्ति कस्यचिद्धानौ अपरस्यापि हानिरेव, नतु विपर्यासो नतु वृद्धिरसम्भवाद, अवस्थानं तु स्यात् , तथा 'भागे भागोऽत्ति एकस्य भागे वर्द्धमाने सत्यपरेषामपि भाग एव वर्धते संखेया|संख्येयानन्तलक्षणः तथा संख्येयासंख्येयलक्षणश्च, नतु तृतीयेऽपि स्थाने, संख्येयलक्षणक्षेत्रकालभागवृद्धावपि द्रव्यस्यानन्तगुणवृद्धि दर्शनात्, अत एव पूज्पादैः स्वटीकायां प्रायोग्रहणं कृतमित्येवमादि, तथा 'गुणे गुणोऽत्ति संख्येयगुणवृद्धिरेव असंख्येयगुणवृद्धावपि । सैवेत्यर्थः, स्थापना इति गाथार्थः ॥ 736 ॥ तत्रैतत्स्यात्-क्षेत्रचतुःस्थानकवद् द्रव्यस्यापि चतु:स्थानकमस्तु, तत्रस्थत्वात् , द्रव्यद्विस्थानकवच पर्यायाणामप्येतदेवास्तु तन्निबन्धनत्वाद्, आह च-किह' इत्यादि, कथं क्षेत्रस्यासंख्यभागादिसम्भवे द्रव्येऽपि न तत्सम्भवो? येनोच्यते-'दव्वेसु होइ dunviha'ci, ननूच्यतां-'दन्वेसु होइ cauha'ttikathaM वा द्रव्यानन्त्ये सति पर्यायाणां असंख्येयभागवृद्धयादिचतुष्टयं YAROLIRA RESTAURALISATA Page #250 -------------------------------------------------------------------------- ________________ स्पर्धका विशेषाव0 स्थापना अणंतगु0vR0 अणं0bhA0vR0 मध्यमभिधीयते, भागगुणद्वयं त्वाद्यचरमं तुल्यमेव येनोच्यते ऽछविहत्ति तन्निबन्धनत्वात्तस्या इति कोव्याचार्य गाथार्थ्ः॥737॥ तत्र, यत इह गाथायां विशेषन्यायस्याङ्गीकृतत्वादित्यमुपन्यासस्तथाहि-'khetta'ityAdi । क्षेत्रानुवर्तिनः क्षेत्रपरिसंख्या वधिः वृत्ती नवन्तः पुद्गलाः-स्कन्धादयस्तदाधेयत्वात्, तथा गुणाश्च-पर्यायाश्च पुद्गलानुवर्तिन iti'sAmannA विन्नेया' इति सामान्यन्यायमङ्गीकृत्यै ॥ 246 ॥ ॥ 246 // बमित्युक्तं भवति, कथ पुनर्नवमित्याह-न त्ववधिविषये एत एवं ॥ 738 ॥ तत्र स्वक्षेत्रानन्तगुणत्वाद् द्रव्याणां पुद्गलेभ्यश्च पर्यायाणामित्याह-स्वक्षेत्राद्धि द्रव्याण्यनन्तगुणानि, स्वद्रव्यादपि च पर्याया अनन्तगुणाः, अतोऽवधिविषये न क्षेत्रानुवर्तिनः पुद्गला इति द्विस्थानकमेव, न च द्रव्यानुवर्तिनः पर्याया इति पदस्थानकमेवेति, अथ सामान्यन्यायस्य निगमनमाह-अतो निजाधाराधीना तेषां द्र। व्यपर्यायाणां वृद्धिः हानिर्वा वृद्धिर्न हानिर्वा, अहानिर्वा वृद्धिः, एतदुक्तं भवति-तस्मात्सामान्यन्यायमङ्गीकृत्य यावती क्षेत्रस्य वृद्धिर्वा । | हानिर्वा तावत्येव हि द्रव्यस्य तदाधारत्वात् ,यावती च द्रव्यस्य तावत्येव पर्यायाणामिति गाथार्थ्ः॥739॥ प्रकृतन्यायनिगमनमाह|'न उइत्यादि न तु निजाधारवशादवधिनिबन्धो यस्मादसौ परीतः असंख्येयत्वात् , क्षेत्रकालयोरपि च विज्ञेयं, नात्रानुपपत्तिश्योद्या, तथा चान्यथा च प्रवृत्तेः, आज्ञाग्राह्यत्वाच्च, प्रायोग्रहणं यथायोगं युक्त्यभिधानादिति, द्वारम् । / 740 ॥ तीव्रमन्दाविति द्वारमाहफड्डाय असंखेज्जा संखेज्जा यावि एग्जीव्स्स्|एग्प्फ्द्द्द्दुवोगे नियमासव्वत्थ उवुत्तो॥741॥(नि. 60) 8 | फड्डा य आणुगामी अणाणुगामी य मीसया चेव्|प्द्दिवाई अपडिवाई मीसा य मणुस्सतेरिच्छे । 742 / (नि,61) / ॥ जालंतरत्थदीवप्पहोवमो फडगावही होइ । तिव्यो विमलो मंदो मलीमसो मीसरूवो य ॥ 743 ॥ SOCIAAMKAROO CARRANG Page #251 -------------------------------------------------------------------------- ________________ स्पर्धका विशेषाव कोट्याचार्य वृत्तौ ॥ 247 ॥ उवओगं एगेणवि दितो सो फडएहिं सव्वेहिं । उवौज्जै जुगवं चिय जह समयं दोहिं नयणेहिं ॥ 744 ॥ कह नोवओगबहुया? भण्णइ न विसेसओस साम्न्न्न्नो। तग्गयविसेसविमुहोखंधावारोवओगोव्व ॥ 745 ॥ अणुगामि-नियय-सुद्धाई सेयराइं च मीसयाई c। एक्केक्कसो विभिन्नाई फड्डयाई विचित्ताई ॥ 746 ॥ निययाणुगाभियाणं को भेओ?को वतब्विवक्खाणं । नियओष्णुजाइ नियमा नियओऽनियओव अन्नुगामी॥747॥ चयैच्चिय पडिवाई अणाणुगामी चुओ पुणो होइ। नरतिरिगहणं पाओ जं तेसु विसोहिसंकेसा ॥ 748 ॥ गहणमणुगामियाईण किं कयं तिब्वमंदचिंताए । पायमणुगामि नियया तिव्वा मंदा य इयरे ॥ 749 / / अण्णे पडिवायुप्पायदार एवाणुगामियाईणि । नरतिरियग्गहणेणं अहवा दोसुंपि न विरुद्धं ॥ 750 ॥ फर्3A येत्यादि । फडानि-अवधिज्ञानज्योत्स्नानिर्गमस्थानानि जालान्तरस्थप्रदीपोपमत्वात् , तानि चैकजीवस्य संख्येयान्यसंख्येयान्यपि च भवन्ति, क्षायोपशमिकविशेषात् , एवं च स्थिते एकफडकोपयोगे नियमात् सर्वैरुपयुक्तो लभ्यते एकोपयोगत्वाल्लोचनवत् , तत्रैतत् स्यात्-प्रक्रमविरोधस्तीव्रमन्दद्वाराभिधाने फडकावधिप्ररूपणादिति, तन्न, तीव्रमन्दत्वात् फडकानाम् । आह च ग्रन्थकार eva'phar3आयेत्यादि । अनुगमनशीलान्यनुगामुकानि, नियतानीत्यभिप्रायः, नानुगमनशीलान्यननुगामुकानि, घंसस्वाभाव्ये सत्यपि तत्रैवागतस्य पुनर्भावीनीत्यभिप्रायः, मिश्राणि चैवेति उभ्य्त्राप्युभ्य्स्व्भावानीत्य्भिप्राय्ः। आधयोविपर्ययमाह-'पडिवाइ apaDivAi'tti प्रतिपतनशीलानि प्रतिपातीनि, तद्देशापेक्षया देशान्तरभावीनितु भवन्तीत्यथः, अप्रतिपतनशीलान्यप्रतिपातीनि, नियतान्येवेत्यर्थः, मिश्राणि चोमयसामान्यानि चेत्यर्थः, एतानि च मनुष्यतिर्यक्षु भवन्ति, एतेष्वेव विशुद्धिसंक्लेशसद्भावादिति नियुक्तिगाथाद्वयार्थः । / 741 AAROHAMACHAR // 24 // Page #252 -------------------------------------------------------------------------- ________________ वधिः विशेषाव/6॥ 742 ॥ 'जाल्ण्त्र्त्थेऽत्यादि। प्रागद्धनास्य स्वरूपम् । कः पुनरयं तीव्रादिरित्याह-यो विमलः स तीव्र उच्यते, मलिनस्तु मन्दः, मि-RI स्पर्धकाकोव्वाचार्य श्रस्तूमयस्वभावः, सदेशत्वादिति गाथार्थः ॥ 743 ॥ इह च-'उवओग' मित्यादि प्रकटार्थम् । / 744 ॥ त्त्राः-'kh'mityaadi। कथं नोपयोगप्राचुर्यमनेकैरुपयुज्यमानस्य स्यात् ?, उच्यते, एकोपयोगत्वादित्युक्तत्वात् , एकोपयोगो ह्यात्मा तत्स्वाभाव्यात् लोचनद्वयव ॥ 248 ॥ ॥ 24 // | दिति, अथवाऽनेकवस्तुविषयोपयोगे ह्येतत् स्यात्, न चायं तद्धा , अत आह-भण्यते अत्र प्रतिवचनं, न तैरुपयोगो जीवस्य 'न वि शेषतो' न भेदेन, किंतु 'सामण्णोति 'सामान्यः' साधारणः, कुतः -'तग्गयविसेसविमुहोऽत्ति तद्गतविशेषवैमुख्यात लोचनद्वयेन स्कन्धावारोपयोगवत् , यथा हि जालगृहान्तवाऽलितप्रदीपप्रभानिर्गमः एकः, एकत्वादन्तः प्रदीपस्य, एवमत्राप्येकत्वात । परिच्छेत्तुरसावपि तदुपयोग एक एवेति गाथार्थ्ः॥745॥द्वितीयां मूलगाथां व्याचिख्यासुराह-'aNugAmI'tyAdi । अणुगामिनियत। शुद्धा इति विकल्पास्त्रयः, सेतरा इति त्रय एव, ततश्च षड् विकल्पाः, 'मीसयाई ca'tti 'अणुगामिअणणुगामीणि निययाणिययाणि । सुद्धासुद्धाई एवं विचित्राणि, एकैकशो विभिन्नत्वात् , स्थापना चेयमग्रे, यद्वा-'अणुगामिनिययसुद्धा' इति, एत एव विसुद्धानि, | सेतराई चेति प्रतिपक्षभूतानि एवाशुद्धे ऽमीसयाई वत्ति उभयस्वभावानि एव, एवं विचित्राणि, एकैकशो जघन्यादिभेदेन वर्तमानत्वादिति, स्थापना चेयमग्रतः, एवमुक्ते सत्याह-नियये त्यादि, 'निययाणुगामियाणं' अप्रतिपात्यनुगामिनोरित्यर्थः, उच्यते, 'नियओऽत्तियो नियतत्वेनापतिपाती:सोऽनुयात्येव नियमात्, तत्स्वभावत्वाल्लोचनवत् , अनुगामुकस्तु नियतोऽपि स्यात् , तत्स्वाभाव्याल्लोचनवत् ,अनियतोऽपि स्यात्, कियदपि यात्वा विध्वंसगमनादेकलोचनोपघातवदिति गाथार्थः ॥ 746-47 ॥ विपक्षेऽधुनोत्तरमाह|'चयई-त्यादि । प्रतिपाती नाम अनियतः,स नियमात् च्यवत एव गच्छतः, अन्यत्र तु भवत्यसकृदयवधिज्ञानोत्पत्तेः, अनानुगामुकस्तु SEASEARCHA NA Page #253 -------------------------------------------------------------------------- ________________ बाह्याभ्यं तरावधी ॥ 249 ॥ विशेषाव च्युतः सन् पुनरपि तत्रैवायातस्य भवति । पश्चादर्द्ध व्याचिख्यासुराह-'नरें त्यादि गतार्थम् । चोदक आह-'गहण' मित्यादि॥ कोव्याचार्य तीवमन्दद्वारे किमेषां ग्रहः?, उच्यते, एतद्ग्रहण एवानयोः स्वरूपोक्तेः, आह च-'pAya'mityAdi स्पष्टम् ॥ 748-49 ॥ 'अण्णे । वृत्तौ इत्यादि । अथवाऽन्ये सूरयः प्रतिपात्युत्पादद्वार एव वक्ष्यमाणेऽनुगामुकादीन्यवधिज्ञानान्याचक्षते, न पुनरत्र, केनेदं सिद्धम् ?,अत आः॥249॥ | 'नरतिरियग्गहणेणं नरतिर्यग्रहणात्, तिर्यमानुष्यग्रहणाल्लिङ्गादित्यर्थः, न चैतदेव प्रमाण, यत आह-अथवा द्वयोरपि द्वारयोस्तेऽनुगामुकादयोन विरुद्धाः, आर्थेन न्यायेनेति सामर्थ्यात् गम्यते, एतदभिधाने तीव्रमन्दत्वाभिधानादित्येवमाधुभयत्रोत्प्रेक्ष्य वक्तव्य मितिः॥ द्वारम् ॥ 750 ॥ अथ प्रतिपातोत्पादद्वारम्* बाहिरलंभे भजो दव्वे खेत्ते य कालभावे y। उप्पा-पडिवाओऽविय तदुभयं चेगसमयेणं ॥751॥(नि. 62)| बाहिरओ एगदिसो फडोही वाहवा असंबद्धो । दव्वाइसु भयणिज्जा तत्थुप्पायादओ समये ॥ 752 ॥ उप्पाओ पडिवाओ उभयं वा होज्ज एग्स्मेन्न्ण्। कहमुभयमेगसमये ? विभागओतं न सव्वस्स । / 753 / / दावानलो व्व कत्थइ लग्गइ विज्झाइ स्म्य्म्न्न्त्तो। तह कोइ ओहिदेसो संजायै नासए बीओ॥754॥ अभिंतरलद्धीए तु तदुभयं नत्थि एगसमएणं । उप्पापडिवाओऽवि य एगयरो एगसमयेणं नि.॥6॥ अम्भितरलद्धी sA jattha paivappabhavva svvtto| संबद्धमोहिनाणं अन्भंतरओग्वहीनाणी ॥ 756 ॥ उप्पाओ विगमो वा दीवस्स वातस्स नोभयं समयं । न भवणनासा समयं वत्थुस्स जमेगधम्मेणं ॥ 727 ॥ 44OMOMOMkA O4 +4 +4 45 46 44 +4+4+4 x Page #254 -------------------------------------------------------------------------- ________________ बाह्याम्यतरावधी विशेषाव उप्पायब्वयधुवया समयं धम्मंतरेण न विरुद्धा। जह रिउवक्कंगुलिता सुरनरजीवत्तणाई वा ॥ 758 ॥ कोव्याचार्य उप्पज्जइ रिउयाए नासइ वक्कत्तणेण तस्समयं । नौ तम्मि चेव रिउयानासो वक्कत्तभवणं च ॥ 759 ॥ लद्धत्तलाभनासो जुज्जइ लाभोय तस्स समएणं । जै तम्मि चेवनासो निच्चविणढे कुओ भवणं ॥ 760 ॥ | ॥ 250 // // 250 // सञ्चुप्पायाभावा तदभावे ya vigamo bhave kss| उप्पायवयाभावे काऽवठी ? सव्वहा सुण्णं ॥ 761 ॥ दव्वाईणं तिण्हं पुव्वं भणिओ प्रोप्प्र्निब्ण्धो। इह दव्वस्स गुणेणं भण्णइ दवासिओ जं सो॥ 762 ॥ 'बाहिरलंभे इत्यादि । 'बाहिरलंभे बाह्यावधिप्राप्तौ 'भाज्य' सेव्यः, कः ? इत्याह-उत्पादः प्रतिपातस्तदुभयं चैकसम। येन, अपिशब्दचशब्दौ पूरणसमुच्चयाओं, क्वेत्याह-द्रव्ये क्षेत्रे काले भावे च, एतदुक्तं भवति-कदाचिदस्यैकसमये उत्पाद एव-वृद्धिरेव । कदाचिद्वयय एव कदाचित्तूभयं दावदृष्टान्तेन सदेशत्वादिति समुदायार्थः ॥ 751 ॥ लक्षगमाह-'बाहिरओं इत्यादि । बाहिरओ नाम एगओ दिशो, एकया दिशा प्रतिबद्ध इत्यर्थः, फडकावधिर्वाऽसम्बद्ध एव, अथवा वलयाकारत्वादसम्बद्धस्तत्र-द्रव्यादौ सेव्या। विकल्पनीया वा उत्पादादयः 'समकं' युगपत् , एतदुक्तं भवति-सदेशोऽयं ततश्चैकायतैकतो दिग्गं यदैव तिरश्चीनं सङ्कोचस्तदैवाग्रतो । विकाशः, एवं प्रायः फडकावधावपि, वलयाकारोऽप्येकया दिशाऽस्य शुषिरपूरणमाधत्ते, परया तु तद्विधानमेव यदा उत्पादविनाशी, यदा 6 तूत्पाद एव तदा तनु सरलयं विसरति, व्यये तु पृथु सत्तनूभवति, विचित्रत्वादिति गाथार्थः । / 752 ॥ एतदेव भावयन्नाह-'उप्पा-18 ओ इत्यादि, पूर्वाधं गतार्थम् , एवमुक्ते सत्याह-'कहमुभयमेगसमयेत्ति उत्पादव्ययौ भिन्नकालावेकैकसमये युक्तावविरुद्धत्वात, नतूभयमिति, उच्यते, 'विभागतो तन्न सव्वस्सत्ति विभागतः-एकदेशमङ्गीकृत्य तद्-उत्पादव्ययोभयमवधेरिति प्रकृतं, न सर्वस्य HALISARASWAROO MORA Page #255 -------------------------------------------------------------------------- ________________ NAGAP विशेषाव कोव्याचार्य वृत्ती सरस्ट बाह्याभ्यंतरावधी ॥ 25 ॥ ॥ 251 // निमूलत एव तदस्याभिदध्महे, तथाहि-दावानलो वेत्यादि । यथा दावानलः कुत्रचित्-शुष्ककुशस्तम्बादौ लगति तस्मिन्नेव च समयेऽन्यत्र भूतृणादौ विध्यायति सदेशत्वात् , तथा किमित्यत आह-'तह कोइ ओहिदेसो लग्गति-वद्धै विज्झायै-बितिओ नासइत्ति गाथार्थः ॥ 753.54 ॥ विपर्ययमधिकृत्याह-'अभितरलद्वीए तु' इत्यादि ॥ अभ्यन्तरावधिप्राप्तौ तुर्विशेषणार्थः, किं ?, 'तदुभयं' | उत्यादव्ययोभयं nAsti'na विद्यते ऽएकसमयेन एकस्मिन् समये, अदेशावधित्वेन सर्वात्मप्रदेशावधित्वात् , सम्बद्धावधित्वादित्यर्थः, किं तस्त्यिस्यैकसमयेनेत्याह-उत्पादप्रतिपातावन्यतराविति गाथार्थः ॥ 755 ॥ लक्षणमाह-'abhitaraladdhI'tyAdi प्रतीतार्था ॥ 756 ॥ 'उप्पाओं' इत्यादि तस्येत्यभ्यन्तरावधेः 'उत्पादः प्रादुर्भावः, तथा 'विगमोवा' भ्रंशोवा 'samaya'ttiekaikasmin समये भवेत् , एतदुक्तं भवति-एकस्मिन् समये उत्पाद एव स्याददेशत्वात् प्रदीपस्येव, एवं व्ययोऽपि, अनभिमतप्रतिषेधमाह-न 'उभयं' उत्पादव्ययद्वयमस्यैकसमये स्यात्, किं कारणमित्याह-'ya'tti यस्मात् 'वस्तुनों' द्रव्यस्य 'एकेन धर्मेण' एकेन स्वभावेन 'समकं' | हेलयैव 'न भवननाशौ' नोत्पादव्ययौ स्यातां, नाङ्गुलिद्रव्यं येनैव धर्मेणर्जु भवति तेनैवर्जुत्वेन व्येति, विरोधात् , धर्मान्तरेण त्वेकसमयमपि भवेत् , यतो यस्मिन्नेव समये तत्तथोत्पद्यते, तस्मिन्नेव चान्यथा व्येति, द्रव्यतया त्ववस्थितमेवास्ते ityAha'uppAe'tyAdi पूर्वार्धन दार्शन्तिकः पश्चादन तु दृष्टान्तः, यस्मिन्नेव समये ऋजुत्वोत्पादस्तस्मिन्नेव वक्रत्वनाशोऽङ्गुलिद्रव्यतया त्ववस्थितैवेति भावनीयं सर्वत्र ॥ 757-758॥ तथा च-'उप्पज्जती त्यादि । उदेत्यकौटिल्येनाङ्गुलिद्रव्यमिति शेषः, नश्यति कौटिल्येनैकदा तिष्ठति वेति गम्य ते, अत्राविरोधः, नतु तस्मिन्नेवाकौटिल्यसमये नाशोऽकौटिल्यतायाः, तथा भाविवक्रत्वभवनं वा, विरोधात् , ॥ 759 ॥ तथा चाह-लद्ध' इत्यादि । इह वस्तुनो कौटिल्यादेर्लन्धात्मलाभस्य सतो नाशो युज्यते, लाभश्च-खस्वभावावाप्तिश्च तस्य कौटिल्यादेः समयेन, ततश्च Page #256 -------------------------------------------------------------------------- ________________ वृचौ ASHT विशेषाव04 यदि तस्मिन्नेव-उत्पत्तिसमये नाशः प्रतिपादितः ततो ऽनित्यविनष्टे नित्यमनाविर्भूते ऽकुतो भवनं कुतः स्वात्मलाभप्राप्तिः1, 5 बाह्याम्यकोव्याचार्य अत एवमेकेन पर्यायेण विनाशोत्पादे ॥ 760 ॥ किंमत आह-सव्वुप्पायेऽत्यादि ॥ सर्वस्यामूलादुत्पत्यभावस्तदभावे च विनाश: तरावधी । अभावो भवेत् कस्य?, लब्धात्मलाभस्य ध्वंसात्तस्य चाप्राप्तेः, तदभावे च स्थित्यभावः, ततश्च सर्वाभावस्ततोऽप्यायाताऽशेषस्य जगतः ॥ 252 ॥ शून्यतेति । दार्शन्तिकभावना त्वेवम्. उप्पज्जइ बज्झेणं णासइ अभंतरेण तस्समयं । उ तंमि चेव अंतो नासो बज्झा हि भवणं ॥ 252 ॥ वा ॥ 1 ॥ तम्हा तं णोभयं समयं इति स्थितम् ॥ 761 ॥ उत्तरगाथासम्बन्धनार्थमाह-'दव्वाईणम्मित्यादि सुगमा, नवरं पूर्वमिति 'saMkhejjamaNodanveM'ityevamAdinA // 762 // दवाओ असंखेजे संखेज्जे यावि पज्जवे ल्हि|दो पज्जवे दुगुणिए लहै य एगाओं द्वाओ|नि. 64 ॥ एगं दव्वं पेच्छं खंधमणुं वा स पज्जवे तस्स । उक्कोसमसंखिज्जे संखिज्जे पेच्छए कोई ॥ 764 ॥ दो पज्जवे दुगुणिए सव्वजहण्णेण पेच्छए ते य । वण्णाइए य चौरो नाणंते पेच्छइ कयाई ॥ 765 ॥ सागारमणागारा ओहि विभंगा जहण्णया तुल्ला । उवरिमगेवेजेसुं परेण ओही अस्ण्खेजो।766। नि.65 | सविसेसं सागारं तं नाणं निव्विसेसमणगारं । तं दसणंति ताई ओहिविभंगाण तुल्लाइं ॥ 767 ॥ आरम्भ जहण्णाओ उवरिमगेवेज्जगावसाणाणं |प्रोऽव्हिनान्न्ण् चिय न विभंगमसंखयं तं च ॥ 768 ॥ 'davAoM'ityAdi, इहावधिज्ञान्येकस्मात् परमाण्वादेर्द्रव्यादसंख्येयान् पर्यायान् नीलनीलेतरादीनेकादिगुणकृष्णादीन् वा गुरुलध्वा ऋ OL Page #257 -------------------------------------------------------------------------- ________________ देशसर्वावधिः 253 ॥ दीन् वा लभते उत्कृष्टः, मध्यमः संख्येयान्, जघन्यस्तु द्वौ पर्यायौ द्विगुणितौ, चतुरो वर्णादीनित्यर्थः । इति गाथार्थः ॥ 763 / / विशेषाव: कोव्याचार्य। एग वामत्यादि पाप 'एगं davva'mityAdi, 'दो पज्जवेऽत्यादि सुबोध्यम् , नवरं नानन्तान् प्रतिव्यक्तिकं, न समुदायमङ्गीकृत्य । द्वारम् ॥ 764 -765 ॥ अथ "नाणदंसणविभत' इतिद्वारत्रयमभिधीयते, कस्य कियानवधिरिति , तत्र गाथा-'सागारेत्यादि । जघन्य एव जघन्यकः, सर्वस्तोक इत्य्र्थ्ः। तस्मात् जघन्यकादारभ्य 'तुल्यौऽसदृशौ भवतः, सर्वत्रेति शेषः, कावित्याह-'अवधिविभङ्गो' अवधिश्च विभङ्गश्च तो, ॥ 253 ॥ किंविशिष्टौ यावित्याह-साकारानाकारी, एतदुक्तं भवति-सम्यग्दृष्टेरवधिः, स च साकारो भवत्यनाकारश्च, मिथ्यादृष्टेर्विभङ्गोऽसावपि च साकारोऽनाकारश्च, तो जघन्यादारभ्य सर्वत्र तुल्यौ, किमविशेषेण ?, नेत्याह-उपरिमोवेयकेषु, तुरपिशब्दार्थः,तेनैतदुक्तं भवतिभवनपतित आरम्य उपरिमौवेयकेष्वप्ययमेव न्यायो यदुत-'सागारमणागारा ओहिविभंगा जहण्णओ आरम्भ तुल्ला' परतस्तु किमित्यत आह-परतोऽवधिरेव, तत्र मिथ्यादृष्टयुपपातासम्भवात् , स चासंख्येय इत्यत आह-स चासंख्येयो योजनापेक्षया, देवानां चार्य प्रायो निरूपित इति गाथार्थः ॥766॥'svises'mityaadi 'आरम्भेऽत्यादि गतार्थे ॥767-768॥द्वार्म्॥ साम्प्रतं देशद्वाराभिधानायाह। नेरइय-देव-तित्थंकरा य ohissa'bAhirA होति । पासंति सव्वओ खलु सेसा देसेण पासंतिनि. 66 / ओहिण्णाणक्खेत्तभंतरगा होंति नारयाईया । सव्वदिसोऽवहिविसओ तेसिं दीवप्पभोवम्मो ॥ 770 ॥ अभिंतरत्ति भणिए भण्णा पासंति सव्व ओकीस । ओयैजमसंतयदिसोअंतोवि tthionsmvtto॥771|| निययावहिणो अभितरत्ति वा संसयावणोयत्थं । तो सव्वओऽभिहाणं हौ किमभितरग्गहणं ॥ 772 ॥ अभितरत्ति तेणं निययावहिणोऽवसेयया भिया। भवपचयाइवयसा सिद्धे कालस्स नियमोऽयं ॥ 773 ॥ KASAMENTARIES PORACTRONICIRSS Page #258 -------------------------------------------------------------------------- ________________ देशसर्वा विशेषावा सेसश्चिय देसेणं न उ देसेणेव सेसया किंतु । देसेण सव्वओवि य पेच्छन्ति नरा तिरिक्खा य ॥ 774 ॥ कोट्याचार्य 'neraiya'ityAdi ||न्र्केस्सु भवा नारकाः क्रीडाभाजो देवाः तीर्थकरणशीलास्तीर्थकराः द्वन्द्वश्च समासः, च एवकारार्थत्वादवधा- वधिः वृत्ती रणार्थः, अस्य च व्यवहितं प्रयोग दर्शयिष्यामः, त एते नारकादयः 'अवधेः' अवधिज्ञानस्य 'अबाह्या भवन्ति' अवध्युपलब्धस्य ॥ 254 ॥ क्षेत्रस्यान्तर्वर्त्तन्ते, सर्वतोऽवभासकत्वात् प्रदीपवदित्युक्त भवति, ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः, तथा ॥ 254 ॥ 'पश्यन्ति' आलोकयन्ति 'सर्वतः सर्वासु दिक्षु, खलुशब्दोऽप्येवकारार्थः, स चाप्यवधारण एव, सर्वाखपि दिग्विदिदिवति, तत्रैत। त्स्याद्-एतेऽवधेरबाह्या भवन्तीत्यनेनैव पश्यन्ति सर्वदः खल्विति सिद्धत्वात् द्वितीयपदोपादानं न कर्त्तव्यं, गतार्थत्वात्, तन्न, सन्देहाप। नोदार्थत्वात्, तथाहि-वलयाकारावधिमन्तोऽप्यवधिज्ञानोपलब्धक्षेत्रान्तर्भवन्तो न सर्वतः पश्यन्ति दिगन्तरालादर्शनाव , अत उच्यतेपश्यन्ति सर्वत एव, शेषास्तु शेषास्तियनरा देशेनेत्येकदेशेन पश्यन्ति, अत्र चेष्टतोऽवधारणविधिः, शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति गाथार्थः ॥ 769 ॥ अथवाऽन्यथा व्याख्यायते-ततश्च नारकदेवतीर्थकरा अवधेरबाह्या भवन्तीति कोऽर्थः 1, अवधिज्ञानवन्तोऽमी भवन्ति, अयमर्थः, अत इदानी संशयः-किमेते देशतः पश्यन्तीत्यत आह-पश्यन्ति सर्वत एव, आह-यद्येवं पश्यन्ति सर्वत । इत्येतावदेवास्तु अभ्यन्तरग्रहणमनर्थक, संशयोद्भुतिहेतुत्वाद् अस्य च तव्यावृत्तिहेतुत्वात्, तन्न, एतद्ग्रहणे सत्यपि अभ्यन्तरग्रहणस्य नियतावधित्वविशेषकत्वादतो नियतावधयोऽमी भवन्ति सर्वतोऽवभासवन्तश्चेति पौर्वापर्यम् । तत्रैतत्स्यात-नियतावधित्वमप्यमीषामत एव सिद्धं, भवप्रत्ययो नारकदेवाना( तच्चा0 a0 1 sU0)मिति वचनात् , तीर्थकृतामपि पारभविकोऽवधिरिति प्रसिद्धेस्ततश्च 'पासंती'-18! त्यायेवास्त्विति, तन, यतः भवप्रत्ययादिवचसा सिद्धे कालस्य नियमोऽयं, भवक्षयं यावदमी अभ्यन्तरावधयः पश्यन्ति च सर्वतः इति GASCALEGACARRIAGRAIGAR Page #259 -------------------------------------------------------------------------- ________________ संबद्धासंबद्धाववधी ॥ 255 ॥ विशेषाव ट्र पुनरपि पौर्वापर्यमिति गाथार्थ्ः॥769॥ आचं व्याख्यानं कुर्वजाह भाष्यकार:-'ओहि' इत्यादि । अवध्यभ्यन्तरा नारकादयो भवन्ति कोट्याचार्य यतः सर्वतः 'सव्वेत्यादि स्पष्टम् ॥ 770 ॥ चोदक आह-'ambhitara'mityAdi पूर्वार्द्ध स्पष्ट, सरिराह-जं अन्तोवि ठिओन सव्वओ वृत्तौ । ओयह', कोऽसौ ? असंततदिशो वलयाकारः एकदिशो वेति भावनेति गाथाद्वयार्थः ॥ 771 ॥ द्वितीयं व्याख्यानं कुर्वन्नाह-'नियये त्यादि । अथवाऽभ्यन्तर इति कोऽर्थः 1, नियतावधयो, नियमेनामीषामवधिर्भवतीत्याकूतं, ते च किं देशतः पश्यन्ति उत नेति sNshyaa॥255॥ | पनोदार्थ पश्यन्ति सर्वत एवेत्याह, यद्येवं ततः सर्वतोऽभिधानमेवास्तु किमनेनेति, उच्यते-'अम्भितरत्ती' त्यादि । 'तेनेति ततस्तद हि अभ्यन्तरा इति कोऽर्थः 1, नियतावधयो, नियमेनामीषामवधिर्भवतीत्यभिप्रायप्रकटनम् , अवशेषास्तु-तियङ्मनुष्याः भजिताः कदाचिन्नियतावधयः कदाचिदनियतावधय इति गाथार्द्धाऽर्थः, भवप्रत्ययादिवचनादेवेदं सिद्धमिति चेत्, अत आह-'भवे' त्यादि, गतार्थम् ॥ 772-73 ॥ चरमाक्यवं व्याचिख्यासुराह-'सेसचिये त्यादि, गतार्था ॥ 774 ॥ द्वारम् । अथ क्षेत्रद्वारम् - संखेज्जमसंखेज्जो पुरिसमबाहाए खेत्ततो ओही। संबद्धमसंबद्धो लोगमलोगेय स्ण्ब्द्धो॥775॥ (नि. 67 ॥ ओही पुरिसे कोई संबद्धो जह पभा व दीवम्मि । दूरंधयारदीवयदरिसणमिव कोइ विच्छिण्णो ॥ 776 ॥ संखिज्जमसंखिजं देहाओ वित्तमंतरं काउण्। संखेजासंखेज्जं पेच्छह तदंतरमबाहा ॥ 777 ॥ संबद्धासंबद्धो नरलोयंतेसु होइ चुभ्ण्गो। संबद्धो उ अलोए नियमा पुरिसेवि संबद्धो ॥ 778 ॥ तत्र 'संखेन्ज' इत्यादि, तत्र क्षेत्रतोऽवधिविधा भवति, 'संबद्धमसंबद्धोति, किमुक्तं भवति ?-इह कश्चिदवधिः पुरुष-पूर्णः सुखदुःखानामिति पुरुषः तस्मिन् पुरुष-द्रष्टरि 'सम्बद्धः' प्रतिष्ठितः सन्ततत्त्वात् प्रदीपप्रभावत् , कश्चिच्चासम्बद्धः झटितस्वाद , प्रकृष्टत HALAGEba Page #260 -------------------------------------------------------------------------- ________________ कोट्याचार्य है दमोव्याकुलप्रदेशव्यवहितपदीपप्रभासमुयोतितक्षेत्रदर्शनवद्, तत्र यस्तावदसंबद्धस्स संख्येयोऽसंख्येयो वा, कथं :-'पुरिसमबाहाएंविशेषाव018 सरसपाहतमाननाता 4 संबद्धासंबत्ति अबाधनमवाधाऽपान्तरालमित्यर्थः, पुरुषस्याबाधा पुरुषाबाधा तया हेतुभूतया सह, अयमभिप्राय:-असम्बद्धोऽवधिः क्षेत्रतः दाववधी वृत्ती । संख्येयो वा असंख्येयो वा योजनापेक्षया, एवं सम्बद्धोऽपि, तदनेन स्वतन्त्रावधिचिन्तनमानं कृतम् , इदानीमयमबाधया चिन्त्यते, ॥ 256 ॥ अत्र चतुर्भगी-संख्येया अबाधा संख्येयोऽवधिः 1, संख्येया अबाधा असंख्येयोऽवधिः 2 असंख्येया अबाधा संख्येयोऽवधिः 3 असंख्येया अबाधा असंख्येयोऽवधिरिति 4, सम्बद्धे तु विकल्पाभावः, तथा 'लोगमलोगे य संबद्धोति लोके चतुर्दशरज्ज्वा ॥ 256 / / त्मके पश्चास्तिकायवति, अलोके च-केवलाकाशास्तिकायात्मके, चः समुच्चये, 'संबद्धः' लग्नः, कथं ? 'लोगेऽत्ति पुरुषे सम्बद्धो लोके च, लोकप्रमाणावधिः, पुरुषे न लोके, देशतोऽभ्यन्तरावधिः, न पुरुषे लोके शून्यो, न पुरुषे न लोक इति बाह्यावधिः, अलोकसम्बद्धस्त्वात्मसम्बद्ध एवेति गाथार्थः ॥ 775 / / 'ओही त्यादि 'संखेज्जे' त्यादि 'संबद्धे' त्यादि ॥ 776-777-778 // उक्तार्थ है स्थापनाद्वारम् । गतिद्वारधुनागै नेरइयाईया हेट्ठा जह वण्णिया तहेव इहं । इड्डी एसा वणिज्जइत्ति तो सेसियाओऽवि॥779॥(नि. 68) | जे पडिवज्जंति महं तेऽवहिनाणंपि समहिआ अण्णे । वेयकसायाईया मणपज्जवनाणिणो चेव ॥ 780 ॥ सम्मा सुरनेरइयाऽणाहारा जे य होति प्ज्ज्त्ता। ते च्चिय पुवपवण्णा वियलाऽसण्णीय मोत्तूणं ॥ 781 ॥ आमोसहि विप्पोसहि खेलोसहि जल्लमोसहीचेव । संभिन्नसोय उजुमैसव्वोसहिचेव बोद्ध्व्वो॥(नि. 69) *** *** Page #261 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य आमीषध्याद्या: लब्धय: % वृचौ ॥ 257 ॥ 257॥ ** ** चारण आसीविस केवली य मणनाणिणो य पुव्वधरा । अरहंतचक्कवट्टी बलदेवा वासुदेवा y॥(नि. 70) संफरिसणमामोसो मुत्तपुरीसाण विप्पुसो विप्पो । अन्ने विडिति विट्ठा भासंति य पत्ति पासवणं ॥ 784 ॥ एए अन्ने य बह जेसिं सब्वे य सुरभओऽवयवा । रोगोवसमसमत्था ते होंति तओसहिप्पत्ता ॥ 785 ॥ जो सुणै सव्वओ मुणै savvavisae va svvsoehiN| suNai bahue va sadde bhinne sNbhinnsooso||786|| riju सामण्णं तम्मत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणए ॥ 787 ॥ विउलं वत्थुविसेसण माणं तग्गाहिणी मई विउला । चितियमणुसरै घडं पसंगओ पज्जवसएहिं ॥ 788 ॥ ऐसयचरणसमत्था जंघाविजाहिं चारणा मुणओ । जंघाहिं जाइ पढमो नीसं काउं रविकरेऽवि ॥ 789 ॥ एगुप्पाएण गओ रुयगवरमिओ तओ प्द्दिनिय्त्तो। बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ 79 ॥ पढमेण पंडगवणं बीओप्पाएण नंदणं एइ । तइओप्पारण तओ इह जंघाचारणो हो(e)i ॥ 79 ॥ पढमेण माणुसोत्तरनगं स नन्दिस्सरं तु बीएण । एइ तओ तइएणं कयचेइयवंदणो इहई ॥ 792 ॥ पढमेण नन्दणवणे बीओप्पारण पंडगवणंमि । एइ इहं तइएणं जो विज्जाचारणो होइ ॥ 793 ॥ आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविह्भेया। ते कम्मजाइभेएण गहा चउविहविगप्पा ॥ 794 ॥ मणनाणिग्गहणेणं विउलमई केवली चुन्भेओ। सम्मत्तनाणदंसणचरणेहिं खयप्पसूएहिं ॥ 795 ॥ ओहिन्नाणावसरे मणपज्जवकेवलाण किं गहणं । लद्धिपसंगेण कयं गहणं जह सेसलद्धीणं ॥ 796 ॥ %%A5%A5%25E0 **** %25% Page #262 -------------------------------------------------------------------------- ________________ विशेषाव । सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडम्मी ठियं sNtN॥ni.71॥ आमभेषकोव्वाचार्य के घेत्तूण संकलं सो वामगहत्येण अंछमाणाणं । a~jija विलिंपिज्ज व महुमहणं ते न चाएण्ति॥नि. 72 ॥ 2 ॥ ध्याद्याः लब्धयः दो सोला बत्तीसा सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवष्टिं अगडतडम्मी ठियं संतं ॥ नि.73॥ ॥ 258 ॥ // 258 // घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । a~jijja विलिंपिज्ज व चक्कहरं ते न चाएंति ॥नि. 74 ॥ जंकेसवस्सौ बलं तं दुगुणं होइ चक्कवहिस्स । तत्तो बला बलवगा अपरिमियबला जिणवरिंदा नि.75॥ खीर-महु-सप्पिसाओवमा उ वयणा तयासवा होति । कोहयधन्नसुनिग्गलसुत्तत्था कोहबुद्धीया ॥ 802 ॥ 3 जो सुत्तपएण बहुं सुयमणुधावै पयाणुसारी सो। जो atthapaeNa'tthaM अणुसरई स बीयवुद्धी u॥ 803 ॥ उदय-क्खय-खउवसमो-वसमसमुत्था भुप्प्गाराओ। एवं परिणामवसा लद्धीओ होंति जीवाणं ॥ 804 ॥ | केई भांति वीसं लद्धीओ तं न जुज्जए जम्हा । लद्धित्ति जो विसेसो अपरिमिया ते य जीवाणं ॥ 805 ॥ गणहरतेयाहारयपुलायवोमाइगमणलद्धीओ । एवं बहुगाओऽविय सुवंति न स्ण्गिहीयाओ॥ 806 ॥ आमोसही य खेले जल्ले विप्पे य होइ सब्वे य । कोटे य बीयवुद्धी पयाणुसारी य संभिन्ने ॥ 1 ॥ उजुमै-विउल क्खीरे महु-अक्खीणे विउव्वि-चरणे य । विज्जाहर-अरहंता चक्की बल-वासु वीसैमे ॥ 2 ॥ भवसिद्धियाणमेता वीसंपि हवंति एत्थ ल्द्धीओ। भवसिद्धियाण महिलाण जत्तिया जाउ तं वोच्छं ॥ 3 ॥ 441156842048-540 kA2454 Page #263 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती आमीषध्याद्याः लन्धयः ॥ 259 ॥ ॥ 259 // OMOMOMOMOMOMOMOMOMOM जिण-बल-चक्की-केसव-संभिन्ने जंघचरण-पुव्वे y। भवियाइवि इत्थीए एयाओ न सत्त ल्द्धीओ॥4॥ रिजुमै-विउलमईओ सत्त य एयाओ पुव्व्भ्न्नियाओ। लद्धीओ अभव्वाणं होंति नराणंपिन क्याइ॥5॥ अभवियमहिलाणंपि हु एयाओ न होंति भ्न्निय्ल्द्धीओ। महखीरासवलद्धीविनेय सेसाउ अविरुज्झा॥6॥" भव्वाभब्वाइविसेसणत्थमहवा तयंपि स्वियार्ण्। भव्वावि अभव्वा वियजं चक्कहरादओ भणिया ॥ 807 ॥ पोग्गलपरियदृद्धं जं नरदेवंतरं सुए भणियं । तो सो भव्यो कालो जमयं निव्वाणभावीणं ॥ 808 ॥ भणिओऽवहिणो विसओ तहावि तस्संगहं पुणो भणइ । संखेवरुईण हियं अव्वामोहत्थमिटुं च ॥ 809 ॥ दव्वाइं अंगुलावलिसंखेज्जाईयभागविसयाई । पेच्छइ चउग्गुणाई जहण्णओ मुत्तिमंताई ॥ 810 ॥ उक्कोसं स्ण्खाइय्लोग्पोग्ग्ल्स्मानिब्द्धाई। पैदव्वं संखाइयपज्जायाई च स्व्वाइण्॥ 811 ॥ ओहिविभागे भणियपि लद्धिसामण्णओमणोनाणं । विसयाइविभागत्थं भण्णइ नाणक्कमायातं ॥ 812 ॥ 'gaI'tyAdi / गतिर्नारकादिका, आदिशब्दादिन्द्रियादिपरिग्रहः, अधस्ताद्यथा मतिप्रस्ताव उक्ता एवमिहाप्यवधौ, विशेषं वक्ष्यति भाष्यकारः, एषा च ऋद्धिरतोऽनेन प्रस्तावेन शेषा अप्यामर्पोषध्यादय उच्यन्ते इति गाथार्थ्ः॥779 ॥ 'जेऽइत्यादि । ये मतिज्ञानस्य प्रतिपद्यमानकास्तेऽवधेरिति, किमविशेषेण ', नेत्याह-समधिका अन्ये अवधेः प्रतिपद्यमानकास्तद्यथा वेदातीताः श्रेणिद्वयेऽवधेः प्रतिपद्यमानका भवन्ति, मतेस्तु नोक्ताः, सम्यक्त्वमाप्तावेतल्लाभात् , एवं सर्वत्र भावना, तथा कषायातीताश्च सूक्ष्मसम्परायादयः तथा मनःपर्यायज्ञानिनश्चेति गाथार्थः ॥ 780 ॥ तथा-'सम्मा' इत्यादि । अपरिवडियसम्मदिट्ठीणो मणुया नारगसुरेसु उववज्ज Page #264 -------------------------------------------------------------------------- ________________ विशेषाव04 कोव्याचार्य आमशौंषध्याद्याः लब्धयः वृत्तौ ॥ 260 ॥ ॥ 26 // *SHRSSCROLA माणा आहारगद्वारे अनाहारकमङ्गीकृत्य पडिवज्जमाणया, मतेः पुनरमी नोक्ताः, तथा ये च भवन्त्यपर्याप्तका अविग्रहोपपातादौ अपर्या-14 सकद्वारे शक्तिमङ्गीकृत्य, पूर्वप्रतिपन्नेषु का वात्यत आह-त एवास्य पूर्वप्रतिपन्ना ये मतेः, किमविशेषण ?, नेत्याह-विकलेन्द्रियान् । असंजिनो मुक्त्वा, तेषां तद्विषयत्वादेवेति गाथार्थः ॥ 781 ॥ प्रागुक्तसम्बन्धं गाथाद्वयमाह-'saMpharisaNa'mityAdi भाष्यगाथाः पञ्च प्रतीतार्थाः, नवरं यः किल सर्वतः शृणोति स संभिन्तश्रोताः, यद्वा श्रोतांसि इन्द्रियाणि सम्भिन्नान्येकैकशः सर्वविषयैरस्य परस्परतो वेति स सम्भिन्नश्रोताः, सम्भिन्नान् वा परस्परतो लक्षणतो विधानतश्च सुबहूनपि शब्दान् शृणोति स संभिन्नश्रोतेति ॥ 784-88 ॥ अथ 'चारण' ति पदम्-'ऐसयेत्यादि । अतिशयो-यथावत्श्रुताभ्यासजनितो विद्यादिलाभः अतिशयेन चरणे-गमने समर्थाः। प्रत्यलाः, के च ते ? इत्याह-'मुनयः साधवो भगवन्तः, ते च द्विविधा भवन्ति, कथमित्याह-'जंघाविज्जाहिं cAraNa'tti जङ्घाचारणा विज्जाचारणा य, प्रथमसामोपवर्णनायाह-जंघाभ्यां याति प्रथमो-जवाचारणः, किं kRtvetyAha'nizrAM कृत्वा' अवलम्बनं कृत्वा । 'रविकरानपि' आदित्यकिरणानपि, मेरुशिखरादाविति गम्यत इति गाथार्थः ॥ 789 ॥ कथमित्यत आह-'एगुइत्यादि । अतः एत। स्मात्कर्मभूमिस्थानाद् 'एकोत्पादेन' एकक्रमेण 'गतों याति रुचकवरद्वीपं, चैत्यवन्दनार्थमिति गम्यते, ततो रुचकवरात् प्रत्याग। च्छन् द्वितीयेनोत्पादितेन नन्दीश्वरद्वीपं तदाराद्वर्तिनमागच्छति, ततस्तृतीयेनावस्कन्देन इह एति यतो गतः आसीदिति गाथार्थः ॥ 790 ॥ | एवं तावत्तिर्यक्सामर्थ्यम्,अथ ऊर्ध्वमाह-'पढमेणेऽत्यादि । प्रथमेन क्रमेणामुतः पण्डकवनं याति, मेरोः शिखरमित्यर्थः, द्वितीयेन नन्दनवनं, प्रथमां मेखलामित्यर्थः तृतीयेन त्विहतीति गाथार्थः ॥ 791 ॥ विद्याचारणसामर्थ्यमप्याह-'पढमेणेऽत्यादि । अयमपि प्रथमेनावस्कन्देन मानुषोत्तरं पर्वतमेति, द्वितीयेन नन्दीश्वरमेति-यातीत्यर्थः, तत्परावृत्तः एति ततो नन्दीश्वराद् कृतचैत्यवन्दन इह-भरत XALAAM Page #265 -------------------------------------------------------------------------- ________________ वृत्ती OCALCORMA विशेषाव क्षेत्रादाविति गाथार्थः ॥ 792 / / एतत्तिर्यग्, ऊर्ध्वमथ आह-'पढमेणेऽत्यादि । स्प्स्स्त्तार्था॥793॥ 'आसीत्यादि। आस्यो-दष्टाः तासु आमौंषकोव्वाचार्य विषमेषामित्यासीविषाः ते द्वेषा-कर्ममेदेन जातिभेदेन च, तत्र जातिभेदेन चतुर्विधविकल्पा वृश्चिकमण्डूकोरगमनुष्यजातयो यथार्थस- ध्याद्या: लब्धयः । म्बन्धात् , कर्मवस्तु क्रियातस्तु तपश्चरणादितोऽन्यतो वा गुणतोऽनेकविधास्तद्यथा तिर्यश्चो मनुष्याः देवाश्चासहस्रारादिति गाथार्थः ॥ 26 ॥ ॥ 794 / / 'मणेत्यादि । मनोज्ञानिग्रहणेन विपुलमतिः, प्रागुक्तमासीत् , स्वरूपज्ञापनार्थ, 'केवली य' ति केवली च चतुर्दा, कैः ? ॥ 26 ॥ इत्याह-सम्यक्त्वादिभिः क्षायिकैरिति गाथार्थः ॥ एतदवस्तु मन्यमान आह 'ओहीत्यादि स्पष्टा, नवरं लद्धी एते मनःपर्यायकेवले अत उक्ते, प्रसङ्गायातत्वाच्चारणादिवत् ! 'पुग्वधर' ति पूर्वाणि धारयन्तीति पूर्वधराः, अहंदादयस्तु प्रतीता इति नियुक्तिगाथाद्यार्थ्ः॥795-796॥ साम्प्रतमत्रैव वासुदेवादीनां महापुरुषाणां वीर्यान्तरायक्षयोपशमादिप्रभवं sAmarthyamutkIya'te-'सोलसेऽत्यादि । गाथाः पञ्च । 'अच्छन्ति' आकर्षन्ति 'muMjejja'tti भुञ्जीत विलिम्पेत वा न चायेंत्याक्रष्टुं, ततः-सामान्यजनपदवलाद् बलदेवा बलवत्तराः, जिनवरेन्द्रास्त्वनन्तबलाः, समस्तवीर्यान्तरायकर्मक्षयादिति, शेषं स्पष्टत्वानाख्यातम् । तदेवमेता लब्धयः "किल * संक्षेपेणोक्ताः, साम्प्रतमेतदधिकारानुवृत्तेविमध्यमप्रमाणोपदर्शनाय चाह भाष्यकारः- 'खीर' इत्यादि । 'जो सुत्ते' त्यादि । | ॥ 802-3 ॥ उपसंहरबाह-'उदयेत्यादि ॥ 804 ॥ तदेवमभिधाय केषांचिन्मतमाशिशङ्कयिषुराह-'केई' इत्यादि । केचन प्रज्ञाभिदमानिनो व्याचक्षते यथा विंशतिरेव लन्धयः, नाधिका न्यूना वा, उक्तं च-अतः पूर्वपक्षतः 'केइ भणंति वीसं लद्धीओ,' भणंतु कावानुपपत्तिरित्याह-तत्र, लब्धेरतिशयत्वात्तस्य च जीवेष्वपरिमितत्वादिति गाथार्थः ॥ 805 ॥ अपि च यदि सत्यमेव विंशतिलेब्धयः स्युस्ततोऽन्यासामपि परिगणनं स्यात् , तथा च सति संख्यानियमो प्लान्येत, गणधरादिलन्धिपरित्यागप्रसङ्गात् , तथा RONACASEAS T LAB Page #266 -------------------------------------------------------------------------- ________________ विशेषावाच-गणहरेऽत्यादि स्पष्टा । 806 ॥ सूरिरेवाह-'भव्वा' इत्यादि । अथ चेत् भव्याभव्यादिविशेषणार्थमेव लब्धीनां प्ररूपण- आमीषकोव्याचार्य में प्रयासः, एतदुक्तं भवति-एता विंशतिर्भव्यानामेव, शेषास्त्वमच्यानामिति, उच्यते, तदप्येवं प्ररूपणं सविचारम्-अनैकान्तिकम् , है ध्याद्याः अन्यत्रापि समानत्वात् व्यभिचाराच्च, तथाहि-नैता भव्यानामेव, अपि त्वभव्यानामप्युक्तवत् , कथं चाऽन्यत्रापि समानत्वमित्याह- लब्धयः & यद्-यस्मात् चक्रधरादयः भव्या एव सन्तोऽभव्या अपि, अभव्यलब्धिष्वपि मध्ये 'भणिताः' पठिताः स्त्रे तोऽन्यत्रापि स्मा॥262॥ यत्रापि स्मा-4॥262॥ नम् , आह-कथं पुनर्जायते भव्या एव चक्रधरा इति !, उच्यते-'पोग्गलेत्यादि । / यद्-यरमाबरदेवान्तरं श्रुते मणितं कालतः पुद्गलपरावर्तस्याप्यर्द्ध 'होऊण चक्कवट्टी पुणोवि अह होइ एत्तिए य गएऽतितो असौ भव्योवर्चते, कुतः इत्याह 'यत्' यस्मात्कालोऽयं-पुद् गलपरावर्धिप्रमाणः कास्वा निर्वाणभाविनां, भव्यानामित्यर्थः, अभव्यानां त्वन्तरकालो वनस्पतिकाल इति गाथार्थः । / 807-8 ॥ PupasaMharanAha-'भणिओ' इत्यादि । उक्तोऽवधेविषयः 'ओही खेतपरिमाणे' इत्यादि द्वारगाथाद्वयन तथापि रेऽतिसंक्षेपरुचयः सत्त्वा-18 स्तद्धिताय तत्संग्रहं भूयोऽपि वक्ति' भणति च, अर्थात् सूत्रकारः अव्यामोहार्थत्वाद्, इष्टं चैतच्छिष्यादिहितत्वादिति गाथार्थ्ः॥809॥ 'दब्वाई' इत्यादि ॥ इह ओहिणाणी जहण्णओ मुत्तिमत्ताई दब्वाई' पेच्छइ क्षेत्रकालाभ्यां तु अङ्गुलाबलिकासंख्येयभागाभ्यन्तरतः भावतो चउगुणाई दवाई 'दो पजवे दुगुणिए ति वचनात् ॥ 'ukkosa'mityAdi भावितार्था ॥ तदनेन र दुक्तं तं समासओ चउविहं पण्णत्तति तदाख्यातमिति अवधिज्ञानार्थस्तत्परिसमाप्तः ॥ 'ohI'tyAdi । / 810-812 // मणपज्जवनाण पुण जणमणपरिचिंतियत्थपागडणं । माणुसखेत्तनिबद्धं गुणपच्चैयं चरित्तवओ (नि.76) पुणसद्दो उ विसेसे रूविनिबंधाइतुल्लभावेऽवि । इदमोहिन्नाणाओ सामिविसेसाइणा भिन्नं । / 814 ॥ SHRSHASEROFES SARASWAR Page #267 -------------------------------------------------------------------------- ________________ मनःपर्यायज्ञानम् वृत्ती ॥ 263 ॥ विशेषाव0 तं संजयस्स सव्वप्पमायरहियस्स विविह्रिद्धिमो|स्म्य्क्खेत्त्म्भित्र् सण्णिमणोगयपरिणाणं । / 815 ॥ कोट्याचार्य मुणै मणोदव्वाई नरलोए सो म्न्निज्मान्नाई। काले भूयभविस्से पलियासंखिजभागम्मि ॥ 816 ॥ दव्वमणोपज्जाए जाणइ पासइ य तग्गएऽणंते । तेणावभासिए उण जाणइ यज्झेऽणुमाणेणं ॥ 817 ॥ ॥ 263 // सो य किर अचक्खुईसणेण पासइ जहा सुयन्नाणी । जुत्तं सुए परोक्खे पञ्चक्खे न उ मणोनाणे ॥ 818 ॥ जै जुज्जए परोक्खे पञ्चक्खे नणु विसेसओ घडै । नाणं जै पञ्चक्खं न दसणं तस्स को दोसो ? ॥ 819 ॥ 4 अन्नेऽवहिंदसणओ वयंति न य तस्स तं सुए भणियं । न य मणपज्ज वदंसणमन्नं च चुप्प्याराओ॥820॥ अहवा मणपज्जवदसणस्स मयमोहिदंसणं सण्णा । बिन्भंगदंसणस्स व नणु भणियमिदं सुयाईयं ॥ 822 ॥ जेण मणोनाणविओदो तिण्णि व दंसणाइं भ्न्नियाई। जै ओहिंदसणं होज होज नियमेण तोतिण्णि ॥822 / / अन्ने उ मणोनाणी जाणइ पासइय जोऽव्हिस्म्ग्गो। इयरोयजाणइच्चिय संभवमेत्तं सुएऽभिहियं ॥ 823 / / अन्ने जं सागारं तो तं नाणं न दंसणं तम्मि । जम्हा पुण पञ्चक्खं पेच्छइ तो तेण तन्नाणी ॥ 824 ॥ भण्णइ पण्णवणाए मणपज्जवनाणपासणा भणिया । तो एव पासए सो संदेहो हेउणा केण ? ॥ 825 ॥ 'maNa'ityAdi / मनःपर्यायज्ञान-प्राग्निरूपितशब्दार्थम् , पुनःशब्दो विशेषणार्थः, इदं हि रूपिद्रव्यनिवन्धनक्षायोपशमिकप्रत्यक्षादिहै सामान्येऽपि सत्यवधिज्ञानात् स्वाम्यादिमेदेन विशिष्टमित्यर्थमेदेनेति, स्वरूपमस्याह-जनमनःपरिचिन्तितार्थप्रकटनं, मानुषक्षेत्रम्-अर्ध तृतीयद्वीपसमुद्रपरिमाणं तन्निवद्वं 'guNapratyayam'asAdhAraNakSAntyAdiguNaprabhavam , इदं च चारित्रवत एव स्याद् , एतदुक्तं भवति-आम Page #268 -------------------------------------------------------------------------- ________________ मनःपर्यायज्ञानम् 5 ॥ 264 ॥ विशेषाव पोषध्यादिऋदिप्राप्तस्यैवेति समुदायार्थः । 'punn'ityaadi| 'ta'mityAdi व्याख्यातार्थम् ॥ 813 15 ॥ यदुक्त-तं समासओ चउव्विहकोव्वाचाये मित्येतदाह-'मुणई' इत्यादि । मन्यमानान्ययं जानीते योग्यानि काले त्रिविधेऽपि, कियत्प्रमाणे ?-पल्योपमासंख्येयभागेऽतीतादौ । वृत्तौ पर्यायत आह-'दश्वमणों' इत्यादि । द्रव्यात्मकं मनो द्रव्यमनस्तस्य पर्याया द्रव्यमनःपर्यायास्तान् 'जानाति विशेषभूयिष्ठपरिच्छेदतः ॥ 26 ॥ साक्षात्करोति स्पष्टावभासित्वात् , करतलामलकवत् , तथा पश्यति च सामान्येन, क्व स्थितानित्याह-'तद्गतान्' द्रव्यमनोऽस्तित्वपर्यायसम्बद्धानित्यर्थः, कियत इत्याह-अनन्तान् , अन्यानपि भावान् , किं साक्षात्करोति !, नेत्याह-तेन पुनद्रव्यमनसाऽवभासितान् बाह्यान् मन्दरमकराकरादीन् जानात्यनुमानेन, न साक्षाद्, अमृतवादपि बाह्यस्येति गाथार्थ्ः॥816-7॥ आह-अन्यत्र प्रतिपादितं-"जाणइ णपासति' अतः किमुक्तं-'जाणति पासति य' ? इत्यत आह-'सो य किरे' त्यादि । स च किल-मनःपर्यायज्ञानी अचक्षुर्दर्शनेनशेषेन्द्रियोपलब्धिरूपावग्रहादिमतिव्यापारेण तान् पश्यति, क इवेत्याह-'यथा' येन प्रकारेण श्रुतज्ञानी अचक्षुर्दर्शनेन पश्यतीत्युक्तं, विकल्पत इति भावः, एवं परिहते सत्याह-'युक्तं' घटमानकं 'श्रुते' ज्ञातस्वभावे मेर्वादावचक्षुर्दर्शनेन दर्शनमिति प्रक्रमः, किमिति ? 4. परोक्षत्त्वात्तस्य, 'न तु' नैव मनःपर्यायज्ञाने ज्ञातस्वभाव एव युक्तमचक्षुर्दर्शनेनावग्रहादिरूपमतिव्यापारेण तद्दर्शनं, तस्य प्रत्यक्षत्वादिति गाथार्थः । / 818 ॥ उच्यते-'जै जुज्जए' इत्यादि । यदि परोक्षे श्रुते युज्यते अचक्षुर्दर्शनेन दर्शनं तन्ननु प्रत्यक्षेऽस्मिन् विशेषतः। सुतरां घटते अवग्रहादिलक्षणमतिव्यापाराचक्षुर्दर्शनेन दर्शनं, तथाहि-'ज्ञान' मनःपर्यायज्ञानं यदि प्रत्यक्षं न दर्शनमचक्षुर्दर्शनं ततस्तस्य मनःपर्यायविदः को दोषो ?, नैव दोषः,तस्यान्यविषयत्वात् , अवधिज्ञानिनश्चक्षुर्दर्शनाचक्षुर्दर्शनवत्, अत एव 'जाणइ पासई' यदुक्तमिति गाथार्थः । अन्ये पुनरस्य पश्यत्तामेवं समर्थयन्तीत्याह-अन्ये त्वाहु:-असौ अवधिदर्शनेन पश्यति इति ब्रुवतां को दोषः ? KIRAKAUna AAAAAAOS Page #269 -------------------------------------------------------------------------- ________________ मनःपर्यायज्ञानम् वृत्ती ॥ 265 ॥ इत्यत आह-'नच नैव तस्य-मनःपर्यायविदस्तत्-अवधिदर्शनं सूत्रे प्रतिपादितं,'न य अण्णं ca'tti न च अन्यत्-चतुष्प्रकाराद् दर्शनादधिक विशेषाव कोव्याचार्य । मनःपर्यायदर्शनमस्ति, चक्षुरचक्षुरवधिकेवलदर्शनमिति सूत्रप्लुतेरिति गाथार्थः ॥ 819-20 ॥ 'अहवेऽत्यादि ॥ अथ चेन्मनःपर्यायदर्शनस्यावधिदर्शनमिति संज्ञा मता तस्यां सूत्रश्रुताविति, कस्येवेत्यत आह-'विभंगदंसणस्स व' यथा विभङ्गदर्शनस्यावधिदर्शन मितिसंज्ञा, सिद्धश्च दृष्टान्तः, उच्यते-भणियं नन्विदं त्वया श्रुतातिक्रान्तं, किं वाङ्मात्रेण ?, नेत्याह-'जेणेऽत्यादि । येन मनोज्ञानविदो ॥ 265 ॥ भगवत्यामासीविषोद्देशके द्वे दर्शने प्रतिपादिते चक्षुरचक्षुर्दर्शने, त्रिज्ञानित्वाद् , त्रीणि वा चतु नित्वे सति, ततश्च यद्यवधिदर्शनं स्यान्मनःपर्यायदर्शनं सूत्रश्रुतौ ततः स्यान्नियमेन त्रीणीत्यतस्त्रयमेवावक्ष्यदिति गाथार्थः ॥ 821-22 ॥ 'अन्ने' इत्यादि । अन्ये तु मन्यन्ते-अयं जानाति पश्यति चेति, कः ? इत्यत आह-योऽवधिज्ञानसमग्रः, इतरस्तु जानात्येव केवलं त्रिज्ञानी, अतः सूत्रे सम्भवमात्रं भणितं नन्यादौ 'जाणति पासती ति गाथार्थ्ः॥ 823 ॥ 'अन्ने' इत्यादि। अपरे अभिदधति, यद्-यस्मान्मनःपर्यायज्ञानं 'साकारं' सविशेष 'तो' ततस्तज्ज्ञानमुच्यते, तेन च जानात्येव, न तत्र दर्शनं, यस्मात्पुनस्तानेव स्कन्धान् 'प्रत्यक्षं पश्यति' साक्षात्करोति 'तो' ततस्तेन प्रत्यक्षद्रष्टुत्वेन तज्ज्ञानी भण्यते, क्षमाश्रमणटीकायां त्वियम्, अन्ये त्वाहुः-साकारोपयोगान्तःपातित्वान्न दर्शनं, दृश्यते । मचानेन प्रत्यक्षत्वादवधिवत् , इत्येतदपि न दर्शनं, दृश्यते चानेनेति विरुद्धम् , उभयधर्मान्वयाभावाद्वा न किञ्चिदिति गाथार्थ्ः॥824॥ उच्यते-'भण्णई त्यादि कण्ठया ॥ 825 ॥ सत्पदमरूपणादि तु स्वाम्यनुसारेणावधेरिवानुसतव्यमिति ॥ समाप्तं मनःपर्यायज्ञानम् ॥ CRORSCRECCACANNEL CHRONICROSAROGRESS Page #270 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य केवलज्ञान ॥ 266 ॥ ॥ 266 // ACCASSAGA अथ केवलमुच्यतेअह सव्वदव्वपरिणामभावविन्नतिकारणमणंतं । सासयमप्पडिवाई एगविहं केवलन्नाणं ॥ 826 नि.77॥ मणपज्जवनाणाओ केवलमुद्देससुद्धिलाभेहिं । पुव्वमणंतरमभिहियमहसद्दोऽयं तयथम्मि ॥ 827 ॥ सव्वद्दव्वाण पओगवीससामीससा जहाजोग्गं । परिणामा पज्जाया जम्मविणासादी सब्वे ॥ 828 ॥ तेसिं भावो सत्ता सलक्खणं वा विसेसओ तस्स । नाणं विण्णत्तीए कारणं केवलण्णाणं ॥ 829 ॥ किं बहुणा ! सव्वं सब्वओ सया सव्वभावओ नेयं । सव्वावरणाईयं केवलमेगं पयासेइ ॥ 830 ॥ पज्जायओ अणंतं सासयमिदं च स्दोवोगाओ। अव्वयओऽपडिवाई एगविहं सव्वसुद्धीए ॥ 831 ॥ kevalanANeNa'tthe नाउं जे तत्थ प्न्न्व्न्न्जोग्गे। ते भासइ तित्थयरो वैजोग सुयं havai sesN॥832||ni.78|| नाऊण केवलेणं भासइ न सुएण जं सुयाईओ। पण्णवणिज्जे भासइ नाणभिलप्पे सुयाईए ॥ 833 ॥ तत्थवि जोग्गे भासइ नाजोग्गे गाह्यान्नुवित्तीए। भणिए व जम्मि सेसं सयमूहै भणइ तम्मत्तं ॥ 834 ॥ वैजोगोतं न सुयं खओवसमियं सुअंतआ न तो। विन्नाणं से खइयं सद्दो उण दब्बसुयमित्तं ॥ 835 / / | सेसं छउमत्थाणं विनाणं जं सुयाणुसारेणं । तं भावसुयं भण्णइ खओवसमिओवओगाओ ॥ 836 ॥ भण्णंतं वा न सुयं सेसं कालं सुयं सुणेताणं । तं चेव सुयं भण्णइ कारणकज्जोवयारेण ॥ 437 ॥ NAGARCANCY Page #271 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ॥ 267 ॥ *O*XXXS**** अहवा वैजोगसुयं सेसं सेसंति जं गुणन्भूयं । भावसुयकारणाओ जमप्पहाणं tao sesN॥ 838 // 4 केवलज्ञानं वैजोगसुयं तेसिंति केइ तेसिंति भासमाणाणं । अहवा सुयकारणओ वैजोगसुयं सुणेताणं ॥ 839 ॥ केवलनाणं नन्दी मंगलमिति चेह प्रिस्म्त्ताई। अहुणा स मंगलत्थो भण्णइ पगओऽणुओगत्ति ॥ 840 ॥ 'अथे' त्यादि, अर्थत्यानन्तर्यार्थो वक्ष्यमाणोपपत्तिभ्यः, शेषं स्पष्टम् , गाथाः षट् यावदिति शेषः ॥ 826-827-828-829 // 267 // 1/830-831 // इह तीर्थकृत् समुत्पन्नकेवलज्ञानः सद्धर्मदेशनां करोतीति ध्वनिद्रव्यश्रुतं, स च भावश्रुताविनाभावीति तत्सम्भवेऽनि-8 टापत्तिरिति मा भूदव्युत्पन्नधियां मतिमोहोऽत उच्यते-'केवले त्यादि स्पष्टार्था, नवरं 'वैजोगति तस्यासौ वाग्योग उच्यते, शेष छद्मस्थानां श्रुतं भवति, श्रुतानुसारप्रभवत्वात् । / 832 ॥ शेषं भाष्य कृदाह-'नाऊणेऽत्यादि । केवले नैव ज्ञात्वा भाषते. नास्मद्विधवच्छ्रतेन, तदतीतत्वात् , 'पन्नवणजोगा' प्रज्ञापनीयास्तान भाषते, नेतरान् , वाग्गोचरातिक्रान्तत्वात् । / 833 ॥ 'tatthavI'tyAdi सुगमा ॥ 834 ॥ 'वई' इत्यादि । तस्यासौ ध्वनिर्वाग्योगमात्रं, नतु श्रुतं, श्रुतस्य क्षायोपशमिकत्वात् . न चासौ क्षयोपशमस्तम्यास्ति, एतदुक्तं भवति-क्षायिकं तस्य विज्ञानं, शब्दस्तु द्रव्यमात्रम् । / 835 ॥ सुतं भवौ 'sesa'ti व्याचिख्यासुराह-'सेसमित्यादि सुगमा, 'अहवा सुयं भवति सेसं' कालमित्यध्याहारः ॥ 836 ॥ तथा चाह-'भण्णंतं वे' त्यादि । इह भगवता भण्यमानं न श्रुतं, शेष तु । कालं श्रुतं, तच्च 'सुणेताणं' गणहराणमित्यर्थः, अथवा 'तं चेव सद्दमेत्तं सुयं भन्नई' कथं ?, वाग्योग एव श्रुतं वाग्योगश्रुतमितिविनहः, | कुत इत्याह-कारणे कार्योपचाराद् वृष्टौ तन्दुलोपचारवत् । / 837 ॥ 'अहवेऽत्यादि । 'वैजोगसुयं sesaM'ti कोऽथः ? इत्याह-'सेसंति जं । गुणन्भूयं', कुत एतदेवमित्याह-'भावेऽत्यादि पच्छद्धं कंठं, अथवा-'वई' इत्यादि, केति भणंति 'वतिजोगसुयं (हवै) तेसिं' 'tesiM'ti CSOLASCOSTOSEXXX Page #272 -------------------------------------------------------------------------- ________________ केवलज्ञानं 5 ॥ 268 ॥ विशेषाव04 | कोऽर्थः इत्यत आह-'भासमागाणं तीर्थकराणां, नतु 'तित्थगर' इत्येकवचनाभिधानादेवं वचनभेददोषः, तन्न 'अच्छंदा जेण भुंजंति, कोट्याचार्य न से चाइत्ति वुच्चईत्ति न्यायसिद्धत्वात् , 'अहवा vaijoggasurya'ti वाग्योग एव श्रुतं, केषां, शृण्वतां श्रुतकारणत्वादिति गाथार्थः, तदेवं वृत्ती तत्त्वादिभिर्निरूप्य गत्यादिभिरिदं निरूप्यते-तत्र गतौ सिद्धमनुष्ययोः केवलमस्ति, इन्द्रियेष्वतीन्द्रियस्य, एवं त्रसकायाकाययोः, सयोगायोगयोः, अवेदकस्य, अकषायस्य, शुक्ललेश्यालेश्ययोः, सम्यग्दृष्टेः, केवलज्ञानिनः, संयतनोसंयतनोअसंयतयोः, साकारा॥268॥ नाकारोपयोगयोः, आहारकानाहारकयोः, भाषकाभाषकयोः, परीत्तनोपरीत्तापरीत्तयोः, पर्याप्तकनोपर्याप्तकापर्याप्तकयोः, बादरनोबादरयोः, नोसंज्ञिनः, भव्यनोभव्ययोः, चरमाचरमयोः, द्रव्यप्रमाणं प्रतिपद्यमानानामुत्कृष्टतोऽष्टशतं, पूर्वप्रतिपन्नाः केवलिनोऽनन्ताः, क्षेत्र जघन्यतो लोकस्यासंख्येयभागः उत्कृष्टतो लोकः, स्पर्शनमप्येवमेव, कालतः साद्यपर्यवसितं, नास्यान्तरमस्ति, भागाल्पबहुत्वे प्राग्वत् ॥ 838-39 ॥ अथैतावत्कालादारब्धव्याख्यानस्य फलमाह-'kevala'mityAdi // केवलज्ञानं समाप्तं, तत्समाप्ती नन्दी, तत्समाप्तावपि मंगलं समाप्तमिति ॥ . अथ samudAyArthadvAramabhidhitsurAha'kevalaM नाण' मित्यादि ॥ 'अधुना' साम्प्रतं,'स' प्रकृतः प्रस्तुतोऽनुयोगोऽभिधीयते, किंविशिष्ट इत्याह-'मङ्गलार्थ:' | मझ्यते हितमनेनेति मगलं तस्यार्थः, मङ्गलसाध्य इत्य्र्थ्ः॥ 840 ॥ (इत्थं. नि.79) साम्प्रतं स इति सामान्येनोक्तत्वादाचार्य एव प्रश्नं कारयन्नाह सो मैनाणाईणं कयरस्स?, सुयस्स, जं न सेसाई। होंति पराहीणाई न य परबोहे समत्थाई ॥ 841 ॥ SASAASAASAASASIR Page #273 -------------------------------------------------------------------------- ________________ विशेषाव. कोव्याचार्य अनुयोगशब्दार्थः वृचौ ॥ 269 ॥ ॥ 269 // पाएण पराहीणं दीवोव्व परप्पबोहयं जं च । सुयनाणं तेण परप्पबोहणत्थं त्द्न्नुओगो॥ 842 ॥ सोहिगओ चिय आवस्सयस्स कयरस्स किंथ चिण्ताए|त्ण्चिय् सुयंति साहै सुयाणुयोगाभिहाणेण ॥ 843 ॥ 'सोऽइत्यादि । सोऽनुयोगः ज्ञानपञ्चकमध्ये कस्य ?, उच्यते, श्रुतस्य, तस्यव गुर्वायत्तत्वात् परप्रत्यायकत्वाच्च । / 841 ॥ tathAhi'pAepetyAdi |प्रायोग्र्ह्न्न्ण् प्रत्येकबुद्धादेः स्वयमपि भावात् , येन कारणेनैवं तेन तदनुयोग आरभ्यते, किमर्थ?, परप्रबोधार्थ, तथाहि। सर्व एव शास्त्रारम्मः परप्रबोधायैवारभ्यते, न पुनराहोपुरुषिकया जनरञ्जनार्थ वा?, यशःख्यातिलाभनिरपेक्षत्वात् मुमुक्षूगामिति गाथार्थः ॥ 842 ॥ एवमुक्त सत्याह-'सोहिगओ इत्यादि ॥ 'स' अनुयोगोऽधिकृत एवावश्यकस्य 'कयप्पवयणप्पणामो' इत्यादिना अतः 'katarassa'tti किमत्रानया चिन्तया? येनोच्यते-'सो मतिनाणादीणं katarassa'tti ?, उच्यते, इह 'सुताणुयोगाभिहाणेण suttassa'tti उत्तरेण तदावश्यकं श्रुतमेव, नत्वन्यत् किञ्चिक्रियादि इत्येतत् 'साधयति' कथयति को दोषः ?, तस्मात् प्रतिष्ठितमिदं 'कतरस्स ?, सुयस्सति गाथार्थ्ः॥ 843 ॥ आह-यद्येवमनुयोग इति कः शब्दार्थः ? इत्यत Aha___ अणुजोयणमणुओगो सुयस्स नियएण जमभिहेएणं । वावारो वा जोगो जो अणुरूवोऽणुकूलो वा ॥ 844 ॥ अहवा जमत्थओ थोवपच्छभावेहिं सुयमणुं तस्स । अभिहेए वावारो जोगो तेणं व संबंधो । / 845 ॥ 'अणु इत्यादि । अनुयोजनमनुयोगः, किमुक्तं भवतीत्याह-सुयस्स निययेण जमभिधेयेण संबंधणं, 'वावारोवा योगोऽत्ति 'वा' इत्य। थवा योगो योजनं 'वावारोऽत्ति जमुक्तं भवति, ततश्च योग एवानुयोगोऽनुशब्दलोपात् , पुनरपि किमुक्तं भवतीत्याह-योऽनुरूपोऽनुकूलो वा स्त्रस्यार्थेन सह यो व्यापारः सोऽनुयोग इति गाथार्थः ॥ 84 ॥ 'अहवेत्यादि ॥ अथवा 'यत्' यस्मादर्थतः अर्थतः सका. Page #274 -------------------------------------------------------------------------- ________________ विशेषावक कोव्याचार्य वृत्ती नन्दीव्या|ख्यानानियम: ॥ 27 ॥ ॥ 27 // SANS24NOLX शात् स्तोकपश्चाद्भावाम्यां सूत्रं अणु, ततः किमित्यत आह-तस्य-अणोः सूत्रस्याभिधेये व्यापारः योगोऽनुयोगः, तेन वाऽणुना योगो यः सोऽणुयोग इति गाथार्थ्ः॥ 845 ॥ अतः 'आवस्सयस्स अणुओगोति स्थितम् । / अत्राह आवस्सयस्स जै सो तत्थंगाईण अट्ठ पुच्छाओ। होइ सुयक्खंधो अज्झयणाई च, न उ सेसा । / 846 ॥ नणु नंदीवक्खाणे भणियमणंगं इहं कओ संका ? / भण्णइअकए संका तस्सानियमं च दाएइ ॥ 847 ॥ नाणाभिहाणमत्तं मंगलमिटुंन तीए वक्खाणं । इहमट्ठाणे जुज्जइ, जं सा वीसुं suykkhNgho॥ 848 // iha साणुग्गहमुइयं न उ नियमोऽयमहवाऽपवादोऽयं । दाइजइ कहणाए कयाइ पुरिसादवेक्खाए ॥ 849 ॥ 'aav'ityaadi| यद्यसावावश्यकस्य तच्च श्रुतविशेषः, तत्राङ्गादीनामष्टौ पृच्छाः "आवस्सयं णं किं अंग अंगाई सुयक्खधो सुयखंधा अज्झयणं अज्झयणाई उद्देसो उद्देसा"? उत्तरमाह-"तं आवस्सयं सुयक्खंधो अज्झयणाईच sesapaDiseho"tti गाथार्थः ॥ 846 ॥ अपर आह-'naNu'ityAdi ॥ नन्वित्यसूयायां 'नन्दी' ज्ञानपश्चकखरूपाभिधायी ग्रन्थः तद्व्याख्याने इदं भणितमनङ्गमङ्गानगाधिकारे इह कुतः शङ्का येनाष्टौ प्रश्नाः प्रयुज्यन्ते ? इति, भण्यते, अकृते आदौ नन्दीव्याख्याने ऽशङ्का सन्देहो जायते, अपितु पृच्छयन् गुरुस्तस्यादौ नन्दीव्याख्यानस्यानियमं दर्शयतीति गाथार्थः ॥ 847 ॥ आह-मङ्गलार्थमवश्यमेव नन्दीव्याख्यानात् कथमनियमप्रदर्शनमिति, 'नाणा इत्यादि । इहादौ मङ्गलमिष्टं, किं 1, ज्ञानाभिधानमात्रम् अनभिमतप्रतिषेधमाह-न तस्या व्याख्यानम् , अस्थानत्वादुत्सर्गेणेत्यभिप्रायः, तथाहि पथि गच्छन्नध्वगोदधि दृष्ट्वा मङ्गलमिति गृह्णाति, नतु भक्षयत्यपि, किमित्याह-यदसौ नन्दी पृथक्श्रुतस्कन्ध इति गाथार्थः ॥ 848 ॥ इह पाठे किमिति प्रपञ्चत उक्तेति चेत् , उच्यते, 'इहेऽत्यादि । इह आवश्यकारम्भे ऽसानुग्रहम् अनु Page #275 -------------------------------------------------------------------------- ________________ 5 विशेषाव कोट्याचार्य वृत्ती आवश्यकस्यनामा ॥ 27 ॥ ॥ 27 // 454545% ग्रहार्थम् , 'उदितम्' उक्तं ज्ञानपञ्चकन्याख्यानं प्रपञ्चतः, नतु नियमोऽयं तद्व्याख्याने, अपित्वभिधानमात्रस्यैव नियमो, मङ्गलार्थत्वात् , अथवा इदमन्यत् परिहारान्तरम्-अपवादोऽयमिह नन्दीकथनेन कथ्यते, कथमित्याह-कदाचित् पुरुषाद्यपेक्षया अन्यारम्भेऽन्यदप्युत्क्रमेणाभिधीयते समस्तदध्युपयोगवदित्यतोऽष्टौ पृच्छा इति गाथार्थ्ः॥ 849 ॥ अत्र च आवस्सयसुयक्खंधो नाम सत्थस्स तस्स जे भेया । ताई अज्झयणाइं नासो आवस्सयाईणं ॥ 850 ॥ कज्जो पिहप्पिहाणं जहत्थमजहत्थमत्थसुण्णंति । नामे चेव परिच्छा गज्झं जै होही जहत्थं ॥ 851 ॥ नामाईओ नासो चउविहो मंगलस्स व स नेओ। विण्णेओ य विसेसो सुत्तगओ किंचि वुच्छामि ॥ 852 ॥ आगमओ दव्वावासयं तमावासयं पयं जस्स । सिक्खियमिच्चाइ तयं तयणुवउत्तो निगदमाणो । / 853 ॥ सिक्खियमंतं नीयं हिययम्मि ठियं जियं दुयं एइ । संखियवण्णाइ मियं परिजियमेन्तुक्कमेणंपि ॥ 854 ॥ जह सिक्खियं सनामं तह तंपि तहाठियाइ नामसमं । गुरुभणियघोससरिसंगहियमुदत्तादओ ते y॥855॥ नवि हीणक्खरमहियक्खरं च वोचत्य रयणमालव्व । वाइद्धक्खरमेयं वच्चासियवण्णविण्णासं ॥ 856 ॥ नखलियमुवलहलंपिव अमिलियमसरूवधण्णमेलोव्व वोचत्थगंथमहवा अमिलियपयवक्कविच्छेयं ॥ 857 ॥ नय विविहसत्थपल्लवविमिस्समट्ठाणछिन्नगहियं वा । विच्चामेलिय कोलियपायसमिव भेरिकंथ व्व ॥ 858 ॥ मत्ताइनिययमाणं पडिपुण्णं chaMdasAhava'ttheNaM / नाकंखाइसदोसं पुण्णमुदत्ताइघोसेहिं ॥ 859 ॥ कंठोहविप्पमुक्कं नवत्तं बालमूयभणियं व । गुरुवायणोवयातं न चोरियं पोत्थियाओ वा ॥ 860 ॥ Page #276 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती आवश्यकस्यनामादयः ॥ 272 ॥ ॥ 272 / / FREERASAIRSIOSEX आगमओऽणुवौत्सोवत्ता दव्वंति सिद्ध्मावास्ण्। किंसिक्खियाइसुयगुणविसेसणे phalamiha'bhahiyaM // 86 // जह सव्वदोसरहियंपि निगदओ सुत्तमणुवउत्तस्स । दव्वसुयं दव्वावासयं च तह स्व्व्किरियाओ॥862॥ उवउत्तस्स उ खलियाइयंपि सुद्धस्स भावओ सुत्तं । साहै तह किरियाओसव्वाओ निज्र्फ्लाओ॥86॥ अहिए कुणालकविणो हीणे विज्जाहराइ दिटुंता । बालाउरातिभोयणभेसज्जविवज्जआ उभए ॥ 86 ॥ चंदगुत्तपपुत्तो u, बिंदुसारस्स न्नुओ। असोगसिरिणो पुत्तो, अन्धो जायै कागणिं ॥ 86 ॥ . जो जहा वट्टए कालो, तं तहा सेव वान्रा!| मा वंजुल परिभट्ठो, वानरा ! पडणं सर ॥ 866 ॥ विजाहर रायगिहे उप्पय पडणं च हीणदोसेण । कहणोसरणागमणं पयाणुसारिस्स दाणं च ॥ 867 ॥ चित्तकडुभेसजाई मा ण पीलेज, ऊणए देइ । पौणै न तेहिं अहियेहिं मरै बालो तहाहारे ॥ 868 ॥ अत्यस्स विसंवाओ पयभेआओ तओ चरणभेओ । तत्तो मोक्खाभावो मोक्खाभावेऽफला दिक्खा ॥ 869 ॥ नोआगमओ जाणयभव्वसरीराइरित्तमावासं । लोइयलोगुत्तरियं कुप्पावयणं जहा sutte ॥ 870 ॥ louttare अभिक्खणमासेवालोयओ उदाहरणं । स रयणदाहगवाणियनाएण जईहवालद्धो ॥ 871 ॥ आगमओ भावावासयं तदत्थोवओगपरिणामो । नोआगमओ भावे परिणामो जाण किरियासु ॥ 872 / / लोइयलउत्तरियं कुप्पावयणं च तं समासेणं । लउत्तरं पसत्यं सत्थे तेणाहिगारोज्यं । / 873 ॥ 'आवस्सए' त्यादि, 'कज्जो' इत्यादि, शास्त्रनाम आवश्यकश्रुतस्कन्धस्तभेदाश्चाध्ययनानि 'तम्हा आवस्सयं निक्खिवि-| Page #277 -------------------------------------------------------------------------- ________________ kh+kh+ वृत्तौ ++ ssAmi'ityevamAdi, आह च-न्यासो निक्षेपः, आवश्यकादीनां पृथक् पृथक् कार्यः, किं कारणं?, यतो नाम त्रिविधं भवति, यथार्थाऽविशेषाव0 आवश्यककोव्याचार्य यथार्थशून्यताभेदात् , यथार्थ शिखी, अयथार्थ पलाशः,डित्यादि त्वर्थशून्यम् , अतो नाम्न्येवास्थास्माभिः परीक्षा कर्त्तव्या, ततश्च स्यनामाप्राचं यदि यथार्थ स्यात्, तत्रैव समुदायार्थपरिसमाप्तेः,विवेचितकारित्वाद् भगवदर्हच्छासनप्रतिपन्नानामिति गाथाद्व्यार्थ्ः॥850-851॥ दयः अथ मेदतत्त्वपर्यायैरभिदधदावश्यकनिक्षेपं तावदाह-'नामाईत्यादि, आवश्यकस्य हि चतुर्विधो नामादिन्यासः सर्व मङ्गलस्येव, तद्यथा ॥ 273 ॥ ॥ 273 // नामावश्यकमित्येवमादि, विज्ञेयश्च विशेषोऽस्य सौत्र:-अनुयोगद्वारेपृक्तः, तथा च कश्चिद्विशेषं वक्ष्यामि, अनुग्रहप्रवृत्तत्वादिति गाथार्थः M ॥ 852 ॥ वत्र नामस्थापने क्षुष्णाथै, द्रव्यावश्यक द्वेधा-आगमनोआगमभेदात , तत्र 'आगमतो' इत्यादि प्रश्नयति-'आगमओं' इत्यादि, आगमतो द्रव्यावश्यकं कियत् ?, उच्यते, 'जस्स णं आवस्सएत्ति पदं शिक्षितं ठितं jita'mityevamAdi 'जाव णो अणुप्पेहाए', | तथा चाह भाष्यकारः-'तमावासयं पद' मित्यादि, स्पष्टम् , एतच्च सांन्यासिकचोद्यवीजमित्यभिप्राय इति गाथार्थः ॥ 853 ॥ शिक्षि-13 तमिति किमुक्तं भवतीत्याह-'sikkhi'mityAdi, अन्तं नीतमधीतत्वाव,शेषं सुगममिति गाथार्थः ॥ 854 ॥ पञ्चानामपि पदानां दृष्टान्तमाह-'जहेऽत्यादि, यथा हि स्वनाम शिक्षितं स्थितं जितं मितं परिचितमेवमेतदपीत्यस्यायमर्थः, वाचनाचार्याभिहितघोषैः सदृशं गृहीतं घोषसममुच्यते, ते चोदात्ताद्य्ः-उदात्तानुदात्त्स्व्रिताः॥855॥ 'navihINa'mityAdi अन्यूनाक्षरमहीनाक्षरं अनधिकाधरमनत्यक्षरं, तया वाइद्धाक्षरमेवं भणंति यदुत वच्चासितवन्नविन्नासं, अन्यत्रान्यत्रापादितवर्ण, अत इदं वर्णमात्रत एव विवक्ष्यते, न पदवाक्यतः,तस्यान्यविषयत्वात् , दृष्टान्तमाह 'वोच्चत्थरयणमालव्व' प्रत्यन्तनिवासाभिरीप्रोतरत्नमालावत, एतद्विपर्ययेण 'अब्वाइद्धखरंति गायार्थः ॥ 856 ॥ 'न khaliya'nityAdi, न स्खलितमुपलाकुलभूमिलाङ्गलवत् , तथा न मिलितं, तत्र मिलितम्-असमान ++x xx CROMGADGAORMERAM Page #278 -------------------------------------------------------------------------- ________________ आवश्यकस्यनामादयः वृत्ती ॥ 274 ॥ विशेषाव पद जातीयधान्यमेलकवत् सङ्कीर्ण यन्नैव तदमिलितम् , अस्यैव द्वितीयं व्याख्यानं कुर्वन्नाह-voccatthagaMthamahava'tti अथवा विपर्यस्तकोट्याचार्य ग्रन्थं मिलितं विपर्ययेण चामिलितं, तृतीयं व्याख्यान्तरमाह-'ahava'tti dvirAvaya'te, अथवाऽमिलितः-असंसक्तः पदवाक्यविच्छेदो यत्र वदमिलितपदवाक्यविच्छेदममिलितमिति गाथार्थः ॥ 857 ॥ 'aviccAmeliya'tti पदमाचिख्यासुराह-'नयेऽत्यादि' 'नय विच्चा 6 meliya'tti सम्बन्धः, किश्च विच्चामेलियम् !,अत आह-विविधसत्थपल्लवविमिस्सं, यथा 'धम्मो मंगलमुक्किट्ठमत एकनवते कल्पे मत्तो ॥ 274 ॥ 'न्ये मदर्याश्च गुणाः, न ह्याभ्यामर्थ परिच्छिद्य प्रवर्त्तमाने जीवा द्विविधाः' इत्येवमादि, तथा अस्थानच्छिन्नग्रथितं वा यथा-प्राप्तराज्यस्य रामस्य, राक्षसा निधनं गताः" इत्येवमादि, यद्वा कोलिकपायसवत , यद्वा भेरीकन्थावत, इति गाथार्थः ॥ 858 ॥ 'पडिपुन्नन्ति दुविहं-सुत्तओ अत्थी य' तत्र खत्रत:-'mattAI'ityAdi, मांत्रादिनियतमान अहवा छन्दसा-छन्देण पडिपुण्णं सूत्रतः, अत्थेण उ पडिपुण्णं किमत आह-'अत्थेण' नाकाङ्क्षादिसदोषं, न क्रियाध्याहारं यदपेक्षत इत्यर्थः, 'paDipuNNaghosa'ityetadAha-उदात्तादिघोषसम्भृतत्वात् प्रतिपूर्णपोषमिति गाथार्थ्ः॥ 859 ॥ 'kaMTha'ityAdi कठथा, नवरं वाशब्दात्कर्णाघाटितं, आह-आगमतोऽनुपयुक्तो द्रव्यावश्यकमित्येताववाभिलषितार्थसिद्धेः किमनेन भणिएण 'जस्सणं आवस्सएत्ति paya'mityAdinA, आह च-'आगमओ इत्यादि गतार्था ॥ 860-1 ॥ 'जहेऽत्यादि, यथोक्तगुणविशिष्टमपि निगदतः सूत्रम्-आवश्यकादिपदमनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकं च, तथा सर्वा गमनागमनप्रत्युपेक्षणादिक्रिया द्रव्यं द्रव्यावश्यकं चेति ज्ञापनार्थम् । अस्य विपर्ययमाह-'उबउत्तस्सेऽत्यादि, उपयुक्तस्य त्वावश्यकादिपदे स्खलितादिदोषदुष्टमपि पठतः शुद्धस्वभावत्वाद् भावतः सूत्रं कथयति यथा तथा सर्वाः क्रियाः निर्जराफलाः कथयति उपयुक्तस्य, तस्मात् उपयोगे दृढं यत्नः कार्यः प्रथममिति गाथाद्वयार्थः ॥ 862-863 ॥ 'अहिएऽइत्यादि, अत्र च 'हीणक्खरे । अस्थओ य त सत्यवमादि, यद्वा कोलान जीवा द्विविधाः Page #279 -------------------------------------------------------------------------- ________________ बाजी विशेषाव अवायदंसणत्यमिणमो उदाहरणं-"भरहम्मि य रायगिह, सेणियराया जिन्निण्द्भ्त्तिगो। पुत्तो अभयकुमारो, बुद्धिएं चरन्बिहाए~ द आवश्यककोव्याचार्य जुतो । / 1 / / अह अन्नया जिणिंदो, वीरो तत्थेव गुणसिलुज्जाणे । सुरविज्जाहरचारणसंधुव्वंतो समोसरिओ ॥ 2 ॥ धम्मकहा- स्यनामाअवसाणे, गच्छंतेसु सुरचारणाईसु । एगस्स एगाक्खरविस्सरणे ण वहै विज्जा ॥3।तोत्ण् मंडुक्कंपिव उप्फिडसंफिडणयं करे दयः ॥ 275 ॥ माणं । दणं विज्जाहरमिणमो राया विचिंतेइ ॥ 4 ॥ किं मन्ने एस एवं?, अहवा पुच्छामि जिणवरं गंतुं । वीरेणवि से कहियं पम्हुई। ॥ 275 ॥ अक्खरं सेगं ॥ 5 ॥ तं च सुणेत्ता अभओ पयाणुसारी तयं भणइ गन्तुं । भो ! विस्सरियं तुहमेगमक्खरं अवहिओ सरसु ॥ 6 ॥ जै य पुणो मम सामण्णसिद्धिमिह कुणसि तो तुहं अहयं । लहमि तयं पडिवन्ने कहिओ से साहणोवाओ । / 7 / / तो सो तस्सेवे। गक्खरस्स लामेण रयतगिरिसिहरे । संपत्तो वरविज्जाहरंगणाकीडणसुहिल्लि ॥ 8 ॥ अत्थोवणतो उ इहं, कायव्यो अधिय अक्खरे ऊये । होइ विणासो सुत्ने, अत्थे किरियाऽफलियदिक्खा ॥ 9 ॥ अण्णे भणंति स तहा दिवो अभएण पुच्छिओ कहियं । पढ सयविज्जं पढिया लद्धं च तमक्खरं तेण ॥ 10 ॥ पाठक्रममङ्गीकृत्येदमपूर्व कथितमित्यभिप्रायः । अहिए कुणालमक्कडा taMjahA"rAyA सुचंदौचो, पाडलिपुत्तमि पुरवरे आसि । पुत्तो सि बिंदुसारो, तस्सवि पुत्तो असोगसिरी ॥ 1 ॥ निश्चमसोगाहिं तओ विसेसओ । दोहि अग्गमहिसीहि । रज्जवरपुत्तरयणुज्जलाहिं सह भुंजती भोए ॥ 2 ॥ तस्स य एगाए~ सुओ बालो नामेण पुण कुणालोत्ति । है। दिना से बालमुत्ती उज्जेणी तस्स राएणं ॥ 3 ॥ अह अन्नया कयाई कुणालबालस्स माइसवत्तीए । सहियस्स वासभवणे कहियं है वरकंचुइज्जेणं ॥ 4 ॥ भयवं ! कुणालबालो बट्टै ऐरेगाट्ठवासोत्ति । तेणवि लिहिओ लेहो, सयमेव अधीयओ कुमरो ॥ 5 ॥ तीएविय सो गहिओ जयणंजणबिंदुर्य अगारस्स । उवरिं दिणं रणो, छइल्लयाए मणं हरिउं ॥ 6 ॥ पडिअप्पिओ य रण्णो, STORRECRARANA Page #280 -------------------------------------------------------------------------- ________________ वृत्ती विशेषावापयावि अनुवाइओ फ्मत्तेणं । संवत्तिऊण मुद्दाए~ अंकिओ जीउ उज्जेणीं ॥ 7 ॥ बायाविओ य तेण य, ण लेहओ कहै आवश्यककोवाचार्य विरोहित्ति । सयमेव वाइउं चिन्तियं कुणालेणिमं तत्थ ॥ 8 ॥ moriyavaMsANa'mhaM, ANA अप्पडिहया तिहुयणमि । ता किं तातस्साणं है स्यनामापढमं लंपिज्ज अहमेव 1 ॥ 9 ॥ भो ! भो ! आणेह लहुं, जलंतजलणाफुलिंगबीभत्थं । तत्तं लोहसलागं, जेणं अंजेमि अच्छीणी ॥ 10 ॥ दयः ॥ 276 ॥ तो अंजिऊण तीए हाहारवभरियदसदिसाभोयं । जाओ य णयणविरहेण sylatymiyjiyloo|11|| to जाणिऊण रण्णा, ॥ 276 ॥ है दियो से तुच्छजीवणो गामो । गंधव्ववेयणिउणो य तत्य सो भुंजती भोए॥13॥ तो तस्सवि संसारस्स भावदोसेण दारओ आओ। तो सो अणजमाणो गायंतो वसुमतिं भमति ॥ 13 ॥ पाडलिपुत्तं पत्तो, कहियं रणो इमेरिसो कोइ । उग्गाइ किंनरो इव, रण्णा हक्कारिओ to so॥14॥ rano purao गायै, अंतरिओ जमणियाए रम्माए । तुट्टेण य सो भणिओ, रन्ना मग्गाहि किं देमि ? ॥ 15 ॥ सो मणति-चंदगुत्तपवोत्तो तु, बिंदुसारस्स णत्तुओ । असोगसिरिणो पुत्तो, अन्धो जायै कागणीं ॥ 16 ॥ तो उण रना पुट्ठो कोऽसि & तुम तेण साहियं सव्वं । ओसारिया य पोती, मणिओ य पुणोऽवि किं देमि ॥ 17 ॥ / सो भणति-कागणिं राइणावि तुच्छंति , मग्गिय म्न्निओ। मंतीहि य से कहिये, रायसुए कागणी रज्जं ॥ 18 ॥ रायावि भणति अन्धो, करेसि रज्जेण किं ? तओ आह । मम 3 पुचो उप्पण्णो संपइ ई राइणा भणिते ॥ 19 ॥ संपति चिय से नाम, पतिट्ठियं तस्स रायपुत्तस्स । तं चेव य से रज्ज रण्णा पितिसंतियं, दिवं ॥ 20 ॥ सो चेव उवणओत्ति । अहवा भावाहिए इमं लोइयं उदाहरणं-"कामियसरआसष्णे, वंजुलरुक्खो महालओ अत्थि॥ तत्व य चडिऊण जले, जो पडै tirikkhao sNto॥1|| so hoi kila मणूसो, अह मणुओ पडै होइ तो देवो। अह बितियंपि पडेज्जा, पुव्विल्लो चेव तो होइ ॥ 2 ॥ एवं च ठिते सह वानरीए तत्थेव वानरो आओ । दिदं च तत्थ पडियं, नरमिहुणं ताउ रुक्खा CAS SACROL NAGARISHCARRC Page #281 -------------------------------------------------------------------------- ________________ आवश्यकस्यनामादयः ॥ 277 ॥ विशेषाव उ ॥ 3 ॥ जायं च देवमिहुणं, पडियाणि दुएवि नरजुयं जाय्ण्। सो भणति पुण पडामो, जा देवजुयं किल भ्वामो॥4॥ तीए वरजुव- कोव्याचार्य तीए, पडिओ धरतीए सो नरो सलिले । जाओ पुणोऽवि सोच्चेव मक्कडो सिरिमतिच्छंतो ॥ 5 ॥ नारी रमा गहिया, सोविय वृत्तौ है माइण्द्जाल्पुरिसेहिण्। रण्णो पुरओ गचंतएसु सो वानरो मुको ॥ 6 ॥ तं दणं वरहाररयणपरिमंडियं नियं जुबई । पत्थेइ तीएं भणिओ, है एस सिलोगोत्ति निउणाए ॥ 7 ॥ जो जहा वट्टर कालो, तं तहा सेव वान्रा!| मा वंजुल पडिभट्ठो, दाणरा ! पडणं सर ॥ 8 ॥ " u॥277|| वणओ एस एवेत्यधिकृतगाथापूर्वार्द्धार्थः । अथ भावहीणाहिए उदाहरणं, तथा चाह-'उभयेति भावहीणे भावहिये य दृष्टान्तः, कः? इत्यत आह-चालाउराइमोयणमेसज्जविवज्जओ' एतदुक्तं भवति-"तित्तकडुमेसयाई मा णं पीलेज्ज ऊणये देति, पौणै ण, तेहिं अहिएहि मरति, ग्लान इति गम्यते, एवं बालोऽप्याहारमङ्गीकृत्येति गाथार्थः ॥ 864 ॥'च्ण्द्गुत्तेऽत्यादि,गाथाः पञ्च ॥ 865-69 ॥ इत्यागमतो द्रव्यावश्यकं गतं, द्वितीयभेदमधिकृत्याह-'नोआगमतो इत्यादि । नोआगमतः ज्ञशरीरद्रव्यावश्यकं "परिणिव्वुयमुणिदेहं सिद्धसिलातलगयं मुणयन्वं । अणुभूयभाववेक्खा, वै तडवडिओ घयघडोच ॥ 1 ॥ " तथा भव्यशरीरद्रव्यावश्यकं । यच्छरीरमावश्यकमिति पदं ज्ञास्यति योग्यत्वात् घृतघटवदेव, उभयव्यतिरिक्तं तु त्रिविधं, कथमित्याह-'loiya'tti जे इमे राईसरादि मुखादिप्रक्षालनमुषसि कुर्वते, लोकोत्तरं ca'je इमे समणगुणमुक्कजोगी जाव उभओ कालं आवासयस्स उवट्ठायन्ति, ' तथा कुप्पावणियं तिहं तिसट्ठाणं पावादुयसयाण कोट्टकिरियादीणं उवलेवणसंमज्जणादि एवं जहा सुत्ते अणुओगदारेषु तथा वन्नेयव्वंति गाथार्थः ॥ 870 ॥ "वसंतपुरे अगीयस्थसंविग्गपरिवारो तहाविहो चेव गणी गच्छो य परिवसति, तत्थ य एगो साहू दिवसदेवसियं उदउल्लाइअणेसणादि पडिगाहेत्ता स्यणीए महयामहया संवेगेणालोएति, तस्स पुण गणी अगीयत्थत्तणओ पायच्छितं +5+4+4+4+4+4+4+4+4 HR26466 Page #282 -------------------------------------------------------------------------- ________________ कोट्याचार्य आवश्यकपर्यायाः वृचौ ॥ 278 ॥ ॥ 278 // HASIREEKSECRETROE देतो इमं मणइ-अहो ! इमो धम्मसदिओ!, सुहं पडिसेविउंदुक्खं आलोइउं, अओ असढत्तमओ सुद्धोचि, इमं च दटुं अन्ने मणतिआलोइज्जइ चेव य, न एत्थ दोसोचि, वच्चै कालो, अन्नया तत्थ संविग्गो साहू आगतो, तेण सा दिवसदेवसिया अविही दिट्ठा, चिंतियं च-'अहोऽपेण इमेण विणासिञ्जन्ति, ततो तेण कहाणयं कहियं-"गिरिनगरे कोडीसरो नाम वाणियओ महल्लमोल्लरयणाणं घरं भरिऊण पलीवेइ, तं च लोगो पसंसइ-वैसाणरं तिप्पे हितित्ति, एवं वरिसाणि वच्चंति, अन्नया तेण तं तहा पलीवियं वायक्सेण य सव्वं नगरं दई, ततो राइणा हक्कारिऊण सव्वस्सहरणो को निद्धाडिओ य सविसयाउत्ति ॥ अन्नोऽवि महुराए एवं चेव करेइ,सो राइणा सुओ, सव्वस्सहरणो चेव काउं विसज्जिओ, भणिओ य-अटविमि किं न पलीवसि!, एवं भो! जहा तेण वणिएण अवसेसा गेहा दड्डा एवं तुमं पसंसंतो एए साहुणो मिगसंठाणिए सव्वे झामित्ता परिच्चयसि, जाहे य सोगणी ण ठाइ ताहे तेण साहुणो भणिया-भो! भो! एस अगीयत्यो निद्धम्मो य, अलमेयस्स वसवत्तित्तेण, सो तेहिं तओ निद्धाडिओ" आह च-'लउत्तरे' इत्यादि । स इत्यगीतार्थः, शेष स्पष्टम् 871 ॥ द्रव्यावश्यकं गतम्, भावावश्यकमपि द्वेषा-आगमतो नोआगमतश्च, तब पूर्वाधं स्पष्टम् । / द्वारं ॥ नोआगमतो ज्ञानक्रियापरिणामो, मिश्रत्वादिति गाथार्थः 872 ॥ तदपि त्रेधा-'लोइयं त्था। 'लोइयं पुवण्हे भारहं अवरण्हे रामायणं 'कुष्पावणियं' इज्याचल्यादि, लोकोत्तरं शास्त्रे प्रशस्तं, तेनैव चायमधिकार इति गाथार्थः ॥ 873 ॥ तस्साभिन्नत्थाई सुपसत्याइं जहत्थनिययाइं । अव्वामोहाइनिमित्तं आह पज्जायनामाई ॥ 874 ॥ आवस्सयं अवस्सं करगिजं घुवनिग्गदो विसोही य । अझयणछक्कवग्गो नाओ आराहणा म्ग्गो॥875॥ समणेण सावएण य अवस्सकायव्वयं हवै ज्म्हा। अंतो अहो निसिस्स उ तम्हा आवस्सयं नाम ॥876॥ CASEASESARKAR Page #283 -------------------------------------------------------------------------- ________________ कोत्याचा ला विशेषाव0 वृत्तौ ॥ 27 ॥ PERS जदवस्सं कायव्वं तेणावस्सयमिदं गुणाणं वा । आवासयमाहारो आ मज्जायाभिविहिवाई ॥ 877 ॥ श्रुतस्य नि। आ वस्सं वा जीवं करेइ जं नाण-दसणगुणाणं । संनिज्झभावणच्छायणेहिं वा वासयं गुणओ ॥ 878 ॥ क्षेपाः पर्याऽतस्सेऽत्यादिना पर्यायत आह गाथाः पञ्च, अत्र च 'आवस्सयं' ति अवश्यंकरणादावश्यकं, किश्च तत् ?, चक्रवालसा. याश्च. माचार्यनुष्ठानं, 'ध्रुवनिग्रहः' अनादिकालीनकर्मापनयनं, एवं च पदानि नव दश वेति, यतश्चाहोरात्रान्तः श्रमणादिना कर्त्तव्यमत 6 ॥ 279 ॥ आवश्यकं, आपाश्रयो वेदं गुणानां, आडो मर्यादाभिविधिवचनत्वादापाश्रयं, ततश्च प्राकृतशैल्या लिङ्गव्यत्ययादावासयंति, गुणानां । | वा वश्यमात्मानं करोतीति, यथाऽन्तं करोतीत्यन्तकः, गुणशून्यं वा आत्मानमावासयति गुणैरिति, गुणसानिध्यमात्मनः करोती। त्यर्थः, गुणैर्वा आवासकम्-अनुरञ्जकं वस्त्रधूपादिवदिति, गुणैर्वाऽऽत्मानमाच्छादयतीति 'वस आच्छादने' इतिकृत्वा ॥ 874-78 / / | तदेवं भेदतत्त्वपर्यायैरावश्यकमुक्त, श्रुतस्कन्धपदयोरप्यतिदेशनं तावदाह एवं चिय सेसाई विउसा सुयलक्खणाणुसारेण । कमसो बत्तब्वाइं तहा सुयरखंधनामाई ॥ 879 ॥ आगमओ दव्वसुयं वत्ता सुत्तोवओगनिरवेक्खो । नोआगमओ जाणयभव्वसरीराइरित्तमिदं ॥ 880 ॥ पत्ताइगयं सुत्तं सुत्तं च जमंडजाइ पंचविहं । आगमओ भावसुयं सुओवउत्तो तओऽणण्णो ॥ 881 ॥ नोआगमओ भावे लोइय लउत्तरं पुराभिहियं । सम्मत्तपरिग्गहियं सम्मसुयं मिच्छमियरंति ॥ 882 ॥ आगमओ भावसुर्य जुत्तं नोआगमे कहं होइ । जै नागमो न सुत्तं, जै सुत्तमणागमो किह णु ? ॥ 883 ॥ उवओगो जम्मत्ते तं तं जै वाऽगमोऽवसेसं तु । नोआगमोत्ति एवं किमणुवउत्तम्मि davvasurya ? |884.. CAROLORCARE E ASES Page #284 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य ॥ 28 ॥ अविसुद्धनयमएण व जइलद्धिसुयमणुवउत्तेविभावसुयं चिय पढओ, किमणुवउत्तस्स dvvsuyN?॥885॥ zrutasya निआगमसुओवओगो सुद्धो चिय न च्र्न्नाइस्ण्मिस्सो। मीसेवि वा विवक्खा सुयस्स च्र्न्नाइभिन्न्स्स्॥886॥ शेपाः पर्याचरणाइसमेयम्मि उ उवओगो जो सुए तओ स्मे। नोआगमोत्ति भण्णइ नोसदो मीसभावम्मि ॥ 887 ॥ याश्च. सव्वनिसेहे दोसो सव्वसुयमणागमो प्स्जेजा। होजा वाऽणागमओ सुयवज्जमणागमसुयं तु ॥ 888 ॥ | ॥ 28 // देसनिसेहे सयलं नोआगमओ सुयं न पावेजा। भिन्नपि व तं देसो चरणाईणं पसज्जेजा ॥ 889 ॥ होज व नोआगमओ सुओवउत्तोऽवि ज स देसम्मि । उवजुवै न उ सव्वे तेणायं मीसभावम्मि ॥ 890 ॥ आह नणु मीसभावे नाभिहिओ अभिहिओ य नोसहो । देसे तदनभावे दवे किरियाएं भावे य ॥ 891 ॥ सच्चमयं देसाईसु तहवत्थवसेण सद्दविणिओगो । अमियत्था य निवाया जुज्जइ तो मीसभावेऽवि ॥ 892 ॥ अविसेसियसंमिस्सोवओगदेसुत्ति वा सुयं काउण्। नोआगमभावसुए नोसद्दो होज देसेवि ॥ 893 / नोआगमओ कोई सद्दसहायमुवओगमिच्छति । नणु सुतरमागमत्तं हि दबभावागमे जुत्तं ॥ 814 ॥ अह नागमोत्ति सदोनोआगमया य त्धिय्त्त्न्नो। आगमओ दव्वसुयं किह सद्दो नागमो जइणो ? / / 895 ॥ अन्ने नोआगमओ सामित्ताणासियं सुयं ति । जै न सुयमणुवओगे नणु सुयरमणासियं नत्थि । / 896 ॥ सुय-सुत्त-गंथ-सिद्धंत-सासणे आण-वयण उवेसो। पण्णवण आगमोवि य एगट्ठा पज्जया सुत्ते ॥ 897 ॥ 'एवं चियेत्यादि स्पष्टार्था, नवरं 'सुयाणुसारेणं' अनुयोगद्वारानुसारेणेति गाथार्थ्ः॥879॥ अथ प्रपञ्चतः श्रुतपदमुच्यते-तच्चतुर्धा OMOMOMOMOM Page #285 -------------------------------------------------------------------------- ________________ विशेषाव ॥ मङ्गलवत् , नामस्थापने प्राग्वत् , द्रव्यश्रुतमागमनोआगमभेदाद्, आधं प्रतिपादयन् गाथापूर्वार्द्धमाह, द्वितीयं च पश्चाध, प्रतीतार्था 880 ॥ कोखाचार्य किं तदिदमित्याह-पुस्तकपत्रकादिन्यस्तम् । "अहवा सुत्ते पंचविहे पत्रचे-अण्डए बोंडए वालए वागते किट्टिसे" इति, आहच-18 क्षेपाः पर्यावृत्ती । 'सुत्तं चे त्यादि । तत् द्रव्यश्रुतं व्यतिरिक्तमिति प्रक्रमः । द्वारं । भावभुतं द्वेधा-आगमनोआगममेदादेव, तत्रागमतो भादश्रुतं, काति याश्च. | इत्याह-'श्रुतोपयुक्तों' वक्ता, ततोऽनन्यत्वात् । / द्वारम् । / 881 'भावे भावविषयं नोआगमतो भावश्रुतं, किमत आह-लोइयं भारतादि, / 281 ॥ ॥ 28 // | लोकोचरं चाचारादि वायोपशमिकविशेषात् , तच्च प्रागेवोक्तं, तच्च सम्यक्त्वादिपरिग्रहाइ तथोज्यते । अत्राह-'आगमतो' इत्यादि । दह हि आगमतो भावावश्यकश्रुतं 'युक्तं' घटमानकम् , अविरुद्धत्वात् जनन्यवन्ध्यावत् , (किन्तु न) युक्तमित्याह-'नो आगमें नोआगमतस्तु का भवति', न कथञ्चिद्विरोधात् जीवाचैतन्यवत् , तथा कोऽयं नोभागमो नाम :-'जति' इत्यादि, यदि 5 नोजागमो-न आगमः तदो ऽन suttaM'ti न मावश्रुतम् , अय श्रुतं कथं नोआगमो, जीवाचैतन्यवदिति, तस्मादयुक्तमेतत् द्वितीयं 31 | मावश्रुतमिति गाथार्थः ॥ 882-83 ॥ स्यात् पठतः, 'उवओग' इत्यादि । 'उपयोगो' दत्तावधानता 'जंमत्ते' त्ति यावति 2 तत्चद् यदि चागमो भवतामभिप्रतः, अवसेसं तु उपयोगाविषयीकृतं श्रुतं नोआगमत इति, ततश्च सर्वपतिपेधात् 'नोआगमतो भावश्रुतं योज्यते इति चेद् उच्यते, एवमनया कल्पनया किं-कस्मात् अनुपयुक्त पठति-वक्तरि 'दन्वसुर्य' अधस्तादुक्तं येनोच्यते ऽनो a|णुप्पेहाएऽति, एतदुक्तं मवति-अनुपयोगत्वेन तस्यापि नोआगमत्त्वाद्, अनुपयोगत्वेन तत्रापि लब्धिसद्भावादित्यभिप्राय इति गाथार्थः ॥ 484 ॥ अथैतत्परिजिहीर्षोः सूरेर्मतमाह चोदक एव-'अवीं त्यादि । यदि 'अविशुद्धनयमतेन' द्रव्यास्तिकनयमतेन यदि वल्लन्धिसूत्रं श्रुतं सन्नोआगमरूवं अणुवउत्तेऽवि वक्तरि पठति सजि 'भावसुत्तं ciya'ci मावश्रुतमेव वर्तत इति, उच्यते, ननु । ACOCCALKARENA Page #286 -------------------------------------------------------------------------- ________________ वृचौ विशेषाव0 तदेवावर्त्तते. तथाहि-यद्येवं ततः पठतो किमणुवउत्तस्स दव्वसुयं, एतदुक्तं भवति-तदपि भावश्रुतमेवास्तु, लब्धिसद्भावात् , i. श्रुतस्य निकोट्याचार्य ति चोद्यार्थः, उच्यते-नैतच्चोधे, सिद्धान्तानभिप्रायात् , तथाहि-सर्वप्रतिषेधवचन एव नोशब्द इदं स्यात्, न मिश्रवचन इति, आह च- क्षेपाः पर्या 'आगमसुओवओगों इत्यादि । आगच्छतीत्यागमः श्रूयत इति श्रुतं, आगमश्चासौ श्रुतं च आगमश्रुतं, तद्विषय उप्योग्ः। याश्च. | आगमश्रुतोपयोगः, 'शुद्ध एवं' केवल एव, किमुक्तं भवति इत्याह-'न चरणादिसन्मिश्री' न चारित्रदर्शनाभ्यां संवलितः यदा ॥ 282 ॥ यदा ॥ 282 ॥ 'इष्यते तदा' आगमतस्तावत् भावश्रुतमभिधीयत इति शेषः, ज्ञानदर्शनचारित्रमिस्सेऽवि 'वेऽत्यथवा मिश्रेऽप्युपयोगे चरणादिमित्रस्य श्रुतस्य विवक्षा क्रियते, ततश्चागमतस्तावदेवं भावश्रुतं भवतीति गाथार्थः ॥ 885-6 ॥ नोआगमतः पुनः कथं भवतीत्याह-'चर-2 NAI त्यादि । यः पुनः श्रुते उपयोगः, किंविशिष्टे श्रुते ? इत्याह-'चरणादिसमेते' चरणदर्शनाभ्यामनुविद्धे, स किमित्यत आहततोऽसौ 'समय' सिद्धान्ते नोआगम 'इति' एवं भण्यते, नोआगमतो भावश्रुतं भण्यत इति भावना, किं कारणमित्याह-यतः नोशब्दो' यं मिश्रभावे, मिश्रवचनो वर्त्तत इति, एवं चैतद्, अन्यथाऽयं सर्वनिषेधवचनो वा खयेष्यते देशनिषेधवचनो वेति द्वयी गतिः, किंचा6 तः, तत्र प्रथमविकल्पे प्रसङ्गमापादयत्राह-सव्व' इत्यादि । 'सर्वनिषेधे' सर्वप्रतिषेधवचने नोशब्देऽभ्युपगते भवतो 'दोषः' | अपराधः स्यात् , यत एवं सर्व श्रुतमनागमः प्रसज्येत, आगमो न भवतीति नोआगमः, तत्माप्तेः श्रुतस्य मत्यादिचतुष्टयीभवनमित्यमिप्रायः, अनागमस्य वा श्रुतत्वीभवनमिति, आह च-'होज्जा वा' भवेद्वा, कः किमित्यत आह-'अनागमसुयं तु' अनागमो-मत्या. दिचतुष्टयलक्षणः, उत्त्वस्य लुप्तत्त्वात् , श्रुतमेव नान्यः, किंविशिष्टो य इत्याह-'सुतवज्ज' न्ति श्रुतवजः, किं kAraNamityAha'anAgamato' अनागमाद्धेतोः, क्षमाश्रमणटीकापीयं । 'सव्वणि गाहा। निषेधवचनत्वे पुन!शब्दस्य सर्वनिषेधो देशनिषेधो वा ग NASARURGANG Page #287 -------------------------------------------------------------------------- ________________ विशेषाव0 SIOESRESE म्यते, तत्र सर्वनिषेधे तावन्नोआगमतो भावभुतमिति सर्वश्रुतस्यानागमत्वप्रसङ्गः स्यात् , अश्रुतस्य वा मत्यादेः श्रुतत्वप्रसङ्ग इति गा-दातस्य निकोट्याचार्य 6 थार्थः ॥ 887-88 / / अथ ब्रूषे-न ब्रूमो नोशब्दस्य सर्वप्रतिषेधवचनत्वं येन 'सव्वसुयमणागमो पसज्जौ' किंतु देशे, अत आह- क्षेपाः पर्या। 'desa'ityAdi । इह नोशब्दे देशनिषेधे देशोऽस्यागमो न भवतीति वाचके सति भवतः सकलं श्रुतं 'नोआगमतों नोआगमस्वरूपेण याश्च. ॥ 283 ॥ प्राप्नुयाद्, एकदेशे अनागमत्वात् । इप्यते च सर्वत्र नोआगमतया सर्व श्रुतं, ज्ञानदर्शनचारित्रपर्यायानुविद्धत्वात् । 'भिन्नपि वे' ॥ 283 ॥ त्यादि वा इत्यथवा एवं सति अपि सम्भावनार्थः, ततश्चायमर्थः-चरणादीनां भिन्नं सत् निःकृष्टं सत्तत्-श्रुतं देशः प्रसज्येत अनेनैव प्रकारेण, एदप्यसम्भावनीयं, सम्भाव्यते वा भिन्नदेशं धात्वंजनकपिसवर्णकवत् , अन्यथा संकरैकत्वादिदोषप्रसङ्गात् , तस्मात् पारिशेप्यान्मिश्रवचनेऽस्मिन्नोआगमतो भावश्रुतमिति भावः । 'होज' इत्यादि । 'वा' इत्यथवा अपरयापि भङ्गथा अयं नोशब्दो मिश्रवचन । इत्युच्यते, कहं 1, 'होज्ज व णोआगमतो सुओवउत्तोवि' त्ति, एतस्याक्षरघटना-श्रुतोपयुक्तोऽपि सन् भवेन्नोआगमतो भावश्रुतं, उपयोगतद्वतोरमेदात् , कथमित्यत आह-'यत्' यस्मात् 'असौं' उपयोगवान् 'देशे उपयुज्यते' ज्ञानदर्शनचारित्रकलापैकभागश्रुतैकदेशे प्र णिहितो भवति, 'न उसन्वे' एकसमय इत्थमुपयोगाभावात् , येन कारणेनैवं तेनायमनयाऽपि भङग्या मिश्रभावे भवति, क्वचिदुपयोगानु4 पयोगप्रवृत्तेः पूर्वत्र तु मिश्र उक्त आसीद् भवेत् नो आगमतो भावश्रुतं चरणादिसमेते इह तु इत्येवमतो महान् विशेष इति गाथार्थः । / 889 90॥'आहे.' त्यादि। ननु मिश्रभावे नोशब्दोन क्वचिदभिहितः, अभिहितश्च देशादौ, तथाहि-विवक्षया नोशब्दो देशवचन उक्तो द्रव्ये घटादौ, यथा-देशेनोघटः, यो घटः स देशे नोघटो, नतु सर्वत्र, अघटप्रसङ्गात् , तत्प्रसंगे चघटाभावप्रसङ्गात् , सर्वत्रैवमिति shuunytaapttiH। अथ पुनर्देशे घटस्तत एकघटे घटबहुत्वप्रसङ्गः, एवं पटादिष्वपीति व्यवहाराभावः, तथा तदन्यभावे नोघटः पटादिस्तत्संव्यवहार आ RSARKESARSAX RORSCORRECORIAGES Page #288 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती याश्च. ॥ 28 ॥ व्यपदेशज्ञानदर्शनात, द्रव्ये नोशन्दः घटैकदेशवचनादिरेष विवक्षयोक्तत्वात, क्रियायां नो पचति नो पक्तव्यमस्ति, तथा भावे च तस्य निनो शय्यते नो स्थीयते इति गाथार्थः ॥ 891 / / उच्यते-'सच्च' मित्यादि । सत्यमयं देशादिषु पठितो, न मिश्रभावे, किन्तु तथा'- क्षेपाः पर्याप्यर्थवशेन शब्दविनियोगः क्रियते, अपिच-अमितार्थाश्च निपाताः, द्योत्येनार्थेनार्थवचाद् , यत एव ततो युज्यते अयं मिश्रभावेऽपीति गाथार्थः । / 892 ॥ अस्तु वाऽयं भवदनुरोधेन देशादिनियत एव तथापि देशवचन एव तर्हि भविष्यतीति, आह च-'अविसे-EIRen सिये त्यादि । अविशेषितत्वेन सम्मिश्रोपयोगः तस्य शुतमेकदेश इतिकृत्वा, किमत आह-नोआगमतो भावश्रुते साध्ये देशवचनोऽपि नोशन्दः स्यात्, घटग्रीवाख्यैकदेशे नोघटाभिधानवद् , यथाहि-सामान्यकघटस्यैको देशो नोघट इत्युच्यते, एवं ज्ञानादित्रयाधुपयोगाच्छृतोपयोगोऽपीति, नोआगमतो भावश्रुतमिदम् , एकदेशवचनत्वादिति गाथार्थः । / 893 / / अत्र च-'नो' इत्यादि । | केचन नोआगमतो मावश्रुतमिच्छन्ति 'उपयोगं' प्रणिधानं, किंविशिष्टमित्याह-'शब्दसहायं' शब्दानुविद्धमित्यर्थः, शब्दोपयोगयोरक्य, नोपयोगमात्र, अत्रोच्यते, ननु सुतरामेवागमतो भावभुतत्वं, द्रव्यभावागमसंयोगे 'युक्त' घटते, कुतस्तत्रानागमतो, न हि तत्रोपलसंनिपातो भवतीत्यभिप्रायः, इदं चुकूटयिषोः परस्य मतमाशङ्कते-'अहेऽत्यादि । अथ चेच्छब्दो-ध्वनिवर्ण आगम इतिकृत्वा, ततश्च तदधिकत्वात् शब्दाधिकत्वादुपयोगस्य नोआगमजापतिः-नोआगमतव, उपयोगमात्रस्य शब्दसाहाय्यात् , यदि नोआगमतो मावश्रुतमित्यर्थः, उच्यते, यद्यसावुपयोगसहायः शब्द आगमो न तत आगमतो द्रव्यश्रुतं कथं त्वयाऽप्यधस्ताद 5 प्रतिपथमिति शेषस्तस्मात् 'Navi'tyAdi स्थितम् ॥ 894-95 ॥ 'अण्णे इत्यादि । अन्ये सूरयो व्याचक्षते-आगमतो भावभुत 3 स्वामित्वाश्रितमुपयोग, तथा नोआगमत इत्यत्र तुशब्दलोपो द्रष्टव्यः, ततश्च नोआगमतः पुनः स्वामित्वानाश्रितमन्य इत्याद्यनुवर्चते, Page #289 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्तौ ॥ 285॥ +4+4+4++4+34 4x4 4 5 उच्यते, सम्बद्धमप्यनुपयोगेण 'surya'ti न भावातम् , अधीयानस्यानुपयुक्तत्वात , नणु सुतरामनाश्रितं स्वामिनि नास्ति नोआगमतोस्कन्धनिक्षेभावश्रुतं, यदि सम्बद्धमपि द्रव्यश्रुतं प्रतिपन्नमसम्बद्धं तु कस्मात् प्रतिपद्यते ? क्व वा तदित्थंभूतमिति, तस्मादेतदपि परि पपर्यायाः फल्विति गाथार्थः ॥ 896 ॥ तवं तु सूत्रयतीति सूत्रं, पर्यायशब्दानाह-'सुयेऽत्यादि स्पष्टा ॥ 897 ॥ द्वार्ण्। स्कन्धोऽपि मङ्गल. बच्चतुर्धा, द्रव्यत आह- . ॥ 285 ॥ खंधपएऽणुवउत्तो वत्ताऽऽगमओ स दवखंधो उ । नोआगमओ जाणयभव्वसरीराइरित्तोऽयं ॥ 898 ॥ सच्चित्तो अचित्तो मीसो य समासओ जहासंखं । दुपयाइ दुपएसाइओ य सेणाइदेसाई ॥ 899 ॥ अहवा कसिणोऽकसिणो अणेगदव्यो स एव विण्णेओ । देसाऽवचिओवचिओ अणेगदम्वो विसेसोऽयं ॥ 10 ॥ आगमभावक्खंधो ख्ण्ध्प्य्त्थोवोग्प्रिन्नामो। नोआगमओ भावम्मि नाण-किरिया-गुणसमूहो ॥ 901 ॥ सामाइयाइयाणं chapaha'jhayaNANa सो स्मावेसो। नोआगमोत्ति भणइ नोसहो मीसभावम्मि ॥ 902 ॥ गण-काए य निकाए खंधे वग्गे तहेव रासीय । पुंजे पिंडे नियरे संघाए आउल समूहे ॥ 903 ॥ 'खंधेऽत्यादि, पूर्वाद्धं स्पष्टम् । / द्वारम् । / नोआगमतस्तु त्रिविध इत्याह-'नोआगमओऽइत्यादि, उत्तरार्धस्पष्टं, व्यतिरिक्तत्रैवि। ध्यमाह-सच्चित्तोऽइत्यादि । स चायं यथासंख्यं द्विपदादिरसंख्येयात्मप्रदेशमात्रः नरहयस्कन्धादिः, द्विप्रदेशादिःप्रतीतः, 'seNAtidesoya'ti, सेणाए अग्गिमे खन्धे सेणाए मज्झिमे खन्धे' इत्येवमादीति गाथार्थः ॥ 898-99 ॥ 'अहवेत्यादि । अथवा त्रिविधः स्कन्धः-कृत्स्नोऽकृत्स्नोऽनेकद्रव्यश्च, तत्र कृत्स्नः स एव द्विपदादिरवतः, अकृत्स्नः स एव द्विप्रदेशादिरवयवत्वात् , तिपदेसियाउ Page #290 -------------------------------------------------------------------------- ________________ काराः विशेषावा दुपदेसिओ अकसिणखंधों' इत्येवमादि, तथा 'अणेगदव्योऽत्ति सचानेकद्रव्यः सामान्येन जीवच्छरीरपिण्डः देशे नखादावपचितो-हीनो TU दुपदासा अकासणखषा इत्यपमा' अर्थाधिकोव्याचाये जीवतया, तथोपश्चितश्च, युक्तश्चायमस्यान्यतो विशेष इति ॥ 900 ॥ भावस्कन्धमाह-'आगमे त्यादि पुव्वद्धं कंठं ॥ द्वारं । / नोआगमतो वृत्तौ ज्ञ्यान्क्रियास्मूह्ः॥901॥ कथमित्याह-'sAmAI'ityAdi । 'सोति णोआगमतो भावस्कन्धः, शेष स्पष्टम् ॥ 902 ॥ 'गणेत्यायेकाथि कानि स्पष्टानि ॥ उक्तः स्कन्धोऽपि, साम्प्रतं व्यस्तस्य सतोऽस्यावश्यकादिपदत्रयस्यैकवाक्यता क्रियते, षण्णां श्रुतविशेषाणां समुदायः ॥ 28 ॥ ॥ 286 // स्कन्ध उच्यते, आवश्यकं च तद् श्रुतस्कन्धश्चेत्यावश्यकश्रुतस्कन्ध इति, शास्त्राभिधानमेतदिति गाथार्थ्ः॥803॥ आह किं पुण छक्कज्झयणं ? जेण छलत्थाहिगारविणिउत्तं । सामाइयाइयाणं ते य इमे छ जहासंखं ॥ 904 ॥ सावजजोगविरई उक्कित्तण गुणवओ य प्द्दिव्त्ती। खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ॥ 905 ॥ दारक्कमागयाणं वीसुं वीसुमिहमोहनिप्फन्ने |अझ्य्न्नान्न्ण् नासं वक्खामो लाघवनिमित्तं ॥ 906 ॥ आवस्सयस्स एसो पिंडत्यो वण्णिओ समासेणं । एत्तो एक्केक्कं पुण अज्झयणं वण्णयिस्सामि ॥ 907 ॥ 7 tattha'jjhayaNaM सामाइयंति समभावलक्खणं पढमं । जं सव्वगुणाहारो वोमं पिव सव्वदव्वाणं ॥ 908 ॥ अहवा तम्भेयच्चिय सेसा जं दसणाइयं तिविहं । न गुणो य नाणदंसणचरणभहिओ जओ अत्थि ॥ 909 ॥ 'किं पुणे त्यादि । किं पुनः कारणमिदमावश्यकमध्ययनषद्कमिति !, आह-येन पट्मिआधिकारैनियुक्तं सामायिकादीनां, ते चामी अर्थाधिकाराः-'साव्ज्जेत्यादि। सामायिकाध्ययने सकलसावद्ययोगविरतिराधिकारः, द्वितीये त्वहतां गुणोत्कीर्चना, तृतीये गुणवतः प्रतिपत्तिः कृतिकादिलक्षणा, श्रुतशीलस्खलननिन्दना चतुर्थे, पञ्चमे चारित्रात्मनो व्रगचिकित्सा, षष्टे तु ब्रतातिचा SARALASARAL RAS 4 Page #291 -------------------------------------------------------------------------- ________________ अनुयोग। द्वारागि ROKAR ॥ 287 ॥ विशेषाव: रेतरोपचितकर्मविशरणार्थमनशनादिगुणधारणमिति गाथार्थः ॥ 904-5 ॥ आह-उक्तमावश्यकश्रुतस्कन्धाऽध्ययनानीत्यतोऽध्ययननिकोट्याचार्य क्षेपोऽपीहेव कर्त्तव्योऽवसरमाप्तत्वात् श्रुतानन्तरं स्कन्धवद् , उच्यते-'दारक्कमेत्यादि । द्वाराणि-उपक्रमादीनि तेषां क्रमस्तेनागतानां द प्रत्येकं 2 इह-शास्त्रे ओघनिष्पन्ने निक्षेपे, शेषं स्पष्टम् । ॥ 906 ॥ उपसंहरन्नाह-'आवस्सयस्सेऽत्यादि । तव्यावर्णनाचोक्त चतुर्थ मूलद्वारं 'तस्स फलयोगमङ्गलसमुदायत्थे ति, इति गाथार्थ्ः॥907॥ पञ्चममाह-तत्थे त्यादि, स्पष्टा, नवरं प्राथम्यमस्य । 287 ॥ | सकलगुणाधारत्वात् ॥ 908 ॥ 'aha'tyAdi / अथवे ति प्राथम्यकारणान्तरोपदर्शनार्थः, 'तभेदा एवं' सामायिकविशेषा एव 'शेषाः' अध्ययनविशेषाः, यस्मात् तत्सामायिकं दर्शनादि त्रिविधं 'सामाइयपि तिविहं सम्मत्त सुयं तहा चरितं ca'tti वचनाव न चान्यो गुणएतद्विरहेणास्तीत्यतस्तदाधारत्वाच्चेदमाद्यमिति गाथार्थ्ः॥ 909 ॥ अणुओगद्दाराइं महापुरस्सेव तस्स चत्तारि । अणुओगोत्ति तदत्थो दाराइं तस्स उ मुहाई ॥ 910 ॥ अकयद्दारमनगरं कएगदारंपि दुक्खसंचारं । चउमूलद्दारं पुण सपडिहारं सुहाहिगमं ॥ 911 ॥ सामाइयमहपुरमवि अकयद्दारं तहेगदारं वा । दुरहिगमं चौदारं सपडिदारं सुहाहिगमं ॥ 912 ॥ ताणीमाणि उव्क्क्म्निक्खेवान्नुग्म्न्य्स्नामाइण्। छत्तिदुविगप्पाइं प्भेयोऽन्नेग्मेयाई॥912॥ तस्य च सामायिकाध्य्य्न्स्य्-'annuog'ityaadi| अनुयोगः कः? इत्यत आह-तदर्थः-अध्ययनार्थस्तत्प्रवेशस्थानानि तु द्वाराणि, नचैतत् परिकल्पनमनर्थकं, दृष्टान्तसिद्धत्वाद् , यथा हि रंपु-'अकयेत्यादि । अकृतद्वारमनगरं भवति, सन्ततप्राकारवल3. यादिवेष्टितत्वात् तत्रैतत् स्याद्-एकदारं नगरं भविष्यतीत्याह-कृतैकद्वारमपि दुःखसारं भवति, संप्रभित्रमदजलकरीन्द्रोष्ट्ररथवर CROLORDCCCCNBCN OGRAOSAES Page #292 -------------------------------------------------------------------------- ________________ उपक्रमादिस्वरूपम् । वृत्ती ॥ 288 ॥ विशेषाव0 4 पदातिखीजनादिसङ्कुलत्वात् कार्यातिपाति च स्यात् , चतुर्मूलद्वारं पुनः सपतिद्वारं सुखनिष्काशप्रवेशं स्यात् , दृष्टत्वात् ॥ दार्टान्ति- कोट्याचार्य कोपसंहारमाह-'सामाइयेऽत्यादि, स्पष्टा, ॥ 910-12॥ 'tANI'tyAdi पूवार्द्ध । द्वारम् । 'chattI'tyAdyuttarArddha / द्वारम् । अथैतेषां निरुक्तं, तत्र उप सामीप्ये 'क्रमु पादविक्षेपे' उपक्रमणमुपक्रमो-दूरस्थस्य सतो वस्तुनस्तैस्तैः प्रकारैः समीपापादनमित्यर्थः, निक्षेपणं । | निक्षेपः 'क्षिप प्रेरणे' इति निश्चितः क्षेपो निक्षेपः, मोचनं रचनं न्यास इतियावत् , अनुगम्यतेऽनेनेत्यादिनाऽनुगमनं वा अनुगमः, ॥ 288 ॥ 4 अणुणो वा-सूत्रस्य गमोऽणुगमः, अनुरूपार्थगमनं वाऽनुगमनः, सूत्रार्थानुगमः-सूत्रानुसरणमित्यर्थः, 'णी प्रापणे वक्तैव सूत्रार्थप्रापणव्यापारोपयोगात् नयतीति नयः ॥ 913 / / अत उच्यते सत्थस्सोवक्कमणं उवक्कमो तेण तम्मि व तोवा। सत्थसमीवीकरणं आणयणं नासदेसम्मि ॥ 914 ॥ निक्खिप्पइ तेण तहि तओ व निक्खेवणं व निक्खेवो। नियओ व निच्छिओवा खेवो नासोत्ति ज भ्न्निय्ण्। अणुगम्मै तेण तहिं तओऽणुगमणमेव वाऽन्नुग्मो। अणुणोऽणुरूवओ वा जं सुत्तत्थाणमणुसरणं ॥ 916 ॥ स नयै.तेण तहिं वा तओहवा वत्थुणो व जं नयणं । बहुहा पज्जायाणं संभवओ सो नओ नाम ॥ 917 / / दारक्कमोऽयमेव उ निक्खिप्पड जेण नासमीवत्थं |अन्नुग्म्मि नाणत्थं नाणुगमो नयमयविहणो ॥ 918 ॥ संबन्धोवक्कमओ समीवमाणीय नथनिवखेवं । सत्यं तओऽणुगम्मै नएहिं नाणाविहाणेहिं ॥ 919 ॥ गुरुभावोवक्कमणं का परिवाडी कइत्थमज्झयणं । भावम्मि कम्मि वह किमिदं दव्वं गुणो कम्मं 1 ॥ जीवगुणोजीवगुणो? किं नाणं दसणं चरित्तं वा ? / पच्चक्खं अणुमाणं ओवम्ममहागमो वाऽवि?॥921॥ OMOMOM2064 Page #293 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती । 289 ॥ ROLAGANA लोइयलउत्तरिओ किं सुयमत्थोऽहवोभयं होजा। अप्पणओऽणंतरओ परंपरं वाऽऽगमो kss?॥922॥ adhyayanasya ki दिहिवाइयं कालियं व किंवा सुयत्थपरिमाणं । ससमय-परसमयोभयसिद्धंताण व को वच्चो ? ॥ 923 ॥ उपक्रमः __ko व समएगदेसो समुदायत्याहियार इह नियो। अज्झयणोवक्कमणं कायवमिहेवमाईहिं ॥ 924 ॥ 'सत्थस्सेऽत्यादि, 'निकिखप्पईत्यादि, 'anvi'tyAdi, 'स NayatI'tyAdi सुप्रसिद्धमिति । द्वारम् ॥ अमीषामित्थं क्रमाभिधाने 31 ॥ 289 ॥ | किं प्रयोजनमित्यत आह-'दारेऽत्यादि ॥ नानुपक्रान्तं निक्षिप्यते अमुष्टिस्थमोक्षणवत्, न चान्यस्तमनुगम्यते, नाननुगतं नयावसरं । भवतीति गाथार्थः ॥ 918 ॥ यतश्च-'संबंधेऽत्यादि । / सम्बन्धरूप उपक्रमः सम्बन्धोपक्रमः तस्मात्समीपमानीय शास्त्रं प्रथमं ततः पुनर्व्यस्तनिक्षेपं पुनरनुगम्यते नानाविधनयः, अतोऽयमेव क्रमोऽत एतावन्तमालोक्याह-'तस्स फलजोगमंगले त्यादि ॥ 919 ॥ साम्प्रतमनुपहार्थमुपक्रमसङ्केपाधिकारोपप्रदर्शनमिदं गाथापञ्चकमाह-'गुरुभावोवक्कमण' मित्यादि, इह सामायिकाध्ययनार्थ बुभुत्सुना विनेयेन गुरोर्मावोपक्रमः कर्तव्यः, कया पुनरयं मझ्या सुप्रसनः स्यात् , तथा 'का paripATI'kayA''nupUjyedaM कतिथमिति वाय, क्व वा भावे वर्चते ?, किंचेदं द्रव्यादीनां, जीवगुणत्वे च सति कतमो ज्ञानादेः 1, ज्ञानत्वे सति कतमत् प्रत्यक्षादेः, आगमत्वेऽपि च सति लौकिको लोकोत्तरो वा', लौकिकत्वेऽपि सूत्रमर्थ उभयी, सर्वथा प्रतिषेधः, लोकोत्तरत्वे सूत्रार्थोभयस्वरूपः, तत्रापि 'अप्पयओंति कस्य कः आत्मागमः अनन्तरागमः परम्परागमो वेति, तथा किमिदं दृष्टिवादादिकमुत कालिकं 1, कालिकत्वेऽस्य किं सूत्रार्थप्रमाणं, खसमयोऽस्य वाच्यः, तत्वेऽपि कोऽस्य समयैकदेशः समुदायार्थत्वेनाधिक्रियते, एवमादिमी रूपैरध्ययनोपक्रमणं कार्य, व्याख्यानाङ्गत्वात् गुरुभावोपक्रमवत् ॥ 920-24 ॥ तथा च OMOMOMOM Page #294 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचाय नामाद्या उपक्रमाः आनुपूर्वीच वृत्ती ॥ 29 ॥ ॥ 29 // HARISHABHAISASSION नामाई छन्भेओ उवक्कमो दव्वओ सचित्ताई । तिविहो य पुणो दुविहो परिकम्मे वत्थुनासे य ॥ 925 ॥ परिकम्मं किरियाए वत्थूणं गुणविसेसपरिणामो । तदभावे य विणासो दवाईणं जहाजोगं ॥ 926 ॥ खेत्तमरूवं निच्चं न तस्स परिकम्मणा न य विणासो । आहेयगयवसेण उ करणविणासोवयारोऽत्य ॥ 927 ॥ नावाएं उवक्कमणं हल-कुलियाईहिं वावि खेत्तस्स । संमज्जभूमिकम्मे पंथतलागाइयाणं च ॥ 928 ॥ जं वत्तणाइरूवो कालो दव्वाण चेव प्ज्जाओ। तो तकरणविणासे कीरै कालोवयारोस्थ ॥ 929 ॥ छायाए~ नालियाए व परिकम्मं से जहत्यविनाणं । रिक्वाईचारेहि व तस्स विणासो विवजासो ॥ 930 ॥ जं परहिययाकूयावधारणमुवकमो स भावस्स । तस्सासुभस्स मरुइणिगणियामच्चादओऽभिहिया ॥ 931 ॥ सीसो गुरुणो भावं जमुवक्कमए सुहं पसत्थमणो । सहियत्यं स पसत्थो इह भावोवक्कमोहिगओ ॥ 932 ॥ को वक्खाणावसरे गुरुचित्तोवक्कमाहिगारोऽयं । भण्णइ वक्स्वाणंगं गुरुचित्तोवक्कमो पढमं ॥ 933 ॥ गुरुचित्तायत्ताई वक्खाणंगाई जेण स्व्वाइण्। तो जेण सुप्पसन्न होइ तयं तं तहा कज्जं ॥ 934 ॥ जो जेण पगारेणं तुस्सइ करणविणयाणुवत्तीहिं । आराहणाएं मग्गो सो चिय अब्वाहओ तस्स ॥ 935 / / आगारिंगियकुसल जै सेयं वायसं वए वुजा। तहवि य सिं नवि कूडे विरहम्मि य कारणं पुच्छे ॥ 936 ॥ निवच्छिएण गुरुणा भणिओ गंगा कओमुही वहै |स्ण्पाइय्व्ण् सीसो जह तह सव्वत्थ कायव्वं ॥ 937 ॥ जुत्तं गुरुमयगहणं को सेसोवकमोवओगोऽत्य ! / गुरुचित्तपसायत्थं तेऽवि जहाजोगमाओज्जा ॥ 938 ॥ SAHARASHTRAILWARA AL Page #295 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती नामाद्या उपक्रमा: आनुपूर्वीच ॥ 29 ॥ ॥ 29 // SARASWAS परिकम्मनासणाओ देसे काले य जा जहा जोग्गा। ताओ दव्वाईणं क्जाहाराइक्ज्जेसु॥939॥ उवहियजोग्गहव्वो देसे काले परेण विणएणं । चित्तण्णू अणुकूलो सीसो सम्मं सुयं लहै ॥ 940 ॥ अहवोवक्कमसामण्णओ मया पगयनिरुवओगावि । अण्णत्थ सोवओगा एवं चिय सव्वनिक्खेवा ॥ 941 ॥ गुरुभावोवक्कमणं कयमझयणस्स छविहमियाणि । / tattha'NupubvAIsuM इदमज्झयणं समोयारे ॥ 942 ॥ अणुपुब्बिसमोयारो कज्जो सामाइयस्स स्ण्भ्वो। नियमावतारणं पुण कित्त्न्न्ग्न्न्न्नान्नुपुव्वीसु॥943॥ 'णामादीत्यादि । इह प्रथम उपक्रमाख्यो द्वारविशेषो द्वेषा-शास्त्रीय इतरश्च, तत्रेतरः षोढा-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात, नामस्थापने प्राग्वत् , द्रव्यतः आगमनोआगममेदात् , तत्र नोआगमे व्यतिरिक्तः 'सचित्तादी तिविहो ति सचित्तद्रव्योपक्रमः अचिचद्रव्योपक्रमः मिश्रद्रव्योपक्रमश्च, तत्र सचित्तद्रव्योपक्रमः द्विपदचतुष्पदापदानां, पुनरेकैको देघा-परिकर्मणि वस्तुनाशे चेति गाथार्थ्ः॥925 / परिकर्म किमुच्यते ! इत्याह-'परिकम्ममित्यादि पुब्बद्धं कप्ठं, यथा कुष्माण्डघृतरसायनाद्युपयोगात् पुरुषस्य वर्णवयोऽवस्थापन भण्डसकलपोतनादिभिर्वा कर्णादिवार्धक्यादिकरणमिति, अन्ये तु शास्रपरिज्ञानगन्धर्वनृत्यादिकलासम्पादनमपि द्रव्योपक्रममित्याचक्षते, तन, भावत्वादस्य, स्यादपि च आत्मद्रव्यसंस्कारविवक्षायामिति, एवं शुकसारिकादावपि भावनीयं, चतुष्पदेषु इस्त्यादिषु, अपदेषु चाम्रतरुकेतक्यादिषु वृक्षायुर्वेदात्, तत्रैतत्स्यात्-तरोर्वार्धक्याद्युपक्रमणं युक्तं, कालान्तरे स्वयं भावित्वाद, न तु पुंसो वर्णादिसम्पादनं, कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः, तन्न, कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपच्यसिद्धेःवर्षख नामकर्मविपाकित्वेन खयमपि भवनस्वभावत्वात्, विभ्रमविलासादीनां तु यूनोऽवस्थायां दर्शनात्, अत उक्तं-'प सचित्तादी तिविहोति में किमुच्यते ? इत्याह-व्यापक्रमः द्विपदचतुष्पदा Page #296 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य नामाद्या उपक्रमा: आनुपूर्वीच वृत्तौ ॥ 292 ॥ ॥ 292 // SEXSHOXHOSA रिकम्म किरियाए वत्थूणं गुणविसेसपरिणामोति', 'तदभावे ca'vastvamAvApAdane च विनाश उपक्रम्यते कालान्तरभावित्वात् , आहानयोर्न विशेषः, उभयत्र पूर्वरूपपरित्यागेनोत्तररूपावस्थानात् , उच्यते, नैतत्, एकत्र प्रत्यभिज्ञादिदर्शनात् , अन्यत्र त्वदर्शनाद्, अथवैकत्र नाशस्यव विवक्षितत्वात्, केषामिमावित्याह-द्रव्यादीनां, द्रव्यस्य द्विपदापदचतुष्पदलक्षणस्य चैतन्यवतः खड्गदशनजिह्वादिभिः अचेतनस्य च पबरागमणेः क्षारमृत्पुटपाकादिना परिकर्म, विनाशस्त्वयोघनघावादिमिः, मिश्रितस्य तस्यैव द्विपदादेरलङ्कारादिसहितस्य, आदिशब्दात् क्षेत्रकालपरिग्रहः, खड्गप्रहारगजबन्धनाङ्केन भेदादिभिरिति गाथार्थः ॥ 926 ॥ एवमुक्ते सत्याह-'खेत्तमित्यादि । क्षेत्रं त्वरूपित्वान्नित्यमतस्तस्य नेमौ, उच्यते, सत्यं, किं त्वाधेयद्रव्यगतिवशेनैव करणविनाशोपचारावत्र, मश्चाः क्रोशन्ति यथेति । आह-3 'nAvAeM'ityAdi, इह क्षेत्र(स्य)जलाधारस्य नावुडुपतरण्डकादिभिरुपक्रमणं क्रियते, इतरस्य च हलादिभिः, एवं संमार्जनभूपन्थतडागा॥ दिकरणेन च क्षेत्रोपक्रम इति गाथार्थः ॥ 927-28 ॥ 'jami'tyAdi / यतः कालो हि वर्त्तनादिरूपो द्रव्यपर्यायो वा चन्द्रोपरागादिलक्षणो । * वा अतस्तत्करणविनाशे कालोपचारः क्रियत इति गाथार्थ्ः॥929॥ अस्य च कालस्य-'छायाएऽइत्यादि प्रतीतार्था ॥930॥अथ् भावोपक्रमस्य तावल्लक्षणमाह-जं प्रेत्यादि॥ यत्परहृदयाकूतावधारणमभिलाषितार्थपरिपुष्टयेऽसौ भावस्योपक्रमः, स द्वेधा-आगमत उपक्रमपदार्थज्ञस्तत्रोपयुक्तः, नोआगमतो द्वेधा-प्रशस्तोऽप्रशस्तश्च, तत्र तस्याशुभस्य भावोपक्रमस्य खरूपप्रतिपादका मरुकिणिगणिकाऽमात्यादयो दृष्टान्ता अभिहिता इति गाथार्थ्ः॥931॥ "पाडलिपुत्ते कपिलत्ति माहणी तीएं तिनि धूयाओ। सा चिंतेइ-कहं पुण एयाओ होज सुहियाओ ॥1॥नाओ मए उवाओऽत्थ तीएं परिणाविया धुया प्द्ध्मा। सिक्खाविया तई भवणतलंमि जइया ठिओ होइ॥2॥ तुह । भत्तारो तैया सव्वायासेण कैवि वाराओ। वरनेउरेण चलणेण मत्थए देज दढपण्डिं ॥ 3 ॥ ताएवि तह कए सो हा हा! दुखावियति A4- 55% Page #297 -------------------------------------------------------------------------- ________________ विशेषावा कोव्याचार्य वृत्ती ब्राह्मणी पुत्री दृष्टान्तः ॥ 29 ॥ ॥ 293 // व व्य्न्तो। मलिऊणं आढचो तीए kamalovame clnne||4||to सावसिउं गोसे साहै माऊएं पुच्छियं तीए। तीएऽवि णाउ जामाउयस्स भावो उवाएणं ॥ 5 ॥ भणिया य पुत्ति ! जं जं करेसि विणयं च अविणयं वावि । तं तं ते भत्तारो अमयं व वयं च म्न्नेही॥6॥ ता तेण समं पुत्तिय! दुल्लहलंमंमि माणुसे जम्मे । मुंजसु सच्छंदमती भोए एसो तुहं दासो॥7॥ वितियाएवि तहच्चिय, मणियाए खीलपण्हिधिक्काहिं । परिपिट्टिउ भत्तारो खणमेचं झिखिउं थक्को ॥ 8 ॥ सावि य तीए भणिया जणणीए पुत्ति ! तुज्झ भत्तारो । परिझिंखगओ होहिति कएऽकए वावि कजंमि ॥ 9 ॥ झिंखणओ च्चिय नवरं ण तु धाडेहिति तोऽवराहेऽवि । भुंजसु तुमंपि भोए नियतवलद्धेण वरएणं ॥ 10 ॥ तैयाएवि तहच्चिय आढप्पंते कुसीलदुहियाए । अभिमाणघणवरेणं तेण हक्कासि जं दिण्णा ॥ 11 ॥ भीया सा महिबढे पडिया । सहसा पुणोवि उठेउं । आढत्ता दाउं जे, पण्ही भत्तारसीसंमि ॥ 12 ॥ तत्तो पुणोवि हक्काए~ थरहरंती महीयले पडिया । जणणीएं वयणकारी तहेव काउं समाढत्ता ॥ 13 ॥ तो तेणवि खरमिउडीभीमनिडालेण रोस्र्त्त्च्छ्ण्। YNaM गहेण गहियत्ति तेण तीए समं दिण्णा ॥ 14 ॥ तो तेण सासुयारोसप(सरपग्घट्ठमाण)अधरेण । ओयारेऊण भवणा चाहिरे थंभये बद्धा ॥ 15 ॥ सिसिरमाससहसीततुसारेण भिन्नसव्वंगा । हेट्ठिमनरएव्व कहंचि जीविया तत्य रयणीए ॥ 16 / / मुक्का य सासुयाए धरिज्जमाणीवि रोसपसरेणं । रोयंती जणणीए गया समीवंमि सा भणति ॥ 17 ॥ पुत्तग! जै तस्सुट्ठियणिसण्णगस्सुट्टिया णिसना य । होहिसि तुमं ततो से, भोच्छिसि । मत्तं च पोतं च ॥ 18 ॥ तो मम वयणाओ तुमं अणुयत्तसु दसविहाए जुत्तीए । मम जामाउयमेयं अणुयत्तसु देवदुल्लहयं ॥ 19 ॥ इयाणि गणियत्ति--पाडलिपुत्ते नयरम्मि देवदचत्ति दारिया अस्थि । विच्छिभित्तिम्हाविम्ल्घ्व्ल्पासाय्दुल्ल्लिया॥1॥ सव्वालंकारघरी न्न्व्जोव्व्न्न्मान्न्तिय्न्न्म्म्हिया। कोट्ठीयकाणकुंटय सचागारोन्च परिभोज्जा ॥ 2 ॥ तीए य चिंतियमिदं मज्झ गिहं विविहलेस OM * COMCOLLE *5 Page #298 -------------------------------------------------------------------------- ________________ विशेषाव0 पुरिसाणं । अट्ठारसपगइन्भंतराण को सो न जो एइ ? ॥ 3 ॥ तो णियणिया दिजाई मग्गेहि समुच्चरंतवन्नड्डा । विद्धालिहणसुसिक्खियचि-15 बामणीपुत्री कोव्वाचार्य में तकरेणं सभामित्ती ॥ 4 ॥ चित्ताविया मणोज्जा, तीए घटकारलोहकारेहिं । तुम्मायकट्ठभारयणिवसेद्विसुयातिचरियड्डा ॥ 5 ॥ सा आगयस्स दृष्टान्तः नरवष्णदायिणो पढमगं पयत्तेणं । दाइजइ जेण तओ, णज्जइ को एस पुरिसोति ॥ 6 ॥ सोऽवि य तं दट्टणं, विसेसओ संसती नियं। ॥ 29 ॥ जाई। लटुं लटुंति इमो घडकारो भामती चक्कं ॥ 7 ॥ इय तस्स तई भावं, चिंधेणमिमेण जाणिउ कुस्ला। अणुयत्तै तहचेव य जह सो तुडो धणं देह ॥ 8 ॥ 'अमच्चेति ॥-"म्हुराए जउणसेणो राया चित्तप्पिओ य से मन्ती । सो अन्नया य बाहिं विणिग्गतो आसवाहणियं ॥ 1 ॥ तत्थ य गोप्पयमज्झमि मुत्तियं वेसरेण तं च तो। झल्लमलंतं दटुं, चिरकालं चिंतई इन्न्मो॥2॥ होइ थिरोदगमित्थं । उदगनिवाणंति वाहिउ~ तुरगं । वोलीणो सोराया, मंतीणवितं वियाणेउं ॥ 3 ॥ कारावियं तलायं सहसंबवणुधरम्मपालीयं । दिद्वैव तयं रना, दसमाओ न्व्रिव्रिसाओ॥4॥प्द्दिपुच्छिय्ण् वरण्णा केण खणावियमियं कया किंवा । कहियं चागारिंगियकुसलेण य मे अमच्चेणं ॥ 5 ॥ रमावि विविहचिंतणणाणासंकाये भीय्हिय्येन्न्ण्। पूयात्थामलयेच्चिय, (पूया धामधणेहि य) (उवहारो) से कओ घणि ॥ 6 ॥ इति गाथार्थ्ः॥931॥ साम्प्रतं प्रशस्तलक्षणमाह-'सीसो इत्यादि, 'ziSyaH'zrotA 'गुरोः' व्याख्यातुः 'भावम्' अनङ्गं मनो यदुपक्रमते तद्वतल्लीनतयाऽतीन्द्रियं सत् यदिङ्गिताकारङ्गत्वेन प्रत्यक्षमिव करोति, किंविशिष्टमित्याह-'शुभं शुभभावहेतुत्वात् शुभस्तं, किंविशिष्टः सन् !-प्रशस्तमनाः, किमर्थमित्याह-स्वहितार्थ, स एव प्रशस्तः इह च स एवाधिकृत इति गाथार्थः ॥ 932 / / एवमुक्ते सत्याह-'को' 18इत्यादि। कोऽध्ययनोपक्रमावसरेऽनेनाधिकारः, उच्यते, प्रथमव्यारव्याङ्गत्वादध्ययनोपक्रमवत् , एदतदुक्तं भवति-यथाऽध्ययनोपक्र माइते व्याख्यानं कत्तुं न शक्यते एवं गुरोश्वेतःसमाधानमन्तरेण श्रोत्राऽपि न श्रोतुं पार्यत इति, आह च-'गुरु' इत्यादि सुबोध्या॥934॥ MERECEN T CMOSAROK Page #299 -------------------------------------------------------------------------- ________________ विशेषाव कोबाचार्य **OK इचो । 295 ॥ तस्मात्-'जो इत्यादि। आगारिंगिते त्यादि, शिष्यविशेषणमाद्यपदे इति ॥ 935-36 ॥ 'निवेत्यादि सुबोध्या ॥ 937 ॥ कथानकंच! च ब्राह्मणीपुत्री प्रतीतम् । यद्येवम्-'जुत्त' मित्यादि । युक्तमेवं गुरुषु भावोपक्रमणमिति, किं शेषैः1, उच्यते, गुरोर्द्रव्याआपक्रमो हरति चेत्ः। तथा दृष्टान्तः हि- परिकम्मे त्यादि । परिकर्म गुडशुण्ठ्यादिना द्रव्यादेः संस्करणं, नाशनं त्वम्लभावादेः देशे अजाङ्गले विषये जाङ्गले वा काले र ग्रीष्मादौ ताः कुर्यात् गुरोः, ततश्च 'उबहिये त्यादि सुचर्चमिति गाथार्थ्ः॥939-40॥ 'अहवेत्यादि । अथवा द्रव्योपक्रमादय उप ॥ 295 ॥ क्रमसामान्यादिह प्ररूपिताः सन्तोऽन्यत्र सोपयोगा भविष्यन्तीति लाघवार्थ, एवमेव स्र्व्निक्स्सेपाः। तदेवं लौकिकोपक्रमव्यावर्णनप्रसंगेन-'गुरुभावों' इत्यादि । गुरुभावोपक्रमणं कृतमध्ययनस्येदानीं शास्त्रीयमुपक्रममङ्गीकृत्य क्रियते, कतिविधमित्याह-पविधं-पोढा आनुपूर्वी नाम प्रमाणं वक्तव्यतार्थाधिकारः समक्सार इति, पच्छ<< कंठं ॥ 941-42 / / तथाहि-'aNvi'tyAdi । आनुपूया सामायिकखावतारः कार्यः, कथं ', 'सम्भवतो यत्र सम्भवति, एवं सामान्येनाभिधाय विशेषमाह-नियमावतारणं punarutkIrNanagaNanAnupUryoH"nAma ठवणादविते, खेत्ते काले य गणण अणुपुव्वी । (उक्कित्तण संठाणे) सामायारी य भावे य ॥ " ति गाथार्थ्ः॥94॥ तबोत्कीर्चनानुपूज्या sAmAyikamutkIya'te, गणनानुपूआ तु कथमिति चेत्, उच्यते-सा त्रिविधा, तद्यथा-"पुन्वाणुपुव्वी पच्छाणुपुब्वी aNANupuccI"ti, तत्र पुव्वाणुपुविओतं पढम पच्छाणुपुब्विओ छ्त्त्ण्। जायै गणिजमाणं अनियमियमणाणुपुवीए ॥ 944॥ एगादेगुत्तरया छग्गच्छगया परोप्परन्भत्था । पुरिमन्तिमदुगहीणा परिमाणमणाणुपुव्वीणं ॥ 945 ॥ पुवाणुपुब्धि हेट्ठा समयाभेएण कुण जहाजेर्से । उवरिमतुल्लं purao naseja pu0vakkamo sese // 946 // 204CORRORAR ** ** Page #300 -------------------------------------------------------------------------- ________________ R विशेषाव0 'पुव्वा' इत्यादि स्पष्टा । अणाणुपुवीणं चेयं करणगाथा-'एगा' इत्यादि । एकाद्या एकोत्तरा आनुपूर्वीप्रक्रममङ्गीकृत्य संख्या पूर्वानुपूकोट्याचार्य माह-'छगच्छगया' षट्समूहप्रतिबद्धा, सा च परस्पराभ्यस्ता, पूर्वत उत्तरेण गुणिता इत्यर्थः, या अङ्कावली भवति सा पुनः 'पुरि-18 वृत्ती मंतिमदुगहीणा कीरई' आनुपूर्वीपश्चादनुपूर्वित्वात् तस्य द्वयस्य, ततश्च परिमाणमनानुपूर्वीणां सिद्धयति, कथं चेत् ?, उच्यते, 'पुव्वान्नु'| ॥ 296 ॥ इत्यादि । स्पष्टा, नवरमनुपूर्व्यानयनकरणगाथेयं-'पुव्वाणुपुब्वि हेट्ठा समयामेएण कुण जहाजेडं । उवरिमतुल्लं पुरओ नसेज्ज पुव्वक्क 1 मो सेसे ॥ 1 ॥ ' तथाहि-पुव्वाणुपुव्वी, सा च क्रमाङ्करूपा, ततश्च हेट्ठा कुण-अधस्तात् न्यसेत् ज्येष्ठं-पूर्वमडकं, न कम विगणय्य ?, ॥ 296 ॥ | नेत्याह-'समयाभेदेन' पङ्क्त्यविनाशेन, उक्तं च-"जहियंमि तु निक्खित्ते पुणरवि सो चेव होइ दाय्व्यो। सो होइ समयभेदो, वज्जेयव्वो पयत्तेणं ॥ 1 ॥ " तत उपरिमतुल्यं पुरतः-अग्रतः न्यसेत् , याहगुपरि. लक्ष्यत इत्यर्थः, पृष्ठतः का वार्तेत्यत आह-पूर्वक्रमः शेषे, शेषांश्च पूर्वक्रमं यदास्ते तत्परिपाट्या न्यसेत् , सिद्धमेतत्प्रमाणं 718, तत्र यदुक्तं परस्पराभ्यस्तेति तत्रेदं करणगाथाद्वयम्-"दो एक्कसगाई दोन्नि उ तिन्नि दुगा छत्ति चौ छ चउवीसा । एतेवि पंच गुणिया, विसुत्तरं होइ सयमेगं ॥ 1 ॥ एयपि य छग्गुणिय, सत्त सया । | होति वीस अब्भ्हिया। एए.य.दुरूवूणा सचसयट्ठारसा होति ॥ 2 ॥ अत्र चासम्मोहार्थ वितत एव दृश्यते-'दंसणं नाणं चरितं 41 तत्थ दंसणस्स जेट्ठो गस्थिति तो नाणस्स हेट्ठा णाणजेहो दिजइ, एवमेव समयाभेदात् , "पुरओ उवरिमतुल्लो सेसे उ पुव्वक्क मो' ततो नाणे हेढे दंसणे ठविज्जमाणे समयभेदो होइ उवरिमतुल्लणसणओ, टतो किं दसणहेट्ठा णाणं धरिज्जतु ?, उच्यते-एवं|पि समयभेय एव, अतो चारित्तस्स हेट्ठा णाणं ठविज्जौ, पुव्वकमो सेसे 3 ततो दंसणहेट्ठा दंसणेवि ठविज्जमाणे सो च्चिय दोसो, चारित्राधश्चारित्रन्यासमाप्तेः अतश्चारित्राघो दर्शनम् , उवरिम पुन्वक्कमो 4, ततो चारित्तहेतु दंसणे ठविज्जमाणे so ceva doso, to ARRORE EGAONG-SCA Page #301 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ॥ 297 ॥ CARRRRRRORAN | किं दसणहेट्ठा णाणं ठविज्जौ , उच्यते, एवंपि सो चेव दोसो, ज्ञानस्याधो ज्ञानदानप्राप्तेरतो ज्ञानस्याधो दर्शनं दीयते, पुब्बक्कमो प नामोपक्रमः 31 ततो नाणहेढे दंसणे दिज्जमाणे सो चेव दोसो, ततो चरणहेढाणाणं ठविज्जौ, ठव0 पुन्चा06 / अत्र चतस्रः अनानुपूर्व्य इति गाथार्थः ॥ 945-46 ॥ द्वारं ॥ नामाहजं वत्थुणोऽभिहाणं प्रज्जयमेयाणुसारि त नाम । पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ 947 ॥ | ॥ 297 // छव्विहनामे भावे खओवसमिए सुयं समोयरै । जसुयताणावरणक्खओवसमज तयं सव्वं ॥ 948 ॥ ___ 'ja'mityAdi यद्वस्तुनः अभिधानं ज्ञानरूपादिपर्यायप्रभेदानुसरणस्वभावं तनाम, किमुक्तं भवतीत्याह-णम् प्रह्वत्वे इति भेदंद । भेदं प्रति यन्नमति-प्रतिप्रभेदं याति, यद्वाचकत्वेनेति भणितं भवति, तच्चैकादि दशान्तमतः-'छविहे' त्यादि । 'छव्विहनामे' षड् भावा:-औदयिकः 1 औपशमिकः 2 क्षायिकः 3 क्षायोपशमिकः 4 पारिणामिकः 5 सानिपातिकः 6, अतो भावेऽधिकृते 'खयोव' / इत्यादि, स्पष्टम् । द्वारम् ॥ 947-48 ॥ अथ प्रमाणम्. दव्वाइचउन्भेयं पमीयए जेण तं पमाणंति । इदमज्झयण भावोत्ति भावमाणे समोयरै ॥ 949 / / जीवाणण्णत्तणओं जीवगुणे बोहभावओ नाणे । लउत्तरसुत्तत्योभयागमे त्स्स्भावाओ॥950॥ सुयओ गणहारीणं तस्सिस्साणं तहाऽवसेसाणं । एवं अत्ताणंतरपरम्परागमपमाणम्मि ॥ 951 ॥ अत्थेण उ तित्थंकरगणहरसेसाणमेवमेवेदं । मूढणयति न संपइ नयप्पमाणेऽवयारो से ॥952 ॥ . आसी पुरा सो नियओ अन्नुओगान्न्म्पुह्त्त्भाव्म्मि। संपइ नत्थि पुहुत्ते होज व पुरिसं समासज्ज ॥ 953 ॥ ORGANISASI Page #302 -------------------------------------------------------------------------- ________________ वेशेषाव कोव्वाचार्य प्रमाणोपक्रमः ॥ 298 ॥ ॥ 29 // RECARROR संखामाणे कालियसुयपरिमाणे परित्तपरिमाणं । सुयओ तदत्यओ पुण भणियं तमणंतपज्जायं ॥ 954 ॥ 'दव्वाई' इत्यादि । प्रमीयतेऽनेनेति प्रमाणं, तच्चतूरूपं द्रव्यादिविषयत्वात् , ततश्चेदमध्ययनं द्रव्यादित्रयव्यपोहेन भाव इतिकृत्वा मावप्रमाणे समवतरतीति गाथार्थ्ः॥949॥ ननु च भावप्रमाणं त्रेधा-गुणनयसंख्यामेदात् , ततश्च कतमदेतदिति, उच्यते, गुणप्रमाणं, ननु चेदमपि द्वेधा-जीवाजीवभेदादिति, उच्यते, जीवगुणप्रमाणमिति, आह च-'जीवाणण्ण' मित्यादि । आत्मभावानन्तरत्वात् जीवगुणप्रमाण एवास्य समवतारः, ननु च तदपि त्रेधा-ज्ञानदर्शनचारित्रमेदादतः क्वास्य समवतारः 1 इत्याह-बोधखभावत्वात् ज्ञाने, ननु च चतुर्धा ज्ञान-प्रत्यक्षानुमानोपमानागमभेदात्, उच्यते, आगमेऽस्य समवतारः, ननु चासौ द्वेधा-लौकिकलोकोचरमेदाद, उच्यते-'लोगुत्तरेऽत्ति लोकोत्तरे, ननु चायं त्रेधा-सूत्रार्थोभयरूपत्वात् , अत आह-'सुत्तत्योभयागमे त्ति सूत्रागमेऽर्थागमे उभयागमे वाऽस्य समवतारः, किं कारणमित्याह-तत्खभावत्वात् , ॥ 950 ॥ ननु च सूत्रागमस्त्रिविधः-आत्मानन्तरपरम्परमेदाद , एवमर्थागमोऽप्यतः कथं केषां कः? इत्यत आह-सुयओं इत्यादि । 'अत्येण u' इत्यादि गाहद, तत्र श्रुतमङ्गीकृत्य गणधारिणां तथा तच्छिष्याणां जम्बूस्वाम्यादीनामवशेषाणां च तच्छिष्याणां प्रभवादीनाम् , 'एवं' अनेनैव क्रमेण, किमत आह-'जहासंखं 'अत्ते' त्यादि, स्पष्टम् । तथा एवमेवेदमध्ययनमर्थमङ्गीकृत्य तीर्थकर-गणधर-जम्बूनां किम् 'अत्ते' त्यादि अनुवर्तते ॥द्वार्ण् ॥ 'नय' इति मृढनयमिदमितिकृत्वा नास्याधुनाऽस्मिन् समवतारः ॥ 951-52 ॥ तथा च-'आसीं त्यादि । 'सोऽत्ति समोतारो, शेष। स्पष्ट, स्यादा पुरुषमाश्रित्यासावपीति गाथार्थः ॥ 953 / / द्वारं ॥ संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावमेदभिन्ना, tatra'saMkhetyAdi / मृत्रतो नियतपरिमाणं "संखेज्जा अक्खरा" इत्यादिवचनात्, अर्थतस्त्वनन्तम् 'अनन्ता गमा' इत्यादि वचनादिति SHARMA Page #303 -------------------------------------------------------------------------- ________________ 5 वक्तव्यता विशेषाव0 कोव्याचा +4 वृचौ र्थाधिकारसमवताराः । ॥ 299 ॥ +4 // 299 // REC + गाथार्थः ॥ 954 ॥ द्वारं ॥ अथ वक्तव्यता, सा च त्रिविधा, स्वसमयवक्तव्यतादिमेदाद्, आह च समओ जो सिद्धंतो सो सपरोभयगओ तिविह्भेओ। तत्थ इमं अज्झयणं ससमयवत्तव्ययानिययं ॥ 955 / / परसमओ उभयं वा सम्मद्दिहिस्स ससमओ जेणं । तो सव्वज्झयणाई स्स्म्य्व्त्त्व्व्निय्याई॥956॥ मिच्छत्तमयसमूहं सम्मत्तं जं च तदुवगारम्मि । वह परसिद्धंतो तो तस्स तओ ससिद्धतो ॥ 957 ॥ सावजजोगविरई ajjhayaNa'tthAhigAra इह सो य । भण्णइ समुदायत्थो ससमयवत्तव्वयादेसो ॥ 958 ॥ अहुणा य समोयारो जेण समोयारियं पैद्दारं । सामइयं सोऽणुगओ लाघवओ नो पुणो वच्चो ॥ 959 ॥ 'समओं इत्यादि सुगमा 955 ॥ केन कारणेनेत्यत आह-'पर' इत्यादि पूर्वार्द्धमसकृद् भावितभावार्थ 'तो' इत्यादि स्पष्टम् ॥ 956 ॥ अपि च-'मिच्छत्ते' त्यादि स्पष्टा ॥ 957 ॥ द्वारम् । (अर्थाधिकारः) 'सावज्जे इत्यादि । इहाध्ययनार्थाधिकारः सावधयोगविरतिः, स च सावद्ययोगविरतिलक्षणोऽर्थाधिकारः समुदायार्थो भण्यते, असावपि च स्वसमयवक्तव्यतैकदेशः संपूर्णाया इति शेषः । ॥ 958 ॥ द्वारम् । 'अहुणे त्यादि । साम्प्रतं समवतारः, स चानुगत इति सम्बन्धः, चकारश्चोक्तवद् भिन्नक्रम इति, सम्भवतः प्रतिद्वारं समवतारितत्वात् तस्य, तत्रैतत्स्यात्-पुनरप्येतद् ग्रन्थावर्तनेन समवतार्यता, तन्त्र, यतो 'लाघवार्थ' ग्रन्थगौरवपरिहाराथ, न पुनरसौ वाच्योऽन्याय्यत्वात् , तदेवमयं क्षयोपशमत उत्क्रामितः ॥ 959 ॥ इत्युपक्रमः स्माप्त्ः। अथ निक्षेपः-किमर्थ पुनरयं । मण्यते ? इत्यत आह भण्णइ धिप्पा य सुहं निक्खेवपयाणुसारओ सत्यं । ओहो नाम सुत्तं निक्खेत्तव्वं तओऽवस्सं ॥ 960 ॥ 4 +4 +4 + 4 +4 ERE X Page #304 -------------------------------------------------------------------------- ________________ ओषादयो विशेषाव0 कोव्याचाये वृत्ती निक्षेपाःनि युक्तिभेदाच ॥ 30 ॥ | ॥ 30 // tortortoronto -oho ja सामण्णं सुयाभिहाणं चउन्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं ॥ 16 ॥ नामाइचउन्भेयं वण्णेऊणं सुयाणुसारेणं । सामाइयमाउजं चउसुंपि कमेण भावेसु ॥ 962 ॥ जेण सुहप्पज्झयणं अज्झप्पाणयणमहियमयणं वा । बोहस्स संजमस्स व मोक्खस्स व जं तमज्झयणं । / अझीणं दिजंतं अव्वोच्छित्तिनयोत्थिकायव्व । आओ नाणाईणं झवणा पावाण कम्माणं ॥ 964 ॥ सामाइयंति नाम विसेसविहियं चउब्विहं तं च । नामाई निरुत्तीए सुत्तप्फासे य तं वोच्छं ॥ 965 ॥ इह जै कीस निरुत्ते तत्थ व भणिएह भण्णए कीस । निक्खेवमित्तमिहई tassa niruttIeN vkkhaannN|| to कीस पुणो सुत्ते ? सुत्तालावो तओ न तन्नामं । इह उण नाम नत्थं तं वक्खायं निरुत्तीए ॥ 967 ॥ इह पुण कीस न भण्णइ ? निक्खेवो इमो स निज्जुत्ती। निज्जुत्ती वक्खाणं निक्खेवोनासमेतं तु॥968॥ नणु निज्जुत्तिअणुगमे भणिया एसावि नास्निज्जुत्ती। सच्चमियं निज्जुत्ती इयं तु निक्खेवमित्तस्स ॥ 969 ॥ निक्खेवमित्तमहवा अत्यवियारो य नास्जुत्तीए। सद्दगओ य निरुत्ते सुत्तप्फासम्मि सुत्त्गो॥970॥ जो सुत्तपयनासोसोमुत्तालावयाण निक्खेवो। इह पत्तलक्षणो सो निक्खिप्पैन पुण, किं कज्जं ॥ 971 ॥ सुत्तं चेव न पावै इह सुत्तालावयाण कोऽवसरो? सुत्ताणुगमे काही तण्णासं लाघवनिमित्तं ॥ 972 ॥ इह जै पत्तोवि तओ न नस्सए कीस भण्णए इहई । दाइजइ सो निक्खेवमेत्तसामण्णओ नवरं ॥ 973 ॥ संपयमोहाईणं संनिक्खित्ताणमणुगमो कज्जो । सोऽणुगमो दुविगप्पो नेओ निज्जुत्तिसुत्ताणं ॥ 974 ॥ SALESEARCH Page #305 -------------------------------------------------------------------------- ________________ विशेषाव कोव्वाचार्य ओषादिनिक्षेपाः वृत्ती ॥ 30 ॥ ॥ 30 // निज्जुत्ती तिविगप्पा नासोवग्घायसुत्तवक्वाणं । निक्खेवस्साणुगया उद्देसाईहुवग्घाओ ॥ 975 ॥ 'भण्णई' इत्यादि । 'भण्यते' व्याख्यायते व्याख्यात्रा 'गृह्यते च' आदीयते च श्रोत्रा 'सुर्ख' अक्लेशेनैव 'निक्षेपपदानुसारतो निक्षेपाख्यानुयोगद्वारोपष्टम्भेन 'शास्त्रं सामायिकाध्ययनादि यतस्ततः 'अवश्यं नियमेन ओघो नाम सूत्रं च निक्षेप्तव्यम्, ओपनामनिष्पन्नस्त्रालापकमेदेन विविधित्वादिति गाथार्थः ॥ 960 ॥ तत्रौघनिष्पन्न इति किमुक्तं भवतीत्याह-'ओहों इत्यादि ॥ ओषो यत्सामान्यं श्रुतमित्यभिधानं तच्चतुर्विधं, तद्यथा-'ajjhayaNa'mityAdi पदचतु। ष्टयन्यास इति गाथार्थः ॥ 961 ॥ 'nAmAdI'tyAdi / अत्र चैकैकं नामादिना चतुर्मेदं व्याख्यायानुयोगद्वारानुसारेण, किमत आह-'सामायिकं' सामायिकाध्ययनम् 'आयोज्यं वक्तव्यं चतुर्वपि 'क्रमेण आनुपूर्व्या 'bhAvesu'tti भावाध्ययने भावाक्षीणे भावाये भावधपणायां चेत्यर्थः, इति गाथार्थ्ः॥962॥ एकैकस्याध्ययनादेनिरुक्तमाह-'जेणेऽत्यादि । येन कारणेन शुभ-प्रशस्तं अध्यात्म-चेतः, ततश्च शुमं अध्यात्म जनयतीति 'सुहज्झप्पयण प्पकारलोपःप्राकृतशैल्या, ततो ऽतमज्झयणं ति सम्बन्धः, अथवा 'ajjhappANayaNa'ti पकाराकारणकारलोपात् , शेषं प्राग्वत् , 'वा' इत्यथवा 'अधिक' विशेषेण 'अयनं' गमनं प्रापणं, कस्येत्याह-बोधस्य संयमस्य वा, कारणत्वान्मोक्षस्य वेति गाथार्थः । / 963 ॥ अज्झीण' मित्यादि स्पष्टा इत्ययमोघनिष्पन्न उक्त्ः। 964 ॥ साम्प्रतं नामनिष्पन्नः, तत्र-'सामाइयेत्यादि । सामायिकमित्येतनाम विशेषविहितं, न सामान्यकृतं, तच्चास्य विशेषनाम कतिविधमित्यत आह-'चतुर्विध चतूरूपं, तचास्य वर्चते, कथमित्यत आह-'नामादि' नामसामायिकादि, इदं च निक्षेपमात्र, निक्षेपश्च क्व्चिद्। व्याख्येय इति भावनीयं, ततः किमत आह-तं ति तदस्य नामादिनिक्षेपं 'वोच्छ वक्ष्ये, क्वेत्याह-निरुत्तीएऽत्ति अनुगमाख्य AGROEHALKARNE Page #306 -------------------------------------------------------------------------- ________________ वृत्ती विशेषावा द्वारप्रतिद्वारे, तथा सूत्रस्पर्श च-अनुगमाख्यद्वारविशेष एव, सुत्तफासगयं नामादि सौत्रं निक्षिप्तं कृत्वा तद्व्याख्यानादिति गाथार्थः ॥ ओघादि. कोव्याचाये । ॥ 965 / / इदानीमतिगहनद्वारकलापविवेचनार्थ चोद्यं कारयबाह-'इहेऽत्यादि ॥ इह-अस्मिन्नवसरप्राप्ते नामनिष्पन्नेऽपि निक्षेपे यदि हैं। निक्षेपाः सामायिकं नाम प्राप्तं ततः 'कीस निरुत्तेति किमिति निरुक्तौ वक्ष्यते !, अथ तत्रेदं वक्ष्यते इह किमिति भण्यते ?, उच्यते, 'निक्खे |वमेत्तमिहई tassa'ti तस्य-सामायिकनामादेरिह-नामनिष्पने 'निक्षेपे' निक्षेपद्वारांशे निक्षेपमात्रमधिक्रियते, तच्च 'कृतमेव' नाम्॥302॥ ॥ 302 ॥ सामायिकमित्येवमादिवचनात् , 'निरुत्तीए vakkhANaM'ti निरुक्तौ तु व्याख्यानं तस्याधिक्रियते, निक्षेपव्याख्यानयोश्च महान् विशेष इति गाथार्थः ॥ 966 ॥ आह-यद्येवं 'तो कीस' इत्यादि ॥ यदि निक्षेपदारन्यस्तं सामायिकनाम निरुक्तो व्याख्यायते ततः किमिति 'पुनः' भूयो द्वितीयां वारां 'सूत्रे' सूत्रस्पर्शिकायां तद्वक्ष्यते, येनोच्यते ऽसुत्तफासे व तं वोच्छेऽति, करोमि भदंत! सामायिकमिति हा प्रबन्धेन, तस्मात् सर्वमेतदसम्बद्धमिति, उच्यते, न, अभिप्रायापरिज्ञानात , तथाहि-सूत्रालापकः खल्वसौ त्रुटिमात्रसमाननिदशभावी, अनभिमतप्रतिषेधमाह-'तशोन तं नामन्ति तन्नाम, 'सूत्रालापकव्याख्याऽसा, न तु नाम्नो व्याख्या सा, तस्या निरुक्तिविषयत्वात् , | असम्बद्धता परिहरनाह-इह तु-नामनिक्षेपे सामायिकनाम न्यस्तं, तद्व्याख्यानं तु निरुक्तौ,अतः सुव्यवस्थितमादिप्रतिज्ञागाथासूत्रमिति दगाथार्थः ॥ 967 ॥ आह-परिहृतं नामैतत् , तथापि-'इहेऽत्यादि । 'इह puNa'tti इहैव निक्षेपदारे तमाम निक्षेपमात्रं कृत्वा लाघवार्थम ध्ययननामार्थनिरूपणमपि 'कीस ण भण्णइ? किमिति न क्रियत इत्यर्थः, उच्यते, यत्-यस्मादयं-तन्नामादि निक्षेपो-निक्षेपद्वारं 'सा |Nijjutti'cisA निरुक्तिः नियुक्तिवर्तते, ततो निक्षेपमा व्याख्याऽनवसरः, व्याख्यावसरः कः, तथा चाह-'निज्जुत्ती वाखाणं' उपोद्घातस्येति शेषः, nikSepastu'nyAsamAtraMracanAmAtramiti महदन्तरमिति गाथार्थ्ः॥968॥ अत्रैवान्येन कारणेनाह-'नणु' इत्यादि। OMOMOMOMOM Page #307 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्तौ ओघादिनिक्षेपाः ॥ 303 ॥ ॥ 303 // नन्वेषाऽपि-न्यासनियुक्तिः नन्वेषाऽपि निक्षेपस्य व्याख्या 'भणिता' प्रतिपादिता, क्वेत्याह-'निज्जुत्तिअणुगम अनुगमाख्यद्वारस्याद्यमेदे, कः प्रत्ययः इति चेत्, उच्यते, यतः श्रूयन्ते गायन्तो निक्षेपनियुक्तयनुगमोऽनुगतो यदिदमघो निक्षिप्तम् ,अत इहैव निक्षेपार्थव्याख्याऽप्यस्तु, किमुच्यते तस्य नियुक्तयादौ व्याख्येति ?, उच्यते, सत्यमियं नियुक्तियाऽसस्य, निक्षेपस्येत्यर्थः, किंत्वियं 'नामादिनिक्षेपमात्रस्यैव नामादिन्यासस्वरूपनिरूपणमात्राथैवेयं, न तु निक्षेपशब्दार्थनिरूपणार्थापि, तस्य निरुक्तिविषयत्वादिति गावार्थः ॥ 969 ॥ पुनरपीदं प्रकरणं विषयविभागे व्यवतिष्ठापयिषुराह-'निक्खेव' इत्यादि । अथवा निक्षेपद्वारे सामायिकस्य 'निक्खेवमेत्तं' तत्थ अब भासिजइ, तथा तदर्थविचारमात्रं तु 'न्यासनिर्युक्तं' निक्षेपनियुक्तौ यथा 'जस्स जीवस्स वेत्येवमादि', निरुक्तौ तु शब्दविचारः, सूत्रस्पर्श च सूत्रगत एव भविष्यति, सूत्रार्थपर्यालोचनारूपत्वात्, नतु सामायिकनाम्न इति ॥ 970 / / नामनिष्पन्नो गतः, सुत्रालापकनिष्पन्नमाह-'जो' इत्यादि । 'sutta'mityAdi |य्ः सूत्रपदानां नामादिन्यासः सोऽयं, सचेह प्राप्तावसरोऽपि न निक्षिप्यते, आह-किं कजं?, उच्यते, इह सूत्राप्राप्तेस्तदालापकानामविभागः, यत एवं तस्माल्लाघवार्थ सूत्रानुगमे न्यासं करिष्यत इति गाथार्थः । ॥ 971-72 ॥ अत्राप्याह-'इहेऽत्यादि ॥ इह यद्यसौ प्राप्तोऽपि सन्नन्यस्यते किं तेनोक्तेन ?, तद्यथा-सूत्रालापकनिष्पन्नश्चेति, उच्यते, निक्षेपमात्रमङ्गीकृत्योपदर्यत एव, नवरं केवलं, न तूपन्यस्यते, ग्रन्थगौरवप्रसङ्गात् , इत्युक्तः सत्रालापकनिक्षेपः, तदुक्तौ च निक्षेप इति॥973॥ अथ तृतीयद्वारसम्बन्धनार्थमाह-'saMpaya'mityAdi // साम्प्रतमोघादीनां निक्षिप्तत्वादनुगमः कार्य इत्यनुगमः प्राप्तः,स चानुगमो दूधा-सूत्रानुगमो नियुक्त्यनुगमश्चेति गाथार्थ्ः॥974॥ तत्र तावनियुक्त्यनुगमत्रिविधः-निक्षेपनियुक्त्यनुगमः उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शनियुक्त्यनुगमश्चेति । आह च-'निज्जुत्तीत्यादि पूर्वार्द्धमुक्तार्थ,तत्र 'निक्षेपस्यानुगता' निक्षेपमात्रस्यावसिता, **************** Page #308 -------------------------------------------------------------------------- ________________ विशेषाव सेवास्य व्याख्या य्न्न्यास्मात्र्मितिकृत्वा। द्वारम् । tathoddezAdibhiriH'upodghAta' शास्त्रोत्पत्तिरनुगम्यत इत्य्ध्याहार्ः॥975।त्द्य्था 8 उद्देशादिषु कोव्याचार्य ॥ उद्देसे निद्देसे य निग्गमे खेत्त काल पुरिसे य । कारण पच्चय लक्खण नए समोयारणाऽणुमए (नि.79) | पुनरुक्तत्वेवृत्तौ किं कैविहं कस्स कहिं केसु कह केच्चिरं havai kaalN। kai संतरमविरहियं भवाऽऽगरिस फासण निरुत्ती (80) निरास: ॥ 304 ॥ 'उद्देस' इत्यादि । 'किमित्यादि। ॥ 304 ॥ अज्झयणं उद्देसोभिहियं सामाइयंति निद्देसो । सामण्णविसिट्ठाणं अभिहाणं सत्थनामाणं ॥ 978 दारोवन्नासाइसु निक्खेवे ओहनामनिप्फन्ने । उद्देसो निद्देसो भणिओ इह किं पुणग्गहणं ? ॥ 979 / / इह विहियाणमणागयगहणं tattha'nahA कहं कुणौ ? / तेसिं गहणमकाउं दारनासाइकजाइं? ॥ 980 ॥ अहवा तत्थुद्देसो निद्देसोविय कओ इह तेसिं । अस्थाणुगमावसरे विहाणवक्वाणमारद्धं ॥ 28 ॥ अन्ने उ विसेसमिहं भणति नोद्देसबद्धमेयंति । जाणावियमझयणं समासदारावयारेणं ॥ 982 ॥ अंगाइपण्हकाले कालियसुयमाणसमवयारे य । तमणुद्देसयबद्धं भणियं चिय इह किमन्भहियं ? ॥ 18 ॥ नणु निग्गमो गौ चिय अत्तान्न्ण्त्र्प्र्ण्प्राग्मो। तित्थराईहिंतो.आगयमेयं परंपरया ॥ 984 ॥ इह तेसिं चिय भण्णइ निद्दसो निग्गमो जहा तं च । उवयातं तेहिंतो खेत्ताइविसेसियं बहुहा ॥ 985 ॥ . अज्झयणलक्खणं नणु खओवसमियं गुणप्पमाणे वा नाणागमाइगहणे भणियं किमिहं पुन्नोघ्न्न्ण्?॥986॥ REASOLX SANSAR Page #309 -------------------------------------------------------------------------- ________________ विशेषाव कोव्वाचार्य । उद्देशादिषु पुनरुक्तत्वे. निरास: ॥ 305 ॥ ॥ 305 // ROCAREERASEARCISEX निद्देसमेत्तमुत्तं वक्खाणिज्जइ सवित्थरं तमिह । अहवा सुयस्स भणियं लक्खणमिह तं चउण्डंपि ॥ 987 ॥ भणिया नयप्पमाणे भण्णंतीहं नया पुणो कीस ? / मूलदारे य पुणो एएसि को णु विणिओगो ? ॥ 988 ॥ जे चिय नयप्पमाणे ते चिय इह सवित्थरा भ्न्निया। जं तमुवक्कममेत्तं वक्खाणमिणं अन्नुग्मोत्ति॥989॥ अहवा तत्थ पमाणं इहं सरूवावहारणं तेसिं । तत्तो वक्कंता वा इह तदणुमयावतारोऽयं ॥ 990 ॥ सामाइयसमुदायत्थमेत्तवावारतप्परा एए । मूलद्दारनया पुण सुत्तप्फासोवओगपरा ॥ 991 ॥ जीवगुणो नाणंति य भणिए इह किंति का पुणो संकातं चिय किं जीवाओ अण्णमणन्नंति स्ण्देहो॥992॥ भणिए स्वओवसमियंति किं पुणो लब्भए कहं तंति? इह सोच्चिय चिंतिजा किह लम्भह सोखओवसमो1993 किंबहुणा ! जमुवक्कमनिक्खेवेसु भणियं पुणो भणइ । अत्थाणुगमावसरे तं वक्खाणाहिगारत्थं ॥ 19 ॥ सत्यसमुत्थाणत्यो पायेणोवक्कमो तहाध्यपि । सत्थस्सोवग्घाओ को एएसिं पइविसेसो 1 ॥ 995 ॥ उद्देसमेत्तनियओ उवक्कमोऽयं तु तब्विबोहत्थं । पाएणोवग्घाओ नणु भणिज्यं जोऽन्नुग्मो॥996॥ नासस्स व संबंधणमुवक्कमोऽयं तु सुत्तवक्खाए । संबंधोवग्याओ भण्णइ जसा तदंतम्मि ॥ 997 ॥ 'अझेत्यादि । इह शाखाध्ययनमिति सामान्याभिधानमुद्देश उच्यते, सामायिकमिति च विशेषोक्तिनिर्देशः । अमुमेवार्थ पश्चाददेंनाह-'सामण्णेत्यादि, तत्र 'अभिहाणं' इत्यभिधानं उद्देशनिर्देशी, कयोरित्यत आह-'satthanAmANaM'ti शास्त्रं च नाम च शास्त्रनामनी तयोः, किंविशिष्टयोः 1, सामान्यविशिष्टयोः, ओघविशेषविशिष्टयोरित्यर्थ इति गाथार्थ्ः॥978॥ आह-यद्येवं RANSKRRIORARNA Page #310 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य CS 444 445 उद्देशादिषु पुनरुक्तत्वेनिरास: वृत्ती ॥ 306 ॥ ॥ 306 // न वाच्यमेतद् द्वारद्वयं, प्रागेव गतार्थत्वाद् , अनुयोगद्वारप्रारम्भवेलायामेव अस्य च सामायिकाध्ययनस्य चत्वारीत्याधुक्तत्वात् । / आह च चोदक:-'दार' इत्यादि । द्वारोपन्यासादावेतौ भणितो, 'अस्य च सामायिकाध्ययनस्येति वचनात् , ओघनामनिष्पन्न निक्षेपयोचैतावुक्तौ, 'अध्ययनं सामायिक मिति वचनात् , अत इह-उपोद्घाते किं पुनरनयोहणमिति गाथाथः ॥ 979 ॥ उच्यते-'इहे त्यादि, इहोपोद्घातस्वस्थाननिहितयोः सतोस्तयोः सूत्रद्वारोपन्यासादौ अनागतग्रहणमकारि, इत्थं चैतद् , अन्यथा कथं करोतु तयोरध्ययन। सामायिकरूपयोरुद्देशनिर्देशयोग्रहणमकृत्वा द्वारोपन्यासादौ 'kAryANi'upakramAdidvAranyAsAdIni, आकाशस्येवेति प्रतीतिः स्यादिति । गाथार्थ्ः॥980॥ अहवेत्यादि । अथवा तत्र द्वारोपन्यासादौ अनयोःसूत्रमात्रतैव पठिता, इह तूपोद्घातनियुक्तौ तयोर्विधानतो लक्षणतश्च व्याख्यानं प्रारब्धं, किमिति ?,अर्थानुगमावसरत्वात् साम्पतकालस्य,तदनेन कालक्रमेणाध्ययनं व्याख्यातुं पार्यते न हेलयैवेत्येतदाहेति गाथार्थ्ः॥981॥ 'अन्ने u'ityAdi । अन्ये तु व्याख्यातार इह उपोद्घाते द्वारोपन्यासाद्युक्तयोरप्यनयोर्विशेष भणन्ति, किंविशिष्टमित्याह। इदमध्ययनं नोद्देशकमतिबद्धमिति ज्ञापितं भवति, केनेत्याह 'समासद्वारावतारेण' अङ्गश्रुतस्कन्धाध्ययनसमासद्वारावतारेण, इहोद्देशनिर्देशाभिधानेनेत्यर्थ इति गाथार्थः ॥ 982 / / आह-अस्त्वयं न्याय्य इति, तन्त्र, पौर्वापर्यानवबोधाद, तथाहि-'अंगादी त्यादि । 'अंगा। दिपण्हकाले तमणुद्देसयबद्धं भणियं चियतंणो उद्देसो णो उद्देसत्ति वचनात् , तथा 'कालियसुयसमोयारे जं भणियं' अर्थात् 'न संखेज्जा उद्देसा' इह किमभ्यधिकमज्ञातं ज्ञाप्यते ?, संस्मार्यत इति चेत्, न त्वतिप्रसङ्ग इति गाथार्थः ॥ 983 ॥ तदेवमाद्यं द्वारद्वयं शोधितमिदानीं तृतीयशुद्धये पाह, आह-'naNvi'tyAdi ॥ 984 // नन्वागमद्वारे निर्गमोक्तेः किमितीह भूय उच्यते , उत्तरमाह। 'इहेत्यादि । इह निर्गमे उपोद्घाते वा तेषामेव जिनगणधराणां 'भण्यते' प्ररूप्यते, क इत्यत आह-निर्देशः, क एते जिनादय समासद्वारावाक्तयोरप्यनयोजित : ॥ 982 ॥ आह- 44kh+%ES No3 Page #311 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव इति, तथा 'निर्गमों निष्कासो मिथ्यात्वतमसः, तच्च सामायिक यथा तेभ्यः प्रसूतं, किंविशिष्टम् । 'क्षेत्रादिविशेषितं' उद्देशादिषु कोट्याचार्य द्रव्यक्षेत्रकालपुरुषकारणप्रत्ययादिविशिष्टं 'बहुधा' नानेति गाथार्थः ॥ 985 ॥ लक्षणमधिकृत्याह-'अज्झयण' मित्यादि । पुनरुक्तत्वे नन्वध्ययनलक्षणं थायोपशमिकमुक्तमेवास्ति इह किं भूयो लक्षणग्रहणं 1, तथा गुणप्रमाणे वा 'णाणमिदं भणियंदा निरासः ॥ 307 ॥ तत्राप्यागमादिग्रहणे भणितमिदमतः किमितीह लक्षणमिति गाथार्थः ॥ 986 ॥ उच्यते-'निदेस' इत्यादि । तस्य लक्षणस्या ॥ 307 ॥ धस्तानिर्देशमात्रमुक्तमिह तु तत्सविस्तरं व्याख्यायत इति को दोषः, अथवाऽधस्ताद सुतसामाइयस्स तल्लक्षणमुक्तम् , इह तु चतुर्गामपि सामायिकानामुच्यते, 'सम्मत्त सुयं देसे सव्वे तह होइ sAmaiya'ti गाथार्थः ॥ 987 ॥ नयानङ्गीकृत्याह-'भणिया' इत्यादि द्र 'गुणनयेति वचनात् मणिता नयद्वारे नया इह किमुच्यन्ते 1, तथा मूलद्वारे चतुर्थे मणिताः, को वाऽनयोरयोर्विनियोगः इति । गाथार्थ्ः॥988॥ उच्यते-'जे' इत्यादि । आधस्त्या एवेह सविस्तरमुच्यन्ते, द्वितीयं परिहारमाह-यस्मात्तत्र तेषामुपक्रमणमात्रमुक्तमिह तु तैर्व्याख्यानं-कः किमिच्छतीत्येवमादीति गाथार्थ्ः॥989॥ 'अहवेत्यादि । अथवा तत्र मूलद्वारे प्रमाणं भणितं यथा सप्त ते नया इति, इह तु तेषामेव स्वरूपनिरूपणम् , अथवा तत्रोपक्रान्तानामिह तदनुमतावतारोऽयं चिन्त्यत इति गाथार्थः ॥ 990 ॥ तथाऽसामाइयेत्यादि । नयप्रमाणोक्ता उपोद्घातोक्ताश्च नयाः सामायिकसमुदायार्थमात्रव्यापारपराः, न सूत्रार्थविनियोगिनः, मूलद्वारनयास्त्वेवमिति गाथार्थः ॥ 991 / / आह-'जीवगुणों' इत्यादि पुच्छा, उच्यते, स एव हि गुणो गुणिनोर्थान्तरमनर्थान्तरं वेति सन्दे हात् किमित्याहेति गाथार्थः ॥ 992 ॥ आह-'भणिए' इत्यादि । षड्विधनाम्नि क्षायोपशमिकमेतदिति भणिते पुनः कथं लभ्यत इति डिल् कोऽस्य विभागो, ननु तदावरणक्षयोपशमाल्लभ्यत इति को न जानाति', उच्यते, इह स एवास्य कथं लभ्यत इति चिन्त्यत इति +4+4+4+4+4+4+4+5+5+5+5. RECERSTAR Page #312 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ सूत्रस्पर्शनियुक्तिः सूत्रलक्षणं च ॥ 30 ॥ ॥ 308 // SAGAR गावाः ॥ 993 ॥ एवमेवंजातीयानां चोद्यानां परिहारजातिमाह-'किं बहुणेऽत्यादि स्पष्टम् , नवरमुपक्रमनिक्षेपयोरुद्देशमात्रनियतत्वात् ॥ 994 ॥ आह-'satya'tyAdi । उपक्रमोपोद्घात्तयोरविशेषः, शास्त्रसमुत्थानार्थाविशेषात् । / उच्यते-'उद्देसेऽत्यादि । उपक्रमो हि शास्त्रोदेशनियतः, अयं चोपोद्घातः प्रायेण तदुद्दिष्टवस्तुप्रबोधनार्थः, किमित्यत आह-ननु भणितोऽयं यतोऽनुगमः, एतदुक्तं भवतिनामथुतेरेव शब्दार्थमेदः प्रतीयते तयोरिति विशेष इति गाथार्थ्ः॥995-96॥ 'नासेऽत्यादि न्यासस्य वाऽध्ययनसम्बन्धिनः सम्बन्धनमुपक्रमो वर्त्तते, आद्यत्वात् तस्य चानन्तरत्वात् , अयं तूपोद्घातः सूत्रव्याख्यानविधेः सम्बन्धनं, प्रथमत्वात् तस्याश्च चरमत्वात , तथाहि तदन्ते सूत्रं व्याख्यायत इति प्रतीतम् ॥ 997 ॥ evamupodghAtaNijjutta'Nugamo म्म्त्तो। . संपइ सुत्तप्फासियनिज्जुत्ती जं सुयस्स वक्खाणं । तीसेऽवसरो सा उण पत्ताविण भण्णए इहई ॥ 998 ॥ किं? जेणासइ सुत्ते कस्स तई ?तं जया कमप्पत्ते । सुत्ताणुगमे वोच्छी होही तीए तया भागो ॥ 999 ॥ अ थाणमिदं तीसे जै तो सा कीस भण्णए इहई । इह सा भण्णइ निज्जुत्तिमेत्तसामन्नओ नवरं ॥ 1000 ॥ तेणेदाणि सुत्तं सुत्ताणुगमेऽभिधेयमणवजं । अक्खलियाइविसुद्धं सलक्खणं लक्खणं चेमं ॥ 1001 ॥ अप्पग्गंथमहत्यं यत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं ॥ 1002 ॥ निहोसं सारवं चेव, हेउजुत्तमलंकियं । उवणीयं सोवयारं च, मियं महुरमेव य ॥ 1003 ॥ अप्पक्खरमसंदिद्धं सारवं विस्सतोमुहं । अत्योभमणवज्जं च सुत्तं सवण्णुभासियं ॥ 1004 ॥ 'संपईत्यादि । साम्प्रतं सूत्रस्पर्शनियुक्त्यनुगमः, सच श्रुतव्याख्यानलक्षणस्तस्यावसरः, स पुनरिह प्राप्तलक्षणोऽपि न भण्यते, किमि Page #313 -------------------------------------------------------------------------- ________________ विशेषाव त्यत आह-किंजेणा' इत्यादि । येनासति सूत्रे कस्यासाविति, तथाहि-सूत्रं स्पृशतीति सूत्रस्पर्शिका, तस्य चेहाद्याप्यभावात् किं स्पृश सूत्रस्पशनिकोव्वाचार्य विति, ततश्च तत्स्त्रं 'यदा' यस्मिन् काले क्रमप्राप्ते सूत्रानुगमे उच्चारयिष्यति भविष्यति तस्यास्तदाऽवसर इति गाथार्थ्ः॥998-99॥ 'अ-18 युक्तिः सूत्रवृचौ त्थान्न्मित्यादि। यद्येवं किमिह सोच्यते ?,उच्यते, नियुक्त्यनुगमसामान्यात निक्षेपद्वारे निक्षेपसामान्यात, सूत्रालाप्क्निक्स्सेप्व्त्॥1000॥ लक्षणं च समाप्तो नियुक्त्य्नुग्म्ः॥ येन चैवम्-'तेण' इत्यादि । तेनेदानीमनेनैव सम्बन्धेन सूत्रस्यानुगम-अनुसरणमिति सूत्रानुग्म्स्त्॥30॥ ॥ 309 ॥ स्मिन् स्त्रमभिधेयम्-अभिघातव्यमवसरप्राप्तत्वात् ,किं यथाकथश्चिदेव ?, नेत्याह-'अनवा' निर्दोष, किमिति, 1, सर्वज्ञप्रणीतत्वात् , & सर्वज्ञप्रणीतत्वेन च भवजलधिपोतभूतत्वात् , भवजलधिपोतभूतस्य च भक्तिबहुमानाभ्यामुच्चारणात् , किंविशिष्टं च तदनवद्यं bhavatIPotyAha-'अक्खलियाइविसुद्धं' अयमत्र भावार्थ:-विशुद्धं-सकलदोषविप्रमुक्तमनवधं भवति, किंस्वरूपं च तदित्याह-'अक्खलियादि' 'अक्खलियं amiliya'mityAdi, एते च वस्तूगुणाः, तच्च किंविशिष्टमित्याह-'सलक्षणं' लक्षणवत् , तच्चेदं लक्षणम्-'अप्पग्गंथमहत्य मित्यादि। प्रहेणकगाथा, अस्या व्याख्या-अल्पीयोभिरक्षरैर्यन्महान्तमर्थराशिमभिधत्ते तदल्पग्रन्थं महार्थ च, यथेदमेव सामा यिकमिति, तथा द्वात्रिंशद्दोषविरहितं यच्च सूत्रं तल्लक्षणयुक्तमभिधीयते, निर्वाच्यत्वात् , ते चेमे दोषाः, तद्यथा-"अलियमुवघायजसायं निरत्ययमवत्थयं छलं दुहिलं निस्सारमहियमूणं पुणरुत्तं वाहयमजुचं ॥ 1 ॥ कमभिन्नवयणभिन्नं विहत्तिभिण्णं च लिंगभिण्णं च । अणमिहियमपयमेव य समावहीणं ववहियं च ॥ 2 ॥ कालजतीच्छविदोसा समयविरुद्धं च वयणमेत्तं च । अत्थावत्तीदोसोय होइ असमासदोसोय ॥ 2 ॥ उवमारूवगदोसो niddespytthsNghidosoy| ee u सुत्तदोसा बत्तीसं होति नायव्वा ॥ 4 ॥ " (आव.नि. 881-2-3-4) वत्रानृतम्-अभूतोद्भावनं भूतनिद्ववच, अभूतोद्भावनं यथा-प्रधानं कारणमीश्वरः कारणमित्येवमादि, भूतनिहबो यथा 'नास्त्यात्मा, शून्य OMOMOMOMOMOM45 CROLAGANICIRCLACK Page #314 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्ती ॥ 310 ॥ | jagadi'tyevamAdi, उपधातजनक-सच्चोपघाती, यथा-वेदविहिता हिंसा हिंसान मवति, निरर्थक वर्णक्रमनिर्देशवद् ददरादिवत् डित्यादि-शस्त्रस-निवद्वा, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकं, यथा-दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीची स्पर्श युक्तिः सूत्रनकस्य पिता प्रतिसीन इत्येवमादि, वचनविघातोऽर्थविकल्पोपपश्या छलं वाक्छलं, यथा-नवकम्बलो देवदत्त इत्येवमादि, द्रोहस्वभावं लक्षणं च द्रुहिलं, यथा-"यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत्" इत्येवमादि, कलुषं वा द्रुहिलं, येन पुण्यपापयोः समता आपाद्यते, यथा ॥ 310 ॥ "एतावानेष पुरुषो, यावानिन्द्रियगोचरः" इत्येवमादि, निःसारं परिफल्गु वेदवचनवत् , वर्णादिभिरभ्यधिकमधिकं, तैरेव हीनं न्यूनम् , अथवा हेतूदाहरणाधिकमधिकं, यथाऽनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्येवमादि, एताम्यामेव न्यून हीन, 8 यथा-अनित्यः शब्दः घटवद् अनित्यः शब्दः कृतकत्वादित्येवमादि, शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्, तथा अर्थापनस्य खशन्देन पुनर्वचनं च, तथाहि-शब्द पुनरुक्तमिन्द्र इन्द्र इति, अर्थपुनरुक्तमिन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं यथा(पीनो)देवदत्तो दिवा न भुते इत्यर्थादापन्नं रात्रौ भुत इति, तत्र यो ब्रूयात् दिवान मुङ्क्ते रात्रौ भुत इति स पुनरुक्तमाह, व्याहतं नाम 4 यत्र पूर्वेणापरं विहन्यते यथा-"कर्म चास्ति फलं चास्ति, कर्त्ता नास्ति तु karmaNA"mityevamAdi, अयुक्तम्-अनुपपत्तिक्षमं यथा-"तेषां कटतटभ्रष्टैगजानां म्द्बिन्दुभिः। प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥1॥"इत्येव्मादि 'kramabhinna'mityAdi, क्रममिन्नं यत्र यथा|संख्यमनुदेशो न क्रियते, यथा-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामाः स्पर्शरसगन्धवर्णशब्दा इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति यादित्येवमादि, 'वचनभिन्नं' वचनव्यत्ययो यथा-वृक्षावेतो पुष्पिताविति वक्तव्ये वृक्षावेते पुष्पितावित्येवमादि, 'विभक्तिमिन्नं विभक्तिव्यत्ययः यथेष वृक्ष इति वक्तव्ये एष वृक्षमित्याह, लिङ्गव्यत्ययः यथेयं स्वीति.बक्तव्ये अयं स्त्रीत्याह, अनभिहितम्-अनुप unaUOMOMOM Page #315 -------------------------------------------------------------------------- ________________ SRIOR वृत्ती विशेषाव0॥दिष्टं खसिद्धान्ते, यथा-सप्तमः पदार्थो दशमं वा द्रव्यं वैशेषिकस्य, प्रधानपुरुषाम्या अधिकं सांख्यस्य, चतुःसत्यातिरिक्तं च शाक्यस्ये-लसूत्रस्पनि कोव्याचाय । त्येवमादि, अपदं पद्यविधावन्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं यथाऽर्यापदे बैतालीयादिपदाभिधानं, स्वभावहीनं यद्वस्तुनः खभा युक्तिः सूत्रवतोऽन्यथावचनं,यथा-शीतोऽग्निः मूर्तिमदाकाशमित्येवमादि, व्यवहितम्-अन्तर्हितं, तथाहि-यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय लक्षणं च ॥ 31 ॥ | पुनः प्रकृतमधिक्रियते, यथा-हेतुकथामधिकृत्य सुप्तिङन्तपदलक्षणप्रपञ्चमर्थशास्त्रं वाऽभिधाय पुनर्हेतुवचनमित्येवमादि, 'काले त्यादि & ॥ 31 ॥ | 'कालदोष' अतीतादिकालव्यत्ययः, यथा-रामो वनमनुप्रविशति बध्यते कर्ण इत्येवमादि । 'यतिदोषः' यतिव्यत्ययः, यतिः-विच्छेदः तस्याकरणमस्थानकरणं वा यथा-स्रग्धरायास्त्रिसप्तकेष्वकरणमन्यत्र वा करणमित्येवमादि, 'छविदोषः' छविविहीनता, छविलङ्कारविशेषस्तेजस्विता, समयविरुद्धं यत् स्वसिद्धान्तविरुद्धं, यथा-सांस्यस्यासत्कारणे कार्य, सद्वैशेषिकस्येत्येवमादि, वचनमात्रमहेतुकं, यथेष्टभूदेशलोकमध्याभिधानवत् , अआपत्तिदोषो यत्रार्थाद निष्टापत्तियेथेह ब्राह्मणो न हन्तव्य इति, अर्थादब्राह्मणघातापत्तिः, 'असमासदोषः' समासव्यत्ययः, यत्र वा समासविधौ सत्यसमासवचनं यथा-राज्ञः पुरुषोऽयमित्येवमादि, उपमादोषो-हीनाधिकोपमानुपमाभिधानं, यथा । मेरुः सर्षपोपमः सर्षपो मेरूपमो, मेरुः समुद्रोपम इत्येवमादि,रूपकदोषः-स्वरूपावयवव्यत्ययो यथा-पर्वतरूपावयवानां पर्वतेऽनभिधानं समुद्रावयवानां चाभिधानमित्येवमादि, अनिर्देश्यदोषो यत्रोद्दिश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचदतीति वक्तव्ये पचतिशब्दानभिधानं, पदार्थदोषो यत्र वस्तुपर्यायवाचिनः पदार्थस्यार्थान्तरपरिकल्पनमाश्रीयते, यथेह द्रव्यस्वरूपपर्या यवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य, सन्धिदोषो विश्लिष्टसंहितत्वं व्यत्ययो वेति, एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्रं, तदिति वाक्यशेषः, द्वात्रिंशद्दोषरहितं यश्चेति वचनाच्छन्दनिर्देशो गम्यते ॥ तथाऽष्टामिश्च गुणैरुपेतं तत् , लक्षण-| AHARASHREE Page #316 -------------------------------------------------------------------------- ________________ बोला कोबाचार्य सूत्रव्याख्यालक्षणं वृत्ती ॥ 31 ॥ **A 5 // 312 // GISIBIOESAKAL युक्तमिति वर्चते,ते चेमे गुणा:-'nihosa'mityAdi, निर्दोषमुक्तवत् सारव-बहुपर्यायं गोशब्दवत् सामायिकाभिधानवद्वा हेतुयुक्तं उपपत्युपेतं अलङ्कृतं उपमादिभिः उपनीतं उपनयोपसंहृतं सोपचारं अग्राम्याभिधानं मितं-वर्णादिनियतपरिमाणं मधुरं श्रवणहारीति लोकार्थ्ः॥1001-3॥ तथा-'अप्पक्खरेऽत्यादि, असंदिग्धं असंशयं न यथा सैन्धवाभिधानेऽश्वलवणपुटपुरुषाभिधानादिसंशयः 'अल्पाक्षरं सारखच्चोक्तं, अन्यपरिपाट्या चेदमित्यचोय 'विश्वतोमुखं' अनेकमुखं, अनुसूत्रं अनुयोगचतुष्टयाभिधानात् , सारवत्तु-प्रतिमुखमनेकार्थाभिधायकमिति, अपुनरुक्तं, वैहिहकारादयोऽनर्थकाः पदच्छिद्रपूरणायैवोपादीयमानाः स्तोभका इत्युच्यते, स्तोमक:-क्षेपकस्तद्विरहादस्तोभक: अनवद्यं अगर्हमित्यादिलक्षणं इत्यल्पग्रन्थमहार्थमित्यादिग्रहणकगाथार्थः ॥ 1004 ॥ सुत्तेऽणुगए सुद्धेत्ति निच्छिए तह कए पयच्छेए । सुत्तालावयनासे निक्खित्ते सुत्तफासो उ ॥ 1005 ॥ एवं सुत्ताणुगमो सुत्तालावगगओ य निक्खेवो। सुत्तप्फासियनिजुत्ती नया य वचंति समयं तु॥1006॥ सुत्तं पयं पयत्यो संभवओ विग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुत्तं ॥ 1007 ॥ पयमत्यवायगं जोयगं च तं नामियाइ पंचविहं । कारग-समास-तद्धिय-निरुत्तवचोविय प्य्त्यो॥1008॥ parayohahiova'tyo किरिया-कार्ग्विहान्नोव्चो। पज्जायवयणओऽविय तह भूयत्थाभिहाणेणं ॥ 1009 ॥ पञ्चक्खओहवा सोऽणुमाणओ लेसओ व सुत्तस्स । वच्चो व जहासंभवमागमओ हेउओ चेव ॥ 1.10 ॥ पायं पयविच्छेओ समासविसओ तयत्थनियमत्यं । पयविग्गहोत्ति भण्णइ सुद्धपए सो न संभवै ॥ 1011 ॥ . सुत्तगयमत्थविसयं व दूसणं चालणं मयं तस्स । सहत्थण्णायाओ परिहारो पञ्चवत्थाणं ॥ 1012 / / RUSHA***06*96 Page #317 -------------------------------------------------------------------------- ________________ एवमणुसुत्तमत्थं, सव्वनयमयावयारपरिसुद्धं । भासेज निरवसेसं, पुरिसंव पडुच्च जं जोग्गं ॥ 1.13 ॥ विशेषावट सूत्रव्या-- होइ कयत्थो वोत्तुं, सपयच्छेयं सुयं सुयान्नुग्मो। सुत्तालावगनासो, नामाइन्नासविणिओगं ॥ 1014 ॥ लख्यालक्षणं कोट्याचार्य सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ प्य्त्थाई। पायं सोच्चिय नेगमनयाइमयगोयरो होइ॥1015॥ पायं पयविच्छेओऽवि सुत्तफासोवसंहिओ जेण । कत्था तयस्थकारगकालाइगई तओ चेव ॥ 1016 / / ॥ 313 // / 313 // अणुओगहाराणं परूवणं तप्पओयणं जं च । इय चेव परिसमाणियमब्वामोहत्थमत्थाणे ॥ 1017 ॥ दाइयदारविभागो, संखेवेणेह वित्थरेणावि । दाराणं विणिओग, नाही काउं जहाजोगं ॥ 1018 ॥ संपयमत्थाणुगमे, सत्थोवग्यायवित्थरं वोच्छं । कयमंगलोवयारो, सोतिमहत्थोत्तिकाऊणं ॥ 1.19 ॥ 'सुत्ते' इत्यादि, तदेवं सूत्रानुगमतः सूत्रे अनुगते उच्चरिते सति यथा 'करेमि भंते ! सामाइयमित्येवमादि, तथा 'शुद्ध इति' | एवं विनिश्चिते, तथा सूत्रानुगमादेव पदच्छेदे कृते, यथा करोमि भदन्त ! इत्येवमादि, तथा सूत्रालापकनिक्षेपात् सूत्रालापकन्यासे है। च निक्षिप्त नामकरणमित्यादिना संभवतः, ततः किमित्यत आह-सुत्तफासो' ति ततः पुनः सूत्रस्पर्शो व्यापार्यत इति ॥ 1005 ॥ ततश्च-'एव' मित्यादि । एवं 'सूत्रानुगमः' अनुगमद्वितीयभेदः, तथा सूत्रालापककृतश्च निक्षेपः' निक्षेपतृतीयभेदः, तथा 'सूत्रस्पर्शनियुक्तिः नियुक्त्यनुगमतृतीयमेदः 'नयाश्च मूलद्वारविहिता 'व्रजन्ति' गच्छन्ति 'समक' युगपत् , प्रतिसूत्रमित्यध्याहारः ॥ 1006 ॥ एते चैवं व्याख्यायमाने सति गच्छन्तीत्यतो व्याख्यालक्षणमाह-'sutta'mityAdi । सूत्रमिति प्रथममुक्तलक्षणं सूत्रं पठनीयं, पुनः पदच्छेद इत्यादि द्वारगाथासूत्रं कण्ठयं, नवरमेवं ज्ञेयमनुसूत्रं व्याख्यानं, नयमवादिति । पदमधिकृत्याह-'पदमि CATEG ORY Page #318 -------------------------------------------------------------------------- ________________ विशेषावः कोव्याचार्य वृत्ती सूत्रव्याख्यालक्षणं ॥ 314 ॥ ॥ 314 // 20LARKAR | त्यादि । इहार्थस्य वाचकं पदं भवति घोतकं च, तत्र वृक्षस्तिष्ठतीत्येवमादि वाचकं, प्रादयश्चादयश्च प्रायेण द्योतकं, एवं सामान्येन, न पुनर्विशेषतः, विशेषतः प्राह-तत्पुनर्नामिकादि पञ्चविधं, तत्राश्व इति नामिकं, खल्विति नैपातिकं, परीत्यौपसर्गिकं, धावतीत्याख्यातिकं, संयत इति मिश्रम् । पदार्थश्चतुर्विधस्तद्यथा-कारकवाच्यः कारकविषयो, यथा पचतीति पाचकः, समासविषयो यथा राज्ञः पुरुषो राजपुरुषः, तद्धितविषयो वसुदेवस्यापत्यं वासुदेवः, निरुक्तविषयो भ्रमति च रौति च भ्रमर इति गाथार्थ्ः॥1007-8॥ 'para'ityAdi / अथवा । परबोधहितः पदार्थविविधो वाच्यः, तद्यथा-क्रियाकारकविषयो यथा-घट चेष्टायामिति, घटते असाविति घटः, तथा पर्यायवचनतो|'पि यथा घटः कुटः कुम्भः इति, तथा भूतार्थाभिधात श्च ऊर्ध्वकुण्डलौष्ठायतवृत्तग्रीवत्वाद् घट इति यथेति गाथार्थः ॥ 1009 ॥ अत्रैव प्रकारान्तरमाह-pacca'ityAdi । अथवाऽसौ पदार्थो वाच्यः सूत्रस्य कथं,-'प्रत्यक्षत' यथाश्रुतित एव, सम्यग्दर्शनादीनि मोक्षकारणं 'अहवाऽणुमाणतो सो वचो सुत्तस्स' अनुमान-अर्थापत्तिः, ततश्च मिथ्यादर्शनादीनि तु न, 'लेसतो वत्ति अथवा । लेशतोऽसौ सूत्रस्य वाच्यः, किमुक्तं भवति ?-समस्तपदोपादानात्, न व्यस्तानीत्यर्थः, तथा-'बच्चो वेत्यादि, अथवा यथासंभवं वाच्यस्तद्यथा-आगमतो भव्यामव्याभिधानादिवत् , हेतुतो न सर्वगतोऽयमात्मा. कर्तृत्वात् कुलालादिवत्, आह-मृर्तोऽपि स्याचत एव हेतोस्तद्वद् ,उच्यते, इष्यत एव संसारीति गाथार्थः ॥ 1010 ॥ 'पाय' मित्यादि । इह बाहुल्यतः 'पदविच्छेदः' पदविश्लेषः 5 'समासविषयः' समासाव्यभिचारी सदाऽनेकार्थो बहुव्रीहिविशेषणसमासादिप्रकारेण अतस्तदर्थनियमार्थः 'पदविग्रहो भण्यते पदयोः पदानां वा समासः क्रियते, यथा राज्ञः पुरुषः राजपुरुषः श्वेतः पटोऽस्येति श्वेतपटः, स च शुद्धपदे न संभवत्येवेति गाथार्थः 4॥1.11॥'sutt'ityaadi // 'सूत्रगतं' सूत्रेण न्यायेन 'अर्थगतं' (विषये) आर्थेन न्यायेन यच्छिष्यचोदकाभ्यां दृषणमारभ्यते तच्चा Page #319 -------------------------------------------------------------------------- ________________ सूत्रव्या वृचौ * ॥ 315 ॥ विशेषावमा लनं मतं, तस्य 'शब्दार्थन्यायतः परिहारः प्रत्यवस्थानं मतमिति, यथा करोमि भदन्त ! सामायिकमित्यत्र गुर्वामन्त्रकोट्याचार्या णवचनो भदन्तशब्द इति, अतश्चोद्यते-गुरुविरहे तदभिधानमयुक्तं, अनर्थकत्वात् , न, आचार्याभावेऽपि स्थापनाचार्य क्रियोपस्थापन ज्ञापनार्थत्वात् तद्, यथार्हत्प्रतिमोपसेवनं, गुरुगुणज्ञानोपयोगाद्वा विज्ञातभावाचार्यामन्त्रणवचनाद्वा आचार्यगुणनिबन्धनाद् विन्य्मूल्॥315॥ धर्मोपदर्शनात् खातन्त्र्यप्रतिषेधार्थ वेति गाथार्थ्ः॥1.12॥ उपसंजिहीर्घराह-'eca'mityAdi । एवं सूत्रं सूत्र प्रति सर्वनयमतावतारपरिशुद्धमर्थ भाषेत निरवशेष योऽस्याईद्भिरुक्तः सत्यां शक्ती, पुरुषं वा नयमतानभिनं प्रतीत्य यद्योग्य वस्तु तद-5 भिदध्यादिति गाथार्थः ॥ 1.13 ॥ इह च-'होईत्यादि 'सुत्तेऽत्यादि सुबोधार्थम् ॥ 1014-15, किन्तवाद्यगाथाद्यावयवापवादमाह-| | 'पाय' मित्यादि । 'प्रायः' बाहुल्यतः 'पदविच्छेदोऽवि' ति सूत्रानुगमोऽपीत्यर्थः 'मुत्तफासोवसंहिदोऽत्ति सूत्रस्पर्श अर्थप्रत्यायनफले उपसंहृतः-उपक्षिप्तो वर्तते, केन कारणेनेत्याह-'जेण कत्थई तओ,चेव' ति येन क्वचित् देशे तत एव-पदविच्छेदात 'तदत्य' ति तस्य पदस्यार्थस्तदर्थस्तस्मिन् गतिः-परिच्छेदो भवति, तथा कारकगतिश्च, तथा कालगतिः, आदिशब्दः खभेदप्र-| ख्यापकः, कालश्च वर्तमानो वृत्त एष्यंश्चेत्यनुयो द्वरप्रघट्टकपरिसमाप्तिरिति गाथार्थः ॥ 1016 ॥ त तत्स्याद्-अस्थानमस्येह, अध्ययनपरिसमाप्तिविषयत्वादिति, तन्न, यतः-'aNu'ityAdi । इह व्यवधानभयादेतत्प्ररूपणादि अस्थान एवोक्तं अव्यामोहार्थत्वाच्च, तथाहि-'दाइतेऽत्यादि स्पष्टा, तदेवं नन्दीअनुयोगद्वारप्रघट्टश्च शोधित इति गाथार्थ्ः॥1017-18||||peddhbNdhosmtto||nmH श्रुतदेवतायै भ्ग्व्त्यै॥ अथ यथाविवक्षितमापूरयन्नाह भाष्यकार:-'संपदमित्यादि, 'साम्प्रतं' अधुना अर्थानुगमें अर्थानुगमद्वारे सामान्ये स्थितः शास्त्रस्याधिकृतस्योपोद्घातविस्तर इति समासस्तं 'वोच्छं' वक्ष्ये, किंविशिष्टः सन्नित्यत आह-कृतमङ्गलोपच SOXXUSUSISISI *** * केन कारणेनेत्याह-जा कारकगतिश्च, तथा तत्स्याद्-अस्थानमा * * * Page #320 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य नियुक्ति&A मंगलचर्चा वृत्ती ॥ 316 ॥ ॥ 31 // SAHARSAHIROERESTERS सन् विहिततीर्थकरादिनमस्कारः सन्, किमिति ?, तस्य सकलानुयोगसाधारणत्वेनातिमहार्थत्वात् श्रेयोभृतत्वात, श्रेयःप्रवृत्तौ च प्रायो विघ्नसम्भवादिति गाथार्थः ॥ 1019 ॥ आह नणु मंगलं कयं चिय किं भुज्जो? अह कयंपि कायव्वं । दारे दारे कीरै तो कीस न मंगलग्गहणं? ॥ 1020 ॥ नणु मज्झम्मिवि मंगलमाइ8 तं ca mjjhmeyNti। सत्यमणारद्धं चिय एवं कत्तोच्चयं मज्झं 1 ॥ 1021 / / चौरणुओगद्दारं जं सत्थं तेण तस्स मज्झमिणं । साहै मंगलगहणं सत्थरसंगाई दाराणि ॥ 1022 ॥ तहवि न मज्झं एयं भणियमिहावस्सयस्स जं मज्झं । तं मंगलमाइह इदमझयणस्स होजाहि ॥ 1023 ॥ भणियं च पुब्वमेयं सव्वं चिर मंगलंति किमणेणं ? / मंगलतियबुद्धिपरिग्गहंपि काराविओ सीसो॥1024॥ आवस्सयस्स तं कयमिणं तु नावासमेत्तयं किंतु । सव्वाणुओगनिज्जुत्तिसत्थपारंभ एवायं ॥ 1025 / / दसगालियाइनिज्जुत्तिगहणओ भणियमुवरि वा जं च । सेसेसुवि अज्झयणेसु होइ एसेव निज्जुत्ती॥ समाइयवक्खाणे दसालियाईण कोहिगारोऽयं । जं पायमुवग्घाओ तेसिं सामन्न एवायं ॥ 1027 ॥ इह तेसिं तम्मि गए वीसुं वीसुं विसेसमित्तायं । घेच्छी सुहं लहुंचिय तग्गहणं लाघ्व्त्थ्मो॥1028॥ तम्हा जेण महत्थं सत्थं सव्वाणुओगविसयमिणं । satyaMtarameva'havA तेण पुणो मंगलग्गहणं ॥ 1029 ॥ 'naNu'ityAdi // ननु मङ्गलमादौ कृतमेव 'AbhiNiyohiyanANa'mityAdivacanAd अतः किं भूयस्तत्करणप्रयासः', अथ कृतमपि क्रियते ततः किमिति द्वारे द्वारे न क्रियते', क्रियतां, कृतत्वादिहेवेति गाथार्थः ॥ 1020 / / अथाचार्यदेशीयस्तावदाह Page #321 -------------------------------------------------------------------------- ________________ विशेषाव0 'naNu'ityAdi ॥ ननु मध्येऽपि मङ्गलं प्रतिज्ञातं, 'मझेऽत्ति वचनात् ,तच्चेदमिति का पुनरुक्ततेति ?, मूलचोदक आह-शास्त्रस्यायाप्यकोट्याचार्य नारब्धत्वात् कौतस्त्यमेतन्मध्यं ?, तथाहि-नैकोऽप्यस्याद्यापि वर्ण उच्चार्यते, अधस्तान्मङ्गलमात्राभिधानादिति गाथार्थः ॥ 1021 ॥ नियुक्ति मंगलचर्चा वृत्ती देशीयोऽप्यनाभोगतया द्वारद्वयमतिक्रान्तमिति मध्यममवबुध्यमान आह-'चौऽइत्यादि । चतुरनुयोगद्वारात्मकत्वाच्छास्त्रस्य द्वार्द्व्या॥317॥ | तिक्रान्तेश्चेदं मध्यं, मध्यत्वाच्चेदमपि मध्यमङ्गलं, यच्चाभ्यधायि भवता 'शास्त्रस्याद्याप्यनारब्धत्वादिति तत्र ब्रूमः 'साहइति यत्पुनः । शास्त्रेऽनारब्धेऽपि मध्यमङ्गलग्रहणं करोति तत् साहै-कथयत्येतद् यदुत 'शास्त्राङ्गानि शास्त्रावयवाः 'द्वाराणि' अनुयोगद्वाराणि ॥ 317 ॥ | वर्तन्ते, शास्त्रस्वरूपमेवेत्यर्थः, इति गाथार्थः 1022 / / मौल आह-tahavI'tyAdi, तदेवमध्ययनमात्रमङ्गीकृत्य भवत्यपि, न तु षड् विधश्रुतस्कन्धं, तथा चाह-'तथाऽपि' एवमपि नैतन्मध्यं भणितं, सकलश्रुतस्कन्धस्येत्यध्याहारः, यत 'ihAvassagassa'tti इहाव-12 |श्यकश्रुतस्कन्धस्य यन्मध्यं 'तं मंगलमादिटुंति तन्मध्यमङ्गलमादिश्यते, इदं तु कस्येति चेदाह-इदमध्ययनस्यास्यैव स्याद् उपक्र। मनिक्षेपयोर्गतत्वाद् अन्यथा "सत्थमणारखं चिय एवं कत्तोच्चयं मज्झं?" तस्मात् "नणु मंगलं कयं ciya"ityAdi प्रकरणार्थ इति । गाथार्थः ॥ 1023 ॥ अपिच-'bhaNita'mityAdi // भणितं च प्रागेतत् सर्वमेवाविशेषेण शास्त्रं मङ्गलमिति, तस्मात्कि3. मन्येन मध्यमङ्गलकरणप्रयासेन ?, तत्रैतत्स्याद्-अनेन मध्यमङ्गलबुद्धिराधीयत इति, पाह-मङ्गलत्रयबुद्धिपरिग्रहमपि शिष्यः कारितः द प्रागेव, तस्मात् भगवन् ! इदमवशिष्यत इति गाथार्थः 1024 ॥ अस्येदानी दर्प शातयन् सिद्धान्तवाद्याह-"Avassae"tyAdi । 'आवश्यकस्य' आवश्यकश्रुतस्कन्धस्य तदादिमध्यावसानमङ्गलं कृतं, इदं तु नावश्यकमात्रमस्माभिआरव्यातुमारभ्यते, किन्तु OM सर्वानुयोगनियुक्तिशास्त्रप्रारम्भ एवायं, अत एव तदवित्रं (घ) संपादनाय 'कयमंगलोवयारों' इत्याहेति गाथार्थः ॥ 1025 ॥ कुत SAMACHARSA Page #322 -------------------------------------------------------------------------- ________________ X वृत्तौ स्वरूपं ॥ 318 ॥ | एतदेवमित्यत आह-'दसेऽत्यादि । दशकालिकादिनियुक्तिप्रारम्भोऽयमिति, वक्ष्यति 'आवस्सयस्से त्येवमादि, यतथोपरिष्टाद-15 तीर्थतरितप्युपोद्घातस्य परिसमाप्तौ भणितं-यदुत 'sesesuvI'tyAdi गाथार्थः ॥ 1026 / / अत्राप्याह-'sAmAiya'ityAdi / सामायिकन्या- तरणीयादि ख्याने कोऽमीषां भागो येनोच्यते ऽदसगालियस्स तहेऽत्येवमादि 1, उच्यते, किमिदमसकृझंक्षसे । 'ja'mityAdi स्पष्टं, prA6 योग्रहणं दशकालिकस्य शय्यम्भवस्वामिनो निर्गतत्वात् , तथा चाह-इहेऽत्यादि ॥ इहे ति सामान्योपोद्घाते तेषां आवश्यकादीनां "5 ॥ 318 ॥ है। 'तस्मिन्' उपोद्घाते 'गते' अतिक्रान्ते ऽवीसुं वीसुंपत्तेयं 2 विसेसमेत्तायं विशेषमानं यथाऽमुकादमुकं निर्गतमिति ग्रहीष्यति 'सुख' सुखेन अप्रयासेन, तदपि लघु शीघ्रमेव, अतो लाघवाथमिह तद्ग्रहणं, लाघवार्थोऽयमधिकार इति गाथार्थः ॥ 1027-28 ॥ तम्हा' इत्यादि ॥ तस्माद येन कारणेन महार्थमिदं उपोद्घातारव्यं शास्त्रं सर्वानुयोगव्यापकत्वाद् , येन वेदं शास्त्रान्तरं तेन भ्योऽप्यस्य मङ्गलग्रहणं क्रियते ॥ 1029 / / तद्यथातित्थयरे भगवंते अणुत्तरपरक्कमे अमिय्नान्नी। तिपणे सुगैगै गए सिद्धिपहपएसए वंदे (नि. 81) ॥ 1030 ॥ 2 तिजइ-जं तेण तहिं तओब तित्थं तयं च द्व्म्मि। सरियाईणं भागो निरवायो तम्मि य प्सिद्धे॥1031॥ तरिया तरण तरियव्वयं च सिद्धाणि तारओ पुरिसो। वाहोडुवाइ तरणं तरणिचं निन्नयाईयं ॥ 1032 ॥ देहाइतारयं जं वज्झमलावणयणाइसत्तं च । णेगंताणचंतियफलं च तो दव्वतित्यं तं ॥ 1033 ॥ इह तारणाइफलयंति पहाणपाणावगाहणाईहिं । भवतारयंति केई, तं नो जीवोव्घायाओ॥1.34॥ सूणंगं पिव तमुदूहलं व न य पुण्णकारणं ण्हाणं । न य जइजोगं तं मंडणं व कामंगभावाओ ॥ 1035 ॥ ARXARA******** Page #323 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती तीर्थतरिततरणीयादि स्वरूपं ॥ 319 ॥ ॥319 // SOOSA4504149 देहोवगारि वा तेण तित्थमिह वाह्नास्न्नाईहिण्। मह-मज्ज-मंस-वेस्सादओवि तो तित्थमावन्नं ॥ 1036 ॥ भावे तित्थं संघो सुयविहियं तारओ तहिं साह । नाणाइतियं तरणं तरियव्वं भवसमुद्दोऽयं ॥ 1037 ॥ जं नाणदंसणचरित्तभावओ त्ब्विव्क्व्भावाओ। भवभावओ य तारेइ तेण तं भावओ तित्यं ॥ 1038 ॥ तह कोः-लोः-क्म्म्म्य्दाह्त्न्न्हा-म्लाव्न्न्य्न्नाई। एगंतेणञ्चतं च कुणह य सुद्धिं भ्वोघाओ॥1039॥ दाहोवसमाइसु वा जतिसुथियमहव द्स्न्नाईसु। तो तित्थं संघोचिय, उभयं va visesnnvissesN||1040|| कोहग्गिदाहसमणादओ व ते चेव जस्स tinnnn'thaa। होइ तियत्थं तित्थं, तमत्थसद्दो फलत्थोऽयं ॥ 1041 / / अहवा सम्मैंसणनाणचरित्ताई तिन्नि jassa'tthA । तं तित्थं पुव्वोइयमिह अत्थो व्त्थुप्ज्जाओ॥1042॥ इह सम्मं सद्धाणोवलद्धिकिरियासभावओ जेणं । तित्थमभिप्पेयफलं सम्मपरिच्छेयकिरियव्व ॥ 1043 ॥ णाभिप्पेयफलाई तयंगवियलत्तओकुतित्थाई । वियलनयत्तणोऽविय, विफलाई viylkiriybb॥1044|| ahava सुहोतारुत्तारणाइ दवे चउव्विहं तित्थं । एवं चिय भावम्मिवि, तत्थाइभयं सरक्खाणं ॥ 1045 ॥ तचण्णियाण बितियं, विसयसुहकुसत्यभावणाधणियं । तैयं च बोडियाणं, चरिमं जइणं सिवफलं तु।1046| नणु जं दुहावयारं दुक्खुत्तारं च तं दुर्हिग्म्म्। लोयम्मि पूडयं जं सुहावयारं सुहुत्तारं ॥ 1047 ॥ एवं तु दव्वतित्थं, भावे दुक्खं हियं लहै जीवो। micchtt'nnaannaavirivisysuhbhaavnnaannugo|1048||* पडिवण्णो उण कम्माणुभावओभावओ परमसुद्धं । किह मोच्छी जाणतो परमहियं दुल्लहं ca punno।1049॥ ACRORMANCHEMIX Page #324 -------------------------------------------------------------------------- ________________ *USA O तीर्थतरितरणीयादि स्वरूपं वृत्ती ॥ 320 ॥ विशेषावा ऐकक्खडं व किरियं रोगी दुक्खं पवजए पढमं । पडिवन्नो रोगकवयमिच्छतो मुंचए दुक्खं ॥ 1050 ॥ . कोट्याचार्य इय कम्मवाहिगहिओ संजमकिरियं पवजए दुक्खं । पडिवन्नो कम्मक्खयमिच्छंतो मुंचए दुक्खं ॥ 1051 ॥ 'तित्थगरे भगवंते इत्यादि । इह हि तीर्थकरणशीलास्तीर्थकरास्तान् वन्द इति क्रिया, तत्र त प्लवनतरयोरित्यस्य 'पात्तु । दिवचिरिचिसिचिभ्यस्थगिति (u02-7) थक् प्रत्यये अनुबन्धलोपे च कृते ऽऋत इद्धातो रिति (pA03-1-110) इत्वे खरत्वे ऽहलि चेति ॥ 320 ॥ WI(pA03-1-77) दीर्घत्वे परगमने च तीर्थ इति स्थितें 'डुकृञ् करणे इत्यस्य चरेष्ट (3-2-16) इत्यसात सूत्राद् टप्रत्ययाधिकारेऽनुक्भर्तमाने ऽकृषओ हेतुताच्छील्यानुलोम्येष्विति (3-2-30) टप्रत्ययेऽनुबन्धलोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति स्यात् , शेष भाष्य एव व्याख्यास्यामः, तच्चेदम्-'tijjatI'tyAdi । तत्र तीर्थकरणातीर्थकराः, अथ तीर्थमिति कोऽर्थः इत्यत आह-तिजति तेण' ति तीर्यतेऽनेनेति तीर्थ, अयमात्मा परं पारं प्राप्यत इत्यर्थः, 'तहिं ति तीर्यतेऽस्मिन्निति वा, 'तओवति तीर्यते अस्मादिति वेति तीर्थ, 'तयं ca'tti तच्च तीर्थ नामादि यावद् व्यतिरिक्तं 'दव्वम्मि' द्रव्येऽधिकृते, किमत आह-सरिदादीनां समो भूभागो निरपायश्च द्रव्यतीर्थ, तत्र [द्रव्य]तीर्थे सिद्धे सति कानि सिद्धानि सम्बन्धिशब्दतया प्रसिद्धानि भवन्तीत्यत आह-तरिताऽइत्यादि प्र्तीतार्था॥1030-2॥ किं पुनः कारणमिदं द्रव्यतीर्थमित्यत आह-देहादी त्यादि । यस्मादिदं देहादिमात्रं तारयति-परं कूलं नयति, न त्वात्मानं, मोक्षस्य परमार्थेन परकूलत्वेन व्यवस्थितत्वात् , बाह्यमलापनयनादिशक्तत्वाच्च, एतदुक्तं भवति-'तण्हाइयं वितण्हीकरेइ अवणेइ बाहिरं पंक, नान्तरं' तस्य प्राणातिपातादिमहापातकपञ्चकजनितत्वात् , तस्य च तद्विनिवृत्तिमन्तरेणोत्पत्तिनिरोधाभावात् , प्रागुपाचस्य च विशिष्टक्रियासव्यपेक्षाध्यवसायजन्यस्य तत्प्रत्यनीकक्रियासहगताध्यवसायतःक्षयोपपत्तेः, अलंचसूर्येति । तथा नैकान्तिकफलत्वाच, तथा ROSSRUSSANASSAURUSA*** LOSTOG Page #325 -------------------------------------------------------------------------- ________________ *** वृचौ * * * * विशेषाव साहि-अनेन कदाचित्तीर्यते कदाचिच्च म्रियत इति, तीर्णमपि च पुनस्तीर्यत इति प्रसिद्धं, 'तो' इति ततो द्रव्यतीर्थ तन , स्वयमपिच द्र-1 तीर्थतरितकोय चार्य व्यत्वादिति गाथार्थ्ः॥1033॥ एतदेव केनचिद्विशेषेण मिन्दत् भावयत्राह-'इहेत्यादि । इह केचिदुदकसूकराः प्रलपन्ति उतरणीयादि 'हाणपाणावगाहणादीहिं विधीए सेविज्जतं उदयं भवाओऽवि तारेई' कुतः 1 इत्याह-'तारगादिफलदंति शरीरसंतारणादिफलं दृष्ट-15 स्वरूपं ॥ 32 ॥ मेतव, दृष्टेन परोक्षानुमानादिति भावना, तदेतत् न, कुतः इत्याइ-जीवोपघातसद्भावादिति गाथार्थः ॥ 1034 ॥ 'सूण मित्यादि । अयमिह पौर्वापयण प्रयोगः-स्नानं पुण्याय न भवति, जीवोपघातनान्तरीयकत्वात् , जालवदुखलवद्वा, न च दृष्टमात्रेण परोक्षसिद्धिनियामकाभावात् , प्रत्यक्षसिद्धप्राण्युपमर्दबाधितत्वादित्येवमादि स्वधियोत्प्रेक्ष्य असकृद्रक्तव्यं, दलत्वात् , अथवा किंबहुनोक्तेन , 'ण येत्यादि गाहापच्छदं स्पष्टं, नवरं व्यक्तिरेकेण ज्ञानम् । 'देहों इत्यादि । अथ चेद्दाहनाशनादिभिर्देहोवकारीति तीर्थ स्यात् उतरं पश्चार्दुनाह-मध्वादयोऽपि तीर्थ, देहोपकारित्वाविशेषादिति गाथार्थ्ः॥1.35-36॥ द्वार्म्। 'भावेऽत्यादि । मावे-भावविषयं तीर्थ, का? इत्यत आह-'संघः' साध्वादिसमुदायो गुणसंघातत्वात् , किंविशिष्टमत आह-श्रुतविहित, उक्तश्न-'तित्थं भंते ! तित्थं, ति। त्यकरे तित्थं ?, गोयमा ! अरहा ताव (नियमा) तित्थंकरे, तित्थं पुण चाउब्वन्नो समणसंघो" तत्र संघे तद्विशेषः सूरिसाधुः, ज्ञानादित्रयं तु तरणं, तरणीयं भवोदन्वानिति । इह च तीर्थादीनां परस्परतोऽन्यताऽनन्यता च विवक्षातोऽवसेया, तत्र सम्यग्दर्शनादिपरिणामानन्यत्वात् संघस्तीर्थ, तारणात्तदन्त वित्वात्तदिशेष एव तरिता (तारयिता) साधुः, स्वातन्त्र्येण सम्यग्दर्शनाद्यनुष्ठानात् , तस्य च करणभावापन्नस्य साधकतमत्वेन करणत्वात् तरणत्वं, तरणीयं आत्मन एवौदयिकादिसंसारपरिणामस्तत्परित्यागादिति गाथार्थः । ॥ 1037 ॥ किमित्ययं भावः? इत्याह-'ज' मित्यादि । 'यस्मात् बानादिस्वाभाव्यातोः तद्विपक्षात्-मिथ्यात्वादिलक्षणात् ARRRRRECORRA * * * * Page #326 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ॥ 322 ॥ kakakakakakaraSIOES 'तारयति' उत्तारयति, तथा भवसत्तायाध, अतस्तद् भावतीर्थमिति, उक्तञ्च-"रागाधम्माः प्रमादव्यसनशतचलद्दीर्घकल्लोलहेला, क्रो- तीर्थ्त्रित्घेआवाद्द्वाग्निर्प्तिज्ञ्न्म्हानृच्क्रौघ्रौद्र्ः। तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन सद्यस्तद् ज्ञानादिस्वभावं कथितमिह सुरे-ले तरणीयादि न्द्रार्चितर्भावतीर्थ । / इति गाथार्थः ॥ 1038 ॥ 'तहे त्यादि । 'तथे त्युपपत्त्यन्तराकर्षणार्थः, क्रोधश्च लोभश्च कर्म च क्रोधलोम- स्वरूपं कर्माणि तन्मया दाहतृष्णामलाः क्रोधलोभकर्मदाहतृष्णामलाः, क्रोधात्मको दाहः परितापरूपत्वात् . लोभात्मिका तृट् आशंसारूपत्वात् , 8 ॥ 322 / / कर्मात्मको मलो मलिनस्वभावत्वात् , तेषामपनयनानीति समासः, तानि एकान्तेन-नियमेन अत्यंत च-सर्वात्मना करोति यतः शुद्धि च भवौघात् 'तेण तं भावओ तित्थं ति गाथार्थ्ः॥1039॥ त्रिषु वा स्थितत्वात्रिस्थमिति, आह च-'दाहे त्यादि । "दाहोवसमे तण्हाए~ छयणे मलपवाहणे चेव । जं तिसु वत्तै तित्थ, भावत्थो वन्निओ चेव ॥ 1 ॥ " Ava0 1077 / अहवा दंसणादीसु तिसु जठियं 'तो' ततः त्रिस्थं भण्यते, पुनश्च तित्थं स्यात् , तत्तु संघः एवेति, उभयं वा त्रिस्थसंघलक्षणं विशेषणविशेष्यं स्यात् , तद्यथा-कः संघः इति प्रश्ने त्रिस्थविशेषणविशिष्टो य इत्युत्तरं, कः त्रिस्थ इति च प्रश्ने संघत्वविशेषणविशिष्टो य इत्युत्तरमिति गार थार्थः ॥ 1040 ॥ व्यर्थत्वास्त्रिफलत्वाद्वा तित्थमित्याह-कोह(ग्गी)तीत्यादि गतार्था । विपर्यायत्वाद्वा तित्थमित्याइ-'अहवें । त्यादि गतार्था । प्रमाणमाह-'इहे त्यादि । इह जैनमेव तीर्थमभिप्रेतेनार्थेनार्थवत् , सम्यक्श्रद्धानोपलब्धिक्रियासद्भावात् , सम्यक्षरिच्छेद क्रियावद् , यथाहि-नैपुण्यवतो वैद्यस्यासाधारणश्रद्धापरिज्ञानक्रियाभिश्चिकित्सा अभिप्रेतार्था-अर्थवती, एवमिदमपीति, वैधयेऽण कूटवैद्य इति गाथार्थ्ः॥1041-43॥ तथाहि-'णा' इत्यादि। न कुश्शासनानि धायोपशमिकत्वे सत्यभिप्रेतफलानीति प्रतिज्ञा, ज्ञाना। दिविकलत्वाद्विकलक्रियावद, प्रधानैहिकविकलक्रियावत् ,तथा विकलनयत्वादपि च-एकनयान्तराधिष्ठितत्वादपि च विकलानि तानिएकोष RCE Page #327 -------------------------------------------------------------------------- ________________ विशेषाव त्रकोट्यचार्य ॥ 323 ॥ धरहितविवक्षितद्रव्यसंघातवदिति गाथार्थ्ः॥1044॥ एवं तावद्रव्यमावतीर्थद्वन्दं चर्चितम् । अहव सुहोयार' इत्यादि ॥सुहोयार्ण् सुहु-1 तीर्थतरितूतारं ॥ तच्च' इत्यादि सुगमम् । एवमुक्ते सत्याह-'नणु' इत्यादि सुगमा, नवरं तसादाद्यभङ्गो ज्यायान् नचरम इति, लोकप्रसिद्धिबा तरणीयादि धितत्वाद्, उच्यते-'एवं मित्यादि। एवं पूजितं भवति द्रव्यतीर्थमेव, प्रथमभङ्गव्यवस्थितत्वात् , भावे तु भावमङ्गीकृत्य दुःखं कयश्चि स्वरूपं द्वितं संसारसमुद्रतरकाण्डं 'लभते' प्रामोति 'जीव' प्राणी, किं कारणमित्याह-मिथ्यात्वानुगतत्वाद् , उक्तञ्च-"जह जरियस्स न ॥ 323 ॥ रूचइ, स्क्क्र्पित्त्व्सेन्न्। तह जिणवयणु न रुचई, जीवहु कम्मवसेण ॥ 1 ॥ " तथा अज्ञानानुगतत्वाद्, उक्तश्च-"विवरीयदिद्विपसरा चंपकफुल्लंति मनि म्न्ता। अग्गी कीडपयंगा, पडंति अन्नाणदोसेण ॥ 1 ॥ " तथा अविरत्यनुगतत्वाद् , उक्का-"पावट्ठाणेहिंतो अप्पडिविरओ निर्ण्कुसोजीवो। णस्सइ हिसाउ करिणीविमोहिओ वणगईदो व्व ॥ 1 ॥ " विषयसुखभावनानुगतत्वाच्च-आलजालचिन्ताव्यामृढमनस्त्वाञ्चेति । गाथार्थ्ः॥1045-48॥ अभिलषितमर्थ प्रतिपादयत्राह-'paDI'tyAdi । 'पडिवन्नो पुण मिच्छतादीणि जिणि अत एवाह-'कम्माणुभावओं कथं-भावतः परमार्थेन, जिणवयणति सामर्थ्याद्गम्यते, किंविशिष्टमित्याह-'परमशुद्धं' अलियादिदोसरहियं, एतदुक्तं भवति-भावतित्थे उअरिय पब्बइओति यदुक्तं भवति 'किह मोच्छिई पुणों कई उत्तरिही है, कहं उण्णिक्खमिहित्ति भणियं होड, जाणतो परममैदुल्लहं पचज । लई सामणं, सचट्ठ भवेहिं नेइ निव्वाणं । तं इह जावजीवं मण को जेणं न निव्वहह ॥ 1 ॥ " aviya"iha माणुसजम्मं चिय, दुलहं जीवस्स होइ स्ण्सारे। किं पुण पंचमहब्वयगुणगणमणहारि सामणं ॥ 1 ॥ " इति गाथार्थ्ः॥1049॥ दृष्टान्तान्तरमाह-'अति इत्यादि|इये त्यादि। सुचर्च, तसात्सुष्ठु संभवति चरमभङ्ग इति ॥ 1050-51 ॥ एवं तीर्थ निरूप्य तीर्थकरमाह-5 अणुलोमहेउतस्सीलयाय जे भावतित्यमेयं तु । कुव्यंति पगासंति य, ते तित्थयरा हियत्थकरा ॥ 1052 ॥ Page #328 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य तीर्थकरादि शब्दार्थः ॥ 324 ॥ ॥ 324 // कर सिरियरूवसिरिमसम्मपक्ता मया भ्गामिक्खा। तेतेसिमसामण्णासंति जोतेण bhgvNte॥1053॥ विरियं परमो इह परेश्यो वा जओ तदकमणं । सोऽणुत्तरो वरो सिं अणुत्तरपरकमा तो ते ॥ 1054 ॥ अमियमणंतं नाणं त तेसिं अमियणाणिणो तो ते । तं जेण नेयमाणं, तं चाणंतं जओ नेयं ॥ 1055 / / तिण्णा समैक्वंता भवण्णवं कं गैं गया तरि । सुगईण गई पत्ता, सुगैगैगया tosheti॥1056॥ सच्चिय सुगईण गई सिद्धी सिद्धाण जो पहो तीसे। तद्देसया पहाणा सिद्धिपहपएसया तो ते ॥ 1057 ॥ सिद्धिपहो पुण स्म्म्त्त्नान्न्च्र्न्नाईव्क्त्र्मान्नाई। भवउविवक्खाओ तिठाणपडिकूलकिरियव्व ॥ 1058 ॥ वंदेशभिवादयेऽभित्थुणामि वा ते तिलोगमंगल्ले । सामण्णवंदणमिणं तित्थयरत्ताविसिट्ठाणं ॥ 1059 / / पत्तेयवंदणमिओ संपइ तित्थाहिवस्स वीरस्स । सुयनाणत्यप्पभवो, सविसेसेणोवगारित्ति ॥ 1060 ॥ तुल्लगुणाणं परिसं, नमिऊण जहेव सामियं नमै |th तुल्लगुणेऽवि जिणे नमिउं तित्थाहिवं नमै ॥ 1061 ॥ 'अणुलोमेऽत्यादि । 'ये' इत्यनिर्दिष्टस्वरूपाः परमपुरुषविशेषाः 'तु' पुनःशब्दार्थो, ये पुनर्भावतीर्थमिदं श्रमणसङ्घलक्षणं 'कुर्वन्ति' निष्पादयन्ति तथा 'प्रकाशयन्ति' केवलज्ञानज्योत्स्नयोज्ज्वालयन्ति च, कथं कुर्वन्तीत्यत आह-अनुलोमहेतुताच्छील्यतया तत्र 'कृयो हेतुताच्छील्यानुलोम्येष्षिति (पा.3-2-20) करोतेर्हेतौ ताच्छील्ये आनुलोम्ये(च)टप्रत्ययो भवति, तत्र हेतौ सद्धर्मतीर्थक्रियाहेतवः यद् यशस्करी विद्येति, ताच्छील्ये कृतिनोऽपि सन्तस्तीर्थकरनामकर्मोदयाद् भव्यसत्त्वानुकम्पापरतया सद्धर्मतीर्थदेशनाकरणशीलाः कुलकरनृपवत् , आनुलोम्ये स्त्रीपुरुषबालवृद्धखविरजिनकल्पिकानामुत्सर्गापवादविधानानुरूप्यतः सद्धर्मतीर्थानुलोमका Page #329 -------------------------------------------------------------------------- ________________ विशेषाव0 रिणो, वचनकरवत् , इत्थंभूतास्तीर्थकरा उच्यन्ते, अत एवाह-हितार्थकरा' हितमर्थ कुर्वन्ति भव्यसत्वानामिति हितार्थकराः, नि-1 श्रीवीरगणकोट्यचायला र्वाणकरा इत्युक्तं भवति, तदेवं तीथकर इति पदं व्याख्यातं । अथवा 'पङ्कदाहपिपासाना' मित्येवमादि, 'paGkastAvatpApa'mitye- धरवाचकवमादि, तीर्थकरः पुनः 'यः कालत्रयवर्तिभिरित्येवमादीति गाथार्थ्ः॥1052॥ 'भगवंतेत्ति, अथ केऽमीषां मता भगाभिख्याः वंशनतिमगसज्ञाः' इत्यत आः-'ईस्रियेत्यादि॥ तत्र त्रिविधातिशेषमयमैश्वर्य 1 निरुपमा रूपसम्पत् 2 श्रीः-तपस्तेजोविभृतिः3 यशः पूर्व प्रतिज्ञा ॥ 325 ॥ अचिन्त्यगुणाविभूतिःभुवनव्यापि 4 धर्मः उत्तमक्षमादिः, अशेषचारित्रमोहनीयमलापगमादक्षत इत्यर्थः5प्रयतनं प्रयत्नः-अप्रमादः6, | ॥ 325 ॥ त एते भगसज्ञाः, शेषं स्पष्टम् ॥ 1053 ॥ 'viriya'mityAdi / अशेषवीर्यान्तरायप्रक्षयात्पराक्रमो वीर्य, शेषं स्पष्टम् । / अमितेत्यादिस्पष्टा, बहुव्रीहिः ॥ 'तिण्णेऽत्यादि सुगमा, नवरं तरन्ति स्म-तीर्णाः ॥ 'सच्चियेत्यादि । तस्या एव सुगतीनां गतेः सिद्धेः पन्थाः2 प्रधानाःप्रगताःप्रशस्ता आदौ वा देशका प्रदेशकाः सिद्धिपथस्य प्रदेशकाः siddhipthprdeshkaastaan| 'siddhI'tyAdi स्पष्टा ॥ 1054-58 ॥ 'वंदे' इत्यादि । 'बदि अभिवादनस्तुत्योः' इति वन्दे-अभिवादयेऽभिष्टुवे वाऽहमित्युक्तं भवति, सामान्यवन्दनमिदं मङ्गलार्थ, तीर्थकरत्वा(द)विशिष्टानामृषभादीनामिति मूलगाथार्थः ॥ 1059 ॥ उत्तरगाथासम्बन्धमाह-पत्तेयेत्यादि, 'तुल्लेत्यादि, सुखो। नेयम् ॥ 1060-1061 ॥ वंदामिमहाभागंमहामुणि महायसं महावीरं |अम्र्न्र्राय्म्हिय्ण् तित्थयरमिमस्स तित्थस्स (नि. 82) | भागोचिंता सत्ती स महाभागो महप्पभावोत्ति । स महामुणी महंतं जं मुणै मुणिप्पहाणो वा ॥ 106 ॥ 1 तिहयणविक्खायजसो महाजसो नामओ म्हावीरो। विक्रतो व कसायाइसत्तुसेनप्पराजयओ ॥ 1064 ॥ CRORENA Page #330 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 326 ॥ ईरह विसेसेण व स्ववेइ कम्माई गमयह सिवं वा । गच्छइ य तेण वीरो स महं वीरो महावीरो ॥ 1065 ॥ ॥ श्रीवीरगनामरनररायमहियंति पूइयं तेहिं किमुप सेसेहिं । संपइ तित्थस्स पहू मंगल्लमहोवगारिं च ॥ 1066 ॥ paravAcakaekkArasa'vigaNahare पवायए पवयणस्त vNdaami|svvNgnnhrvNsNvaaygvNsN pvynnNc||1067||[ni.83] 13 वंशनति पूर्व प्रतिज्ञा पुनो jaha'tthavattA सुयवत्तारो तहा गणहरावि । पुज्जा पवायगा पवयणस्स ते बारसंगस्स । / 1068 ॥ जहवा रायाऽणत्तं रायनिउत्तपणओ सुहं लहै । तह जिणवरिंदविहियं गणहरपणओ सुहं ल्हि॥1069॥ ॥ 326 // जह मूलसुयप्पभवा पुजा जिणगणहरा तहा जेहिं । तदुलयमाणीयभिदंतेसिसोकिह न पुज्जो ॥ 1070 / / जिणगणहरुग्गयस्सविसुयस्सको गहण-धरण-दाणाई । कुणमाणोजा गणहरवायगवंसोन होजाहि॥1071॥ सीसहिया वत्तारो गणाहिवा गणहरा तयत्थस्स । सुत्तस्सोवज्झाया वंसो तेसि परंपरओ ॥ 1072 ॥ पगयं पहाणवयणं पवयणं बारसंगमिह तस्स । जै वत्तारो पुजा तंपि विसेसेण तो पुज्जं ॥ 1073 ॥ ते वंदिऊण सिरसा अत्यपुहत्तस्स तेहिं खिय्स्स्। सुयनाणस्स भगवओनिज्जुत्तिं कित्तैस्सामि [नि. 84] | ते तित्थयराईएऽभिवंदिउं सुकयमंगलायारो । निविग्धमओ वोच्छं, पगयमुवग्घायनिज्जुत्तिं ॥ 1075 ॥ अत्थो सुयस्स विसओतत्तो भिन्नंसुयं पुहुत्त्ण्ति। उभयभिदंसुयनाणं नियोजणं तेसि निज्जुत्ती॥1076॥ अत्यस्स व पिहुभावो पुहुलमत्थस्स वित्थरत्तंति । इह सुयविसेसणं चिय अत्थपुरत्तं व से सण्णा ॥ 1077 / / Page #331 -------------------------------------------------------------------------- ________________ - - विशेषाव0 कोट्याचार्य -- श्रीवरिगणधरवाचक्रवंशनतिपूर्व प्रतिज्ञा - वृत्ती ॥ 327 ॥ ॥ 327 // अत्थाओ व पुहत्तं जस्स तओ वा पुहत्तओ जस्स । जंवा अत्येण पि अत्यपहत्तंति तन्भावो ॥ 1078 ॥ 'vandAmI'tyAdi सभाष्या गाथाः सुखोनेया इति, नवरं 'भागः' अचिन्त्या शक्तिः, अथवा 'भज सेवायाऽमिति भजनं भागो, भक्तिरित्यर्थः, महान् भागोऽस्येति महाभागः-महातिशेषभजनम् , अथवा महद्भिः-इन्द्रादिभिर्भागो-भजन सेवेति, 'मन जाने इति मन्यतेऽसावित्येवमादि, वन्दे वन्दामीति चप्राकृते सर्वत्रोभयपदोपदर्शनार्थमिति ॥ 1062-66 ॥ अथ वक्तुर्मङ्गलार्थ वन्दनमभिघायाधुना सूत्र्क्र्तृप्र्भृतीनाम्प्याः-'ekkaarsnyvii'tyaadi|| एकादशेति संख्या, 'अपिः' समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति ते गणधरास्तान् , प्रकरण प्रधाना आदौ वा वाचकाः प्रवाचकास्तान् , कस्य ?-'प्रवचनस्य' आगमस्य, किं , वन्दामि, एवं तावन्मूलगणधरवन्दनं, तथा 'सर्व' निरवशेषा गणधरा-आचार्यास्तेषां प्रवाहो वंशस्तं, तथा वाचकाः-उपाध्यायास्तेषां वंशस्तं, तथा 'प्रवचनं च आगमंच वंदामीति-सम्बन्धः, तत्रैतत्स्याद्-वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति !, उच्यते, यथा अर्थसूत्रप्रणेतारस्तीर्थकरगणधरा वन्द्याः एवं यैरिदमर्थसूत्ररूपं प्रवचनमानीतं तद्वंशोऽप्यानयनद्वारेणोपकारित्वादन्ध एवेति, प्रवचनं तु साक्षावृत्त्यैवोपकारीति गाथार्थः ॥ 1067 ॥ 'पुज्जो' इत्यादि भाष्यगाथाः प्द्देत्द्नुसारेन्नानुस्त्व्याः॥1068-73॥ प्रकृतमुपदर्शयन्नाह-'ते' इत्यादि। 'ते तित्थेत्यादि ॥ ते तित्थगरादीएऽभिवंदिउं सिरसा, सुकृतमङ्गलोपचार इत्यर्थः, किमत आह-प्रकृतामुपोद्घातनियुक्ति वक्ष्ये, कस्येत्यत आह-श्रुतज्ञानस्य भगवतः, स्वरूपं चैतत् , किंविशिष्टस्येत्यत आह-तैः-तीर्थकरादिभिः कथितस्य, पुनरपि किंविशिष्टस्येत्यत Aha'atyapahattassati सूत्रार्थोभयरूपस्य, अर्थाद्वा पृथग्भूतस्येत्येवमादिति गाथार्थः ॥ 1074-75॥ सांप्रतं-'अत्थपुहुत्तस्स निज्जुत्ति इत्येतद्व्याचिख्यासुसह-'अत्थों इत्यादि । अर्थ्यत इत्यर्थः, असावर्थः श्रुतस्य विषयो, वाच्यत्वात्तस्य, कस्पेत्यत आह-'श्रुतस्य' श्रुतज्ञान ROCARRORGANA Page #332 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ ॥ 328 ॥ CRE स्य वाचकत्वाद, तत्थानेन 'अत्थ' ति व्याख्यातं, तच्च श्रुतं ततो भिनं, ततोआदर्थान्तरं सत्किमित्यत आह-'pahatta'tti पृथक्त्वमाख्या- श्रीवीरगणयते, विषयविषयिणोर्मेदात् , ततश्चार्थश्च पृथक्त्वं चेति द्वन्द्वः, इह चोभयमिदं suyanANaM'nti उभयमिदमर्थपृथक्त्वलक्षणं श्रुतज्ञानं भगवद- घरवाचक। भिधीयते, नियुक्तिस्तु का अभिधीयते ? इत्याह-'नियोजनं निश्चित सम्बन्धन तयोर्विषयविषयिणोनियुक्तिरभिधीयत इति गाथार्थः 18 vNshnti4॥1076||'atthss ve' त्यादि ॥ 'वा' इत्थवा 'पृथु विस्तार' इति, अर्थो हि प्रानिरूपितशब्दार्थः तस्य 'पृथुभावः' विस्तरभावः पृथु पूर्व प्रतिज्ञा । त्वमुच्यते, अत एवाह- 'अत्थस्स वित्थरतं' ति, ततश्च 'इह' व्याख्याने ऽसुयविसेसणं चियत्ति श्रुतस्यैव भगवतो विशेष्य- ॥ 328 ॥ हास्येदमर्थविस्तरत्वं विशेषणं वर्तते, तद्यथा-घटस्य लक्षणं कीर्तयिष्यामि, किंविशिष्टस्य ?-रत्तस्स, तत्र रक्तस्येति वक्तव्ये रक्तत्वस्येति जातं, एवमत्रापि श्रुतज्ञानस्य नियुक्तिं वक्ष्ये, किंविशिष्टस्य ?-'अत्थपुहुत्तस्स' ति तत्रार्थपृथोरिति वक्तव्येऽर्थपृथुत्वस्येत्युच्यते, अर्थविस्तरस्येति जायते स्थापना नियुक्तिश्रुत अर्थ आइ आह-एवमत्र घट इव सामानाधिकरण्यं न प्राप्नोति, भावप्रत्ययश्रवणाद् , उच्यते, न । दोषः,प्राकृतशैल्या भावप्रत्ययश्रवणस्यानादृतत्वाद् बहुव्रीहिर्वा, अर्थपृथो वो यस्मिंस्तदर्थपृथु श्रुतं तद्भावोऽर्थपृथुत्वं तस्यार्थपृथुत्वस्य श्रुत। ज्ञानस्य नियुक्तिं वक्ष्य इति, 'अत्थपुहत्तं व से saNNa'tti 'से' तस्यार्थपृथक्त्वं वा सञ्ज्ञा वर्तते, ततश्वार्थपृथक्त्वसञ्जितस्य-अर्थपृथक्त्वनाम्नः श्रुतस्य नियुक्तिं वक्ष्य इति गाथार्थ्ः॥1077॥ 'अत्याओ त्यादि। अर्थाद्वा सकाशात् 'पृथक्त्वं' नानात्वं यस्य श्रुतस्य तदर्थपृथक्त्वं तस्येति, 'तओ वा' असौ वाऽर्थः 'पुहुत्ततो भेदेन वर्तते यस्य तत्तथा तस्येति, ' जति यद्वा, किमत आह-अर्थेन पृथु अर्थपृथु तद्भावोर्थपृथत्वं तस्य नियुक्ति, किं?, कीर्तयिष्यामीति गाथाथ्ः॥1078॥ किमविशेषेण, न, तद्विशेषाणामिति, आह च CASIOS Page #333 -------------------------------------------------------------------------- ________________ CRORRESS * विशेषाव0 आवस्सयस्स दसकालियस्स तह उत्त्र्ज्झ्मायारे। सुयगडे निज्जुत्तिं वोच्छामि तहादसाणं च (नि. 85) आवश्यका कोट्याचार्य 11 कप्पस्स य निज्जुत्तिं ववहारस्सेव परमनिउणस्स । सूरियपण्णत्तीए वोच्छं इसिभासियाणं च (नि. 85) दिनियुवृत्ती क्त्याः । एएसिं निज्जुत्तिं वोच्छामि अहं जिणोवएसेण । आहरणहेउकारणपयनिवहमिणं समासेणं (नि. 87) | प्रतिज्ञा ॥ 329 ॥ हेऊ अणुगमवैरेगलक्षणो स्झ्व्त्थुप्ज्जाओ। आहरण दिद्रुतो कारणमुववत्तिमेत्तं तु ॥ 1082 ॥ ॥ 329 // एवं पयाण निवहो हेकदाहरणकारणत्थाणं । अहवा पयनिवहोच्चिय कारणमाहरणहेऊणं ॥ 1083 ॥ इय सव्वसंगहाईएं जेणमावासयं अहिकयं च । सामाइयं च तस्सवि तो पढमं तस्स वोच्छामि ॥ 1084 ॥ 'आव्स्सेऽत्यादि। कप्पस्स येत्यादि । 'एएसिमित्यादि पाठसिद्धम् । / तृतीयगाथापश्चार्द्धमाह-हेऊ इत्यादि । हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, स चानुगमलक्षणः, सकलसपक्षव्यापित्वाद्, व्यतिरेकलक्षणश्चैकान्तेन विपक्षव्यावृत्तत्वात् , किं द्विरूप एव?, नेत्याह-साध्यवस्तुपर्यायः, सिसाधयिषितधर्मविशिष्टधर्मिधर्म इत्यर्थः, आहरणं तु दृष्टान्तः, साधर्म्यतरो द्वेषा, क्रमेण चेमौ भाष्यकृतोक्तौ, प्रयोगक्रमस्याङ्गीकृतत्वात् , सूत्रकृता त्वादावाहरणमभ्यधायि तथाविधन्यायोपदर्शनार्थ, तथाहि-अस्त्यसावपि । न्यायो यत्र हेतुमनभिधायापि दृष्टान्त उच्यते, तद्यथा-गतिलक्षणो धर्मास्तिकायो मत्स्यजलवदित्येवमादि, कचिच्च हेतुरेव केवलोऽभिधीयते, यथाऽस्ति धर्मास्तिकायः जीवपुद्रलयोर्गत्यन्यथाऽनुपपत्तेः, 'कारणमुपपत्तिमात्रं यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधाप्रकर्षात् , उपपत्तिमात्रताऽस्याऽऽविद्वदङ्गनादिलोकप्रसिद्धोपमानासंभवात् , तबाहरणार्थाभिधायकं पदमाहरणपदं, एवं हेत्वर्थपदं कार. *** * Page #334 -------------------------------------------------------------------------- ________________ SCREC विशेषाव0 कोबाचार्य वृत्ती ॥ 330 ॥ पदं, पुनश्च इन्दुस्तेषां निवहः-सखातो यस्यां सा तथोच्यते तामिति गाथार्थ्ः॥1079-82॥ अमुमेवार्थमाह-evaM'mityAdi ॥ एवं सामायिकपदानां बहूनां, किमर्थानामित्याह-हितूदाहरणकारणार्थानां) 'निवह सङ्घातो यस्यां सा हेतूदाहरणकारणपदनिवहा तां वक्ष्ये, अथ- नियुक्तिः वा आहरणं च हेतुश्च तौ तयोः कारणं आहरणहेतुकारणं 2 चासौ पदनिवहश्च 2 स विद्यते यस्यां सा तथोच्यत इति गाथार्थ्ः॥1083॥ प्रतिज्ञा एवं तावदुपन्यस्तगाथात्रयमाख्याय यथोद्देशं निर्देश इति न्यायमाश्रित्याभिप्रेतार्थविवेचनार्थमुत्तरगाथा म्बन्धमाह-'इय' इत्यादि । दिपरंपरा च अथवा आह-अशक्यैषा प्रतिज्ञा, युगपदक्तुनशक्यवाद्, अत्रोच्यते-'iya'ityAdi सुगमा, नवरं तो तस्स पढम वोच्छामि उवग्घाय ॥ 330 ॥ निज्जुत्ति' न्ति ॥ 1084 ॥ | सामाइयानिज्जुत्तिं वोच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएणआगयं आन्नुपुत्थ्वीए॥1085॥ नि.88॥ जिणगणहरगुरुदेसियमायरियपरंपरागयं त्त्तो। आयं व परपरया पच्छा सयगुरुजणुद्दिढ ॥ 1086 / / उज्जेणीओ नीया जहेडगाओ पुरा परंपरया । पुरिसेहिं कोसंवि तहाऽऽगएयं परंपरया ॥ 1087 ॥ दव्वस्स परंपरओ जुत्तो भावसुयसंकमो क्त्तो। सहोवि नागओऽयं स एव जिन्न्ग्न्न्ह्रुब्रिओ॥1088॥ - आगयमिवागयं तं तत्तो जत्तो समुन्भवो जस्स । स परंपरओ यजओ तमागयमिओ त्दुव्यारो॥1089॥ 'सामाइएत्यादि । सामायिक वक्ष्यमाणशब्दार्थ तस्य नियुक्तिः वक्ष्यमाणशब्दार्थैव तस्य नियुक्तिस्तां 'वोच्छं' वक्ष्ये उपसामीप्येन देशितां 'गुरुजनेन' तीर्थकरावल्यादिलक्षणेन, पुनश्चोपदेशकालादारभ्याचार्यपारंपर्येणागतां, स च परंपरको वैधा-द्रव्यतो मावतच, दव्व परंपरओइटार्ण, भावओएसच्चिय उवग्घायनिज्जुत्ती, कथमायावामित्याह-'आनुपूआ परिपाटया,तथाहि-'जंबूझोपभ न Page #335 -------------------------------------------------------------------------- ________________ मृगावती दृष्टान्तः विशेषाव0 PveNaM ततो सेजंभवेण आणीया' इत्येवमादि, अथवाऽऽचार्यपारंपर्यणायातां पुनश्च स्वगुरुमिराख्यातामिति ॥ दव्यपरंपरए उदाहरणंकोव्याचार्य । सागेयं नगरं, जियसत्तू राया, सयलरायंगपडिपुष्णो, तस्स पुरत्यिमे दिसीभाए आराममज्झे आययणं, तत्थ सुरप्पिओ नाम जक्खो वसइ, सन्निहियपाडिहेरत्तणेण मंडलप्पसिद्धो, सो य वरिसे वरिसे चितिजइ, महो य से कीरै, चित्तिओ य चिचयरं मारेइ, ॥ 331 ॥ * अह न चिचिजइ जणं मारेइ, ततो राया अप्पबहुयं आलोएउं चित्तावेइ, चित्तयरा य पलायंता रबा नाया, संकलियापाडहुयाय काउं रुद्धा, गामाणि य लिहिउं कलसे पक्खित्वाणि, ततो वरिसे 2 जस्स नाम उच्छलै सो चित्तेउं मरह, तत्थ य एगा धेरी, तीसे पुत्तो सोमडओ नाम सयलचित्तसेणिओन्वरिउत्ति, वच्चै कालो, अनया य कोसंबीओदारओचित्ताण (वित्राण) निमित्तं सोमदेवो नाम आगओ, तस्स गिहे ओयरिओ, सिक्खइ, वचाइ कालो, अन्नया य सा थेरी वगरक्खस (वारक्खम) वारयागमणसंकाए रुयंती तेण भणिया-किं अम्मो ! स्यसि ?, सा भणइ-पुत्त! नियवावारं कुरु, 'जो यणदुहिए.' गाहा, तीए कहियं, सो भणइ-अहं चित्तिस, सा भणइ-सरिसं चेव रोवणयं, तुमंपि मे पुत्तोत्ति, तओ तेण सा बोहिया, तहाऽहं एईए जताए चित्तिस्सं जहा न मरिस्संति, तीएऽवि पडिवन्नं, कयाइ एयपि भवैत्ति, तओ तहिं चेव बरिसे उच्छल्लियं सोमदेवाडय)स्स नामयं, खेडिओ वारओ, तत्तो सोमदेवो छट्ठभत्तं काऊण गतो जक्खगिह, व्हायसुइभएणाणाहयं वत्थजुयलं परिहिय, अट्ठगुणाए य पोलीए मुहकमलमावरियं, णवयेहिं ण्हवणकलसेहि मजिओ जक्खो, णव येहिं कुच्चएहिं उग्घुट्ठो, सुईए मल्लए पोंडवाणयाए सेडियाए अल्लेसं धवलिओ, पवित्तोदगरायवडगादीहिं वण्णएहिं चित्तिऊग पाएसु पिडिओ, भणितो "फुडमरगयदलसामल विबुद्धवरकमलपचसरिसच्छ ! / जक्ख ! तुमे खमियब्वो तुम्ह कओ जो मए दोसो ॥ 1 ॥ " जक्खोऽवि भणति-तुट्ठो वरेहि वरंति, तेण भणियं-सचाणमभयं देहि, जक्खो भणति-दिण्णं चेव जं. तुम न मउत्ति, किमयेण?, अन्नं SIOSASARAN Page #336 -------------------------------------------------------------------------- ________________ मृगावती विशेषावावरेहि, सो भणति-जै एवं तो जस्स सचेयणाचेयणस्स दुपयचउप्पयाइयस्स एगावयवपि पस्सेजा तस्साह विट्ठाणयं लिहेजा, कोव्याचार्य जक्खेण दिण्णो वरो, ततो सो ते चित्तगरे खरंटेचा सिद्धकजोति कोसंचिं गओ । तत्थ य सयाणिओ नाम राया, सो अनया है। दृष्टान्तः वृत्तौ कियाइ सुहासणगओ यं पुच्छइ-जं अन्नेसिं राईणं अत्थितं ममं किं नत्यि?, येण भणिय-चित्तसभा, मणसा देवाणं वायाए प्त्थि॥332॥ वाणं, तक्खणमेत्तमेव आणत्ता चित्तकरा, तेहिं सभाओवासा विभैत्ता चित्तिया, तस्स वरदिनगस्स जो रन्नो अन्तेउरकीडा (पएसो) ॥ 33 ॥ सो पएसो दिन्नो, तेण तत्थगयाणुरूवेसु निमिएसु कया उ मिगावईए जालकीडगंतरेण पायंगुढओ दिट्ठो, उवमाणेणं णायं जहा मिगावईएत्ति, तेण तयंगुढगाणुसारेण देवीए रूवं निव्वत्तियं, तीसे पकमि उम्मिल्लंते एगो मसिविंद् ऊरूअन्तरे पडिओ, तेणं पुच्छिदो, णय सा सोहै, पुणोवि उम्मिल्लिजंतेसु पडिओ, एवं तिन्नि वारा, पच्छा तेण नायं-एएण एवमेव भवियव्वं, तओ चित्तसमा निम्माया, ततो राया चित्तसमं पलोएंतो तं पएसं पत्तो जत्थ सा देवी लिहिया, तन्निव्वणंतेण सो बिंद दिहो, तं दट्टण रुट्ठो, एएण मम पत्ती परिसियत्तिकाऊण वज्झो आणतो, तओ चित्तकरसेणी उवढिया, सामि ! एस वरलद्धओत्ति, तओ से खुजाए मुहं दाइयं, | तेण सा तयाणुरूवा लिहिया, तहवि तेण संडासओ छिंदाविओ निविसओ य आणतो, सो पुणोऽवि तस्सेव जक्खस्स उववासेण |ठिओ, मणिओ य-चामेण चित्तेहिसि, तओ सो सयाणियस्स पओसं गओ, तेण चिंतियं-पजोओ एयस्स पीदि पिबेजा, तओऽणेण मिगावईए रूवं फलए चित्तेऊण पजोयस्स उवट्ठावियं, तेण दिडं, पुच्छियं, तेण दओ पेसिओ, जै न पट्ठवेसि ततो एमि, तेण अस कारिओ निद्धमणेण निढो, तेण सिहूं, इमोऽवि तेण द्यवयणेण रुट्टो सब्वबलेण कोसंविं एइ, तं आगच्छंतं सोऊण य सयाणिओ अप्पबलो अतिसारेण मओ, ताहे मिगावईए चिंतियं-मा इमो बालो मम पुत्तो विणस्सिहित्ति, एस खरेण न सक्कर, पच्छा दओ पट्ठ Page #337 -------------------------------------------------------------------------- ________________ मृगावती दृष्टान्त: वृचौ ॥ 333 ॥ विशेषाव0 का विओ, मणिओ-एस कुमारो बालो, अम्हेहिं गतेहिं मा सामन्तराइणा केणै अन्नेण वा पेल्लिजिहित्ति, सो भणति-अहं भलामि, को कोव्याचार्य 4 पेल्लेइ , सा मणइ-उस्सीसये सप्पो जोयणए वेजो कि कीरिहिह , तो नगरी ददं करेहि, तो भणति-आम करेमि, ताए भण्णइ उज्जेणीए इट्टाओ बलियाओ, ताहिं कीरौ, आमंति, तस्स य चोइसराइणो वसवत्तिणो, तेण ते सबला ठविया, पुरिसपरंपरएण तेहिं ॥ 333 ॥ आणियाओ इट्टगाओ कयं (दद) नगरं, ताहे ताए भण्णइ-इयाणि धन्नस्स भरेहि नगरिं, तेण भरिया, जाहे नगरी रोहगसञ्जा जाया ताहे सा विसंवैया, चिंतियं च णाए-घनाणं ते गामागरनगरजावसंनिवेसा जेसु णं सामी विहरै, जै य सामी इह एज्जा तओ अहं । पब्बज गेण्हेजा, तओ भगवं विहरतो आगंतूण तत्थेव बाहिरियाए समोसढो, तओ वेरा पसमंति, मियावई निग्गया अम्भितरियाओ, इओ य-सामी समोसढोत्ति सौं एगो पच्चंतमाहणतणओ संसयावन्नो आगंतूण पच्छण्णं मणसा पुच्छइ, ततो सामिणा भणिओ-वायाए पुच्छ देवाणुप्पिया! बहवे सत्ता संबुझंतित्ति, एवमवि भणिते तेण भणियं-भगवं !जा सा सा सा?, तत्थ भगवया भणियं-आमंति, &भणिए गोयमसामिणा भणियं-किमेएण जा सा सा सत्ति भणियं ?, एत्थ तीसे उट्ठाणपरियाणियं सव्वं भगवं परिकहेतित्ति । तेणं कालेणं तेणं समएणं चंपानामाए नयरीए, तत्थेगो सुवनगारो इत्थीलोलो, पंच सुवन्नसयाणि दाऊण जा पहाणा कन्ना तं परिणेइ, OMA एवं तेण पंचसया पिंडिया एक्केक्काए तिलगचोदसं अङ्गाभरणं करेइ, जद्दिवसं च जाए समं भोगे भुंजिही तदिवसं देइ अलङ्कारं, | सेसकालं न देइ, सो इस्सालुओ तं घरं न कयाइ मोकलं मुयै, न वा अन्नस्स अल्लिउं देइ, सो अन्नया मित्तेहिं पगए वाहितो अणिच्छतो बला णीओ, तं च विप्पगिट्ठ, तओ तहिं गओत्ति नाऊण ताहिं चिन्तियं-कि अम्हाणं एएणं सुवन्नएणंति, अन्ज पैरिकं हामो समालभामो आविद्धामो य, व्हायाओ पैरिक्कमजणविहीए तिलगचोदसगेणं अलंकारेण अलङ्कारेऊण अद्दागं गहाय पेहमाणीओ चिट्ठति, %AAAAA Page #338 -------------------------------------------------------------------------- ________________ मृगावती दृष्टान्तः ॥ 334॥ विशेषाव0 | सोवि य अवरत्तयेण नियत्तो, पहाणपत्तीए से अग्गला अवणिया, ते पसाहियं दद्रुण कसायाणलडज्झमाणेणं तालगणं मारिया, कोव्याचार्य ताओ अन्नाओ य भणंति-एस अम्ह एक्कक्कियं मारेहितित्ति तम्हा एयं एत्थ अदागपुंज करेमो, तत्थेगूणेहिं पंचहि महिलासएहिं वृत्ती पंच एगूणाई अद्दागसयाई जमगसमगं पक्खित्तानि, तत्थ सो अद्दायपुंजो जाओ, पच्छा पुणोऽवि तासिं पच्छादावो जाओ-का गई अम्ह पैमारियाणं भविस्सइ ? लोए य उसणाओ सहियव्वाओ, ताहे ताहिं घणकवाडनिरंतरं छिड्डाई ठवेऊण अग्गी ॥ 334 ॥ दिनो सव्वओ समंतओ, तेण पच्छायाणुतावेण साणुक्कोसयाए य ताए य अकामनिजराए पच्चंते मणूसा उववण्णा, पंचवि सया चोरा । जाया, एगमि पव्वए परिवसंति, सोऽवि य कालगओ अप्पट्टीतिरिक्खेसु उववन्नो, तत्थ जा सा पढमं मारिया सोऽवि तिरिएसु उवपवण्णो तओ उव्वट्टिऊण बंभणकुले चेडो आयाओ, सो य पंचवरिसो, सोऽवि य सुवण्णकारो तिरिक्खेहिंतो उव्वट्टिऊण तंमि चेव य कुले दारिया जाया, सो चेडो तीसे बालग्गाही, सावि य असुहभावा निच्चमेव रुवै, तओ तेण उदरपोथ(प्प)यं करतेण कहवि सा जोणिदारे । हत्थेण आहया, तह चेव ठिया रोविडं, तेण नायं, जहा लद्धो मए उवाओत्ति, एवं सो निच्चकालमेव करेइ, सो तेहिं मायापितीहिंणाओ, ताहे हणिऊण धाडिओ, साऽवि अपडुप्पण्णा चेव विद्दाया, सो य चेडो पलायमाणो चिरणगरविणट्ठदुट्ठसीलायारो जाओ, गतो एगं। चोरपल्लिं जत्थ ताणि एगूणगाणि पंच चोरसयाणि परिवसंति, सावि पैरिक्कं हिंडंती एगं गामं गया, सोऽवि गामो तेहिं चोरेहिं 8 | पेल्लिओ, सा य अण्णेहिं गहिया, सा तेहिं पंचहिपि चोरसएहिं परिभुत्ता, तेसिं चिंता जाया-अहो इमा वराई एत्तियाणं धरिसणं सहै, जै अन्ना से बितिज्जिया लभेजा तो से विस्सामो होज्जा, ततो तेहिं कयाइ तीसे वितिज्जिया आणिया, जद्दिवसं च सा आणिया 3 | तदिवसं चेव सा तीसे छिद्दाई मग्गइ, केण पुण उवाएण एवं मारेज्जा ?, ते य चोरा अन्नया उद्धाइया, तीएवि सा भणिया-हला पेच्छ 2555NOR Page #339 -------------------------------------------------------------------------- ________________ विशेषणव0 कोव्याचार्य वृत्तौ ॥ 335 ॥ कूवे किंपि दीसइत्ति, तओ सा उज्जुययाए दळुमारद्धा, तीए तत्थेव छूढा, चोरा आगया पुच्छंति, तीए भण्णइ-अप्पणो महिलं किं न मृगावती सारवेह ?, तेहिं णायं-जहा एईए मारिया, तओ तस्स बंभणचेडगस्स हियए ठियं, जहा एसा सा मम पावकम्मा भगिणित्ति, चिंतेइ दृष्टान्तः य-भगवं महावीरो सब्वण्णू सव्वदरिसी यत्ति वादो सुब्बइ, ततो एस इहागओ समोसरणे पुच्छइ, ताहे सामी भण्णइ-सच्चेव सा तब 4 | भगिणी, एत्थ सो संवेगमावन्नो pnyctio॥ एयं च कहाणयं सौं सव्वा सा परिसा पयणुरागा संवुत्ता, ततो सा मिगावती देवी । जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं जाव रायं पजोयं आपुच्छामि ततो तुम्ह सगासे पव्वयामित्ति 4 ॥ 335 ॥ भणिऊणं पज्जोयं आपुच्छइ, तओ सो पज्जोओ तीसे महैमहालियाए सदेवमणुयासुरपरिसाए लज्जाए न तरै वारेउंति विसज्जिया, तओ मिगावई पज्जोयस्स उदयणं कुमारं निक्खेवनिहितं काऊण पव्वैया, पजोयस्सवि अट्ठ अंगारवईपमुहाओ देवीओआउच्छिऊण । प्व्वियाओ। तानि पंच सयाणि तेण साहुणा गंतुं बोहियाणि पच्वावियाणि य, एवं पसंगणं भणियं, एत्थ इमं परंपरयेण अधिगारो, एस दव्यपरंपरओत्ति गाथार्थ्ः॥1085॥ पश्चाई व्याचिख्यासुराह-'जिणे त्यादि, 'ujjeNI'tyAdi भावितवत् । / 1086-7 ॥ atrAha'dabve त्यादि । 'द्रव्यस्य' इष्टकादेः 'परम्परकः' हस्तसञ्चारेण गमनं 'युक्तों घटते, भावश्रुतसंक्रमस्तु कुतः, तस्यात्मपर्याय। त्वेनान्यत्र संक्रमायोगात् , तत्रैतत् स्याद्-भावश्रुतहेतोर्द्रव्यस्यागतस्तदुपचारादागतव्यपदेशः, तदप्यसाधु, यतः अयं स एव जिणगणधरोच्चरितः शब्द इत्येवं न आगतः, श्रुत्यनन्तरमेवोपरमादिति गाथार्थः ॥ 1088 ॥ उच्यते-'आऽइत्यादि । जस्स जत्तो समुभवो तत्तत आगतमिवागतं, तद्यथा-रूपकात् घृतं, घटात् तद्विज्ञानं दार्टान्तिकमाह, यतस्तत्सामायिकमिहागतं 'परम्परतः' पारम्पर्येणेत्यसौ परम्परका उपचारात्, एतदुक्तं भवति-सामायिकमाचार्यपारम्पर्यप्रत्ययत्वात्तस्मादागतमित्युच्यते, न चायमागतशब्दो गमि 450ARANASAN Page #340 -------------------------------------------------------------------------- ________________ विशेषाव. कोव्याचार्य वृत्ती ॥ 336 ॥ POLICE5AESCENCE क्रियावचनः, किं तर्हि 1, उत्पतिवचनो बोधवचनो वेति गाथार्थः ॥ 1089 ॥ नियुक्तिनिज्जुत्ता ते अत्था जं बद्धा तेण होइ निज्जुत्ती। तहवि य इच्छावेइ विभासिउण्सुत्त्प्रिवाद्दी॥नि.89॥ साफल्यं जं निच्छयाइजुत्ता सुत्ते अत्था इमीएं व्क्खाया। तेणेयं निज्जुत्ती निज्जुत्त्त्थाभिहान्नाओ॥1091॥ सुत्ते निज्जुत्ताणं निज्जुत्तीए पुणो किमत्थाणं । निज्जुत्तेवि न सव्वे कोइ अवक्खाणिए मुन्नि॥1092॥ ॥ 33 ॥ तो सुयपरिवाडि चिय इच्छावेइ तमणिच्छमाणंपि । निज्जुत्तेऽवि तदत्थे वोत्तुं तदणुग्गहट्ठाए ॥ 1093 ॥ फलयलिहियपि मंखो पढइ पभासइ तहा कराईहिं । दाएइ य पैवत्थु सुहबोहत्थं तह इहंपि ॥ 1094 ॥ अहवा सुयपरिवाडी suovaeso'yameva jdvssN| सोयव्वं निस्संकिय सुयविणयत्थं सुबोहंपि ॥ 1095 ॥ इच्छह विभासिङ मे सुयपरिवाडि न सुटु बुज्झामि । नातिमई वा सीसो गुरुभिच्छावेइ वोनुं जे॥1096॥ कत्तो पसूयमागयमायरियपरंपराए~ सुयनाणं । सामाइयाइयमिदं सव्वं चिय सुत्तमत्थो वा ? ॥ 1097 ॥ एयं नणु भणियं चिय अत्थपुहुत्तस्स तेहिं khiyss। iha tesiNciysiilaaikhnnghnnpphlviseso||1098|| atha niyuktiriti कः शब्दार्थः ? इत्यत आह-'निज्जुत्ती' इत्यादि ॥ निश्चयेन साधु आधिक्येनादौ वा युक्ता घटिता इति । | निर्युक्ताः, के ?, 'अर्थाः' मन्दरमकराकरादयः श्रुतगोचरा जीवादयश्च, एतदुक्तं भवति-एते ह्याः सूत्रे करोमीत्यत्र प्रतिबद्धा एव है । सन्तो निर्युक्ताः सम्यग्व्यवस्थापिताः खल्बनया गाथापद्धत्या 'ज' मिति यद् येन कारणेन तेन कारणेन भवति इयं, ketyAha'nijjutI अत्र च नियुक्तानां युक्तिनियुक्तयुक्तिरिति प्राप्ते नियुक्तिः, एकस्य युक्तशब्दस्य लोपाद् , उष्ट्रमुखी कन्येति यथा, निर्युक्ता Page #341 -------------------------------------------------------------------------- ________________ 4IORS नियनिसाफल्यं ॥ 337 ॥ विशेषावार्थानां व्याख्या नियुक्तिरित्यर्थः, आह-ये सकृत्यत्रे निर्युक्तास्ते नियुक्ता एव, किमपरेषामस्यां नियोजनेन ? येनैषा नियुक्तयुक्तिरिति कोट्याचार्य प्राप्नोति !, उच्यते, सत्यमेवमेतत् , किन्तु तथाऽपि च सूत्रे ताभिर्युक्तानपि सत एषयति संगच्छयति 'विभाषितं' विभाणयितुं, वृत्तौ का? 'सूत्रपरिपाटी सूत्रपद्धतिः, स्त्रोलीतियावत् , कं 1, व्याख्यातारमिति सामर्थ्यागम्यते, कथं ?-हे व्याख्यातः भण भण मामस्मै, नायं मामवगच्छतीति, त्वयैव तेषां नियुक्तत्वात् , किमहं करोमीति चेत् उच्यते-'निज्जुत्तवि न सव्वे कोइ अवक्खाणिए मुणई ॥ 337 ॥ 'सत्तपरिवाडि वा तदाऽचार्य शिष्यः, स चानया भाष्यत इति गाथार्थः ॥ 1090 ॥ 'ja'mityAdi / यदनया सूत्रे निश्चयादियुक्ताः सन्तोर्णा व्याख्यातास्तेनेयं नियुक्तयुक्तिरिति वाच्ये नियुक्तिरभिधीयते, युक्तध्वनिलोपात्, किमित्यत आह-निर्युक्तार्थव्याख्यानादिति गाथार्थ्ः॥1091॥ चोदक आह-सुत्ते' इत्यादि ॥ सुत्ने निज्जुत्ताणं अत्थाणं सुयगोयराणं पुणो य निज्जुत्तीए किं , सूत्र एव नियोजितत्वेन सुबोध्यत्वाद्, उच्यते, यतस्तत्र निर्युक्तानपि सतः सर्वान् न कश्चित्तनुधीर्जानाति शिष्यस्तस्मादस्त्यनया प्रयोजनं, अव्याख्यातानाममुणनादिति गाथार्थः ॥1092॥'तों इत्यादि ॥ ततः तस्मात् श्रुतपरिपाटयेव कर्तृभूता 'ta'miti तं व्याख्या तारं 'अनिच्छन्तमपि' अनभ्युपगच्छन्तमपि एषयति.ग्राहं कृत्वा, किं तत् । इत्याह-'वोत्तुं व्याख्यानयितुं, कान्, नियुक्तानपि भासतः तदर्थान' सत्रार्थान , किमर्थ 1, अनुग्रहार्थ, एतदुक्तं भवति-अप्रतिबुध्यमाने श्रोतरि तमसावनुग्रहार्थमुपरोधयति इच्छतेच्छत मामस्मै व्याख्यातुमितीत्थं प्रयोजयतीवेति गाथार्थ्ः॥1093॥ आह-किंबहुनाऽनेनोक्तेन?, यदस्पष्टं तदन्यथा (नया) स्पष्ट क्रियते, अत्राचार्यो दृष्टान्तं क्थ्य्न्नाः-'फ्ल्येत्यादि॥ यथेह मकः फलकलिखितमपि सत् अवालुपाटिकादि पठति रशझ(स)कलादिना तथा करादिभिश्च दर्शयन् प्रभाषते-दमनयाऽन्यजन्मनि द्रोधं कृतमिति, अत एवाह-दर्शयति च प्रतिवस्तु पूर्वकृतकर्मविपाकं, यथाऽनया GOES*XARRASK********* KISAISAXHOSA RU*X Page #342 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव0 न्यजन्मनि भर्तृमित्र आयाते मुखकोणको दत्त आसीत् ततोऽस्याः शिरस्थाने कण्टकवृक्षः समुद्गत इत्येवमादि, किमर्थ 1, सुखबो नियुक्तिकोट्याचा धार्थ, दार्शन्तिकोपसंहारमाह-तथेहापि श्रोतृवैचित्र्यं पश्यन् सर्वानुग्रहप्रवहणबुद्धिर्भगवान् भद्रबाहुस्वामी सूत्रे निर्युक्तानपि सतो साफल्यं 'र्थाननया दर्शयति विनेयानामिति गाथार्थः ॥ 109 ॥ अहवे' त्यादि । अथवा मूलगाथापूर्वाद्धं व्याख्याते 'तहवि य इच्छावेई', का ? इत्याह-'सुयपरिवाडी श्रुतविधिर्यदुत 'श्रुतोपदेशः श्रुताज्ञा इयमेव, यदवश्यं सुबोध्यमपि श्रोतव्यं, निःशङ्कितश्रुतार्थ विन्॥338॥ |338 है यार्थ चेति गाथार्थ्ः॥1095॥ पाठान्तरमधिकृत्याह-'इच्छहेऽत्यादि । 'वा' इत्यथवा नातिमतिः शिष्यः 'गुरु' आचार्य 'इच्छाबेई' एषयति 'वोत्तं जे वक्तुं, कथमित्याह-'इच्छह विभासिउं में त्ति इच्छतेच्छत विभाषितुं मम सूत्रपद्धति, नाहमेनां सुष्टु, अवबुध्य इति गाथार्थ्ः॥1096॥ अथवाऽमतिबुध्यमाने श्रोतर्यनन्तरत्वानियुक्तिरेवानुप्रयोक्त्री भवति-इच्छत विभाषितुं सूत्रपरिपाटिं, नायमव । बुध्यत इति नियुक्तिशब्दार्थः । अथ यदुक्तमनन्तरगाथायां 'AyariyaparaMparayeNamAgaya'nti, तत्रायमुत्तरगाथासम्बन्धनार्थप्रश्न:-'कत्तों' इत्यादि । कुतः पुनः प्रसूतामिमामायरियपरंपरागतां वक्ष्यसे 'कत्तो वा' आगतमाचार्यपारंपर्येण 'सुयनाणं सामाइयादियमिदं सव्वं चिय' सूत्रादिरूपं इति गाथार्थः ॥ 1097 ॥ तीर्थकरादिभ्य इति चेदेतदाशङ्क्याह-'एय' मित्यादि ॥ नन्वेतत्कथितमेव, केन ग्रन्थे-18 नेत्यत आह-'अत्थेऽत्यादि, अत्राचार्य आह-सत्यं, किन्त्विह वक्ष्यमाणे प्रकृते तेषामेव तीर्थकरगणधरादीनां शीलादिकथनफलविशेष । utkIya'te, तद्यथा-भगवतः शीलं-तपोनियमज्ञानादीनि, आदिशब्दस्तपआदिषु स्वभेदप्रख्यापकः, एतान्येव वृक्षः 'kahaNa'tti तदारोहणेभिधानक्रिया 'फलविसेसोत्ति भव्यजनबोधनार्थता, गणधराणां त्विह ग्रहणग्रन्थनफलविशेष utkIya'te, तत्र ग्रहणं सामर्थ्यप्रापितं, तत्फलं ग्रन्थनं, संदर्भणमित्यर्थः, फलविशेषः प्रवचनार्थता सुखग्रहणार्थता चेति ॥ 1098 / / अत उच्यते ISROGRAMNAGARICA SAREERUARCANE Page #343 -------------------------------------------------------------------------- ________________ ज्ञानवृष्टिः सूत्ररचना ॥ 339 ॥ विशेषाव तवनियमनाणरुक्खं आरूढो केवली अमिय्नान्नी। तो मुयै नाणवुटुइं भवियजणविबोहणट्ठाए नि.90. कोट्याचार्य वृत्ती य तं बुद्धिमएण पडेण गणहरा गेण्हिडं निरवसेसं । तित्थयरभासियाइं गंथंति तओ पवयणट्ठा |नि. 91 / ॥ 339 ॥ 'तवेऽत्यादि । 'तं buddhI'tyAdi । तपो-द्वादशप्रकारमनशनादि, नियमः-इन्द्रियनियमो नोइन्द्रियनियमश्च, ज्ञानं केवलज्ञानं संपूर्ण गृह्यते, तपश्च नियमश्च ज्ञानं चेति समासः, तान्येव वृक्षः, रूपणे च कारणं वक्ष्यामः, तं 'आरूढः' अधिष्ठितः, केवलस्य संपू र्णत्वात संपूर्णताख्यापनार्यवाह-केवलमस्यास्तीति केवली, अयमपि चतुर्धा श्रुतसम्यक्त्वचारित्रक्षायिकज्ञानभेदात् , अथवा श्रुतावधिमनःपर्यायकेवलज्ञानभेदाद् , अत आह-'अमितज्ञानी' सर्वज्ञ इत्यर्थः, 'तो' ततस्तस्मात् ज्ञानवृक्षात् 'मुश्चति' विसृजति 'ज्ञान। वृष्टिं ज्ञानकारणामृतरसास्वादोपमशन्दवृष्टिं, किमर्थमित्यत आह-अनादिपारिणामिकभव्यभावयुक्तो जनो भव्यजनस्तद्धितार्थाय (तद्विबोधनार्थाय) अभव्यजनस्य तु मुक्ताऽपि नानुग्रहायासौ, स्वदोषदुष्टत्वाद् आदित्यविस्तृतकरनिकरवदुत्पलानामिति गाथार्थः 'तं' तां मुक्तां ज्ञानवृष्टिं 'बुद्धिमयेन' बुद्धिविशेषप्रसरत्तन्त्वात्मकेन 'पटेन' आधारविशेषेण 'गृहीत्वा' आदाय 'निरवशेषां समस्तां । के ?-'गणधराः' तदन्वतिशयिनः पुरुषविशेषाः, बीजादिबुद्धित्वात् , किं कुर्वन्ति ?, अत आह-भाषणानि भाषितानि तीर्थकराणां भाट्रपितानि तीर्थकरभाषितानि कुसुमकल्पानि 'ग्रनन्ति' सूत्रीकुर्वन्ति, विचित्रकुसुममालामिव, किमित्यत आह-'प्रवचनार्थ द्वादशाङ्ग। गणिपिटकाविभागार्थ, सङ्घार्थ वा प्रवक्तीति प्रवचनत्वात्तस्येति गाथाद्वयार्थः ॥ 1099-100 ॥ तपादीनां रूपणे किं प्रयोजनमित्यत आह RASACRORE ARRORSCORRECORDING गणिपिटाकरभाषितानि मानः पुरुषविशेषाः रतन्त्वात्मकेन पर दुष्टत्वाद् आदित्य Page #344 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य ॥ 340 ॥ SEXCARALARIA रुक्खाइरूवयनिरूवणहमिह दव्वरुक्खदिहतो । जह कोई विउलवणसंडमझयारहियं रम्मं ॥ 1101 ॥ वृक्षरूपक तुंगं विउलक्खधं साइसओ kpprukkhmaaruuddho| पजत्तगहियबहुविहसुसुरभिकुसुमोऽणुकंपाए ॥ 1102 ॥ . कुसुमत्थिभूमिचिट्ठियपुरिसपसारियपडेसु पक्खिवह । गंथति तेऽवि घेत्तुं सेसजणाणुग्गहढाए ॥ 110 ॥ लोगवणसंडमझे चोत्तीसाइस्य्स्ण्प्दोवेओ। तवनियमनाणमैयं स कप्परुक्खं समारूढो ॥ 1104 ॥ 5 ॥ 340 // माहोज नाणगहणम्मिसंसओतेणकेवलिग्गहणं सोऽविचौहातओऽयंसवण्णू अमिय्नान्नित्ति॥1105॥ पजत्तनाणकुसुमो ताइं छुम्त्थ्भूमिस्त्थेसु। नाणकुसुमत्थिगणहरसियबुद्धिपडेसु पक्विवै ॥ 1106 ॥ कीस कहेइ कयत्थो? किंवा भवियाण चेव बोहत्यं । सव्वोपायविहिण्णू किंवाऽभव्वेन बोहेइ॥1107॥ नेगतेण कयत्थो जेणोदिन्नं जिणिंदनामं से । तदवझफलं तस्स य खवणोवाओज्यमेव जओ ॥ 1108 ॥ जं व कयत्थस्सवि से अणुवकयपरोवगारिसामव्वं । परमहियदेसियत्तं भासयसाभव्वमिव र्विन्नो॥1109॥ किंवकमलेसुराओरविणो योहेइ जेण सोताई। कुमुएसु व से दोसोजन विबुझंति से ताई 1 ॥ 1110 ॥ जं बोहमौलणाई सूरकरामरिसओ स्मान्नाओ। कमलकुमुयाण तोतं सामव्वं तस्स तेसिं च ॥ 1111 ॥ जह वोलूगाईणं पगासधम्मोवि सो सदोसेणं । उइओवि तमोरूवो एवमभव्वाण जिन्न्सुरो॥1112॥ सझं तिगिच्छमाणो रोगं रागीन भण्णए वेजो|मुन्न्मान्नोय् असझं निसेहयंतो जह अदोसो॥111॥ तह भब्वकम्मरोग नासंतो रागवं न जिणवेनोनय दोसि अभव्वासझकम्मरोगं निसेतो ॥ 1114 ॥ Page #345 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृक्षरूपकं 6754505 ॥ 34 ॥ // 34 // *OMOMOMOMSRE मोत्तुमजोग्गं जोग्गे दलिए रूवं करेइ रूवारो। न य रागहोसिल्लो तहेव जोगे विवोहेंतो ॥ 1115 ॥ तं नाणकुसुमवुद्धिं घेत्तुं षीयाइबुद्धओ सव्वं । गंथंति पवयणट्ठा माला इव चित्तकुसुमाणं ॥ 1116 ॥ पगयं वयणं पवयणमिह सुयनाणं कहं तयं होज्जा |प्व्य्न्न्म्ह्वा संघो गहेंति तयणुग्गहट्ठाए ॥ 1117 ॥ घेत्तुं व सुहं सुहगुणणधारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं जीयंति कयं गणहरेहिं ॥ 1118 ॥ मुक्ककुसुमाण गहणाइयाई जह दुक्करं करेउं जे । गुच्छाणं च सुहकरं तहेव जिणवयणकुसुमाणं ॥ 1119 / / पयवकपगरणज्झायपाहुडाइनियतकमपमाणं । तदणुसरता सुहं चिय घेप्पइ गहियं इदं गेज्झं ॥ 1120 ॥ एवं गुणणं धरणं दाणं पुच्छा य तदणुसारेण । होइ सुहं जीयंति य कायव्वमिदं जओऽवस्सं ॥ 1121 ॥ सव्वेहिं गणहरेहिं जीयंति सुयं जओ न वोच्छिन्नं । गणहरमजाया वा जीयं सव्वाणुचिन्नं वा ॥ 1122 ॥ जिणभणीचिय सुत्तं गणहरकरणम्मि को विसेसोऽत्यासोतदवेक्खो भासई नौ वित्थरओसुयं किण्तु।1123|4 रुक्खादिरूवयेत्यादिगाथाः 17 सुग्माः॥'घेत्तुण् वेऽत्यादि प्रयोजनान्तरपतिपिपादयिषया चेदमुच्यते 'ग्रहीतुंच' आदातुं च ग्रथितं तत्सूत्रीकृतं सुखं भवति अर्हद्वचनवर्षणं, मुक्तमुक्तत्वात् कुसुमसंघातवत् , 'चः' समुच्चये, एतदुक्तं भवति-नानासंदर्भितं सत् तत् पदवाक्यप्रकरणाध्ययनादिना प्रतिपन्नमयत्नेनाप्युपादातुं शक्थमिति, एवं सुखेनैव गुणनधारणे अस्य क्रियेते, तत्र गुणनमेतावदधीतमेतावच्चाध्येयं, धारणं अप्रच्युत्या, तथा दातुं प्रष्टुं चेति, 'चः' समुच्चये, 'एव' एवकारावधारणात् , ग्रहीतुः सुखमेव भवतीति, दानं 5 शिष्येभ्यो निसर्गः, प्रश्नः संशये निःसंदेहाथै विद्वत्संनिधौ खविवक्षासूचकं वाक्थमिति, 'एभिः कारणः' अनन्तरोक्तैर्हेतुभूतैः जीवि आ 5%25AO Page #346 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य ॥ 342 ॥ क्क्क्क्क्क्क्क्3क्क्क्क्3Ok तमित्यव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव 'जीत' ति प्राकृतशैल्या 'कृतं रचितं गणधरैः, अथवा 'जीत' मित्यवश्यं गणधरैः कर्त्त 4-वृक्षरूपर्क व्यमेतदिति, तनामकर्मोदयादिति गाथार्थः ॥ 'मुक्केऽत्यादि स्पष्टा ॥ 1119 ॥ तथा च-'पदेऽत्यादि ॥ अनेकवर्णसमुदायः पदं, है अनेकपदसमुदायो वाक्थं, एवं कृते अर्हद्वचनं कृतं अतः 'तदनुसरता' पदाद्यनुसरता साधुनेति, शेषं स्पष्टम् ॥ 1120 ॥ 'evaM'mityAdi गतार्था ॥ 1121 ॥ 'सव्वेही त्यादि । यद्वा सर्वैरारचितं तत् , जीतमिति पञ्चमव्यवहारवदव्यवच्छेदनयाभिप्रायात् ॥ 342 ॥ सूत्रमेव जीवितमुच्यते ऽजीयं ति प्राकृताभिधानादिति गाथार्थः ॥ 1122 ॥ उत्तरगाथासम्बन्धमाह-'जिनेत्यादि । जिनभणितिरेव सूत्र, गणधरभाषणे को विशेषः, उभयोरपि सूत्रभणनात् ?, उच्यते-'सः' तीर्थकृत् 'तदपेक्षं गणधरापेक्षं भाषते, मातृकापदाक्षराणि उप्पने वेत्येवमादि, अत एवाह-न पुनर्विस्तारेणाचारादिना श्रुतं, आह च, किन्तु॥ अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुत्तं पवर्त्तई |नि. 91 / नणु अत्थोऽणभिलप्पो स कहं भासैन सद्दरूवो सो?|सिण्मि तदुवयारो अत्थप्पच्चायणफलम्मि ॥ 1125 ॥ तोसुत्तमेव भासइ अस्सप्पच्चायगं न nAma'tthaM गणहारिणोऽवितंचिय करिति को पइविसेसोऽत्थ ॥ 1126 ॥ सो पुरिसावेक्वाए थोवं भणैन उ बार्स्ण्गाई। अत्थो तदवेक्वाए सुत्तं चिय गणहराणं तं ॥ 1127 / / अंगाइसुत्तरयणानिरवेक्खो जेण तेण सो अत्यो। अहवा न सेसपवयणहियत्ति जह बारसंगमिणं ॥ 1128 ॥ पवयणहियं पुण तयं जं सुहगहणाइ ग्न्न्ह्रेहिण्तो। बारसविहं पवत्तै निउणं सुहुमं महत्थं च ॥ 1129 ॥ निययगुणं वा निउणं निहोसंगणहराहवा निउन्ना। तं पुण किमाइपज्जंतपमाणमिह कोव से सारो?।1130॥ RAGARHARRESS Page #347 -------------------------------------------------------------------------- ________________ * विशेषावक कोव्याचार्य वृत्ती चरणस्य सारत्वं ॥ 343 ॥ -*-*** // 343 // अत्यमित्यादि ॥ अस्य व्याख्या-'naNu'ityAdi ॥ ननु 'अर्थः घटादिरभिलाप्यो वर्त्तते ऽसः तीर्थकृत् कथं तं भाषते ?, येनोक्तं 'अर्थ सो भासइत्ति, स शब्दश्चेत्तन्न, यतो न शब्दरूपोऽसौ अध्वनित्वात् , उच्यते-'समि' मधुरमनोहारिण्यस्मत्स्वामिमुखपङ्कजानियति सति तदुपचारः' अर्थोपचारः क्रियते, अर्थप्रत्यायनफलत्वाच्छब्दस्येति गाथार्थः ॥ 1124-5 / / आह-'तोऽइत्यादि ॥ तत । उपचारेऽपि कृते सति, शेषं स्पष्टम् ॥ अत्रापि परिहारमाह-सों इत्यादि पुव्बद्धं कंठं, ततश्च मातृकापदभापणं भगवतोऽर्थो । वर्त्तते, किमपेक्षया ? इत्यत आह-तदपेक्षया' द्वादशांग्यपेक्षया, यावति चोक्ते शेषमनुक्तमपि जानते बीजबुद्धित्वात् तदपेक्षयार्थः, | गणधराणां तु तत्पदत्रयं सूत्रमेवार्थो वेति गाथार्थः ॥ 1126-27 ॥ कथं पुनरर्थो वेत्युक्तमत आह-'अंगेऽत्यादि । स 'उप्पण्णेति वे । त्यादि शब्दो गणभृतां 'अंगादिसुत्तरयणानिरवेक्खो जेण अत्थो, सेसपवयणं संघो' अत आह-अथवेत्यादि, 'तो सो अत्थो । प्रवचनहितं तु किमित्यत आह-'पवयणे त्यादि सुगमा, नवरं 'निपुणं ति सूक्ष्मत्वान्महार्थत्वाच्चेति ॥ प्रकारान्तरमाह-'निययेत्यादि । नियतगुणत्वाद्वा संनिहिताष्टगुणत्वाद्वा निपुणं, निर्दोषत्वाद्वा द्वात्रिंशद्दोषविरहात , पाठान्तरेण निउणा वा गणधरा इति मूलगाथार्थः ॥ 1128-30 ॥ उत्तरगाथासम्बन्धमाह-'तं पुण सुयनाणं किमाइ किंपज्जत्तं किंपमाणं को व से सारो ?' इत्यत आहसामाइयमाईयं सुयनाणं जाव बिन्दुसाराओ। तस्सवि सारो चरणं सारो चरणस्स नेव्वाणं (नि. 93) सौं सुयण्णवं वा दुग्गेझं सारमेत्तमेतस्स । घेच्छं तयंति पुच्छइ सीसो चरणं गुरू भणइ ॥ 1132 ॥ अन्नाणओहयत्तिय किरिया नाणकिरियाहिं नेव्वान्न्ण्। भणियं तो किह चरणं सारो नाणस्स त्म्सारो।1133॥ चरणोवलद्विहेउं नाणं चरणओ य नेव्वाणं । सारोत्ति तेण चरणं पहाणगुणभावओं भणियं ॥ 1134॥ **WS Page #348 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती चरणस्य सारत्वं ॥ 344 ॥ RRRRRRGG // 344 // नाणं पयासयं चिय गुत्ति-विसुद्धिष्फलं च जं च्र्न्न्ण्। मोक्खोय दुगाहीणो चरणं नाणस्स तो सारो॥1135॥ जं सव्वनाणलाभाणंतरमहवा न मुच्चए स्व्वो। मुच्चै य सव्वसंवरलाभे तो सो पहाणयरो ॥ 1136 ॥ लाभेवि य जस्स मोक्खोन होइ जस्स य स होइ स फान्नो। एवं चिय सुद्धनया नेव्वाणं संजमंति ॥ 1137 / / 'सामाइयेत्यादि । सामायिकमादिर्यस्य तत्सामायिकादि 'जाव बिंदुसाराओ' बिन्दुसारपर्यन्तं, यावच्छब्दाद् 'द्वयनेकद्वादशभेद'-मिति गम्यते, तस्यापि श्रुतज्ञानस्य सारः-फलं चरणं-चारो, भावे ल्युट्प्रत्ययः, चर्यते वाऽनेनेति चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपिशब्दात्सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितः सम्बन्धः, तस्य सारश्चरणमपि, a. | पिशब्दान्निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात् , चरणस्यैव च ज्ञानरहितस्य स्यात् , अनिष्टं चैतत् , सम्यग्दर्शनादित्रयान्मोक्षाभ्युपगमाद्, इह त्वनन्तरफलत्वाच्चरणस्य तदुपलब्धिनिमित्तत्वाच्च श्रुतस्य निर्वाणहेतुत्वसामान्ये सत्यपि ज्ञानचरणयोर्गुणप्रधानभावादित्थमुपन्यास इति गाथार्थ्ः॥1131॥ 'सौमित्यादि । अथवा 'सौं सुयन्नवं दुग्गेझं (श्रुतस्य)महत्त्वात्परिमितत्वादायुषः स्वतश्च जडत्वात् सारमात्रकमस्य ग्रहीष्य इतिकृत्वा तत्पृच्छति शिष्यः-कोऽस्य सारः, गुरुर्भणति-चरणं, अपृष्ट एवाह-तस्यापि मोक्षमात्रकमिति गाथार्थः ॥ 1132 ॥ अत्र दृढमूढतया परस्तस्यापि सारश्चरणमित्यक्षमन्नाह-'अण्णाणओं इत्यादि । अण्णाणओ। हयत्ति किरिया, अकिरियाओवि हयं नाणं' तिकृत्वा ज्ञानक्रियाभ्यां निर्वाणं भणितं भगवता' 'तो किह नाणस्स चरणं सारो तं तु नाणं asaar'mityucyte| ननूक्तं सारशब्दःप्रधानफलपर्यायवचन इति, तत्रैतत्स्याद्-एतदेव न क्षम्यत इत्यत आह-'चरणेऽत्यादि 'यत्' यस्मात् ज्ञानं त(स्य चरणलाभ)स्य कारणं चरण(लाभश्च) निर्वाणस्य, साक्षात्कारणत्वात् , तेन कारणेनास्य सारश्चरणं, कोऽत्र SHAROL Page #349 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती ॥ 345 ॥ RRRRRRAKA भावार्थ इत्यत आह, अथवेहोभयसंयोगान्मोक्ष इत्यत्रोच्यते-प्रधानभावश्च गुणभावश्च सतस्तस्मात् 'भणितं' उक्तं 'चरणं' मोक्षकारण 6 ज्ञानक्रियमूलगाथायामित्युत्तरोत्तरप्राधान्येन पूर्वपूर्वगुणभावादिति गाथार्थः ॥ 1133-4 ॥ अपिच ज्ञानवादिन् ! 'nANa'mityAdi / यस्माज्जी- योः सापेवगृहकर्मकचवरविशुद्धौ कर्त्तव्यायां ज्ञानं प्रकाशमात्रकरणेनोपकुरुते, द्रव्यगृहरजोविशुद्धौ प्रदीपवत् , चरणं च यस्माद् गुप्तिविशुद्धिफलं, क्षतासिद्धिः गुप्तिश्च विशुद्धिश्च फलं च गुप्तिविशुद्धफलानि तानि यस्मिन् सन्ति तद् गुप्तिविशुद्धिफलं, गुप्तिः-सप्तदशविधः संयमो विशुद्धिर्वाह्याभ्य ॥ 345 ॥ न्तरतपःफला निर्जरा, ततः किमित्यत आह-मोक्षः द्वयाधीनः-संवरनिर्जरायत्तस्तत एवमिति गाथार्थः ॥ 1135 ॥ एवं तावत्क्षायोपशमिकभावमङ्गीकृत्योक्तं, अथ क्षायिकमप्यङ्गीकृत्याह-'ja'mityAdi । अथवा जं सव्वनाणलाभानन्तरं न मुच्यते सर्व एव प्राणी कमणा, मुच्यते च सर्वसंवरलाभे ततोऽसावेव संवरः प्रधानतरः, केवलज्ञानानन्तरं मोक्स्सान्वाप्तेः। तथाहि-'लाभेश्वी' त्यादि । | संवरस्तु प्रधानस्तद्भावभावित्वान्मोक्षस्य, अत एव शुद्धनयाः संवरमेव निवृतिमाहुः, कारणे कार्योपचाराद्, अत्यन्तप्रत्यासत्तेः, नतु ज्ञानं, व्यवहितत्वादिति गाथार्थः ॥ 1136-37 ॥ आह पहाणं नाणं न चरित्तं नाणमेव वा सुद्धं । कारणमिह न उकिरिया सावि हुनाणप्फलं जम्हा ॥ 1138 ॥ जह सा नाणस्स फल तह सेसंपि तह बोह्कालेवि। नेयपरिच्छेयमयं रागादिविणिग्गहो जोय ॥ 1139 / / जंच मणोचिंतियमंतपूयविसभक्खणाइ बहुभेयं । फलमिह तं पच्चक्त्रं किरियारहियस्स नाणस्स ॥ 1140 ॥ जेणं चिय नाणाओ किरिया तत्तो फलं च तो दोऽवि। कारणमिहरा किरियारहियं चिय तं पसाहेजा ॥ 1141 ॥ नाणं परंपरमणंतरा उ किरिया तयं पहाणयरं । जुत्तं कारणमहवा समयं तोदोन्नि जुत्ताई ॥ 1142 ॥ Page #350 -------------------------------------------------------------------------- ________________ - विशेषाव कोट्याचार्य वृत्ती ॥ 346 ॥ कारणमंतं मोत्तुं किरियमणतं कहं मयं नाणं सहचारित्ते व कहं कारणमेकं न पुणरे ॥ 114 ॥ ज्ञानक्रियरागाइसमो संजमकिरियचिय नाणकारणा होजा। तीसे फले विवाओतं तत्तो naannshiyaao।1144|| योः साफपरिजवणाई किरिया मंतेमुवि साहणं न तम्मत्तं । तण्णाणओ य न फलं तं नाणं जेणमकिरियं ॥ 1145 ॥ तासिदिः तोतं कत्तो? भन्नै तं समयनिबद्धदेवओवहियं । किरियाफलं चिय जओनमंतनाणोवओगस्स ॥ 1146 ॥ ॥ 346 // वत्थुपरिच्छेयफलं हवेज किरियाफलं च तो नाणं । न उ निव्वत्तयमिटुं सुद्धं चिय तंजओऽभिहियं ॥114सा सुयनाणम्मिवि जीवो वहतो सोन पाउणै मोक्खं जो तवसंजममइए जोगेनचएइ वोद्धुण्जे|नि.94| / ____सक्किरियाविरहाओइच्छियसंपावयं न नान्न्ण्ति। मग्गण्णू वाऽचेट्ठो वायविहीणोऽहवा पोओ॥1149॥ | जह छेयलद्धनिज्जामओऽवि वाणियग इच्छियं भूमिं । वारण विणा poo nacaei mhnnnnvNtriuN|ni.95||| taha नाणलद्धनिज्जामओऽवि सिद्धिवसहिं न पाउणहानिउणोऽविजीवपोओ तवसंजममारुयविहूणो |नि.96/ संसारसागराओ उब्बुड्डोमा पुणो निबुद्द्द्देजा। चरणगुणविप्पहूणो बुड्डुइ सुभुण्पिजान्न्ण्तो।1152| नि.97 / संसारसागराओ कुम्मो इव कम्मचम्मविवरेण । उम्मज्जिउमिह जइणं नाणाइपगासमासज ॥ 1153 ॥ दुलहपि जाणमाणो सयणसिणेहाइणा तयं च्त्तो। संजमकिरियारहिओ तत्थेव पुणो णिवुडेजा ॥ 1154 ॥ Aha'NNANIkummo पुणो निमज्जेज न उण tnnaannii|skkiriyaaprihiinno buddinaanniijh'nnaannii||1155|| kka Page #351 -------------------------------------------------------------------------- ________________ CRORSRON विशेषाव नेच्छइयनयमएण व अन्नाणी चेव सोम्न्नेतोऽवि। नाणफलाभावाओ कुम्मो बनिबुडै भवोहे ॥ 1156 ॥ 18 जानक्रियकोव्याचार्य । सुबहुपिसुयमहीयं किं काही crnnvipphuunnss|aNdhss jaha पलित्ता दीवसयसहस्सकोडीवि? नि.98॥ योः सापे वृत्ती संतपि तमण्णाणं नाणफलाभावओ सुबहुयंपि । सकिरियापरिहीणं अंघस्स पईवकोडिब्व ॥ 1158 ॥ साधतासिद्धिः ॥ 347 ॥ अंघोऽणवबोहोचियबोहफलं पुण सुयं किमण्णाणं? बोहोवितओविफलोतस्स जमंधस्स व्व्वोहो।1159| 1111 ॥ 6 // 347 // 2 अप्पपि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एक्कोऽवि जह पईवो सचक्खुअस्सा पयासेइ । नि. 99 / किरियाफलसंभवओ अप्पंपि सुयं पगासयं होइ । एकोऽवि हुचक्खुमओ किरियाफलदोजह पीवो॥1161॥13 नहि नाणं विफलं चिय किलेसफलयंपि च्र्न्न्र्हिय्स्स्। निष्फलपरिवहणाओचंदणभारो स्वरस्सेव ॥ 1162 ॥ जहा खरो चंदणभारवाहीभारस्सभागी नहुचंदणस्साएवं खुनाणी चरणेणहीणो नाणस्स भागी नहु सुग्गईए हयं नाणं कियाहीणं, हया अन्नान्नोकिया। पासंतो पंगुलोदडो, धावमाणो यण्धो॥1164॥ नि. 101 / / हयमिह नाणं किरियाहीणंति जओ हयंतिजं विफलं । लोयणविन्नाणंपिव पंगुस्स महानगरदाहे ॥ 1165 ॥ काही नाणचार्य किरियाए ceva mokkhmicchto| mA sIso to bhannai हया य अन्नाणओ किरिया ॥ 1166 / / ऐसकडपुरदाहम्मि अंघपरिधावणाइकिरियव्व । teNaM'nonnAvekvA साहणमिह नान्न्किरियाओ॥1167॥ पत्तेयमभावाओ नेव्वाणं समुदियासुविन जुत्तं । नाणकिरियासु वोतुं सिकतासमुदायतेल्लं व ॥ 1168 ॥ *****OK************ **** ***** Page #352 -------------------------------------------------------------------------- ________________ विशेषावर वीसुं न सव्वहच्चिय सिकतातेल्लं व साह्न्नाभावो। देसोवगारिया जा सा समवायम्मि संपुण्णा ॥ 1169 / / ज्ञानक्रियकोट्याचार्य संजोगसिद्धीइ फलं वयंति, नह एगचक्केण र्होप्याइ|अण्धोय् पंगूय वणेसमेच्चा, ते संपउत्ता नगरं प्वित्त्त्था॥ योः सापेवृत्ती क्षतासिद्धिः दुगसंजोगम्मि फलं सम्मकिरिओवलद्धिभावाओ । इट्टपुरागमणंपिव संजोए अंधपंगूणं ॥ 1171 ॥ ॥ 348 // बैरेगोजं विफलं न तत्थ स्म्म्किरिओव्ल्द्धीओ। दीसंति गमणविगले जहेगचक्के भुवि रहम्मि ॥ 1172 ॥ | ॥348 // सहकारित्ते तेसिं किं केणोवकुरुते सहावेणं । नाणचरणाणमहवा सहावनिद्धारणमियाणिं ॥ 1173 ॥ हू~ नाणं पयासयं सोहओ तवो संजमो य गुत्तिक्रो|तिन्न्द्द्ण्पि समाओगे मोक्खो जिणसासणे भ्न्निओ॥नि.103 / असहायमसोहिकरं नाणमिह प्गास्मेत्त्भावाओ। सोहेइ घरकयारं जह सुपगासोऽवि न पईवो ॥ 1175 / / न यसव्वविसोहिकरी किरियावि जमपगासधम्मा सा। जह न तमोगहमलं नरकिरिया सव्वहा ह्रि॥1176॥ दीवाइपयासं पुण सकिरियाए विसोहिय कयारं । संवरियकयारागमदारं सुद्धं घरं होई ॥ 1177 ॥ तह नाणदीवविमलं त्व्किरियासुद्ध्क्म्म्य्क्यार्ण्। संजमसंवरियमुहं जीवघरं होइ सुविसुद्धं ॥ 1178 ॥ संजमतवोमई जं संवरनिजरफला मया किरिया । तो तिगसंजोगोवि हु ताउच्चिय मान्न्किरियाओ॥1179॥ 'आहे' त्यादि । ज्ञाननय आह, ननु च प्रधान-सारः चारित्रस्य ज्ञानमेव, न तु चारित्रं, मूलत्वात् , अथवा ज्ञानमेव शुद्धमस-15 | हायं कारणमिह, मोक्षस्येति प्रकृतं, अनभिमतपतिषेधमाह-न तु क्रिया, किमित्यत आह-असावपि मोक्षफला क्रिया, यस्मात् 'ज्ञान AMRAPARAN Page #353 -------------------------------------------------------------------------- ________________ विशेषाव0 15 फलमेव' ज्ञानकार्यमेव मोक्षवद , तथाहि-शानं मोक्षस्य कारणीभवदपान्तरालवत् शैलेश्यवस्थाया अपि कारणीभवत्येव, यथा मृद् घट-1 &आजानक्रिया. लास्य मृत्पिण्डादीमामपि । तथा च-'जह सा' इत्यादि । यथाऽसौ क्रिया ज्ञानस्य कारणस्य 'फलं' कार्य तथा शेषमपि क्रियाकार्य हेतुवादः वृत्तौ । मोक्षाख्यं ज्ञानफलमेव, यथा हि मृदो मृत्पिण्डः फलमेवं तत्फलोऽपि घटः, तथा बोधकालेऽपि ज्ञेयपरिच्छेदात्मकमात्मरूपकं ज्ञा. मानस्यैव फलं तदन्तरेण तदभावात् , 'यश्च' रागादिविनिग्रहः स चेति गाथार्थः ॥ 1138-9 ॥ 'जं चेत्यादि । यच्च mnshcintitmntrpuut||349|| // 349 // विषमक्षणनभोगमनादि बहुमेदमिह फलं दृश्यते तत्प्रत्यक्षसिद्धं, क्रियारहितस्यैव ज्ञानस्य फलमिति । एवमदृष्टमपि मोक्षाख्यं वस्तु ज्ञानस्यव फलमिति पूर्वपक्षः । 'जेण' मित्यादि । यत एव ज्ञानात् क्रिया जायते 'ततः' क्रियातश्च 'फलं' मोक्षाख्यं 'तो' ति अत एव द्वे अपि कारणमिति बमः, इतरथा 'क्रियारहितमेव क्रियानिरपेक्षमपि तत् ज्ञानं प्रसाधयेत् मोक्षं, क्रियामिवेति गाथार्थः । ॥ 1140-1 ॥ यदि नाम-'nANa'mityAdi । ज्ञानं व्यवहितकारणं क्रिया त्वनन्तरकारणमतस्तत् क्रियानुष्ठानं प्रधानतरं युक्तं कारणं मोक्षस्य, अथ चेत्सकं कारणं विवक्षया ततो द्वे अपि युक्ते, न युक्तमप्राधान्यं क्रियाया इति गाथार्थः ॥ 1142 ॥ अपिच ज्ञानमोक्षवादिन ! 'kAraNa'mityAdi / क्रियामन्त्यं कारणं मुक्त्वाऽनन्त्य कथं मतं मोक्षकारणं, सहचारित्वं चेदुच्यते-सहेत्यादि स्पष्टं ॥ 1143 / / यच्चाभ्यधायि-रागादिविनिग्गहो जो यत्ति तदधिकृत्याह-rAgAdI'tyAdi । रागादिप्रशमः संयमक्रियैव, नान्यत्किञ्चित् , सा च बहुव्रीहिन्यायेन 'ज्ञानकारणा' ज्ञानफला स्यादित्युच्चैरिदमभिदध्महे, किन्तु 'तीसे किरियाए 'फले' शान्तौ विवादः, तथाहि-तन्मोक्षफलं किं ततः क्रियाया उत ज्ञानसहिताचरणादित्यत्र विचारः, तत्र वयं बमो-ज्ञानसहितायाः क्रि। यायाः, न तु ज्ञानमात्राद्रागादिशमक्रियावदिति व्यतिरेकीति गाथार्थः ॥ 1144 ॥ यच्चोक्तं 'जच्चे' त्यादि, अत्रोच्यते-'परी' त्यादि । 15 CA- Page #354 -------------------------------------------------------------------------- ________________ ज्ञानक्रियाहतुवादः ॥ 350॥ विशेषाव । 'मंतेसुवि' ति मन्त्रज्ञानेष्वपि विषनिर्घात कुर्वत्सु सत्सु परिजपनादिक्रिया विद्यत एव यत् सहायं तत्करोतीति न 'तन्मात्रं ज्ञान- कोट्याचार्य मात्रं तत्करोति, तत्रैतत्स्यात् , प्रत्यक्षविरुद्धमेतत् , क्वचिज्ज्ञानमात्रादेव फलदर्शनाद् , अत्रोच्यते, मन्त्रज्ञानादेव न फलं नभोगमना वृत्ती दि, नहि तज्ज्ञानं साक्षात्फलमुपाहरदुपलक्ष्यते, मन्त्रज्ञानस्याक्रियत्वातः कथञ्चिदिति शेषः, ततश्चावबोधमात्रशक्तिकं ज्ञ्यान्मात्र्॥35॥ 4/मित्यर्थः, तथा चोक्तम्-"न योषिद्भक्ष्यभोगनो, ज्ञानमात्रात्सुखीभवेत् । " प्रयोगः-ज्ञानमात्रं विवक्षितफलसाधनायालं न भवति, है अक्रियत्वाद् आकाशवद्, व्यतिरेकेण कुलाल इति गाथार्थ्ः॥1145॥ आह-यद्येवम्-'तो' इत्यादि । ततस्तत् प्रत्यक्षसिद्ध नभोगम नादिकार्य कुतः, उच्यते, भवानेवात्र पृष्टव्यो य एवमाह, न चेत् ज्ञायते भण्यते-तत्कार्य मन्त्राक्षरपरिपाटीनिबद्धदेवताप्रसादजनितं, 8 सा च क्रिया, तत्फलमेव तदितिगाथार्थः ॥ 1146 ॥ अत्राधिकृतभावार्थप्रतिपादनव्याजेनोपसंजिहीर्षुराह-'वत्थु इत्यादि । 'तो' ततः । पारिशेष्यात् ज्ञानं वस्तुपरिच्छेदः फलं यस्य सकललोकालोकनिर्भेदलक्षणस्तत्तयोच्यते, स्यादेतद् अनेनांशेन सक्रिय-भोग्य, एत-| पदवबोधादिति, तदनन्तरं क्रियाफलं च स्यात् , तद्मोगादिति भावार्थः, न तु स्वतन्त्रमेव जनकमिष्टं मोक्षस्येति, अत्र स्वमनीषिकां 3. परिहरनाह यतो भणितं भगवता ॥ 1147 ॥ किं भणितमित्यत आह-'सुयनाणम्मिवी त्यादि । स जीवः श्रुतज्ञाने अपि शब्दान्मतिज्ञानादिष्वपि वर्तमानो न मोक्षं प्राप्नोतीति पक्षः, क्षायोपशमिकत्वादिति सूत्रसूचितो हेतुः, अवधिज्ञान इवेत्युपरिष्टादक्ष्यति, कोऽयमित्यत आह-यस्तपःसंयमात्मकान् योगान् न शक्नोति वोदुमित्यनेन हेत्वर्थः सूचितो, दृष्टान्तस्त्वम्यूह्य का इति गाथार्थ्ः॥1148॥ अथैतव्याख्यानार्थमुत्सरग्रन्थसम्बन्धनार्थ च प्रयोगमाह-'सकी त्यादि । ज्ञानमात्रमभीप्सितार्थप्रापकं न । दभवति, सत्क्रियाशून्यत्वात् , मार्गज्ञाचेष्टवत् , सद्वातप्रेरणहीनयानपात्रवद्वेति गाथार्थ्ः॥1149॥ सौत्रमेव दृस्स्त्तान्त्माः-'झेऽत्यादि। CARRRRRRRRA Page #355 -------------------------------------------------------------------------- ________________ SA SROE ज्ञानक्रियार हेतुवादः 4 ॥ 35 ॥ आ विशेषाव0 'तहे' त्यादि, सुचर्चम् ॥ 1150-1 ॥ तस्माचरित्रेऽप्रमादवता भवितव्यं येन 'संसारेऽत्यादि । संसारसागराद् हृदादिव कूर्मः 'उबुङ कोट्याचार्य उन्मनः कथञ्चित्काकतालीयन्यायात् मा पुनः भूयोऽपि तत्रैव निमजेत् । नन्वज्ञान्यसावित्यत आह-'चरणेत्यादि स्पष्टम् ॥ 1152 ॥ वृत्ती । 'संसारेऽत्यादि । अत्र भावार्थ:-जहा हरदो तहा संसारसागरो, जहा तस्स कहंचि चम्मविवरं तहा कम्मविवरं, जहा कुम्मो तहा ॥ 35 ॥ जीवो, जहा तस्स उम्मजणं तहा जीवस्स सुमाणुसत्तलाभो, जहा तस्स कौमुदीचन्द्रप्रकाशप्राप्तिस्तथा जीवस्स जिनधर्मप्राप्तिः, जहा 51 सो तयं दुलभंपि जाणमाणो तओ सयणसिणेहाइणा हेणा मोहिओ तत्थ पडिवज्झइ; एवं एसोवि नाणी नियं सयणं छडेउं परजदणमत्तणीकरेइ, अतः प्रतिषेधोऽभिधीयते-मैवं कार्षीः, तथा च संयमक्रियारहितस्तत्रैव-यतो निर्गतस्तत्रैव निमजेमात्र सन्देह इति, | इतिगाथार्थः ॥ 1153-4 ॥ 'आहे त्यादि स्पष्टा ॥ 55 ॥ अथवा-नेच्छईत्यादि स्पष्टा ॥ 56 ॥ अतः स्थितमेतत्-'सु' इत्यादि । / sNtNpii'tyaadi| 'सदपि अधीतमपि, शेषं स्पष्टम् ॥ 1157-8 ॥ चोदक आह-'अंघों इत्यादि । 'अन्धः' अज्ञ एव आलोकावबोधशून्यत्वात् कूर्मवत् , श्रुतं तु किमज्ञानं ?, बोधफलत्वात् , चक्षुष्मत्प्रदीपवत् , उच्यते, तस्यासौ बोधोऽपि यस्मादबोध एव, हिताहितविवेक शून्यत्वेन विफलत्वादन्धस्येवेति गाथार्थ्ः॥1159॥ व्य्तिरेक्माः-'appNpii'tyaadi,||60 / 'किरियाऽइत्यादि, स्पष्टम् । / 61 ॥ अपि एच-'णही त्यादि॥62॥'झा इत्यादि ॥ 6 ॥ तस्मात्-'हयमित्यादि ॥ 64 / / 'हयेऽत्यादि ॥ 65 ॥ 'काहिईत्यादि ॥ 66 ॥ किंवदि. त्याह-'अईत्यादि । तेनेति तेन कारणेनान्योऽन्यापेक्षे सत्यौ ज्ञानक्रिये साधनमित्युभयोः संयोगे मोक्ष इति ॥ 67॥ प्रक्रम आह& 'पत्तेयेत्यादि, स्पष्टा ॥ 68 ॥ उच्यते-'वीसुमित्यादि व्यतिरेकी दृष्टान्तः ॥ 69 ॥ आह च-'संजोग' इत्यादि ॥ 70 ॥ 'दुग' इत्यादि । 'दुगं' गाणकिरियाओ ॥ 7 ॥ 'वैरेओ इत्यादि ॥ 72 ॥ उत्तरगाथासम्बन्धनार्थमाह-'सहे त्यादि ॥ 73 ॥ REERENCERENCE Page #356 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य RASHRSHERE * ॥ 352 // SCORCANE 'तेसिन्ति णाणचरणाणं । 'नाण' मित्यादि, सुपर्चा ।74॥'ashaay मित्यादि ॥ 75 ॥ 'न येत्यादि । / 76 ॥ तमःप्रधानं 9 ॥ तमप्रधानाज्ञानक्रियागृहं तमोगृहं तस्मिन् मलमिति ॥ 'तहे' त्यादि स्पष्टम् ॥ 77 ॥ आह-एवं द्वयकारणाभ्युपगमविरोधः 1, उच्यते-'संजम' हेतुवादः इत्यादि 78 / / 'जति यतः 'क्रिया' चारित्रात्मिका एकैव सती संयमतपोमयी मता, किंविशिष्टेत्यत आह-संवरनिर्जरफला यथासंख्यमिति, शेषं स्पष्टम् । आह-एवमपि 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग (तच्चा0 a01 sU01) इति विरुध्येत, ॥ 352 ॥ सम्यग्दर्शनसाधनाङ्गाभ्युपगमात्, तत्र केचित्परिहारं व्यावर्णयन्ति 'पूर्वस्य लाभ भजनीयमुत्तरं, उत्तरलाभेतु नियतः पूर्वलाभ' (1-1 तत्वा0 भाष्य) इति न्यायेनोत्तरग्रहणे पूर्वग्रहणमेवेति न विरोधः, अत्रोच्यते-नायं न्यायो ज्यायान् , क्रियामात्रग्रहणप्रसङ्गात् , क्रियालामे चाद्यद्वयलाभात्, अपिच-नायमागमिका, ज्ञानशून्यसम्यक्त्वादशनाद्, अनवबुद्धे श्रद्धानायोगात्, इतश्च न सम्यग्दृष्टिरतः 'सम्यग्दृष्टेर्मतिर्मविज्ञान मित्येवमादिवचनात् , यच्चाहुः-न निसर्गसम्यग्दर्शनलाभकाले श्रुतमस्ति किल परोपदेशाभावात् , | तदपि न मृष्यते, परोपदेशत्वेन शब्दस्य द्रव्यश्रुतमात्रत्वाद्, द्रव्यश्रुतस्य चानधिकृतत्वाद्, भावश्रुतस्य चाधिकृतत्वात् , तस्य च । 'सम्मदिद्विस्स सुयं सुयनाण' मिति वचनेनानिषिद्धत्वात् , मतिज्ञानसद्भावाच, मतिज्ञानस्य च श्रुतज्ञानाशून्यत्वात् , 'जत्य मतिनाणं तत्य सुयनाणं' ति वचनात् , पारिशेप्यात् ज्ञानविशेष एव सम्यक्त्वमिति ज्ञानग्रहणादवरुध्यते, न लाभक्रमनियमात् , कथं पुनः ?, | उच्यते, यथा बोधात्मिकाया मतेरनाकारत्वादवग्रहेहे दर्शनं, साकारत्वाच्चापायधारणे ज्ञानं, एवं व्यवसायात्मकत्वेऽवायस्य श्रद्धानावगमतोऽध्यवसायमेदेन सम्यक्त्वज्ञानलक्षणो मेद इति सुष्टच्यते-'नाणं पगासय' मित्येवमादीति गाथार्थः ॥ 1179 / / अथ पौर्वापर्येणोत्तरगाथासम्बन्धनार्थममुं प्रपनाह * * Page #357 -------------------------------------------------------------------------- ________________ SROCC क्षायिकभावानां हेतुता ॥ 353 ॥ न लहै सिवं सुयम्मिवि वहतो अचरणोत्ति जं त्स्स्। हेऊ स्वओवसमओजह वहृतोऽबहिण्णाणे ॥ 1180 ॥ विशेषावत कोव्याचार्य सकिरियम्मिवि नाणे मोक्खोखइयम्मिन उ खओवसमे । सुत्तं च खओवसमे न तम्मितो च्र्न्न्जुत्तेऽवि।1181॥ वृत्ती जसुयचरणेहिंतो खाइयनाणचरणाणि लब्भंति । तत्तो सिवं सुयं तो सचरणमिह मोक्खहेउत्ति ॥ 1182 ॥ आहव निज्जिण्णे चिय कम्मे नाणंति कित्थ चरणेणं न सुयं स्वयओ केव्ल्नान्न्च्रित्ताइण्,वियाइण्॥1183॥ ॥ 353 // तेसु य ठियस्स मोक्खो तो सुयमिह सचरणं त्द्त्त्त्थाए। तंकिह मीसंखइयं च केवलं जं सुएभिहियं ॥ 1184 ॥ भावे खओवसमिए दुवालसंगपि होइ सुयनाणं । केवलियनाणलंभो नण्णत्थ खए कसायाणं (नि.104) सव्वंपिकिमुय देसो केवलवजाणिवाविसदेणं । चत्तारिखओवसमेसामैयाइंच पाएणं ॥ 1186 ॥ सव्वकसायावगमे केवलमिह नाण-दसण-चरितं । देसक्खए वि सम्मधुवं सिवं sabvakhaieK ॥ 1187 // 'नलभेत्यादि । 'न लभै सिव' न पाउणै मोक्खं 'सुयम्मिवि वहतो सुयनाणमिवि vaEto सो अचरणोति 'जति जे । भणियं पूर्व 'तस्सति तस्य पक्षत्वात्कारणाद्धेतुर्वक्तव्यः, स चायं 'खयोवसमयोति तस्य क्षायोपशमिकत्वाद् अवधिज्ञान इवेति । दृष्टान्तः, आह-सचरणेऽपि झाने मा पामोतु तत एव हेतोस्तद्वत् , उच्यते, सत्यमेवं, किन्तु-'sakI'tyAdi ॥ सक्रियेऽपि ज्ञाने मोक्षो भवति क्षायिके, क्षपकश्रेण्युत्तरकालभाविज्ञानचरणाभ्यामित्यर्थः, न तु क्षायोपशमिके, ततः किमित्यत आह-मूत्रं च-श्रुतज्ञानं च *क्षायोपशमिके भावे पठ्यते ततस्तस्मिंश्वरणसहितेऽपि सति न मोक्ष इति गाथार्थः ॥1180-1॥आः-य्द्येव्ण् ततो यदादावुक्तं 'सुयना णमिवि जीवो वढंतो सो न पाउणै मोक्खंति एतन्न वक्तव्यं, अत्यन्तासंभवेन विवक्षाया अपप्रवृत्तेः, उच्यते, साक्षात्प्रतिबाधो, न ASE %ES Page #358 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती धायिकभावानां हेतुता ॥ 354 ॥ ॥ 354 // या कर्मक्षयाज्ज्ञानं जातं एवं मोदी पारंपर्येणेति, आह च-'ज' मित्यादि । 'यत्' यस्माच्छ्रतचरणयोर्मियोः क्षायिके ज्ञानचरणे लभ्येते, तयोच शिवं लभ्यते आनन्तर्येणेति गम्यते । प्रकृतोपसंहारमाह-'तो' ततः श्रुतं सचरणमिह मोक्षहेतुः पारम्पर्येणेति गम्यते, अतो युक्तोऽसावुपन्यास इति गाथार्थ्ः॥1182॥ आह-कुतोऽयं हेतुः प्रामाणिकः ? इत्यत आह-'भावे खओवसमिए इत्यादि, अहवाऽपरं सम्बन्धमाह-'आहे' | इत्यादि ॥ अथवाऽऽह-अनन्तरगाथायां त्रयाणामपि समायोगे मोक्ष इत्युक्तं, तच्चायुक्तं, यतः--'निजिन्ने चिय कम्मे णाणति है परिक्षीण एव कर्मणि ज्ञानलाभो, नोदिते, अतः किमत्र चरणेन ?, एतदुक्तं भवति-यथा कर्मक्षयाज्ज्ञानं जातं एवं मोक्षोपि भविष्यति । किं चारित्रेणेति ?, उच्यते, न सुयं खयदो, यदा त्वेवं तदा क्वेदं भवितुं युज्यते ?, किन्तु केवलज्ञानचरणे क्षायिक कर्मनिरणा न्न्त्र्मुत्प्त्तेः॥83॥ ततः किमित्यत आः-'tesu'ityaadi|tyoshc स्थितस्य मोक्षो दृष्टःतो सुयमिह सचरणं तदट्ठाए,धायिक। द्वयार्थमाद्रियते, तत्र च वर्तमानो न प्रामोतीत्युक्तं, पृच्छति-तत्कथं ?, श्रुतं मिश्र-क्षायोपशमिकं क्षायिकं केवलं चारित्रं च, उच्यते-यतः श्रुतेऽभिहितम् ॥ 84 ॥ 'भावेऽइत्यादि। भवनं भवतीति वा भावः, स चौदयिकादिरपि स्वादत आह-क्षायोपशमिके' | प्राग्निरूपितशब्दार्थे ऽश्रुतज्ञानं श्रुतं 'भवति वर्तते, किंविशिष्टमित्याह-द्वादश अङ्गानि यस्मिन्निति तद् द्वादशाङ्गं, अपिशब्दादङ्गवा. | ह्यमपि, अथवा मत्यादिवयमपि, अथवा सामायिकचतुष्टयमपि, किं तर्हि क्षायिकमित्यत आह-केवलभावः कैवल्यं-घनघातिकर्मविरह। स्तस्मिन् ज्ञानं कैवल्यज्ञानं तस्य लाभ इति विग्रहः, स क्षय एव कषायाणां स्यात् , 'नण्णत्यत्ति नान्येन प्र्कारेन्नेत्य्र्थ्ः॥85। 'स-1 | व्वंपीत्यादि ॥ सर्वमपि आस्तां तावद्देश इति, शेषं स्पष्टम् । / 86 ॥ पश्चार्द्धव्याचिख्यासयाऽऽह-सवेत्यादि । / त्रीण्यप्येतानि पोडश। कषायक्षये, देशक्षयेऽप्यनन्तानुवन्ध्यादिलक्षणे सम्यक्त्वलामो भवति, 'ध्रुवं निश्चितं 'शिवं निर्वाणं 'सव्वखइएसुपोडशखपि इत्यादि । तयोर, श्रुतं मिश्रमायाकारपि स्वादत SHRS ARROR Page #359 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 355 ॥ क्षीणेषु, केवलवदिति गाथार्थः ॥ 1187 ॥ अथ यदुक्तं 'चत्तारि खयोवसम' इत्यादि तदधिकृत्य प्रश्नद्वारेणोचरगाथाघटनार्थमिदमाह- अलामादिकहमेयाणमलामो लाभोव? कमोतदावरणयावा? आवरणखओवसमोसमोखओवा कहं कस्म ॥ 1188 ॥ 6 प्रश्नाः अहवा तवाइमइयं कहमारूढोतरंजिणो? कह वा। तत्तो पवस्त्रमाणा जाया जिणपवयणुप्पत्ती ॥ 1189 ॥ निज्जुत्तिसमुत्थाणप्पसंगओ नान्न्त्रुस्मारोहो। यच्चै य वक्खमाणा समयं जिन्न्प्व्य्न्नुप्प्त्ती॥1190॥ 12 'कहमित्यादि । कथमेतेषां सम्यक्त्वश्रुतदेशसर्वविरतिसामायिकानां लाभो न भवति जीवस्य , कथं वा लाभः 1, ऋमो वा लाभे कः ? कस्य वा किमावरणं ? कस्य वा कथमावरणक्षयोपशमः कथं वोपशमः 1क्षयो वेति द्वारगाथौधार्थः ॥ 1188 ॥ अथवेंत्यादि । यदुक्तमधस्तात्-'तवनियमनाणरुक्ख' मित्येवमादि, अनाजानानः पृच्छति-तपोनियमज्ञानात्मकं तरं 'कथं' केन हेतुना? केन वा क्रमेण आरूढो जिनः ? इति, कथं वा ततो जिनात् प्रवक्ष्यमाणा जाता जिनप्रवचनोत्पत्तिरिति सम्बन्धत्रयमिति गाथार्थः ॥ 1189 ॥ इह च पौर्वापर्येण द्वारविधेर्भूतभाविग्रन्थेदंपर्यमाह-निज्जुत्ती त्यादि । नियुक्तिसमुत्थानप्रसंगतो-नियुक्तिप्रसवा धिकारेण ज्ञानवृक्षसमारोहो 'व्रजति' गच्छति 'समकं' युपगत् तथा वक्ष्यमाणा जिनप्रवचनोत्पत्तिश्च, चशब्दस्य भिन्नक्रमलाद व. | जति च समकमिति वर्तत इति गाथार्थः ॥ 1190 ॥ अट्ठण्हं पयडीणं उकोसठिईएं वट्टमाणौ |जीवोन् लहै सामाइयं चउण्हंपि एग्य्र्ण्॥1191॥ (नि.105) वीस अयरोवमाणं कोडाकोडीउ नामगोयाणं । सयरी मोहस्स ठिई सेसाणं तीसमुक्कोसा ॥ 1192 ॥ आउस्स सागराई तेत्तीसं अवरओ मुहुत्त्ण्तो। अट्ट य नामा-गोए वेयणिए बारस मुहुत्ता ॥ 1193 ॥ ROMANAKAMAKAARC Page #360 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती ACE ॥ 356 ॥ RAMANAS मोहस्सुक्कोसाए ठिईएं सेसाण छ्न्न्ह्मुक्कोसा। आउस्सुक्कोसा वा मज्झिमिया वा न उ जहण्णा ॥ 1194 ॥ 4 सामायिकमोहविवज्जुक्कोसयठिईए~ मोहस्स सेसियाणं च । उक्कोस मज्झिमावा कासह व जहणिया होजा॥1195॥ चतुष्टयासम्म-सुय-देस-सव्वव्वयाण सामाइयान्न्मेक्क्ण्पि। उक्कोसठिईएं न लहै भयणा उण पुव्वलद्धाइं ॥ 1196 ॥ लाभ: सव्वजहण्णठिईउवि न लभए जेण पुव्व्प्द्दिव्न्नो। आउयजहण्णठीओ न पवनतो न प्द्दिव्न्नो॥1197॥ ॥ 356 // 'अट्ठण्ह' मित्यादि । अष्टानां ज्ञानावरणीयादिकर्मप्रकृतीनामुत्कृष्टस्थितौ वर्तमानो जीवो न लभते सामायिकं, किंविशिष्टं ?-चतुर्णामन्यतरदिति, त्वपिशब्दो व्याख्यास्यामः, एताश्च प्रतिसमयोपादीयमानादिस्वभावा अन्यत्रायुषो, 'जाव णं अयं जीवे इत्येवमादिवचनात् , केवली त्वसांपरायिकबन्धक इति स्मुदायार्थ्ः। अपिशब्दात् मत्यादि च न लभते, अपिच-न केवलं न लभते, पूर्वप्रतिपत्रकोऽपि न भवत्युत्कृष्टस्थितिः, तथाहि-सकृदवाप्तसम्यक्त्वस्तत्परित्यागेऽपि न पुनरुत्कृष्टां कर्मस्थिति बनाति, ग्रन्थेरनतिक्रमात् सकभेदे च भेदाद , एवं तावत्समुदायमङ्गीकृत्य, आयुष्कोत्कृष्टस्थितौ तु द्वयोः पूर्वप्रतिपत्रः स्यात् , तद्यथा-2 उपपातेऽनुत्तरविमानवासी सुर इति, तुशब्दात्सर्वजघन्यस्थितिमानपि सचविशेषो न लमते, तस्य सूक्ष्मसम्परायच्छद्मस्थवीतरागकेवलि। त्वेन त्रितयप्रतिपन्नत्वात् , तथाहि-सूक्ष्मसंपरायो मोहनीयजघन्यस्थितिमान् , अनन्तरमेतत्परिशाटविधानात् , इतरो ज्ञानदर्शनावरणा|न्तरायाणि प्रतीत्य, इतरोऽपि च शैलेश्यवस्थायां भवोपग्राहिकर्मत्रयमङ्गीकृत्य, न त्वायुष्कं, तस्यैवं जघन्यस्थितित्वे सत्यपि तत्तद्वयपदेशस्याविवक्षितत्वाद् , इतरेषां किमेवं विवक्षेति चेद् ,उच्यते, इह सप्तानामायुष्कवर्जानां जघन्यस्थितीनां कर्मणां स्थितिबन्धप्रधाना, न त्वनुभवप्रधाना, जघन्यस्य ज्ञानावरणस्योत्कृष्टेन महदनुभवेन सह वेदनादु, एवं यावदन्तरायस्य, नत्वेवमायुष्के न्यायोऽयं, yata Page #361 -------------------------------------------------------------------------- ________________ S Sot लाभ: विशेषाव0 उत्कृष्टवन्धे तन्मात्रमेव वेद्यते, एवं मध्यमे जघन्ये च, इतश्चैतेष्वयं न्यायः, उत्तरप्रकृतिसंक्रमाच, तथाहि-मतिज्ञानावरण एव सर्वज्ञा. सामायिककोट्याचार्य नावरणप्रक्षेपवेदनाद् , अत्र तु नैवं, नहि नारकायुष्केऽन्यदायुष्कान्तरं प्रक्षिप्य भुङ्क्ते, प्रतिनियतत्वात् , तस्मात्परिभाषितमेवात्रानयोपप चतुष्टयावृत्ती च्याऽऽयुष्कं, अतो जघन्यायुष्कस्थितिमांस्तूभयप्रतिषिद्धस्तस्य क्षुल्लकभवग्रहणाधारत्वादिति गाथार्थः ॥ 1191 / / अथ किंविशिष्टा खल्या सां स्थितिरित्यत आह-'vIsa'mityAdi, स्पष्टा ॥ 92 / 'आउस्सेऽत्यादि। आयुषस्तु त्रयस्त्रिंशत्सागरोपमाणीति, 'अव्रो'॥357॥ |त्ति जहन्नेणं 'मुहत्तंतो' अन्तर्मुहर्त स्थितिस्तद्यथा-पढमबिचउत्थपंचमछट्ठाणं कम्मपयडीणं, यत आह-पच्छदं kNtthN॥93॥ Aha किमया । ॥ 357 ॥ | समयं उक्कोसठिती उआउ एगाये उय कहवि अन्नहचिय वेचित्तं?, सुण विहिं वोच्छं' / 'moha'ityAdi / मोहनीयस्योत्कष्टा यां स्थिती शेषाणां षण्णामुत्कृष्टैव भवति, मूलवृद्धावुत्तरवृद्धेः, आयुषः को विधिरित्याह-आयुष:-आयुष्कस्य तृत्कृष्टा वा । 11 स्यात् सप्तममहीनारकस्येव, मध्यमा वा शेषनारकमनुष्यतिर्यगादेरिव, अनभिमतप्रतिषेधमाह-न तु जघन्याऽऽयुष्कस्य स्थितिः,17 अस्याः क्षुल्लकभवग्रहणभावित्वात् तत्र च मोहनीयोत्कृष्टस्थित्यभावादिति गाथार्थ्ः॥1194॥ तथा-'मोहे त्यादि । उकोसठितीयत्ति अन्यतरस्य ज्ञानावरणीयादेरन्तरायांतस्योत्कृष्टायां स्थिती सत्यां, किंविशिष्टस्यान्यतरस्येत्यत आह-'मोहविवजस्सति मोहनीयवर्जस्य, kimetadvaya'te / इति चेदुच्यते-एतवृद्धावन्यवृद्धेनियमितत्वात् , किमित्यत आह-'मोहस्य मोहनीयस्य शेषाणांच प्रकृतीनां, अष्टमं तु न विवक्षितमेवेति भावना, उत्कृष्टा वा स्यात्, तद्यया-ज्ञानावरणवृद्धौ सप्तमपृथिवीनारकस्य सर्ववृद्धिः, तथा विमध्यमाऽपि कस्यचित्स्यात् कस्यचिद्वा जघन्याऽपि स्यात् , यथा ज्ञानावरणवृद्धावेवायुमो जघन्या, क्षुल्लकविषयत्वादिति गाथार्थः ॥ 1195 ॥ एवम्-'सम्मे' त्यादि । सत्तण्डमुक्कोसाए ठिईए चउण्डंपि एगयरं न लभै, आयुषि का वार्त्तत्यत आह-आयुष्युत्कृष्टे सति ACCESSES ARKARKOREASIA Page #362 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव0633 आधयोर्द्वयोः पूर्वलन्धे अङ्गीकृत्य भजना-विकल्पना, तथाहि-अनुत्तरोपपातिकः पूर्वप्रतिपन्न आघयोः, नाधः सप्तमनारक सामायिक इति गाथार्थः ॥ 1196 ॥ मूलगाथोक्ततुशब्दार्थमाह-सवें त्यादि । सर्वासां जघन्या स्थितिरस्येति सर्वजघन्यस्थितिः, प्राय आयु- लाभः भकं विहायेत्येव बोद्धव्यं, असावपि न लभते, किं कारणमित्याह-'जेण 'पुवपडिवन्नों येनार्य पूर्वप्रतिपन्न एव भवति, त्रयाणां ॥ 358 ॥ द्र सूक्ष्मसंपरायादित्वात् , पूर्वलब्धसम्यक्त्वादित्रयाः सूक्ष्मसम्परायादय इति पूज्यपादाः, आयुषि का वाःत्याह-आयुर्जघन्यस्थितिस्तू ॥ 358 ॥ भयप्रतिषिद्धः, क्षुल्लकभवाधारत्वादिति गाथार्थः ॥ 1197 ॥ सत्तण्हं पयडीणं अभितरऔ कोडिकोडीए । काऊण सागराणंजइ lahai cunnhmegyrN||1198|| (ni.106) / अंतिमकोडाकोडीएं सब्वकम्माणमाउवजाणं । पलियासंखिजैमे भागे वीणे हवै गंठी ॥ 1199 ॥ गंठित्ति सुदुन्भेओ कक्खडघणरूढगूढगंठिव्व । जीवस्स कम्मजणिओ घणरागहोसपरिणामो ॥ 1200 / भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य दुलहो परिस्समचित्तविघायाइविग्घेहिं ॥ 1201 ॥ सो तत्थ परिस्सम्मै घोर्म्हास्म्र्निग्ग्याइव्व्। विजा य सिद्धिकाले जह बहुविग्यातहा सोवि॥1202॥ कम्मढिई सुदीहा स्वविया जै निग्गुणेण सेस्ण्पि। स खवेउ निग्गुणोचिय किंथ पुन्नोद्स्न्नाईहिण्?॥1203॥ पाएण पुव्वसेवा परिमउई सारणम्मि गुरुत्रिया। होइ महाविजाए किरिया पायं सविग्घा y॥1204॥ तह कम्मट्ठीखवणे परिमउई मोक्खसाहणे गुरुई । इह दंसणाइकिरिया दुलहा पायं सविग्या य ॥ 1205 ॥ अहव जओचिय सुबहुं स्ववियं तो निग्गुणोनसेसंपिआस खवेइ ल्हिय्जोस्म्म्त्त्सुयाइगुन्न्लाभ्ण्॥1206॥ ASTRO RAMA Page #363 -------------------------------------------------------------------------- ________________ AOECA वृत्ती विशेषाव0 करणं अहापवत्तं अपुब्वमनियहिमेव भव्वाणं । इयरेसिं पदम चिय भन्नै करणंति प्रिन्नामो॥1207॥ . कोट्याचार्य जा गंठी ता पढमं गठिं समहच्छओ अपुव्वं तु । अनियट्टीकरणं पुण संमत्तपुरक्खडे जीवे ॥ 1208 ॥ त्तान्ताःक्र्॥लाभ्द्वार्ण् गयं ॥ दणानि पुंजाः ॥ 359 ॥ 'saptaNha'mityAdi / सप्तानामायुष्कवर्जानां कर्मप्रकृतीनां स्थितिमङ्गीकृत्यान्त्या या सागराणां कोटाकोटी तस्या अभ्य-IN 5न्तर एवं कृत्वा, के, आत्मानमिति गम्यते, किं ? यदि लभ्यते चतुर्णामन्यतरत् , तत एव लभते, नान्यथेति, एतदुक्तं भवति एवं 4 समुत्थानारोहणोत्पत्तयः स्युः, नान्यथेति गाथार्थः ॥ 1198 ॥ 'अंतिम त्यादि, स्पष्टा, नवरं क्षीणे इति निर्गुणस्यैवेति वोद्धव्यं । 'भवति' आविर्भवति ग्रन्थिरिति । किमुक्तं भवतीत्याह-'गंठी' त्यादि । ग्रन्थिरिति जीवस्य धनरागद्वेषपरिणामो भवति, अत एव चाह-कर्मजनितः' कर्मात्मकः, रागद्वेषपरिणामस्य कर्मफलत्वात् , स च ग्रन्थिरिव ग्रन्थिः भावग्रन्थित्वात् , किंविशिष्ट इत्याह। 'सुदर्भेदः' सुदूर्मोचः, किंवदित्याह-'कक्खडेऽत्यादीनां द्वन्द्वं कृत्वा समानाधिकरणः, तत्र कक्खडः अतिपरुषः पलाशमूलवत् । | वल्कलप्रतिबद्धत्वात , स च शिथिलोऽपि भवतीत्यत आह-घनः-सर्वतो निविडः, आकृष्याकृष्य परिपीडितत्वात् , स चाद्रोऽपि भवतीत्यत आह-रूढः-शुष्कः, असावप्ययःशलाकादिभिरुद्वेष्टयते इत्यत आह-गूढ:-अनेकशोऽनेकशश्च तत्रैव 2 अनुविद्धव्याविद्ध त्वात् । / 1200 ॥ ततः किमित्यत आह-तस्मित् भावग्रन्थौ भिन्ने सति सम्यक्त्वाद्यवाप्तिरिति, आह च-'भिण्णंमी' त्यादि ॥ 1 ॥ 'सो तत्थे' त्यादि स्पष्टम् ॥ 2 ॥ आह-'कम्मे त्यादि । कर्मस्थितिरतिद्राधीयसी यदि निर्गुणेनैव यथाप्रवृत्तकरणतः क्षपिता ततः शेषमपि तथैव क्षपयतु, किमत्र दर्शनादिभिर्येनोच्यते-तद्दर्शनाद्यनुगृहीतः क्षपयित्वा मोक्षं यास्पतीति गाथार्थः ॥ 1203 ॥ उच्यते ROCARRIERRECRUAROLAG %AED Page #364 -------------------------------------------------------------------------- ________________ विशेषाव 'पारणेत्यादि । यथेह महाविद्यायाः 'पूर्वसेवा पूर्व क्रिया 'परिमृद्वी भवति' लध्वी भवति, प्रायोऽन्यानपेक्षित्वात् , तथा |पल्यादिहकोव्याचार्य सिद्धिः साधनं तस्मिन् 'साधने' सिद्धिवेलायां कृष्णचतुर्दश्यादिवेलायां गुरुतरा-गुर्वी गरीयसी भवति, सकलसामग्रीसंनिधाना- टान्ताः कर वृत्ती पेक्षित्वात् , केत्याह-'क्रिया' जपादिलक्षणा यथा च प्रायः सा सविना, ततो म्हार्थ्सिद्धेः॥1204॥ तथा किमित्याह-'तहे त्यादि, णानि पुजाः ॥ 36 ॥ दार्टान्तिकः सुबोध्यः ॥ 1205 ॥ अथवेत्यादि परिहारान्तरं, यत एव निर्गुणेन सता प्रभूतं थपितमत एवासौ सातिशयत्वेन गुणै-Engli रधिक्रियते, तत्सहायश्च देशन्यूनकोटाकोटीवेद्यं कर्म क्षपयिष्यतीति को दोषः 1, यतश्चासावस्यां कर्मावस्थायां सम्यक्त्वादिगुणलाभ लभते, कर्मविवरसामर्थ्यात् , एकवाक्यतया चेयं नीयते चशब्दलोपादिति गाथार्थः ॥ 1206 ॥ तं च करणेनासौ लभते, तच्च त्रिविध मिति, आहच-'करण' मित्यादि ॥ तत्रैकं करणं यथाप्रवृत्तं भवति, यथैव प्रवृत्तं पूर्वोत्तरावस्थयोरविशिष्टत्वात् , साण्सिद्धिक्मित्य्र्थ्ः। 5 है तथा प्राप्तपूर्वमपूर्व प्रागवस्थाविशिष्टमात्मरूपं, निवर्तनशीलं निवर्ति न निवर्ति अनिवर्ति आ सम्यग्दर्शनलाभात् , एतच्च त्रयं भव्या नामेव भवति, अभव्यानां त्वाद्यमेव, करणं त्वात्मपरिणामो भण्यते, अध्यवसायविशेष इति गाथार्थः ॥ 1207 ॥ अथ कतमत्कथं 8. भवतीत्याह-'जा gNtthii'tyaadi। तत्रादितःप्रारभ्य अन्धेराध, यत्र प्रभूतकर्मसैन्यजेता विश्राम्यतीति भावार्थः, तथा समाविर्भूतो लप्तदध्यवसायकुन्ताग्रेण ग्रन्थि भिन्दानस्यापूर्व, इतरत्तु सम्यक्त्वाभिमुखस्येति गाथार्थः ॥ 1208 ॥ यथा च प्रभृतं क्षपयित्वा सामायिकमवाप्नोति तथा दृष्टान्तानाहपल्लगे गिरिसरिउवले पिवीलियापुरिस्फ्ज्र्ण्ग्घिया। कोद्दवजलेवाणिय सामाइय्लाभ्दित्तुण्ता॥नि.1074 जो पल्ले तिमहल्ले धण्णं पक्खिवह थोवथोवयरं । सोहेइ बहुबहुतरं झिज्जह थोवेण कालेग ॥ 1210 ॥ Startson Page #365 -------------------------------------------------------------------------- ________________ विशेषाव कोबाचार्य वृत्ती ॥ 36 ॥ SSSSSS तह कम्मघनपल्ले जीवोऽणाभोगओ बहुतरागं । सोहंतो थोबतरं गेण्हंतो पावए गंठिं ॥ 1211 ॥ पल्यादिहगिरिनैवत्तणिपत्थरघडणोवम्मेण पढमकरणेणं । जा गंठी कम्मठिईखवणमणाभोगओ तस्स ॥ 1212 ॥ ष्टान्ताःकरवितिसाभावियगमणं थाणूसरणं तओ समुप्पयणं । थाणं थाणुसिरे वा ओरुहणं वा मुइंगाणं ॥ 1213 / / दणानि पुंजाः खीगमणंपिव पढमं थाणूसरणं व करणमप्पुवं । उप्पयणंपिव तत्तो जीवाणं करणमनियहि ॥ 1214 ॥ थाणुब्व गठिदेसे गंठियसत्तस्स tattha'vatthANaM / ओयरणं पिव तत्तो पुणोऽवि कम्मट्टीविवुर्3I ॥ 1215 ॥ | // 361 // जह वा तिन्नि मणूसा जंतडविपहं सहावगमणेणं । वेलाइकमभीया तुरंति पत्ता य दो चोरा ॥ 1216 ॥ दटुं मग्गतडत्ये तत्थेगो मग्गओ पडिनियत्तो । वितिओ गहिओ तइओ समैकतो पुरं प्त्तो॥1217॥ अडवी भवो मणूसा जीवो कम्मट्टिई पहो दीहो । गंठी य भयत्थाणं रागद्दोसा य दो चोरा ॥ 1218 ॥ भग्गो ठीपरिवुड्डी गहिओ पुण गंठिओ गओ तिओ। सम्मत्तपुरं एवं जोएज्जा तिण्णि करणाइं ॥ 1219 ॥ उवएसओ सयं वा लहै पहं कोइ न लभै कोई । गंठित्थाणं पत्तो सम्मत्तपहं तहा भव्वो ॥ 1220 ॥ मेसज्जेण सयं वा नस्सइ जरओ न नस्सई कोई । भव्वस्स गंठिदेसे मिच्छत्तमहाजरोऽवेवं ॥ 1221 ॥ नासइ सयं व परिकम्मओ व जह कोदवाण म्य्भावो। नासह तह मिच्छमओ सयं व परिकम्मणाए वा ॥ अप्पुव्वेण तिपुंज मिच्छत्तं कुणै कोद्दवोवमया । अनियद्दीकरणेण उ सो सम्मैंसणं लहै ॥ 1223 ॥ तित्थंकराइपूयं दळूणण्णेण वावि कज्जेण । सुयसामाइयलाहो होज अभव्वस्स गंठिम्मि ॥ 1224 ॥ RORSCORRORSCORECARROCALC Page #366 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचाये ॥ 362 ॥ RECHAROL मयणा दरनिव्वलिया निव्वलिया य जह कोदवा तिविहा। तह मिच्छत्तं तिविहं परिणामवसेण सो कुन्नि॥1225॥ पल्यादिर जहवेह किंचिमलिणं दरसुद्धं सुद्धमंबु वत्थं च । एवं परिणामवसा करेइ सो दसणं तिविहं ॥ 1226 ॥ . ईआष्टान्ता:करसम्मत्तम्मि उ लढे पलियपुहुत्तेण सावओ होइ । चरणोवसमखयाणं सागरसंखंतरा होंति ॥ 1227 ॥ प्रणानि पुंजाः एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु । अण्णयरसेढिवजं एगभवेणं व सब्वाइं । / 1228 ॥ ॥ 362 // अहुणा जस्सोदयओ न य लभई सणाइसामइयं । लई व पुणो भस्सइ तदिहावरणं कसायाई ॥ 1229 ॥ अहवा खयाइओ केवलाइं तं जेसिं ते कै क्साया?| को वा कस्सावरणं? को व खयाइकमो कस्स ॥ 1230 ॥ 'पल्लयेऽत्यादि द्वाराणि नव ॥ 1209 ॥ आधद्वारव्याचिख्यासयाऽऽह-'जो पल्ले' इत्यादि। अयमस्याः सम्बन्धः, परचोदयतिननूक्तं सर्वस्य संसारिगो योगवतः प्रतिसमयं कर्मणश्चयापचयौ स्यातां, तथा च मिथ्यादृष्टिरेवं, यत उक्तं-"पल्ले महैमहल्ले, कुंभ पक्खिवह । | सोहए नालिं । अस्संजए अविरए बहु बंधै निजरे थोवं ॥ 1 ॥ पल्ले महैमहल्ले कुंभ सोहेइ पक्खिये नालिण्। जे संजए पमत्ते बहु निजर बंधती थोवं ॥ 2 ॥ पल्ले महैमहल्ले कुंभ सोहेइ पक्खिवे किंचि । जे संजएऽपमत्ते बहुनिज्जर बंधै न किंचि ॥ 3 ॥ " (श्राव. प्र.) | यतश्चैवं कथमसंयतमिथ्यादृष्टिरियल्याः कर्मस्थितेरपचेता भविष्यति येनायं ग्रन्थिदेशमवान्नुयात् ? इति, उच्यते-प्रायोवृत्तिरेषा, | यदुक्तमावगाथायां-'पल्ल' इत्यादिना, अन्यथोपचयावस्थानाभावेन कर्मपुद्गलपरिमाणानवस्थानतः सर्वपुद्गलबन्धप्रसङ्गः स्यात् , तथा |च सति सम्यग्दृष्टयाद्यभावः, दृश्यते च सम्यग्दृष्टयादयः, तस्मादिह कस्यचिद्वन्धहेतुप्रकर्षात पूर्वोपचितकर्मानुभूतिहेतुवैकल्याच्चोपचयप्रकर्षः, कस्यचिद् बन्धानुभवहेतुसाम्यादुपचयापचयसाम्यं, कस्यचित्तु मन्दपरिणामतया बन्धहेतुवैकल्यादनुभवनहेतुप्रकर्षाचापचयप्रक 64SACAR Page #367 -------------------------------------------------------------------------- ________________ * विशेषाव जास्तद्यथा-'जो पल्ले इमहल्ले ॥ 10 ॥ 'तहे त्यादि सुगम, दार्ण्॥11॥ कथं पुनरनामोगतोऽपचय इति द्वितीयं द्वारमाह-'girI'tyA पल्याटिटकोव्याचार्य दि॥ गिरिसरिदुपलघट्टनौपम्येनेति, यथा हि गिरिनदीपाषाणाः परस्परतः संघृष्यमाणा नैकाकृतयो जायन्ते , (तथा भव्या) अनभिप्राय नष्टान्ताः कर वृत्तौ । वन्तोऽपि, केनेत्याह-प्रथमकरणेन, तस्यानाभोगात्कर्मक्षपणं यावग्रन्थिरिति गाथार्थ्ः॥1212॥ दारं । / 'खिई-त्यादि । 'मुइंगाणं' णानि पुंजाः ॥ 363 ॥ | पिपीलिकानां, किमुक्तं भवति ?-यथेह पिपीलिकानां 'खीसाहावियगमण' ति पृथिव्यां स्वाभाविकमवसर्पणं प्रागवस्थायाः खल्व ॥ 363 ॥ विशिष्टं इतश्चेतश्च चम्भ्रमणमित्यर्थः, एवमनाभोगतो जीवस्य द्राधीयःकर्मस्थितिक्षपणं 'थाणूसरणं' ति यथा च तासां पुनः स्थाणौ सरणं-आरोहणं तथा जीवानामपूर्वकरणं, किलाप्राप्तपूर्वत्वेन विशिष्ठतरत्वात् 2, ततो 'समुप्पयण' ति यथा च तासामेव ततः स्थावारोहणादुत्पतनं-संजातपक्षत्वाद्विहायोगमनं, एवमनिवृत्तिकरणमिति 3 / तथा 'थाणं थाणुसिरे व'-त्ति अथवा यथा स्थाणुशिरस्येव तासां स्थानमितश्वेतबाजिगमिषया आसनं, एवं ग्रन्थिकसच्चस्य, तत्र संमोहो 'नो हवाए नो पाराए'-त्ति कृत्वा । 'ओरुहगं वत्ति यथा वा तासां ततः स्थाणुशिरसोऽवतरणं, तथा प्रन्थिकसत्स्य पुनरप्युत्कृष्टकर्मस्थितिपरिवृद्धस्त एव दरास्त एव मेढका इति, आह च-'खीगमण' मित्यादि । 'थाणुव्वेत्यादि । देशतश्च दृष्टान्त इति विरोधचोदना परिहर्तव्येति द्वारम् । / 13-14-15 ॥ 'जह वेऽत्यादि पुरुषहष्टान्तस्तु सोपनयः सुगमः । दारम् ॥ 16-19 / / 'uva'ityAdi / तथा अन्थिस्थान प्राप्तो भयः सम्यक्त्वपन्थानमुपदेशादिभ्यो लभत इति । द्वारम् । / 20 / / 'bhesa'ityAdi / / भैषज्यमुपदेशः इति द्वारम् ॥ 21 ॥ 'nAsaI'ityAdi / / 22 / / इह चायमात्मा 'अप्पुब्वेऽत्या। दि ॥ अपूर्वकरणेन मिथ्यात्वं त्रिपुञ्जीकरोति, कयोपमयेत्याह-मदनार्दशुद्धशुद्धकोद्रवोपमानेन, ततोनिवृत्तिकरणविशेषात् त्रयेऽपि सम्यक्त्वमेवानुपतति, एष तावत् भन्यो, ग्रन्थ्यन्तः स्थितः, तत्परित्यागेपि पुनर्लभनित्यमेव मिथ्यात्वं करिष्यति, तत्राप्यपूर्वमिवापू * * Page #368 -------------------------------------------------------------------------- ________________ विशेषाव कोव्वाचार्य वृत्तौ ॥ 364 ॥ STERIENCESKAROS मिति जिनमटाचार्यपूज्यपादा इति गाथार्थ्ः॥ 1223 ॥ तित्थ मित्यादि ॥ अभव्यस्य तु ग्रन्थौ व्यवस्थितस्य तीर्थकरादिस्ना-॥पल्यादिहवपूजासंस्कारादिदर्शनाद् (A) हारदेवलोकप्राप्तिश्रवणाद्वा श्रुतसामायिकमात्रलाभ इति गाथार्थः ॥ 1224 ॥ 'अप्पुब्वेण tipuMja'mityasya विवरणमाह-'मयणाऽइत्यादि द्वारं ॥ 25 ॥ 'जहेऽत्यादि द्वारद्वयं स्पष्टं ॥ 26 ॥ 'लाभोव' त्ति गतम् । ततः-'सम्म' ॥ णानि पुंजाः इत्यादि । 'सम्यक्त्व एवं सम्यक्त्वमात्रके लब्धे सति ग्रन्थिभेदप्रसादाद् पुनस्तस्याः सर्वचरमकोटीकोव्याः पल्योपमपृथक्त्वेन प्म्य्क्त्व्ना॥364॥ क्षीणेन सता श्रावकः स्यात्-देशविरतिं प्रतिपद्येत, ततः संख्येयेषु सागरोपमेषु क्षीणेषु चारित्रीस्याद् , ततः संख्येयेष्वेवोपशमीस्यात्, संख्येयेषु च क्षयीति गाथार्थः । / 1227 ॥ कथमयं क्रमः ? इत्यत आह-'एवं मित्यादि । एवमयं क्रम उक्तः अप्परिवडिए संमत्ते, केसु1-देवमणुयजम्मेसु, एतदुक्तं भवति-सम्यक्त्वं लब्ध्वा मनुष्यः सन्नुपशमश्रेण्यां मृत्वा सथं व्रजति, पुनर्मनुष्यो भूत्वा क्षपकश्रेणिमवाप्य मोक्षं गच्छति, पक्षष्टिसागरोपमविषयत्वात्सम्यक्त्वसन्ततेः, तथाऽऽधस्त्येष्वपि देवलोकेष्वेनां सम्यक्त्वस्थितिं नयति मनुष्यभवेषु च, विरोधाभावात् , तदेवमनया विवक्षयाज्यं क्रम उच्यते, अन्यथा 'अन्नयरें त्यादि स्पष्टं, यदा अंते उपशमकश्रेणी तदाऽनुत्तरादौ गच्छति, यदा तु क्षपकश्रेणी तदा मोक्षमित्यभिप्राय इति गाथार्थ्ः॥1228॥ क्रमद्वारं ग्त्म्॥ उत्तरगाथासम्बन्धनार्थमाह-'अहुणेऽत्यादि । तदिहावरणं प्रतन्यते गाथायां, तच्च कषायादि, एतदुक्तं भवति-सम्यक्त्वसामायिकस्याप्यावरणं कषायादि मिथ्यादर्शनं च, श्रुतस्य ज्ञानावरणं, चारित्रमोहनीयं च चारित्रस्येति गाथार्थ्ः॥ 1229 ॥ 'अथवेऽत्यादि । अथवेति सम्बन्धान्तरप्रदर्शनार्थः, यदुक्तं क्षयादितः केवलज्ञानप्राप्त्यादि तद् येषां क्षयादितो लभ्यते, आदिशब्दात्क्षयोपशमः परिगृह्यते, ते कति कषायाः 1, को वा कषायः कस्य सामायिकस्यावरणं ?. उपरितनस्यापि सम्बन्धनार्थमाह-को वा क्षयक्षयोपशमक्रमः कस्य कषाया Page #369 -------------------------------------------------------------------------- ________________ विशेषाव । देः इति गाथार्थ्ः॥1230॥ अत आह आद्या कोट्याचार्य पढमिल्लुयाण उदये नियमा संजोणाकसायाणं । सम्मैंसणलंभं भवसिद्धियाविन ल्ह्ण्ति॥ (नि. 108) 8 कषायाः स्ववर्ण पडुच्च पढमा पढमगुणविघाइणोत्ति वा ज्म्हा। संजोयणाकसाया भवादिसंजोयणाओत्ति ॥ 1232 / / 4 कम्मं कसं भवोवा कसमाओ सिं जओ कसाया ते। कसमाययंति वजओ गमयंति कसं क्साय्त्ति॥1233॥ / 365 ॥ आओ व उवादाणं तेण कसाया जओ क्स्स्साया। चत्तारि बहुवयणओ एवं बीयादोऽविम्या॥1234॥ ॥ 365 // भवसिद्धियाविभणिए नियमान लहंति तयमभव्वावि । अविसद्देण व गहिया प्रित्त्स्ण्सारियाईया॥1235॥ 'पढमी त्यादि । प्रथमा एव प्रथमिल्लुकाः देशीवचनतो यथा 'पढमिल्लाए छप्परे (एत्य घरे) इत्येवमादि, तेषामनन्तानुबधिनां क्रोधादीनामित्युक्तं भवति, प्राथम्यं चामीषां सम्यक्त्वाख्यप्रथमगुणघातित्वात् क्षपणक्रमादेति । उदये उदीरणावलिकागततत्पु द्गलोद्भूतजीवाशुभभावपरिणामे, किंविशिष्टानामित्याह-कर्मणा तत्फलभूतेन वा संसारेण सह संयोजयन्तीति संयोजनाः, संयोजहै नाश्च ते कषायाश्चेति समासस्तेषां, किमत आह-'नियमात् नियमेन सम्यग्दर्शनलाभं सकलकल्याणपरम्परामूलं मवे सिद्धिर्येषां ते भवसिद्धिकाः, ननुच सर्वेषामेव भवे सति सिद्धिर्भवतीति, उच्यते, एवमेतत् , किन्विह प्रकरणात्तद्भवोऽधिक्रियते, ततश्च भविष्य सिद्धिका अपि चरमशरीरा अपि, आस्तां तावदभन्यादयो, न लभन्ते नासादयन्ति अशुभदलिकोपरक्तत्वादिति गाथार्थः ॥ 1231 ॥ है 'khavaNa'mityAdi गतार्था । अथवा-'कम्म' मित्यादि । कर्म कषं, कष्यत आत्माऽस्मिन्नितिकृत्वा, सुवर्णवत्, भवो वा कष्यतेऽनेने|तिकृत्वा तथा कर्म भवो वा आयो-लामो येषां ते कषायाः, अथवा यतः कषमाययन्ति-गमयन्त्यतः कषाया इति गाथार्थ्ः॥1233॥ BREAORARA RONACHARYANAKAIRAG Page #370 -------------------------------------------------------------------------- ________________ विशेषाव कोखाचा वृत्ती ॥ 36 ॥ ESSASS108 'आओं' इत्यादि । अथवा यत आयः उपादानं हेतुः, तेन कषस्थाया येते कषायाः, ते च चत्वारो भवन्ति, कुतो ज्ञायते ? इत्याह अप्रत्याबहुवचनतः 'paDhamilluyANaM'ti वचनात् , एवं द्वितीयादयोऽपि द्वितीयतृतीयचतुर्था मताः, उत्तरोत्तरगुणघातित्वेनेति गाथार्थः । ख्यानाः ॥ 1234 ॥ भवें' त्यादि गतार्थमिति मूलगाथार्थः ॥ 1235 ॥ बीयकसायाणुदए अप्प्च्च्क्खान्न्नाम्धेयान्न्ण्। सम्मैंसणलंभं विरयाविरैं न उ लहंति ॥ 1236 ॥ (नि.109)| ॥ 36 ॥ सव्वं देसो व जओ पञ्चक्खाणं न जेसिमुद्य्म्मि। ते अपञ्चक्खाणा सव्वनिसेहे मोऽकारो॥1237॥ सम्मैंसणलंभं लहंति भवियत्ति वक्कसेसोऽयं विरयाविरैविसेसणतुसहसंलक्खिओऽयं च ॥ 1238 ॥ 'बीये त्यादि । देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा द्वितीयाः क्रोधादय एव कषाया निरूपितनिरुक्ताः, द्विती। याश्च ते कषायाश्चेति 2 तेषामुदये, किंविशिष्टानां ?-न विद्यते प्रत्याख्यानं काकमांसभक्षणनिवृत्तिरूपमपि येषूदयप्राप्तेषु ते तथोच्यते, प्रसज्यप्रतिषेधश्चायमत्र नबिति, त एव नामधेयं येषां ते तथोच्यन्ते, तेषां किमत आह-सम्यग्दर्शनलाभ, भव्या लभन्त इति वाक्य|शेषः । अयं च वाक्यशेषो विरताविरतिविशेषात्तुशब्दादध्यवसीयते, तथा चाह-विरमणं-विरतं न विरतिरविरतिः विरमणं चाविरतिश्च यस्यां निवृत्तौ सा तथोच्यते तां विरताविरति, न तु लभन्ते, तुशब्दात्सम्यग्दर्शनं तु लभन्ते प्रथमकषायक्षयोपशमतः, प्रशमादिगुणोपेतत्वादिति गाथार्थ्ः॥1236॥ 'सव्व' मित्यादि, 'सम्म' मित्यादि गतार्थम् ॥ 1237-8 ॥ तैयकसायाणुदए पच्चक्खाणावरणनामधेजाणं । देसेक्कदेसविरइंचरित्तलंभं न उ लहंति ॥ 1239 ॥ नि.110 Page #371 -------------------------------------------------------------------------- ________________ विशेषावक कोट्याचार्य वृत्ती प्रत्याख्यानाः ॥ 367 ॥ ॥ 367 // सव्वं पञ्चक्रवाणं वरेंति ते जं न देसमेएणं । पञ्चक्खाणावरणा आ मजादीसदत्थेसु ॥ 1240 ॥ नासंतस्सावरणं न स्तोऽभ्व्वाइविर्म्न्न्प्स्ण्गा। पच्चक्खाणावरणा तम्हा तस्संभवावरणा ॥ 1241 ॥ उदए विरैपरिणई न होइ जेसिं खयाइओ होइ । पच्चक्खाणावरणा त इह जहा केवलावरणं ॥ 1242 ॥ 'तैये त्यादि । सर्वविरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयाः, कषायाः प्राग्वत् , पुनश्च समानाधिकरणः, तेऽपि चक्रोधादय एव चत्वारस्तेषामुदये, किंविशिष्टानां?-आवृण्वन्तीत्यावरणाः प्रत्याख्यानं-विरतिरूपं चारित्रं तस्यावरणा इति प्रत्याख्याहै नावरणाः, प्रत्याख्यानावरणा एव नामधेयं येषां ते तथोच्यते तेषां, तत्रैतत्स्यात्-अप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानं ल-8 भ्यते, ना प्रतिषिद्धत्वाद् , इहापि आवरणशब्देन तस्यैव प्रतिषेधात् क एषां मिथो विशेषः 1 इति, उच्यते-तत्राहि-नञ् सर्वप्रतिषेधे, | इह पुनराको मर्यादेषदर्थवचनत्वात् मर्यादया वृण्वन्तीत्यावरणास्ततश्च सर्वविरतिनिषेधार्थ एवायं वर्तते, न देशविरतिनिषेधार्थोऽप्यावरणशब्दः, तथा चाह-देशश्चैकदेशश्च देशैकदेशी, तत्र देशः-स्थूरपाणातिपातः, एकदेशः, तस्यैव यथादृश्यवनस्पतिकायातिपातस्तयोर्विरतिःनिवृत्तिस्तां, लभन्त इति शेषः, अत्रापि वाक्यशेषश्चारित्रविशेषणात् तुशब्दादाक्षिप्यत इति, आह-चारित्रलाभं न तु लभन्ते, देशविरतिं पुनर्लभन्ते, अन्त्यकोटाकोटीतः क्षीणपल्योपमपृथक्त्वादिति गाथार्थः ॥ 1239 ॥ ते हि यतः-'सब्ब' मित्यादि । सर्व प्रत्याख्यानं आवृण्वन्त्युदिताः सन्तः, न तु देश, 'एतेणे त्यादि स्पष्टं । ननु चाऽऽवृण्वन्तीत्यावरणा इत्युक्तं अतोऽभिदध्महे-किं सतः प्रत्या ख्यानस्यावरणास्ते उतासतः, किं चातः, यद्यसतस्ततः-'नासंत' इत्यादि । 'असतः' अविद्यमानस्य प्रत्याख्यानस्य न आवरणं, साखरविषाणावरणप्रसङ्गादभावाविशेषात् , अथ चैवं पठयतां 'kharaviSANAvaraNanAmajjANaM'tti, सतश्चेदाह-न 'सतः' न विद्यमानस्य ते' Page #372 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य Extex4 प्रत्याख्यानाः ॥ 368 ॥ ॥ 368 // -4-4-04 स्यावरणं, किं कारणमित्यत आह-अभव्यस्यापि विरमणप्रसङ्गाव, तेषामप्येतत्कषायसद्भावात् , एतदुक्तं मवति-अस्ति येषामिदं यदि । नामावृतमिति, उच्यते-तस्मात् पारिशेष्यात् तत्संभवावरणाव-प्रत्याख्यानपरिणत्यावरणादेतोःप्रत्याख्यानावरणाः प्रतिपदिताः नियुक्तिकृता, परिणतशब्दलोपात्, सा चाभव्यानां नास्ति, तत्वेनैव तदयोग्यत्वात् , तदयोग्यत्वे च तत्वविरोधात् , तथा च-'उदयेंत्यादि । येषामुदये विरतिपरिणतिर्न भवति, क्षयादितश्च भवति, त इह प्रत्याख्यानावरणाः, दृष्टान्तमाह-यथा हि केवलावरणे क्षीणे तत्परिणतिरसती जायते, एवमियमपि प्रत्याख्यानपरिणतिः खावरगक्षयादिभ्यो जायत इति भावनीयं, इह केचित् केवलमपि विद्य। मानमेवावियत इति मन्यते, द्रव्यस्य स्वपर्यायाशून्यत्वात् , तच्च न, अभव्यादिकेवलास्तित्वप्रसङ्गात् , अस्ति तदानियत इति चेत्र, अकेवलत्वप्रसङ्गात् , तथाहि-आवियते केवलमिति चेति व्याहन्यते, भवतु वाऽस्यावृतत्वं, तस्याप्यन्तः स्वात्मप्रकाशनप्रसङ्ग इति प्रविजानीमहे, बहिरावृतत्वात् मल्लकसंपुटस्थगितोचलवलत्मदीपवत् , तथाऽऽवरगपरिक्षयेऽपि च तदनन्तगुणावरणसद्भावात् , सदा नाविर्भावप्रसङ्गः, सकलसंसारिप्रतिबद्धज्ञानावरणीयादिपुद्गलेभ्य एकाकाशप्रदेशावगाहपुद्गलानामनन्तगुणत्वा, तस्य तथाभूतासंख्येयप्रदेशावगाढत्वात्, तेषां च सकललोकापन्नज्ञानावरणादिकर्मपुद्गलाधारत्वेन तदाधारत्वात् , तस्माद्संभवी खल्वावृताविर्भावः, किन्तु तदुदये-तद्विशिष्टसंक्लेशे सति तत्परिणतिर्न भवतीति ब्रूम इति गाथार्थः ॥ 1240-42 / / उक्तमेवार्थ संगृहनाहमूलगुणाणं लंभं न लहै मूलगुणघाइणो उदे। संजलणाणं उदए न लहै चरणं अहक्खायं (नि सम्मत्तसमेयाई, महव्वयाणुव्वयाई मूलगुणा । मूलं सेसाहारो बारस तग्घाइणो एए ॥ 1244 ॥ निसिभत्तविरमणंपिहु नणु मूलगुणो कहं nghiyNt। वयघारिणो चिय तयंमूलगुणो सेसयस्सियरो 1245 *********AXXANAX - 24 + Page #373 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ॥ 369 ॥ आहारविरमणाओतवोव्व तव एव वा जओऽणसणं । अहव महव्वयसंरक्खणत्तणाओ समीउ व्य ॥ 1246 ॥ पष्टव्रतस्यतहवि तयं मूलगुणो भण्णइ मूलगुणपालयं जम्हा । मूलगुणग्गहणम्मिय तं गहियं उत्तरगुणव्य ॥ 1247 ॥ मूलोतरते जम्हा मूलगुणचियन होंतितब्बिरहियस्स प्द्दिपुन्ना। तोमूलगुणग्गहणे तग्गहणमिहन्थओ नेयं ॥ 1248 / / जै मूलगुणो मूलब्वओवगारित्ति तं त्वाईया। तो सव्वे मूलगुणा जै व्व न तो तंपि मा होजा॥1249॥ | ॥ 369 // सव्वब्वओवकारी जहतं न तहा तवादओ वीसुण्। जं ते तेणुत्तरिया होति गुणातं च मूलगुणो ॥ 1250 ॥ ईसिं सयराहं वा संपाए वा परीसहाईणं । जलणाओसंजलणा नाहक्खायं तदुदयम्मि ॥ 1251 / / अकसायमहक्खायं जं संजलणोदएन तं तेन्न्ण्। लब्भइ लद्धं च पुणो भस्सइ सव्वं तदुदयम्मि ॥ 1252 ॥ नहु नवरिमहक्खाओवघाइणो सेसचरणदेसपि । घाएंति ताणमुदये होइ जओ साइयारं तं ॥ 1253 ॥ 'mUla'ityAdi / मूलभूता गुणा मूलगुणाः, उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमूलाः पश्चाणुव्रतमहाव्रतादयः, तेषां लाभं । 5 'न लभते नासादयति, मूलगुणान् घातयितुं शीलं येषां ते तथोच्यन्ते, ते चाद्या द्वादश क्रोधादयस्तेषामुदये सति, तथेषज्ज्वलनासंज्वलनाः सपदि परीषहादिसंपातज्वलनाद्वा क्रोधादय एव चत्वारस्तेषामुदये न लभते चारित्रं, किं सर्वमेव ?, नेत्याह-यथैवाख्यातं यथाऽऽख्यातं, अकषायमित्यर्थः, सकषायं तु लभत एव, न च यथाख्यातचारित्रमात्रोपघातिनः संज्वलनाः, किन्तु शेषचारित्रदेशोपघा तिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धरित्युत्तरगाथाभिसम्बन्ध इति गाथार्थः ॥ 1243 / / 'सम्मत्तेऽस्यादि गतार्था ॥ 1244 ॥ अत्राऽऽर्थेन न्यायेनाक्स्सिप्त्म्न्व्ग्च्छ्न्नाः-'निसीत्यादि|45/न्नु निशिभक्तविरमणमपि मूलगुण एव अतः कथं तत्र साक्षान्मूलगुणत्वेन %ANGAROORCHASERI Page #374 -------------------------------------------------------------------------- ________________ विशेषावद गृहीतं 1, एतदुक्तं भवति-इह त्रयस्याप्युपादानं कर्त्तव्यं, अविशेषेण मूलगुणत्वाद्, अन्यतरपदवद् , उच्यते, असिद्धो हेतुः, यतो महाव्रत- 4 षष्ठव्रतस्य कोव्याचार्य है पारिण एव तन्मूलगुणो, गृहिणस्तूत्तरगुण एव, कुतः ? इत्याह-'आहारेत्यादि । आहारविरमणात्तपोवन, तथा 'तव एव वत्ति मूलोचरते वृत्ती गृहिण इदमुत्तरगुणः, तपोविशेषत्वादनशनवत्, इत्यध्याहार्यो दृष्टान्तोऽनुक्तत्वात् , कथं च तपोविशेषः 1, उच्यते-यतोऽनशनं आहार्॥37॥ निवृत्तिश्चतुर्थादिवत् , अथवा उत्तरगुण इदं, महाव्रतसंरक्षणहेतुत्वात् समितय इव, तदेवमस्यौघत उत्तरगुणत्वं साधितमिति गाथार्थः ॥ 370 ॥ है॥1246॥ अत्राह-यद्येवं व्रतधारिणोऽपि किमिति तन्मूलगुणः ? इत्यत आह-tahavI'tyAdi ॥ तथाऽप्येवमुत्तरगुणत्वे सत्यपि तत् साघोर्मूलगुणो भण्यते, मूलगुणपालनात्, प्राणातिपातादिविरमणवत्, अन्तरङ्गत्वाचेति, तदनेनेतज्ज्ञापयति-एतत्सुस्थे शेषं सुस्थं, अन्यथा विपर्यय इति, प्रकृतं योजयत्राह-'मूलगुणग्रहणे च' महाव्रतोपादाने च तद्रात्रिभोजनं संगृहीतमायेन न्यायेन, न तु शान्देन, है नैश्चयिक दृष्टान्तमाह-उत्तरगुणवत् । 47 किमित्यत आह-'जम्हेऽत्यादि स्पष्टा, नवरमिहेति 'सम्मत्तेऽत्यादिगाथायामिति ॥48॥एव्ण् स्थितेऽतिप्रसङ्गविरोधावाह-'jadI'tyAdi । जति तं मूलगुणो मूलव्रतोपकारित्वात् ततः सर्वे तपआदयो मूलगुणा मूलव्रतोपकारित्वादित्युच्छिन्नेदानीमुत्तरगुणवाति, यदि च न ते मूलगुणा ननु तदपि मा भूत् , न ह्यद्धं कुक्कुटयाः पच्यतेऽद्धं प्रसवाय कल्प्यते, उपकारित्वाविशेषात, तथा विरोधश्च, ननु स्मर्यतामुक्तं भवता-"अहव महन्वयसंरक्खणत्तणाओ समितितो vve"ti गाथार्थः P ॥ 1249 ॥ उच्यते-तस्योभयधर्मकोक्तेन विरोधः, अथवा विशेषहेतुरभिधीयते-'सव्वेत्यादि ॥ यथा हि तत् सर्वव्रतोपकार्यन्तरङ्गत्वात् । एवं 'न तहा तवादयो वीसुं यत्' यस्मादेवं तेन ते तस्योत्तरगुणा एव भवन्ति साधोः, किमिति तद्वाच्छेद उद्घष्यतेतच्च । मूलगुण इति का नामात्र लिष्टतेति, एतदुक्तं भवति-साधोरारम्भजप्राणातिपातनिवृत्तत्वात् तदासेवने च तद्भावाद् इतरस्तु ततो न Page #375 -------------------------------------------------------------------------- ________________ | अतिचारमूलच्छेदौ ॥ 371 ॥ विशेषाव निवृत्त इति निशि भुञ्जानोऽपि न मूलगुणान् खण्डयत्यनिवृत्तत्वादिति गाथार्थः ॥ 1250 ॥ पश्चार्द्धविवृत्तिमाह-ईसिमित्यादि, कोब्याचार्य 'akasAya'mityAdi, 'nahu'ityAdi, गतार्थाः ॥ 1251-52-53 ॥ वृत्ती ऋस् सव्वेऽविय ऐयारा संजलणाणं तु उदयओ होंति । मूलच्छेजं पुण होइ बारसण्हं क्सायान्न्ण्। नि.112| ॥ 37 ॥ - ऐयारा छेदंता सव्वे संजलणहेयवो होती। सेसकसाओदयओ मूलच्छेज्ञं वयारुहणं ॥ 1255 ॥ अहवा संजममूलच्छेज्जं तैयकलुसोदए निययं । सम्मत्ताई मूलच्छेज्जं पुण बारसण्हंपि ॥ 1256 / / मूलच्छेज्जे सिद्धे पुव्वद्धे मूलगुणघाइगहणेणं । इह कीस पुणो गहणं? ऐयारविसेसणथंति ॥ 1257 / / पगयमहक्खायंति य ऐयारे तम्मि चेव मा जोए । तो मूलच्छेज्जमिणं सेसचरित्ते निओएइ ॥ 1258 ॥ . 'सव्वेऽइत्यादि । इह संज्वलनानामेवोदयतः सर्वेऽपि च, अपिशब्दात्कियन्तोऽपि वाऽतिचारा भवन्ति, चारित्रपटलाञ्छनवि|शेषा भवन्ति, एतदुक्तं भवति-"आलोयण पडिक्कमणे मीस विवेगे तहा विओसग्गे । तब छेया" एतावत्प्रायश्चित्तशोध्याश्चारित्रस्खलहै नाः संज्वलनकृता इति, द्वादशानां पुनः कषायाणामाधस्त्यानामुदये मूलेन-अष्टमप्रायश्चित्तेन छिद्यते-विदार्यते यद्दोषजातं तन्मूलच्छेद्यमभिधीयते तद् भवति, किञ्च तत् पुनरपि महाव्रतारोपणमित्युक्तं भ्व्ति। अथवा मूलच्छेजं पुण होइ बारसण्हं कसायाणं उदये, कथं', यथायोगमिति सिद्धान्तपरिज्ञानात् ज्ञायते, तथाहि-प्रत्याख्यानावरणोदये सर्वचारित्रविनाशः, अप्रत्याख्यानोदये देशविरतिप्रंणाशः, अनन्तानुबन्ध्युदये च सम्यक्त्वहानिरिति गाथार्थः ॥ 1254 ॥ 'ऐयारा' इत्यादि । 'छेदंताऽइति किमुक्तं भवति ?-छेदंतेण पायच्छित्तेण अन्तो जेसिं ते छेदन्तंता इति वाच्ये छेदंता भण्णति, एकान्तशमलोगत्, शेषकषायोदयतस्तु मूलच्छेद्य, क्रियत इति ROLARAKASAIRS OMOMOM Page #376 -------------------------------------------------------------------------- ________________ // 37 // 18 // 372 / / विशेषाव ॥ वाक्यशेषः, तद्विशुद्धये च प्रायश्चित्तं व्रतारोपणम् ॥ 55 ॥ द्वितीयं व्याख्याप्क्स्स्म्धिकृत्याः-'ahve'tyaadi|sNymmuulcchedy' sarvavirate-18| अतिचारकोट्याचार्य रपनयनं तृतीयकषायोदये 'नियतं' आवश्यकं, 'सम्यक्त्वादीनां सम्यक्त्वदेशविरतिसविरतीनां पुनर्मूलच्छेद्यं भवति द्वादशानाम- मूलच्छेदौ वृत्तौ प्युदये यथायोगम् ॥56॥अथ् पौर्वापर्य शोधयन्नाह-'mUla'ityAdi । इह पूर्वमनन्तरातीतगाथापूर्वान मूलच्छेद्य सिद्धे सति, केन ग्रन्थे । नेत्यत आह-मूलगुणघातिग्रहणेन 'मूलगुणघाइणं उदए' त्ति वचनात् , इह 'savve'viya'tti अस्यां गाथायां किमिति भूयोऽपि ग्रहणं पश्चार्द्धन मूलच्छेद्यस्य ?, उच्यते, अतिचारविशेषणाथ, नैते यथाख्याते, तदा हि पूर्वगाथापश्चार्डादारभ्य 'संजलणाणं उदये ण लहै चरणं अहक्खाय' इति यथाख्यातं प्रकृतमनुवर्तते, इतोऽपि च पूर्वार्द्धमुक्तं-'सव्वेऽवि य ऐयारा संजलणाणं च उदयओ होतीत्यतः प्रकृतस्यैव मा प्राप्नुयुः, अतो मूलच्छेद्यग्रहणात्पुनः शब्दविशेषणाच्च शेषचारित्रे क्षायोपशमिके गम्यन्ते, एतदुक्तं भवति-यस्यैव मूलच्छेद्यं चारित्रस्य तस्यैवातिचारा अप्यवस्थाभेदेनेति ॥ 57 ॥ तथाऽमुमेवार्थमाह-'pagaya'mityAdi / / इहानन्तरगाथायां प्रकृतं यथा-18 ख्यातं, ततश्चातिचारांस्तस्मिन्नेव मा कश्चिद् योजयेत् 'savve'vI'tyAdinA, तत इदमेतद्गाथापाश्चात्यार्द्धवति शेषचारित्रे योजयति, न* त्वौपशमिकक्षायिकयोरिति गाथार्थः । / 1257 ॥ आवरणद्रारम् । यतश्चैवमतःबारसविहे कसाए खइए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच नि.113| | खविए उवसमिए वा वासद्देणं खओवसमिए वा । बारसविहे कसाए पसत्थझाणाइजोगेहिं ॥ 1260 ॥ स्वीणा निव्वायहुयासणोव्व छारपिहिउव्व उवसंता । दरविज्झायविहाडियजलणोवम्मा खओवसमा । खवओ वा समओ वा खओवसमओ व तिणि ल्न्भ्ण्ति। सुहुमाहक्खायाई khayao samao ya n'nnnntto|| HIL46045 Page #377 -------------------------------------------------------------------------- ________________ विशेषाव कोब्याचार्य वृत्ती ॥ 373 ॥ XOSHAWISHESAKHASIATNYA लन्भह चरित्तलाभो खयाइओ बारसण्ह नियमोऽयं । न उ पंचविहनियमणं पंच विसेसत्ति साम्न्न्न्न्ण्॥ 151 जं तिण्णि बारसण्हं लब्भंति खयाइओ कसायाणं । सुहुमं पण्णरसण्हं चरिमं पुण सोलसण्हपि ॥ 1264 ॥ ॥ निचारि 'वारसे त्यादि, 'खविएऽइत्यादि । क्षीणादीनां लक्षणमाह-वीणा' इत्यादि प्र्तीतार्था॥59-61॥ 'लब्भइत्ति व्याचष्टे-'खय- त्राणि दोवेऽत्यादि पश्चानुपूर्व्या व्याख्या-'त्रीणि' सामायिकानि आधानि 'लभ्यन्ते' प्राप्यन्ते जीवेन, कथमित्यत आह-क्षयोपशमतोवा, ॥ 373 ॥ प्रसिद्धमेतत् , तथा 'समतो वा' उपशमकश्रेणिप्रतिपत्तेः, अत एव मध्यमतीर्थानामपीयं स्यात् , छेदोपस्थापनं तु न भवतीत्यभिप्रायः, | तथा 'क्षयतो वा सूक्ष्मसंपरायलाभादधः, एवं छेदोपस्थानं क्षयोपशमादित्रयाव , एवं परिहारविशुद्धिक क्षयोपशमादुपशमात् क्षयाता यथाऽविरोधेन सर्वमेतत्सूक्ष्मसंपरायात्प्राग लभ्यते साम्प्रतं चेति॥kssmaashrmnnttiikaa'piiyN "तत्र सामायिकादित्रयस्यापि लाभस्ताव प्रायः क्षयोपशमात् , श्रेणीद्वयेऽवतिष्ठमानस्य प्राक् सूक्ष्मसंपरायलाभादुपशमात् क्षयाद्वा संभवतः प्राग्लाभः साम्प्रतो ve"ti, श्रेणिद-18 5 यान्तर्भावात्तदपेक्षत्वाच्च, सूक्ष्मसम्पराययथाख्याते क्षयोपशमान लभ्येते, एतदुक्तं भवति-श्रेणिद्वयशिखरापेक्षत्वादिति गाथार्थ्ः॥ 1262 / / साम्प्रतं मूलगाथाचरमावयवसम्बन्धनार्थमाह-'लब्भई त्यादि ॥ बारसह कसायाण खयाइओ लब्भइ चरित्तलाभो, नियमोऽयं, अत्रैतावति नियमः, अतः काक्वा मूलगाथा पठयते-'बारसविहकसाये खविए उत्सामिए य जोएहिं लब्भइ चरित्तलंभो' न लभ्यते, क्व तर्हि अनियमः इत्यत आह-'न उ paMcavihaniyamaNaM'tti न तु पञ्चविधमपि क्षयादिभ्यो नियम्यते, किं तहि?, यतः कुतश्चिल्लब्धस्य 'पञ्च विशेषा' इति पञ्चभेदा भवन्ति, कथमित्यत आह-'सामन्नति सामान्येन, विशेषस्यानियमितत्वात् , एतदुक्तं भवति-त्रयाणां त्रित्रिस्वभावत्वात, आह-'ja'mityAdi ॥ द्वयोद्विस्वभावत्वात् आह-'ज' मित्यादि, गतार्था ॥ 63-64 ॥ ते चामी OMAGAR Page #378 -------------------------------------------------------------------------- ________________ चारित्र विशेषाव0 कोव्याचार्य वृत्तौ ॥ 37 ॥ ॥ 374 // 54595%20 सामाइय त्थ पढम छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥नि, 114 ॥ | तत्तो य अहक्खायं खायं सव्वम्मि जीवलोयम्मि । जंचरिऊण सुविहिया vaccaMta'yarAmaraM ठाणं |नि.115॥ सव्वमिणं सामइए छेयाइविसेसओ पुणो भिन्नं । अविसेसिय सामइयं ठियमिह सामन्नसन्नाए ॥ 1267 ॥ सावजजोगविरैत्ति तत्थ सामाइयं दुहातं च । इत्तरमावकहं चिय पढमं पढमंतिमजिणाणं ॥ 1268 ॥ तित्थेसुमणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥ 1269 / / नणु जावज्जीवाए इत्तरियपि गहियं मुयंतस्स । होइ पइण्णालोवो जहाऽऽवकहियं मुयंतस्स ॥ 1270 ॥ नणु भणियं सव्वं चिय सामाइयमिणं विसुद्धिओ भिन्नं । सावजविरहमैयं को वयलोवो विसुद्धीए 1 ॥ 1271 ॥ उन्निक्खमओ भंगो जो पुण तं चिय करेइ सुद्धयरं । सन्नामेत्तविसिढे सुहुमंपिव तस्स को भंगो ? / 1272 / परियायस्स य छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारेयरं दुविहं ॥ 1273 ॥ सेहस्स निरइयारं तित्यंतरसंकमे न तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥ 1274 ॥ परिहारेण विसुद्धं सुद्धो व तवो जहिं विसेसेण । तं परिहारविसुद्धं परिहारविसुद्धियं नाम ॥ 1275 ॥ तं विगप्पं निव्विस्समाणनिविट्ठकाइयवसेण । परिहारियाणुपरिहारियस्स कप्पट्ठियस्सविय ॥ 1276 / / परिहारो पुण परिहारियाण सो गिम्हसिसिरवासासु । पत्तेयं तिविगप्पो चउत्थयाई tavo neo । / 1277 / / %8455555 % , Page #379 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य चारित्रपंचकं वृत्ती ॥ 375 ॥ ॥ 375 // *44435*343 चिट्ठ0 (गिम्हसिसिरवासासुं चउत्थयाईणि बारसंताई । अड्डोक्कंतीइ जहण्णमज्झमुक्कोसय त्वान्न्ण्)॥ / सेसा उ निययभत्ता पायं भत्तं च तान्न्मायाम्। होइ नवण्हवि नियमा न कप्पए सेसयं सव्वं ॥ 1279 ॥ परिहारियाणुपरिहारियाण कप्पट्टियस्सवि य भत्तं । छच्छम्मासा उ तवो अट्ठारसमासिओ क्प्पो॥ कप्पसमत्तीए तयं जिणकप्पं वा उति गच्छं वा । ठियकप्पे चिय नियमा दो पुरिसजुगाइं ते होंति ॥ कोवाइ संपराओ तेण जओ संपरीइ संसारे । तं सुहुमसंपरायं सुहुमो जत्थावसेसो सो ॥ 1282 ॥ सेहिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विनेयं ॥ 128 ॥ अहसदो जाहत्थे आङ्गोऽभिविहीए खिय्म्क्खाय्ण्। चरणमकसायमुदितं तहमक्खायं jaha'kkhAyaM ॥ 1284 // तं दुविकप्पं छउमत्थकेवलिविहाणओ पुन्नेक्केक्क्ण्। खयसमज स्जोगाजोग्केव्लिविहान्नोदुविह्ण्।1285| भणियं खओवसमओ अहुणोवसमेणं लहै जह जीवो । सामइयं तं भण्णइ सो जं च स्वोव्स्म्पुब्बो॥ अहवा खओवसमओ चरणतियं उवसमेण खयओ वा । सुहुमाऽहक्खायाई तेणोवसमक्खया kmso॥ सेढिगयस्स व सुहुम सेढीओ niggayassa'hakkhAyaM / सा ओवसमक्खयओ पढमं तत्थोवसमसेढी 1288 'सामाइयेत्यादि, तत्तोयेत्यादि द्वारगाथा द्वयम् ॥ 65-66 / / 'snc'mityaadi|| सर्वमेतत्पञ्चविध चारित्रं सामायिक, समभावल। क्षणत्वाविशेषात् , किन्तु छेदादिविशेषत एव भिवं सदर्थतः संज्ञातश्च नानात्वं प्रतिलभते, तवाविशेषितमाद्यम् निर्विशेषगमाचं चारित्रं, यतस्तस्थितमिह-प्रवचने सामान्यचिन्तासंज्ञायां सामायिकमिति । 67 / साम्प्रतं प्रपञ्चमभिदधत् सामायिकमङ्गीकृत्य तावदिद Page #380 -------------------------------------------------------------------------- ________________ चाधि विशेषाव कोव्याचाय वृत्तौ ॥ 376 ॥ माह-'सावज्जेऽत्यादि । 'तित्थेत्यादि । तत्रेति निर्धारणार्थः, सावद्ययोगविरतिः सामायिकं, तच्च द्वेधा, इत्वरं-इत्वरकालिकं, यावदप्यात्मनः कथेति यावत्कथं, अथेदं संभवतोद्धतृतीयेषु द्वीपसमुद्रेषु, निरूपयमाह-पढम-इत्तरिय सामायिकं प्रथमान्त्यजिनयोः पंचकं ऋषभवर्द्धमानस्वामिनाम्नोस्तीर्थयोरनारोपितव्रतस्य शिक्षकस्य भवति, स्तोककालीयत्वात् । शेषतीर्थकरतीर्थेषु तु 22विदेहगानां च तीर्थेष्वादावेव यावत्कथं, ऋजुप्रज्ञात्वादिति गाथाद्व्यार्थ्ः॥1268-9॥ तदत्रेत्वरसद्भावे दोस्स्मुद्भाव्य्न्नाः-'nnnu'ityaadi। // 376 // ननु तेनानगारेणेत्वरमपि यावज्जीवया गृहीतं 'करेमि भंते ! सामाइय' मित्येवमाद्यपीतत्वात् , ततश्च छेदोपस्थापनीयप्रतिपत्तौ तन्मु-18 श्चतः प्रतिज्ञालोपो भवति, अनियृढत्वाद् , उन्निक्रमणविधौ यथा यावत्कथिकं मुश्चत इति गाथार्थः । / 1270 ॥ उच्यते-'नणु' इत्यादि। | ननूक्त पञ्चविधमपीदं सामायिकं सामायिकं समभावलक्षणत्वादित्यादि, अतः ko vratalopa:? kAtrAnihDhatA ? 'विसुद्धीए' ति: | विशुद्धतरं प्रतिपद्यमानस्येति गाथार्थः ॥ 1271 / / 'unnI'tyAdi // उत्प्रव्रजतो भङ्गो भवति व्रतस्य, वः पुनस्तदेव प्राग्गृहीतं विशुद्धतरं गृह्णाति, किंविशिष्टं ? सज्ञामात्रविशिष्टं छेदोपस्थापनमिति सूक्ष्मसम्परायमिव परिहारविशुद्धिकमिव वा, तस्य को भङ्गो, नैव, उक्तं सप्रभेदं सामायिकद्वारम् ॥ 72 ॥ द्वितीयस्य शब्दार्थमाह-'परियायेत्यादि । यतः प्रापर्यायस्य च्छेद उपस्थापनं |च महाव्रतेषु, यतः साधोरिति गम्यते, तदपि च सातिचारमनतिचारं चेति गाथार्थ्ः॥1273॥ कस्य कतमत् ? इत्याह-'सेहस्सेत्यादि, शिक्षकस्य यदारोप्यते तनिरतिचारं, नच प्रापर्यायोच्छेदः, तस्यापि लब्धचात् , यद्वा तीर्थान्तरप्रतिपत्तौ, यथा पार्श्वनाथतीर्थात्तदपत्यानां वर्द्धमानतीर्थ संक्रमतां । द्वारम् । तथा मूलगुणघातिनः साधोः सातिचारं तच्छेदोपस्थापनं स्यात्, उभयं चैतत्सातिचारानति-5 चारच्छेदोपस्थापनीयचारित्रद्वयं स्थितकल्प एव स्याद् , आद्यचरमतीर्थकरतीर्थयोरिति गाथार्थ्ः॥ 1274 ॥ दारं ॥ तृतीयशब्दा OMOM - Page #381 -------------------------------------------------------------------------- ________________ चारित्रपंचक ॥ 377 ॥ विशेषाव0 मार्थमाह-'parI'tyAdi ॥ परिहरणं परिहारः-तपोविशेषस्तेन 'विशुद्ध' विशुद्धो वा सो तवो विसेसेण जत्थ तत्परिहारविशुद्धं तदेव परिकोव्याचार्य । हारविशुद्धिक, नामेति निपात इति गाथार्थः ॥ 1275 ॥ इदमाह-'त' मित्यादि ॥ तदपि द्वेधा-निर्विश्यमानक निर्विष्टकायिकं च, वृत्तौ तत्र निर्विश्यमानं-आसेव्यमानं प्राप्यमानं चेति 4 / 4 / 1 / अथवा तदनुष्ठातारो निर्विशमानकास्तत्सहयोगादितस्तदपि निर्विशमानकं, ॥ 377 ॥ तथा निर्विष्टः कायो यैस्ते निर्विष्टकाया निर्विष्टकाया एव निर्विष्टकायिकाः, स्वार्थे कप्रत्ययोपादानात , तत्सहयोगादितो निर्विष्टका|यिकं, तस्य च बोद्धारः(वोढारः) 4 अनुपरिहारिकाश्च 4 कल्पस्थितश्चैकः 1 इति नवको गणः, तत्र परिहारिकाणां निर्विश्यमानकं, अनुपरिहारिकाणां निर्विष्टकायिक, कल्पस्थितस्य चेति गाथार्थः ॥ 1276 / / कथं पुनरयं नवको गणस्तपः करोतीत्याह-'परिहार' इत्यादि । परिहारः पुनरसौ ज्ञेयः 'परिहारियाणां' बोवृणां ग्रीष्मशिशिरवर्षासु प्रत्येकं त्रिविकल्पः, किमुक्तं भवति ? परि 123 ग्री. / हार इति, अत आह-तपः कर्मकञ्चुकसत्तापकारी तपोविशेष इत्यर्थः । स्थापना 2 3 4 शि. / तथा चाह-चिट्टे (गिम्हे) त्यादि स्पष्टा, | नवरं पउवापर्ययन्त्रभावनार्थेति बोद्धव्यम् । एवमिमेष्वायामाम्लेन षण्मासांस्तपः कुर्वत्सु इतरेषु को विधिः? इत्यत आह-'सेसा' इत्यादि, शेषाः पुनरनुपरिहारिकाः कल्पस्थितश्च प्रायः, प्रायोग्रहणं स्वेच्छयोपवासकरणाविरोधात् , 'नियतभक्ताः' इति प्रतिदिवसायामाम्लभोजिनः, तथा चाह-'bhatta'mityAdi, पाठसिद्धम् ॥ 77-79 ॥ एव्म्-'prii'tyaadi|प्रिहारियान्न्ण् ति निधिस्समाणाणं इयरे पडियरणं करंति, भक्तं चोभयोरपि यथायोगमुक्तवद् भावनीयं, तथा अनुपरिहारियाणं तं तवं चरंताणं इयरे निर्विष्टकायत्वात्प्रतिजागरण कुर्वन्ति, भक्तं च भवितवत् , ततः स्थितकल्पस्यापि भक्तं तेन विधिना असेवितः, तयोवृद्धावितरे प्रतिजागरणमातन्वते, एवं त्रया Page #382 -------------------------------------------------------------------------- ________________ चारित्र . पचर्क ॥ 378 ॥ विशेषाव णामपि 'छच्छम्मासा उ तवोत्ति अट्ठारसमासा लग्गतित्ति गाथार्थः ॥ 1280 ॥ ततः किं कुर्वन्तीत्याह-'कप्पेऽत्यादि । तत्परिकोव्वाचार्य है समाप्तौ कदाचित्पुनस्तदेव प्रतिपद्येरन् जिनकल्पं वोपयन्ति, गच्छं वा प्रविशन्ति, क्वेदं पुनश्चरणमित्यत आह-स्थितकल्प एव । वृत्तौ नियमात्, नास्थितकल्प इति, तस्मिन्नपि द्वयोः पुरुषयोगयोस्ते स्युः, एतदुक्तं भवति-तीर्थकृत्समीपे चेदं प्रतिपद्येयुः तीर्थकृत्समीप-11 प्रतिपन्नान्यसमीपे वा, णो उवट्ठावियठावगा इति गाथार्थः ॥ 1281 ॥ द्वारम् ॥ चतुर्थशब्दार्थमाह-कोवादी' त्यादि । कोपादी ॥ 378 ॥ क्रोधमानमायालोभाख्यः कषायव्रातः संपरायो भण्यते, संसपर्यंत्येभिः संसारमिति संपरायाः, तदिह यत्रासौ संपरायःसूक्ष्मोऽवशेषो लोभां-| | शावशेषतयाऽणीयांस्तत्सूक्ष्मसंपरायमिति गाथार्थ्ः॥1282॥ तदपि द्वेधेत्यत आह-'सेदिमित्यादि कण्ठसिद्धम् ॥83॥द्वार्म् । / पञ्चमस्य शब्दार्थमाहू-'अहे त्यादि । अथेत्यव्ययं याथातथ्यार्थे, आङभिविधावेव, ततश्च याथातथ्येनाभिविधिना वा ख्यातं कथितमिति यथाख्यातं अनतिचारस्वादकषायत्वादिति गाथार्थ्ः॥1284॥ 'त' मित्यादि । तद् द्विविधं, छमस्थविधानतः केवलिविधानतश्च पुनरेकै द्विविधं, तत्राद्य खयसमयविधाणदो द्विविधं, द्वितीयं तु सजोगिकेवलिविहाणतो अजोगिकेवलिविधाणदो वेति गाथार्थः ॥ 1285 / / साम्प्रतं निगमयन्नाह-'bhaNiya'mityAdi स्पष्टा, नवरं स ityupshmH॥86॥'अह्वेत्यादि । यद्वा आयं चारित्रत्रयं क्षयोपशमतः, शमतः क्षयतश्चोक्तं, उपशमात् क्षयाच्च येनोपरिमे दे, तेनोपशमं भणित्वा क्षयं वक्ष्य इति गाथार्थः ॥ 1287 / / 'seddhii'tyaadi| वा इत्यथवा श्रेण्यन्त विनः सूक्ष्मसंपरायमुक्तं, तस्या निर्गतस्य च यथाख्यातं, अतः श्रेणीद्वयमाख्येयं, उभयश्रेणिलामे चोपशमश्रेणिरादौ ॥ 1288 ॥ अतः सैव तावदुपदिश्यत इत्यत आह-... अणदंसनपुंसित्थीवेयच्छक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥नि.116॥ HRSCIENROERE 45454 Page #383 -------------------------------------------------------------------------- ________________ विशेषावा कोट्याचार्य उपशम श्रणिः ॥ 379 ॥ ॥ 379 // उवसामगसेढीए पट्टवओ अप्पमत्तविरओ u। पज्जवसाणे सो वा होइ पमत्तो अविरओ वा ॥ 1290 ॥ अन्ने भणंति अविरयदेसपमत्तापमत्तविरयाणं । अन्नयरो पडिवजह सणसमणम्मि उ नियट्टी ॥ 1291 ॥ भवमणुबंधति अओऽणंतमणंताणुबंधिणो तेणं । ते चत्तारिवि समयं समेइ अंतोमुहत्तणं ॥ 1292 / / तत्तो य दसणतिगं तओऽणुइण्णं जहन्नयरवेयं । तत्तो वितियं छक्कं तओ य वेयं सयमुदिन्नं ॥ 129 / / मझिल्लकसायाणं कोहाइ समाणजाइए दो दो । एक्केक्केणंतरिए संजलणेणं उवसमेइ ॥ 1294 ॥ संजलणाईण समो जुत्तो संजोयणादओ जे उ ते पुव्वं चिय समिया नणु सम्मत्ताइलाभम्मि ॥ 1295 ॥ आसि खओवसमो सिं समोऽहुणा भणइ को विसेसोसिण्?| नणु खीणम्मि उइण्णे सेसोवसमे खोव्स्मो॥ सो चेव नवसमो उइए खीणम्मि सेसए समिए । सुहुमोदयया मीसे न तूवसमिए विसेसोऽयं ॥ 1297 ॥ वेएइ संतकम्मं खओवसमिएसु नाणुभावं से । उवसंतकसाओ पुण वेएइ न संतकम्मपि ॥ 1298 ॥ संजोयणाइयाणं नणूदओ संजयस्स पडिसिद्धो । सचमिह सोऽणुभावं पडुच्च न पएसकम्मं तु ॥ 1299 ॥ भणियं च सुए जीवो वेएइ नवाऽणुभावकम्मति । जं पुण पएसकम्मं नियमा वेएइ तं सव्वं ॥ 1300 ॥ नाणुदियं निजीरै नासंतमुदेइ जं तोऽवस्सं । सव्वं पएसकम्म वेएउं मुच्चए सव्वो ॥ 1301 / / किह दसणाइघाओ न होइ संजोयणाइवेदयओ? / मंदाणुभावयाए जहाऽणुभावम्मिवि कहिंचि ॥ 1302 / / निचोदिन्नपि जहा सयलचउण्णाणिणो तदावरणं । न विघाइ मंदयाए पएसकम्मं तहा नेयं ॥ 1303 / / Page #384 -------------------------------------------------------------------------- ________________ + विशेषाव कोव्याचार्य **** उपशम * +5+4+4+4 + ॥ 38 // // 380 // * किरियाए~ कुणै रोगो मंदं पीलं झाऽव्न्निज्ण्तो। किरियामेत्तकयं चिय पएसकम्मं तहा तवसा ॥ 1304 ॥ दसणमोहाईओ भण्णइ अनियट्टिबायरो परओ । जाव उ सेसो संजलणलोभसंखेजभागोत्ति । / 1305 ॥ दसणतिगे पसंते करणतिगं कुणै मोहसमणत्थं । आदिदुगंमि विसोही केवलमणियट्टिकरणस्स ॥ 1306 ॥ | संखिजैमे to sese lobhovasamao कमा कम्मे । जाव उ सेसो संजलण लोभसंखेनभागोत्ति ॥ 1307 ॥ तदसंखेजइभागं समए समए समेइ एक्केक्कं । अन्तोमुहुत्तमेत्तं तस्सासंखेजभागपि ॥ 1308 ॥ लोभाणुं वेतो जो खलु उवसामओ व ख्वोवा|सो सुहमसंपराओ अहखाया ऊणओ किंचि (नि.117) | उवसामगाहिगारे तस्समभागोत्ति ख्व्ग्निद्देसो। सहमसरागातीतोऽहक्खाओ होइ निग्गंथो ॥ 1310 ॥ बद्धाऊ पडिवन्नो सेढिगओ वा पसंतमोहो वा । जै कुणै कोइ कालं वच्चै तोऽन्नुत्त्र्सुरेसुण्॥1311॥ अनिबद्धाऊ हौं पसंतमोहो मुहत्तमेत्तद्धं । उइयकसाओ नियमा नियत्तए सेढिपडिलोमं ॥ 1312 ॥ 'अणेऽत्यादि । 'अणेऽत्यनन्तानुबन्धिनो वक्ष्यमाणशब्दार्थाश्चत्वारः क्रोधमानमायालोभाः तांश्चतुरोऽपि antarmuhau~na युगपदुपशमयति-एकान्तनिस्फुरान् करोति तिरश्चीनरचितत्वात्, तदो 'daMsa'tti मिथ्यादर्शनादित्रयमेवेति भावना, ततो 'napuMsa'ti, पुरुषस्य प्रक्रान्तत्वादनुदीर्णजघन्यतरवेदं, स्त्रीवेदस्य मध्यमतरत्वात् अतिरश्वीनत्वेनैकत्वात् , तथैव भावना, ततो ऽइत्थिति स्त्रीवेदं, मध्यममित्यर्थः, ततो हास्यरत्यरतिभयशोकजुगुप्साषट्कं 'चः' समुच्चयार्थः, ततः प्रधानत्वादात्मीयत्वात्पुरुषवेदं, चः प्राग्वत् , शेषं च, ततो द्वौ द्वौ सदृशत्वेन समानजातीयौ क्रोधौ अप्रत्याख्याननामधेयप्रत्याख्यानावरणौ, एवं मानौ माये लोमौ च प्राय एकैकेन 4 4 ******O******* 4 45 45 Page #385 -------------------------------------------------------------------------- ________________ वृत्ती OM4% विशेषाव 18सजातीयेनैव संज्वलनेन क्रोधादिनाऽन्तरितौ-व्यवहितौ सदृशमेकस्मिन्नेकस्मिअन्तर्मुहः उपशमयति, तिरश्वीनरचितावन्तमहत्तनैकरचनं । उपशमकोव्याचार्य चेत्युक्तं भवति, सकलश्रेणीपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तमेवेति भावनीयं, इह च किल सज्वलनलोभमुपशामयंविधा करोति, ततो द्वोमा श्रेणिः । भागौ युगपत् शमयति, ततस्तृतीयं खण्डं संख्येयभागशः कृत्वा पृथक्कालभेदेन शमयति, तच्चरमखण्डमप्यसंख्येयानि खण्डानि कृत्वा ॥ एकेकमणु समये समये उपशमयति, बलवत्त्वाल्लोभस्य, इह च दर्शनसप्तके प्रशमिते निवर्तिबादरः, तत ऊर्ध्वमनिवर्तिबादर इति गाथा॥38॥ | स्मुदायार्थ्ः॥1289॥ स्थापना त्वियम् ॥'उव्सामेत्यादि । कः पुनरस्याः प्रारम्भकः ? इत्यत आह-अस्याः प्रस्तो(स्था)ताऽप्रमत्तसंयत । एव तावत् , अवसानमङ्गीकृत्याह-'पज्जवसाणे तस्याः प्रतिपतन् स वा भवेद्-अप्रमत्तसंयतो वा स्यात् , प्रमत्तो वाऽविरतसम्यग्दनिर्वा. वाशब्दात सम्यक्त्वमपि जह्यादिति गाथार्थः ॥ 1290 / 'अन्ने इत्यादि । अन्ये भणन्ति-अविरतदेशप्रमत्ताप्रमत्तसंयतानामन्यतरः प्रतिपद्यते, इह दर्शनसप्तकोपशमे निवर्त्यभिधीयत इति गाथार्थः ॥ 1291 ॥ शब्दार्थ कथयन्नाह-'भवेऽत्याधुक्तार्था ॥ 92 ॥ तत्तो येत्यादि स्पष्टा, नवरं यथायोगं पूर्वानुवृत्तिर्योज्या ॥ 93 / / 'मज्झिलेत्यादि । अनन्तानुबन्धिसंज्वलनयोरन्तरालवृत्तौ मध्यमकषायाविति, शेषं स्पष्टम् ॥ 94 ॥ अत्रानिष्णातबुद्धिर्दुर्विदग्धधीश्वोदक आह-संजलणेऽत्यादि । इह श्रमणस्य संज्वलनानामादिशब्दाद्धास्यादेश्चेदानीं शमो युक्तः प्रागुदयसद्भावात् तदुदयसंभवाविरोधाद्वा, केषां तु न युक्त इत्याह-ये द्वादश संयोजनादिकषायाः, आदिशब्दा|न्मिध्यात्वादि च, ते प्रागेव शमिताः, ननु कदेत्याह-सम्यक्त्वादिलाभकाले, तदनुपशमने तदलाभ इति गाथार्थः ॥ 1295 / / | 'AsI'tyAdi / तस्मिन् कालेऽमीषां क्षयोपशम आसीत् , अत एव तानि क्षायोपशमिकानीति, अधुना तूपशम उच्यते, इत्युक्ते भणति चोदकः-कोऽनयोः क्षयोपशमशमयोर्भेदः 1, उच्यते-नन्दीर्णे मिथ्यात्वादौ क्षीणे सति-भस्मतां याते सति 'वीणा निर्वाण SACREA AARANA Page #386 -------------------------------------------------------------------------- ________________ उपशम श्रेणिः वृत्ती ॥ 382 ॥ विशेषाव हुताशन दिति लक्षणात् 'सेसोवसमे यति शेषे चोपश्चान्ते-प्रायोऽपनीतशक्तिके क्षयोपशम उच्यते ऽदरविज्झायविहाडियेत्यादिकोट्याचार्य है वचनात् ॥ 16 ॥ पुनर्विभागमलभमान आह-'सो चेवेत्यादि । उदिते स्वीगंमि सेसए समिए जो होइ सो चेव समोवि भन्नै, उच्यते मूढ ! सूक्ष्मोदयता मनाग, मनाक् स्फुरणता मिश्रेऽस्ति, 'दरेत्यादिवचनात्, न तूपशमिते साऽस्ति, 'छारपिहिउव्व उवसंता' इत्यध. ॥ 382 ॥ स्तादेव गतत्वात् , अयमनयोर्विशेषः, आवृतानावृताभोगभोगकृत इति भावनेति गाथार्थः ॥ 1297 ॥ तथा चाह-vededI'tyAdi गतार्था, नवरं सत्कर्मेति प्रदेशकर्म आह, तस्मादिहेषां शम उच्यत इति प्रतिष्ठितम् ॥ 98 ॥ पुनरप्याह-'sa'mityAdi । ननु संयोजनादेरुदयः संयतस्य निषिद्धस्तत्किमुच्यते 'samo'dhuNa'tti, उच्यते, सत्यं, इहासावुदयोऽनुभावं प्रतीत्य प्रतिषिध्यते, न प्रदेशमङ्गीकृत्य, | नियमवेद्यत्वात् प्रदेशानुभवस्येति गाथार्थः ॥ 1299 ॥ तथा चोक्तमागमे-"एवं खलु गोयमा! मए दुविहे कम्मे पन्नत्ते, तंजहा-पएसकम्मे य अणुभावकम्मे य, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जंतं अणुभावकम्मं तं अत्थेगैयं वेदेइ अत्थेगतिय नो वेएइ" (भग0) तथा चाह-'भणियं चेत्यादि प्र्तीतार्था॥1300॥ तथाहि-'नाऽइत्यादि । न कर्मानुदितं निर्जीयते, न चासदुदेति, किं तर्हि ?, सदुदेति, सतश्च प्रदेशानुभवफलानुभवौ, यस्मादेवं तस्मात्सर्व सत्कर्म संवेद्य सर्वो मुच्यते, तसात्मदेशवेद्यानाममीपामधुना शम उच्यत इति॥1301॥ प्रकरणं पुनरप्याह-'kiheM'tyAdi, पुन्बदं कंठं, नवरं प्रदेशत इति वाच्यं, उच्यते-मन्दानुभावतया, यह क्वचिदनुभवनकर्मापि नापि विघाताय दृष्टम् ॥ 1302 ॥ को दृष्टान्तः ? इत्यत आह-निचों इत्यादि । नित्योदितमपि मतिज्ञानावरणीयादि चतुष्टयं सकलचतुर्बानिनोन मत्यादिज्ञानविघाताय मन्दानुभावत्वात् , तद्वत्पदेशकर्मापीति गाथार्थ्ः॥1303॥ अपि च-किरिए त्यादि । जहा रोगो 'किरियाए' खीराइपाणलक्खणाए अवणिजंतो गंदं पीलं करेइ तत्पानकृतदुःखमात्रत्वात् , नोदय RSARA%%%% Page #387 -------------------------------------------------------------------------- ________________ उपशमश्रेणिः ॥ 383 ॥ विशेषाव कृतां महतीं, एवं जहा रोगो तहा पएसकामं, जहा वीरपाणं तहा तवो, पीडा तुल्लादि, ततः शुभं, कथं 1, इह निरयगतिनामादिकोव्याचार्य 4 प्रकृतयो नहि नारकादिभावेनानुभूयन्ते यतिना, न चाननुभूय तद्विनिवृत्तिः, अतोऽवसीयते तपसा प्रदेशकर्मणोऽनुभूतिरिति गाथार्थः वृत्ती दि॥1304॥s च दर्शनसप्तकोपशमात् परतस्तु क उच्यते ? इत्यत आह-अत्र गाथाद्वयमधिकं ताडपत्रपुस्तके दृश्यते-'दंसणेऽत्यादि, ॥ 383 ॥ |'तद' इत्यादि गतार्था । 'तस्सासंखिजभागपिति तस्य लोभस्यासंख्येयतममपि भागमुपशमयन् सूक्ष्मसंपरायो मण्यते । / | एतच्चोत्तरगाथासम्बन्धनार्थमभ्यधायि ॥ 1308 ॥ आह च-'लोभाणु' मित्यादि । लोभचरमासंखेजभागे खंडे वेएंतो उवसामगसेडीए वा खवगसेढीए वा सुहुमसंपरायो भन्नै, यथाख्याता किञ्चिन्न्यून इति गाथार्थः ॥ 1309 ॥ खवओ वा प्रस्तुताभिधानं चेत्तन्न, यतः-'उव' इत्यादि । 'तस्समभागों तत्समानदेश इति भावना, ततः सूक्ष्मेत्यादिसम्बन्ध इति गाथार्थः 5 ॥ 1310 ॥ स च- 'बद्धाऊ' इत्यादि । बद्धायुः प्रतिपन्नः श्रेणिगतो वा सामान्येन प्रशान्तमोहो वा विशेषेण यदि कश्चित् कालं करोति ततोऽनुत्तरवैमानिकेषूत्पद्यते, बद्धस्यायुष्कस्य वेद्यमानत्वात् , च्युते त्वनियमो, नानागतित्वादिति गाथार्थः ॥ 1311 ॥ anI'tyAdi / अथानिबद्धायुः प्रतिपद्यते ततो भूत्वा प्रशान्तमोहो मुहूर्त्तमात्राद्धां कालं उदितकषायः प्रोद्दीप्तलोभाणुः क्वचिद्दण्डकादौ विषये 'निवर्तते' प्रतिपतति श्रेणिप्रतिलोमं अधोमुख इत्येतावत्कालस्थितित्वादस्या इति ॥ 1312 ॥ महदेतदत्यद्भुतं, निधानलाभोऽपि न दौर्गत्यापगमोपहतजीवस्य भवतीत्यत उपदेशमाहौवसामं उवणीया गुणमहया jinncrittsrisNpi| पडिवायंति कसाया किं पुण सेसेसरागत्थे ?|ni118॥ दबदूमियंजणदुमो छारच्छन्नोऽगणि ब्व पच्चयो । दावेइ जह सरूवं तहस कसाओदए भुज्जो ॥ 1314 ॥ GROBLACKASAA KARERAKAROGACASSACRE % Page #388 -------------------------------------------------------------------------- ________________ विशेषाव है काव्याचाय वृत्ती कषायदुष्टता ॥ 384 ॥ ॥ 384 // CAMERICC तम्मि भवे निव्वाणं न लभै उक्कोसओ व संसारं । पोग्गलपरियदृद्धं देसूर्ण कोइ हिंडेजा ॥ 1315 ॥ जै उवसंतकसाओलहै अणंतं पुणोऽवि पडिवायं । न हुभे वीससियव्वं थोवेवि क्साय्सेस्म्मि|नि.119॥ 8 अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । न हु भे वीससियव्वं थोपि हु तं बहुं हाइ|नि.120॥ दासत्तं देइ अणं ऐरा मरणं वणो visppNto। savvassa दाहमग्गी देंति कसाया भवमणंतं ॥ 1318॥ ओवसमं सामाइयमुइयं खाइयमओ पवक्खामि । सुहुममहक्खायपि य वयसेढिसमुन्भवं तं च ॥ 1319 ॥ अण-मिच्छ-मीस-सम्मं अट्ठ नपुंमित्थियछक्कं च । पुमवेयं च खवेई कोहाईए य संजलणे ॥ 1320 ॥ पडिवत्तीए अविरय-देस-पमत्ता-'पमत्तविरयाणं । अन्नयरो पडिवजइ सुद्धज्झाणोवगयचित्तो ॥ 1321 ॥ पढमकसाए समयं खवेइ अंतोमुहुत्तमेत्तेणं । तत्तो चिय भिच्छत्तं तओ य मीसं तओ सम्म ॥ 1322 ॥ बद्धाऊ पडिवन्नो पढमकसायक्खए जै मरेज्जा । तो मिच्छत्तोदयओ चिणेज भुज्जो न खीणम्मि । 1323 ॥ तम्मि मओ जाइ दिवं तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण पच्छा नान्नामिगीओ।1324| खीणम्मि दसणतिए कि होइ तओ तिद्स्न्नाईओ?| भण्णइ सम्मद्दिट्ठी, सम्मत्तखए कओ सम्मं ॥ 1325 / निव्वलियमयणकोदवरूवं मिच्छत्तमेव सम्मत्तं । खीणं न उ जो भावो सद्दहणालक्खणो तस्स ॥ 1326 ॥ सो तस्स विमुद्धयरो जायै smmttpogglkkhyo| dihivva सण्हसुद्धन्भपडलविगमे मणूसस्स । 1327 / Page #389 -------------------------------------------------------------------------- ________________ BOAR क्षपकश्रेणिः विशेषाव. कोब्याचार्य ॥ 385 ॥ जह सुद्धजलाणुगयं वत्थं सुद्धं जलक्खए सुतरं । सम्मत्तसुद्धपोग्गलपरिक्खए dasaNaM'pevaM ॥ 1328 // तम्मि य तइयचउत्थे भवंमि सिझंति खिय्स्म्त्ते। सुरनरयजुगलिसु गई इमं तु जिणकालियणराणं । 1329॥ सेसन्नाणोवगमे सुद्धयरं केवलं जहा नाणं । तह खाइयसम्मत्तं खओवसमसम्मविगमम्मि ॥ 1330 ॥ निव्वलियमयणकोरवभत्तं तेल्लाइमीसियं मदए । न उ सोऽवाओ निव्वलियमीसमयकोदवचाए ॥ 1331 ॥ तह सुद्धमिच्छ सम्मत्तपोग्गला मिच्छमीसिया मिच्छं (मीस्ण्)| होज परिणामओ वा सोऽवाओ खाइए न्त्थि॥ बद्धाऊ पडिवन्नो नियमा खीणम्मि सत्तए ठाइ । इयरो अणुवरओ चिय सयलं सेटिं समाणेइ ॥ 1333 ॥ बीयतइए फसाए अट्ठारंभेइ समयमेसिं च । खवियम्मि मज्झभागे पयडीओ सोलस खवेइ ॥ 1334 ॥ नरयतिरियाणुपुव्वी गई उ चत्तारि आदिजाईओ। आयावं उज्जोयं थावर साहरणं सुहुमं ॥ 1335 ॥ तिन्नि महानिहाओ अट्ठगसेसं तओऽणुदिण्णाणं । वेयाण जहन्नयरं तत्तो बीयं तओ छक्कं ॥ 1336 / / तत्तो य तैयवेयं एक्केक्कं तो कमेण संजलणं । सव्वत्थ सावसेसे maggille laggai purille // 1337 / / दसणमोहक्खवणे नियहि अनियहिवायरो प्रो। जाव उ सेसो संजलणलोभसंखेजभागोत्ति ॥ 1338 ॥ तदसंखिज्जइभागं समए समए खवेइ एक्केक्कं । तत्थ य सुहुमसरागो लोभाणू जावमेक्कोऽवि ॥ 1339 ॥ खीणे खवगनिगंठो वीसमए मोहसागरं तरिउं । अंतोमुहुत्तमुदहिं तरि थाहे जहा पुरिसो ॥ 1340 ॥ छउमत्थकालदुचरिमसमए निई खवेइ पयलं च.| चरिमे केवललामो खीणावरणंतरायस्स ॥ 1341 ॥ ROKAR ऋ ES Page #390 -------------------------------------------------------------------------- ________________ अपकणिः विशेषाव कोव्याचार्य वृत्ती ॥ 386 ॥ ॥ 386 // ECAR ARROF4-15 'उवेऽत्यादि दवेऽत्यादि, यह दावानलानुभूषितोऽञ्जनद्रुमः पुनरुदकासेचनादिप्रत्ययलाभादंकुरादिरूपतां भूयोऽप्यामोति, भस्मच्छनो वाऽनलः, तथाऽसावपि जीवो भूत्वा तथाभूतो भूयोऽपि तथा भवति येन-'tammI'tyAdi । अथवा स तस्मिन्नेव भवे । निर्वाणं न लभते, तस्य क्षपकश्रेण्यायत्तत्वात, द्वितीयभवे तु लभेतापि, उत्कृष्टतस्तु सम्यग्दृष्टिकाल इति । एवम्-'jadI'tyAdi । 'aNa'ityAdi, अणं ऋणं, शेषं स्पष्टम् । 'dAsatta'mityAdi स्पष्टा ॥ दारं ॥ 1313-18 ॥ 'ओव' इत्यादि । यतश्च 'सुहुमेऽत्यादि। 'aNa'ityAdi । 'paDI'tyAdi, प्रतीतार्था, नवरं पूर्वविदप्रमत्तः शुक्लध्यान्यपि, शेषास्तु धर्मध्यातार एवेति ॥ 1319-20-21 ॥ अत्र च-'paDhameM'tyAdi, प्रतीतार्था । असावेतत्प्रस्तोता-'बद्धाऊ' इत्यादि । यदि नरकादौ बद्धायुः प्रतिपन्नः स्याद् , स च यद्यनियतकालत्वादायुरन्तस्य प्रथमकषायक्षयमात्रे म्रियेत ततो भूयोऽप्यसौ तांश्चिनुयात्, किं कारणमित्यत आह-मिथ्यात्वोदयकारणावस्थानात् , क्षीणे मिथ्यात्वे, किममृलं प्रवर्तत ? इति गाथार्थः ॥ 1322-3 ॥ 'tammI'tyAdi / तस्मिन्-कषायचतुष्टये क्षीणे मृतो देवलोकं याति, तथा च सप्तके 'क्षीणे' भसतां याते, दिवं यातीति वर्त्तते, क्षपकश्रेणिपरिणामः सन् , न तूत्तरकालं, आह च-उपरतपरिणामः पुनः पश्चान्नानामतित्वाच्चित्रगतिः स्यात, चतुर्गतिकत्वादिति गाथार्थ्ः॥1324॥ ननु च-खीणम्मी' त्यादि । क्षीणे दर्शनत्रये, सप्तक । इत्यर्थः, किमसौ भवति !, उच्यते, त्रिदर्शनातीतः, एकवाक्यतया वा प्रश्नः, उच्यते-सम्यग्दृष्टिः, श्रेणिकवत् ॥ 25 ॥ आह। मोहनीयांशत्वात् सम्यक्त्वस्य तत्क्षये कुतः सम्यक्त्वम् । इत्यत आह-'निब्बलिए' त्याति ॥ एवंरूपं मिथ्यात्वमेव यत् क्षीणं । तस्स, न तु यो भावः श्रद्धानलक्षणस्तस्य जन्तोः, तस्येदानीमेवोदिततरत्वात् । / 26 ॥ तथाहि-'सोऽइत्यादि । / स तस्य दृष्टिलक्षणो भावो विशुद्धतरो जायते, सम्यक्त्वपुद्गलक्षयात् , सांसिद्धिकत्वात् , 'दृष्टिरिव' चक्षुरिख ॥ 27 ॥ अनुग्रहायाह-'जहेऽत्यादि, सुगमम् ॥ 28 ॥ CARRCH Page #391 -------------------------------------------------------------------------- ________________ क्षपकश्रेणिः वृत्ती ॥ 387 ॥ 'सेस' इत्यादि । यथा वा ज्ञानचतुष्टयापगमे शुद्धतरं क्षायिकं ज्ञानान्तरं प्रादुरस्ति, न त्वज्ञो भवति, एवं क्षायोपशमिकसम्यक्त्वाविशेषाव । भावे क्षायिकदर्शनं भवतीति गाथार्थः ॥ 1329-30 ॥ तथा चानयोः सापायानपायत्वमाह-'निव्वलि' इत्यादि । मदननिर्वलिकोट्याचार्य |तकोद्रवभक्तं तैलक्षीरादिमिश्रितं 'मदयेत् विदध्याद् भ्रामि, नात्र सन्देहः, सापायत्वात् , अशुद्धप्रकृतित्वात् , न त्वसौ विपर्यये दोष है । इति गाथार्थ्ः॥1331॥ 'तहे त्यादि । 'तह सुद्धमिच्छत्तपोग्गलहितो जे जाया संमत्तपोग्गला ते मि(स्स)परिणामया वेति द्वयी । 387 ॥ | गतिरिति, सोऽपायः क्षायिके नास्ति, न ह्यभुजानः पुद्गलेभ्योऽपराध्यतीति गाथार्थः ॥ 1332 ॥ इह-'बद्वाऊंइत्यादि । आयुष्कस्य दोषादिति हृदयं, शेषं स्पष्टं ॥ 33 ॥ ततो drshnmohniiykssyaanntrm-'बीएऽत्यादि। द्वितीयतृतीयौ चतुर्णामपि मध्यमौ तौ चाष्टौ तान् प्रस्तौति, क्षपणमङ्गीकृत्यैतेषां च स्वं तत्वं क्षपयति, मध्यभागोदेशेऽन्याः षोडश प्रकृतीः प्रक्षिप्य 'क्षपयति' ग्रसते, प्रशस्तासाधारणरुचित्वाद् अर्दोपभुक्तग्रासाम्रकरमर्दकविसार्द्रकशकलादिवदिति गाथार्थ्ः॥1334॥ ताश्चैताः-'नरयेत्यादि । 'narayANupubvi'tti प्रथमं तावन्नरकानुपूर्वी नाम यजीवस्य तद्गतिबन्धनं, वृषभनासिकन्यस्तसंस्थानीयत्वाद् , यया कर्मपुद्गलसन्तत्या तत्र नीयत इत्यर्थः, यया नवोदो(द्वद्धोत्तमाङ्गापश्चरणादिरूपो भवति, एवं सर्वत्र, तथा 'तिरियाणुपुब्विति तिर्यगानुपूर्वीनामाप्येवमेव 2, तथा 'नारकगति' त्ति यदयानारकगतावाविर्भवति 3, एवं तिरियगति ति यया च तिर्यग्गताविति 4, तथा चतस्रश्चाद्याः प्रकृ(जा)तय एकेन्द्रियद्वित्रिचतुःसञ्जिताः, तथाऽऽतपनामादिपञ्चकम् ॥ 35 ॥ 'tinnii'tyaadi| तिस्रश्च महानिद्रा-निद्रानिद्रा प्रचलापचला स्त्यानीरति च 16 / ततोऽष्टानां शेष, पश्चाद्धं तु पूर्ववत् ॥ 1336 ॥ 'तत्तो येत्यादि । इह दर्शनसप्तकस्थायिनं सम्यक्त्वकषायाष्टके मुक्त्वा सर्वत्र भावविशेषे पाश्चात्ये तिष्ठति सति पौरस्त्ये लगति, अत्यन्तपटुत्वाद, प्रदीर्घशुष्कशष्पकाष्ठशीर्णपतितपत्रगोमयादिसंभृतदावानल OFACRACCAUCRAKAR Page #392 -------------------------------------------------------------------------- ________________ X-4 4 विशेषावाबद, सर्व चैतत् पौर्वापर्येणान्तर्मुहूर्त्तमिति गाथार्थः ॥ 1337 ॥ सच-दसणेऽत्यादि । दर्शनमोहनीयक्षये निवर्तिबादरः श्रेणिकवत्, ॥ आवरणवकोव्याचार्य परतस्त्वनिवर्तिबादरः आसंज्वलनलोभासंख्येयभागादिति गाथार्थः ॥ 1338 ॥ तदेऽत्यादि । तस्य संज्वलनलोभान्त्यसंख्येयभाग- यकेवलयोः वृत्तौ । स्यासंख्येयभार्ग, शेषं भावितवत् ॥ 1339 / / एवम्-'स्वीणे' इत्यादि । क्षीणेऽष्टाविंशतिविधे मोहनीये क्षपकनिम्रन्थो यथाख्यातचारित्री नयो ॥ 388 ॥ भण्यते, स च तस्यामवस्थायां विश्राम्यति, तीर्णमोहसागरत्वात् , कियन्तं कालं यावदित्याह-अन्तर्मुहूर्त, द्रव्यसमुद्रतरितृवदिति ॥ 388 ॥ गाथार्थः ॥ 1340 ॥ ततः-'छउमत्थेत्यादि । छय-आवरणं छबनि तिष्ठतीति छबस्थस्तद्विषयः कालछमस्थकालः, द्विसमयन्यूनमन्तर्मुहूर्त्तमित्यर्थः, तस्माच्छवस्थकालाद् द्वितीयश्चरमः समयोऽस्येति छनखकालद्विचरमसमयस्तस्मिन् निद्रां क्षपयति प्रचलां च, प्रागक्षपितत्वात् , चशब्दादक्षपितं चान्यत् , उक्तन-"देवगति आणुपुच्ची, विउन्धि संघयण पढमवजाई । अन्नयरं संठाणं" मुक्त्वा यत्र व्यबस्थित इत्यर्थः, तथा तीर्थकरनाम योऽतीर्थकरो भवति आहारनाम चेति, इतरसमयव्यापारमाह-चरमे समये छद्मस्थकालस्य केवलज्ञानोत्पत्तिर्भवति, किंविशिष्टस्य सतः ? इत्याह-क्षीणज्ञानदर्शनावरणान्तरायस्येति, उक्तञ्च-"चरिमे नाणावरणं" इत्येवमादि, ततः 'संभिण्ण' (1350) मित्यत्राभिसम्बन्धो भविष्यति, इह चावरणक्षयात्केवलोभृतिरिति व्यवहारनिश्चयो ब्रूतः, तत्र तावत्__ आवरणक्खयसमए नेच्छाअनयस्स केवलुप्पत्ती । तत्तोऽणंतरसमए ववहारो केवलं भणइ ॥ 1342 ॥ नाणं न खिजमाणे स्वीणे जुत्तं जओ तयावरणे । न य किरियानिट्ठाणं कालेगत्तं जओ जुत्तं ॥ 1343 / / जै किरियाए न स्वओ को हेऊ तप्परिक्खए अन्नो । अह ताए किह काले अन्नत्थ तई खोऽन्न्न्न्त्य्ः॥ -54-5 Page #393 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती आवरणक्षयकेवलयोः नयो ॥ 389 / / ॥ 389 // किरियाकालम्मि खओजइ नत्थितओन होज प्च्छावि। जैवकिरियस्स खओ पढमम्मिवि कीस किरियाए?॥ जं निजरिजमाणं निज्जिणंति भणियं सुए जं च । नो कम्मं निजरिजइ नावरणं तेण तस्समए । 1346 / जै नाणमणावरणेवि नत्थितोतंन नाम पच्छावि । जायं च अकारणओतमकारणओ चिय पडेजा ॥ 1347 ॥ नाणस्सावरणस्स य समयं तम्हा पगासतमसो व । उप्पायव्वयधम्मा तह नेया सब्वभावाणं ॥ 1348 / / उभयावरणाईओ केवलवरनाणदंसणसहावो । जाणइ पासइ य जिणो नेयं सव्वं सयाकालं ॥ 1349 ॥ 'आवरणेऽत्यादि । आवरणविचटनसमय एव नैश्चयिकनयस्य केवलज्ञानमुन्मुक्तिमातनुते, क्रियाकालनिष्ठाकालयोरभेदात् , क्रियमाणकृतवत् , भेदे च क्षयक्रियाअभावभावित्वेन ग्रन्थ्यभेदकालेऽपि स्यात्, ततः क्षयसमयादनन्तरे समये केवलमुत्पद्यत इति व्यवहारो भणति, क्रियाकालनिष्ठाकालयोर्मेदात् कृते कृतवत् , अभेदे च कृतत्वेन क्रियावैयर्थ्यमपि स्यात् ॥ 1342 / / तथाहि-'नाण' | मित्यादि । 'ज्ञान' केवलज्ञानाविर्भवनं 'न क्षीयमाणे' न द्राग् दश दिशो विचटति सति केवलज्ञानावरणे संभवति, किं कारणमित्यत । आह-'युक्तं' घटमानकं 'तदावरणे केवलावरणे क्षीणे सति यतः, एतदुक्तं भवति-आद्यसमयस्यावरगक्षयक्रियाकालत्वात् द्वितीयस्य निष्ठाकालत्वात् न क्रियाकाले तत् , किन्तु क्रियोत्तरकालं, न च क्रियानिष्ठयोरेकसमयता युक्ता, क्रियावैयर्थ्यप्रसङ्गाद् , यतो नाद्यच समय इदं, किन्तु द्वितीय इति गाथार्य्ः॥1343॥ उच्यते-भवतो ह्यावरणक्षयः अक्रियया क्रियया वेति ?, किण्चात्ः,-'jdii'tyaadi। यदि 'क्रियया' सदनुष्ठानलक्षगया 'न क्षय' न विचटनं तदावरणस्य ततः 'तत्परिक्षये आवरगपरिक्षये कोऽन्यो हेतुः1, क्षप्यं च । तदावयोः, सर्वज्ञाभ्युपगमात् , अथ मन्यसे तया तत् परिक्षय इति, कहं अमत्थ तयी क्रिया ?, प्रथम इति भावना, 'खयोऽण्णत्यत्ति AMROHAGARALACURACCESS Page #394 -------------------------------------------------------------------------- ________________ आवरणक्षयकेवलयोः नयो ॥ 390 ॥ विशेषाव क्षयस्त्वन्यत्र, द्वितीय इति भावना, न त्वेकसामयिक एव क्रिय्यानिष्ठाऽभ्युपगमे क्रियासाफल्यमिति गाथार्थः ॥ 1344 ॥ अपिचकोट्याचार्य "किरियेत्यादि । क्रियाकालेऽप्याद्यसमयवर्तिनि क्षयो यदि नास्ति ततोऽसौ पश्चादपि न याद् अक्रियत्वात् प्राग्वत् , अपि चैवं वृत्तौ त्वदभिप्रेतसमयेऽपि केवलोत्पत्तिन, क्रियाशून्यत्वात् , क्षपकनिन्थत्वान्यतरसमयवत् , तथा यदि च द्वितीयसमयेऽक्रियस्य क्षयस्ततः प्रथमसमयेऽपि किं क्रियया', तामन्तरेणैव क्षयोऽस्त्विति गाथार्थः ॥ 1345 ॥ अपि च-न प्रतिज्ञामात्रेणैतन्त्रीयते, आर्थेऽप्येतदेवास्त ॥ 39 ॥ स । इंति, आह च-'ja'mityAdi । यसानिर्जीयमाणं निर्जीर्णमिति खत्रे भणितं 'चलमाणे चलिए जाव निजरिजमाणे निजिण्णे' (भग0)ति, 8| अतः धीयमाणमावरणं क्षीणमेवेति नानयोः कालभेदः, 'जं ca"tti यसाच्च भणितं 'सुते' इत्यनुवर्तते, नोकर्म निर्जीयते, किं तर्हि', वेद्यते, यतश्चैवं तेन कारणेन तत्समये-चरमसमये न प्रतिवन्धकमस्ति, अप्रतिबन्धकस्य तु केवलं को निरुणद्धि, अहं चेद्, उच्य्तेहै॥1346॥ 'जदीत्यादि । यदि 'ज्ञानं केवलज्ञानं 'अनावरणेऽपि' आवरणविचटनवेलायामपि णस्थिति नोत्पद्यते, उत्पद्यते त्वन्य काले यदि 'तो' ततस्तज्ज्ञानं न नाम पश्चादपीति, सर्वज्ञाभावाद्, (i)ष्टं यदि मीमांसकानां भवितेति, अपि च-एवं जातं च अकारदणदो यथा द्वितीयसमय इति शेषः तह तं अकारणतोच्चिय पडेजा, एतदुक्तं भवति-कारणाजायमानं सद्वस्त्वास्थानियममासादयति, *यदि त्वकारणाआयते, नन्वकारणादेव च्यवेत, निमिताविशेषातू, द्वितीयेऽपि न केवलं, निरावरणत्वाद् आद्यसमयवत् ततश्च 'नित्यं सचमसच्चं वेऽत्यादिदोषः, निर्हेतुकविनाशे निर्हेतुकोत्पादान , नम चैवमिति गाथार्थ्ः॥1347॥ 'नाणस्सेऽत्यादि ॥ तस्मात्कालाभेदेन बोद्धव्याविमाविति वाक्यशेषः, कौ-उत्पादव्ययधमौं, कयोरिन्वेत्याह-प्रकाशतमसोरिव, किं केवलस्यैवेयं गतिः 1, नेत्याह-यथाऽस्य । तथा सर्वेषां भावानामेवमिमौ ज्ञेयाविति गाथार्थः ॥ 1348 ॥ ततश्च-'उभयेऽत्यादि स्पष्टा ॥ 1349 / / अत उक्तम् XRAKARSAGAR Page #395 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ संभिन्नज्ञानं ॥ 39 ॥ ॥ 39 // 20525% संभिन्नं पासंतो लोगमलोगं च सव्वओसव्वं । तं नथि जंन पासइ भूयं भव्वं bhvissNc॥ni.121|| बाहिं जहा तहतो संभिन्नं सव्वपज्जवेहिं वा । अत्तपरनिव्विसेसं सपरप्पज्जायओ वावि ॥ 1351 ॥ संभिन्नग्गहणेण व दव्वमिह सकालपज्जवं गहियं । लोगालोग सव्वंति सवओ वित्तपरिमाणं ॥ 1352 ॥ तं पासंतो भूयाइं जं न पासइ तओ तयं नत्थि । पंचत्थिकायपज्जयमाणं नेयं जओऽभिहियं ॥ 1353 / / तवनियमनाणरुक्खं आरूढो ज(य)जिणो अमिय्नान्नी। एत्तोस परंपरओ एत्तो जिन्न्प्व्य्न्नुप्प्त्ती।1354| निज्जुत्तिसमुत्थाणप्पसंगओ जाव प्व्य्न्नुप्प्त्ती। पासंगियं गयभियं वोच्छामि इओ उवग्यायं ॥ 1355 ॥ अच्छउतावुग्घाओ का पुण जिन्न्प्प्व्य्न्न्प्प्सूइत्ति|त्ण् कित्तियाभिहाणं पवयणभिह को विभागो सो।1356| एयं पसंगसेसं वोत्तुमुव्ग्याय्वित्थ्र्ण्वोच्छ्ण्। तो सेसद्दाराई कमेण तस्संगहो चेमो ॥ 1357 / / 'saMbhinna'mityAdi / 'बाहिमित्यादि । सं-एकीभावेन भिन्नं संभिन्नं, किमुक्तं भवति ? इत्याह-यथा बहिस्तयाऽन्तः, घटं हि यथा' न्तरन्त्यप्रतरे पश्यत्येवं बाह्यान्त्यप्रतरेऽपि यावन्मध्यं, प्रतरद्वय इत्य्र्थ्ः। तथा सर्वपर्यायभिन्नं वा, संभिन्नमिति वर्तते, घटपरमाणून ह्यनन्तानन्तपर्यायानुविद्धान् पश्यतीत्यभिप्रायः, तथाऽऽत्मपरनिर्विशेषं वा संभिन्नं, यथाऽऽत्मानमेवं परमपि जानतः संभिन्नं दर्शनमुच्यते, स्वपरपर्यायभेदेन वा पश्यतः संभिन्नमिति गाथार्थः ॥ 1350-51 / / 'संभिन्नेऽत्यादि । अथवा संभिन्नमिति द्रव्यं गृह्यते, कोत्र भावार्थः 1, कालपर्यायौ हि तत्पर्यायौ, ताभ्यां समस्ताभ्यां, समन्तादा भिन्नं संभिन्नं, शेषं सुगमम् ॥ 52 ॥ 'taM'ityAdi च । 'तवेऽत्यादि । तदेवमुक्तेन ग्रन्थकलापाटोपेन 'अयं ति असौ जिनोमितज्ञानी, यस्तपोनियमज्ञानवृक्षमारूढः स उक्तः, तथा 'एत्तो' ति अतो MOHANKARACCACACCACAN 9E Page #396 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती ॥ 392 ॥ SEARSIOk जिनात् स भावपरंपरको लग्नो येनेयं सामायिकनियुक्तिरायाता, एतस्माच्च वक्ष्माणा जिनमवचनोत्पत्तिःप्रस्तुतेति गाथार्थः ॥ 53-54 ॥ प्रवचनादि। एतच्च प्रासङ्गिकमुक्तमिति, आह च भाष्यकार:-'निज्जुत्ती त्यादि । नियुक्तिसमुत्थानप्रसङ्गतः तपोनियमज्ञानवृक्षारोहणादार- द्वारचर्चा भ्य, कियन्ती भुवं यावदित्याह-यावत्प्रवचनोत्पत्तिः, एतत्किमित्याह-प्रासङ्गिकमेतत्-तं प्रसङ्गेनैतदुक्तं, इदानीं प्राप्रतिज्ञातव्यव। हितस्फुरन्मतिर्भूयोऽप्याह-इत ऊर्ध्व उपोद्घातं वक्ष्ये, कृतमाङ्गल्योपचार इति गाथार्थः ॥ 1355 ॥ अथाद्याप्यपान्तराले वक्तव्य. ॥5। ॥ 392 ॥ मुत्पश्यन्नन्यदेवाह-'अच्छौ' इत्यादि । तिष्ठत्वद्यापि तावदुपोद्घातः सान्यासिकः, अनवसरत्वात् , का पुनरियं जिनप्रवचनोत्पत्तिर्नामेति, कियदभिधानं चेह तत् प्रवचनं 1, सोऽस्य को वाभिधानविभागः ॥ 56 ॥ 'eya'mityAdi / 'एतत् जिनमवचनोत्पत्यादि प्रसङ्गशेषं वक्तुं तत इमं वक्ष्ये, प्रतिज्ञानत्वात् , ततः शेषद्वाराणि 'दारविधीय' इत्येवमादीनि, तत्संग्रहश्चायं ॥ 53 ॥ तद्यथाजिणपवयण उप्पत्ती पवयणएगट्टिया विभागोय्|दार्विहीय्न्य्विही वक्खाणविही य अणुओगो (नि.122), पासंगियमाइतियं दारविहित्ति विहिउ उव्ग्याओ। अणुओगद्दारं पुण चउत्थमिटुं नयविहित्ति ॥ 1359 / / सीसायरियपरिक्खा वक्खाणविहित्ति ख्न्न्म्ज्जाया। सुत्तप्फासियणिज्जुत्ति सुत्तान्नुग्मोऽय्म्न्नुओगो॥1360॥ | किं पुण चउत्थदारं नयविहिमभिधाय तोऽन्नुओगोत्ति|चुदारास्ण्घिया वक्खाणविहित्ति kiNghiyaa॥1361|| बंधाणुलोमयाए केई न जओ तई कमेणंपि । तीरै निबंघिउ जे तेणेयं बुद्धिपुवत्ति ॥ 1362 / / अंतम्मि उवण्णसिउं पुब्वमणुगमस्स जं नए भणई |त्ण् जाणावेइ सम्मं वचंति नयाऽणुओगो य ॥ 1363 ॥ सुत्ताणुगमावसरे गुरुसीसाणुग्गहोवएसत्यं । वक्वाणविहिं जंपइ मूलद्दाराणहिकयंपि ॥ 1664 ॥ AAMANACONS Page #397 -------------------------------------------------------------------------- ________________ विशेषाव. कोव्याचार्य प्रवचनादिद्वारचर्चा वृत्ती 1393 ॥ ॥ 393 // अहवासाहिकयच्चिय वक्खाणंगतिजं तोऽन्नुग्मे। जंज वक्खाणंगं तं तं सब्वं जोऽन्नुग्मो॥1365| / / सुत्ताणुगमाईए वक्खाणविही जओ तदंग सा । जं च सुयावसरे चिय सकलाई गवाइनायाइं ॥ 1366 ॥ जह साणुगमंगं चिय दारविहीए तओ किमाईए । ओयारेउं भन्नै ? उक्कमकरणे गुणो को णु ॥ 1367 ॥ दारविहीवि महत्था तत्थवि व्क्खान्न्विहिविव्ज्जासो। मा होज्ज तदाईए वक्वाणविहिं निरूवेइ ॥ 1368 ॥ एत्थेव गुरू सीसंसीसो य गुरुं परिच्छिउं पच्छा । वोच्छी सोच्छिई वसुहं मोच्छी व सुदित्त्त्थ्पेयालो॥1369॥ साऽणुगमंगपि इहं जा भन्नै किन कीरह इहेव । दाएइ पयत्तयरं वक्वाणविही य सुत्तम्मि ॥ 1370 ॥ अणुओगाइविभागे वक्खाणविहीवि तप्पसंगेणं । जपंति केइ तेसिं वोतुं सौं व को जोगो॥1371॥ संगहगाहाए पुण अणुओगाई ति दाएण्ता। जो वन्मिओऽणुओगो सोऽयं स विही जदत्यंति ॥ 1372 ॥ सुयमिह जिणपवयणं तस्सुप्पत्ती प्स्ण्गोऽभिहिया। जिणगणहरवयणाओ इमाइं तस्साभिहाणाई ॥ 1373 ॥ 'जिणेऽत्यादि । / तत्र जिनात्प्रवचनोत्पत्तिः तथा तदेकार्थिकानि एकार्थिकविमागश्चैतत्त्रयं प्रसङ्गस्य शेषमास्ते, तथा द्वारविधिश्रोपोद्घातः, अयं च प्रकृतो भविष्यतीत्यभिप्रायः, तथा नयविधिश्चतुर्थ मूलद्वारं प्रकृतं, तथा व्याख्यानविधिश्च शिष्याचार्ययोरधिकृतः, अनुयोगश्च सूत्रस्पर्शसूत्रानुगमलक्षणोऽधिकृतः, इत्ययं तावत्सङ्ग्रहगाथापिण्डार्थः ॥ 1358 ॥ 'पासंगियमित्यादि । 'सिस्सेऽत्यादि गतार्थम् ॥59-60॥एव्ण् तावत्सामान्येनायमर्थः, अथ चोदकः-उपक्रमो निक्षेपोऽनुगमो नय इति क्रमापातिनीमेनां गाथामवबुध्यमानो भावार्थ चानवबुध्यमानः क्रमोपन्यासमस्याः प्रविघट्टयन्नाह-'किं puNa'ityAdi । किं पुनश्चतुर्थ द्वारमभिधाय, कतमद AROLERARKARLS Page #398 -------------------------------------------------------------------------- ________________ LC विशेषाव कोट्याचार्य ACC वृत्ती ॥ 394॥ 25ASSIOE इत्याह-नयविधि, मूलनयद्वारमित्यर्थः 'तो' ततः पश्चादनुयोगोऽभिहितः, येनोच्यते-'नयविही अणुओगोत्ति, नन्वेवं क्रियतां । pravacanAdi'aNuogo वक्खाणविहीं' त्येकं चोद्यम् । द्वितीयमाह-चतुर्दारासंगृहीतत्वाद् व्याख्यानविधिर्वा किं गृहीतः, 1 नन्वेवमुच्यता 'दार- | द्वारचर्चा विही य णयविही अणुयोगो होइ पंचमओ' एषां च रूढया स्त्रीलिङ्गं, अन्यथा घुसकिरुपसर्गपूर्वः पुंसी (क्यन्तो घुः pA0 लिंगा) |ति वचनात् पुंलिङ्ग एवेति गाथार्थः ॥ 1361 ॥ अत्राचार्यदेशीयोऽस्याद्यचोद्यस्य परिहारमाह-'बंधेऽत्यादि । केचन परिहारमाचक्षते 5| ॥ 394 ॥ वन्धानुलोम्यादिदमभ्यधायि भद्रबाहुखामिना, 'दारविही य णयविही वक्वाणविही ya'Nuogotti, एतच्च ण, होदामात्रत्वात् , किमित्यत आह-'जओ तई' यतोऽसौ नयविधिः क्रमेणापि पार्यते निबन्धितुं, तद्यथा-दारविही वक्खाणविधि अणुओगो नयविही y'| तेनेयं नयविधिः बुद्धिपूर्वा साभिप्रायिकी, द्वारविधेरनन्तरमिति शेषः, नयानुयोगयोर्व्यत्ययः साभिप्राय इति गाथार्थः ॥ 1362 ॥ कश्चासावभिप्रायः 1 इत्याह-'अंत मित्यादि ॥ इह भद्रबाहुखामी अस्य च चत्वार्यनुयोगद्वाराणि भवन्तीत्यत्राध्ययनादौ 'puvva'tti पूर्वमन्ते उपन्यस्य नयद्वारं अस्यां तु गाथायामनुगमस्य-अनुयोगस्य पूर्व यत् नयान् भणति व्यत्ययं कृत्वा तत् ज्ञापयति-नयानुयोगी । प्रतिसूत्रं युगपद् गच्छतः, तद्गर्भत्वात् , आदौ तु क्रमोपन्यासो युगपद्वक्तुमशक्यत्वादेवमादीति गाथार्थः ॥ 1363 / / द्वितीयचोद्य परिहारमाह-'सुत्ता इत्यादि ॥ सूत्रानुगमावसरे अनुगमद्वितीयभेदव्याख्यानवेलायां किं व्याख्यानविधि शिष्याचार्यप |रीक्षाप्रकारं मूलद्वारेवनधिकृतमपि अनुक्तमपि 'जल्पति' अभिधत्ते संग्रहगाथायां, किमर्थमित्यत आह-गुरुध शिष्यश्च तौ तयोरनु ग्रह इति विग्रहस्तदुपलक्षित उपदेशस्तथोच्यते तदर्थ, एतदुक्तं भवति-सुश्रव्यं सुव्याख्येयं च कथं नाम शाखें स्यादित्येवमर्थमिति, | यदुक्तं भवति-गुणवताऽऽचार्येण गुणवते शिष्यायाऽस्खलितादिसूत्रमुच्चार्य देयमित्येवमर्थमित्यतः क इवाप्राध्ः,॥6॥ एवं तावदनधि ORDS Page #399 -------------------------------------------------------------------------- ________________ विशेषावकारपक्ष उक्तः, अधिकारपक्षेऽप्यमुं दोषं परिजिहीर्घराह-'अहवेऽत्यादि ॥ 'जं साहिकयश्चिय' ति यस्मादसौ व्याख्यानविधिःपद 18 प्रवचनादिः कोट्याचार्य अधिकृत एव-प्रस्तुत एव, क्वेत्याह-अनुगमे-तृतीये द्वारे, कुत एतत् ? इत्याह-व्याख्यानाङ्गत्वात्, ततः किमिति चेदुच्यते वृत्तौ । 'ततोऽत्ति ततः तस्मान्न दोषश्चतुर्दारासंग्रहलक्षणः, एतदेव भावयन्नाह-यद्यद् व्याख्यानाङ्गं तत्तत्सर्व यतोऽनुगम इत्यतोऽधिकृतैव सेति ॥ 395 ॥ गाथार्थ्ः॥1365॥ अस्मिन्नेव च पक्षे इदमपरमाह, यतश्च-'सुत्तेऽत्यादि । सुत्ताणुगमादीये वक्खाणविही जओ भणिओ न्यायविदा परमेश्वरेण 'सुत्तं पयं पयत्थो' इत्याद्येतदुपलक्षकवचनाद् अतोऽनुयोगाङ्ग सेति, यस्माच 'श्रुतावसर एवं' सूत्रानुगम ॥ 395 ॥ प्रस्ताव एव 'सकलानि' प्रयोजनवन्ति गवाद्युदाहरणानि भवन्ति 'गोणी चंदणकथेत्यादीन्युत्सर्गेण, तस्मादनुगमाङ्गं सेति को । वक्तीयं चतुर्दारासंगृहीतेति, अयं चात्र भावार्थः-अवश्यमेव सूत्रे व्याख्यायमाने योग्यायोग्यनिभालनं कर्त्तव्यं, यत उक्तम्-"आमे । घडे निहितं जहा जलं तं घडं विणासेइ । इय सिद्धतरहस्सं अप्पाहारं विगासेइ ॥ 1 ॥ " इति गाथार्थः ॥ 1366 / / तदेवं स्थिते । | भाविवस्त्वङ्गीकृत्य चिचोदयिषुराह-'जदी' त्यादि । यद्यसौ व्याख्यानविधिः 'अनुगमाङ्ग सूत्रानुगमादेः कारणमेव ततः 'द्वारविधे' उपोद्घातस्यादाववतार्य किं भग्यते?, कस्माद्भणिज्यत इत्यर्थः, येनोचते-गोगी चंदनकथा' ततः उद्देसे निद्देसे यनिग्गमे इत्यादि ॥ 67 / / ननु को ह्युत्क्रमकरणे गुगो लभ्यत इति ?, उच्यते-दारेऽत्यादि ॥ द्वारविधिरपि 'उद्देसे निदेसे' इत्येवमादिका महार्था बहुवृत्तान्ता कल्याणहेतुत्वात् सूत्रवत् , ततश्च तत्रापि ब्याख्यानविधिविपर्यासः अविनीतादिप्रदानलक्षणोऽतिरोषणपार्श्वश्रवणल। क्षणो वा मा भूत् अतस्तदादौ उपोद्घातविवेरादौ व्याख्यानविधि निरूपयति अतस्ततोऽयमवतार्येह भण्यत इति गाथार्थः । ॥ 1368 / / कथं नु नाम-एत्येवेत्यादि । अत्रैव' द्वारविधावाचार्यो जिज्ञासतगुणदोषाय गुणवते शिष्यायानुयोगं वक्ष्यति, शिष्यश्च Page #400 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्तौ RECORR ॥ 396 ॥ RECEIOSec गुणवदाचार्यसंनिघावेव श्रोष्यति मोक्ष्यति वा दोषवन्तं शिष्यमाचार्य इति गायार्थः ॥ 1369 ॥ तदेवमप्युक्ते निरुक्तकारी चोदक प्रवचनादिआह-सा इत्यादि॥ स व्याख्यानविधिः अनुगमाङ्गमपि सन् 'iha'asmin द्वारविघेरादौ यदि भयंते अपि बहुवृत्तान्तततय इमा द्वारचचों परिभ्राम्य ततः 'किं' किमिति 'इहैव' अस्यामेव संग्रहगाथायामसौ नोपन्यस्यते एवं यदुत 'जिणपवयणउप्पत्ती पवयणएगडिया विभागो य । वक्खाणविही दारविही णयविही होइ अन्नुयोगो॥1॥" येनोच्यते-'सुत्ताणुगमाईए सा bhaNiya'tti, उच्यते, संग्रहगा 15 ॥ 396 ॥ थायां षष्ठस्थानेऽस्योपन्यासं कुर्वन् 'व्याख्यानविधेः शिष्याचार्यपरीक्षाविधेः प्रयत्नतरं दर्शयति, अवश्यमसौ कार्येत्यर्थः, क्व i. त्याह-'सूत्रे सूत्रानुगम इति, एतदुक्तं भवति-यद्यपि कथश्चिदुपोद्घातादौ न कृतो नाम, सूत्रानुगमावसरे त्ववश्य कर्त्तव्य इति ज्ञाप नार्थ, उपन्यासं त्वेवं चक्रे कृतीति न दोषः, अयं तावद् भाविवस्तुसंग्रहगाथायां मध्यमभङ्गया अर्थ उक्त्ः॥70॥'annuyog'ityaadi| इह केचिज्जल्पन्ति, किम् , अत आह-व्याख्यानविधिरपि संग्रहगाथाषष्ठद्वारभावी अनुयोगादिविभागे अणुओगो य णि ॥ ओओ इत्याद्यत्र वक्ष्यमाणे तत्पसंगेनानुयोगाद्यवसरे भण्यते कया प्रत्यासच्या ? इत्याह-तेषामनुयोगादीनां को योग्यः क उचितो । वक्तुं श्रोतुं वा ! इत्यनया प्रत्यासत्या ॥ 71 ॥ संग्रहगाथायां तु षष्ठद्वारे मीलयन्तः किमुक्तवन्तः ? इत्यत आह-'संग' इत्यादि ॥ | संग्रहगाथायां तु अनुयोगस्य सप्तमद्वारस्यादौ दर्शयन्त एतां ब्रुवते, किमित्याह-'जोवेऽत्यादि, यः सविभागद्वारे 'वर्णितः' व्याव|र्णितः अनुयोगः सूत्रार्थयोरनुकूलः सम्बन्धः, 'वच्छगेत्यादिना सोऽयमिति स इदानीमुच्यते, क्व ?, सूत्रानुगमादाविति सामर्थ्याद्। गम्यते, किंविशिष्टः ? इत्याह-स विधिः व्याख्यानविधिर्यदर्थ, मूलद्वारासंगृहीतोऽप्यस्यामभिधीयते नियुक्तिकृतेति गाथार्थ्ः॥ ॥ 1372 ॥ 'suya'ityAdi // यदुक्तं केयं जिनप्रवचनोत्पत्तिरिति, ननूक्तमहद्वचनं जिनप्रवचनं, अस्य च नियुक्तिसमुत्थानप्रसङ्गत ECOREA Page #401 -------------------------------------------------------------------------- ________________ प्रवचनसूत्राथकार्थाः ॥ 397 ॥ विशेषावःएवोत्पत्तिरुक्ता जिनगणधरेभ्यः सकाशात्, यत्पुनरुक्तं तद्वा जिनप्रवचनं कियदभिधानं ? अभिधानविभागो वाऽस्य कः ? कोव्याचार्य इति ॥ 1372 ॥ अत्रोच्यते वृत्तौ । एगट्टियाइं तिन्नि उ पवयण सुत्तं तहेव अत्थो य । एक्वेक्कस्स य एत्तो नामा एगट्ठिया प्ण्च्॥नि.123] ॥ 397 ॥ / जमिह पगयं पसत्थं पहाणवयणं व पवयणं तं च । सामन्नं सुयनाणं विसेसओ सुत्तमत्यो य ॥1374॥दार्ण् । सिंचइ खरै जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा। सूएइ सवै सुब्बइ सिव्वै सरए व जेणत्थं ॥ 1375 / / अविवरियं सुत्तं पिव सुट्टिय वावित्तओव सुत्त्ण्ति। जो सुत्ताभिप्पाओसो अत्थो अज्जए जम्हा ॥ 1376 ॥ सह पवयणेण जुत्ता न सुयत्थेगत्थया proppro। जं सुत्तं वक्खेयं अत्थो जे तस्स वक्खाणं ॥ 1377 ॥ जुबै व विभागाओ तिण्हविभिन्नत्थया न चेयरहा । एगत्थाणंपि पुणो किमिहेगत्थाभिहाणेहिं ॥ 1378 ॥ मौलं फुलंति जहा स्ण्कोय्विबोह्मित्त्भिन्नाई। अत्थेणाभिन्नाई कमलं सामण्णओ चेगं ॥ 1379 ॥ अविवरियं तह सुत्तं विवरियमत्थोत्ति बोहकालम्मि । किंचिम्मत्तविभिन्ना सामन्नं पवयणं नेयं ॥ 1380 ॥ सामन्नविसेसाणं जह वेगाणेगया ववत्थाए । तदुभयमत्थो य जहा वीसुं बहुपजवा ते y॥1381॥ एवं सुत्तत्थाणं एगाणेगत्थया ववत्थाए । पवयणमुभयं च तयं तियं च बहुपजयं वीसुण्॥1382॥ अहवा सव्वं नामं वंजणसुद्धियनयस्स भिन्नत्यं । इयरस्साभिन्नत्यं संववहारो य तदवेक्खो ॥ 1383 ॥ संववहारट्ठाए जम्हा जेणेगया न निच्छ्यो। तो जुत्ताई तेसिं वीसुं पज्जायनामाई ॥ 1384 ॥ ANSAHARAN SACROBACAREXAAAAACACANCIE Page #402 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य प्रवचनसू. त्राथै कार्थाः वृत्ती ॥ 398 ॥ | ॥ 398 // 'एगट्टियेत्यादि । अभिन्नैकार्थवाचकानि वचनान्येकार्थकानि, तानि च त्रीण्येव भवन्ति, न द्वे चत्वारि वेति, कस्य ?, श्रुतज्ञानस्येति गम्यते, कानि च तानीत्यत आह-प्रवचनं सूत्रं तथैवार्थश्च, सर्व एते त्रयस्तवाचका इति भावनीयं, तथा एकैकस्य च प्रवच नादेः 'नामानि' अभिधानानि पञ्च पञ्च भवन्ति, एकार्थिकविभागा इत्यर्थः, यद्वक्ष्यति 'सुतधर्मेऽत्येवमादि 'सुत्तं तंत' मित्येवमादि 'अणियोगो येत्येवमादि, अयं तावत्समुदायार्थ इति द्वारगाथार्थः ॥ 1373 ॥ प्रवचनद्वारं व्याचिख्यासुराह-'जभिहेऽत्यादि ॥ इह हि यत् प्रगतं जीवादिषु श्रद्धेयज्ञेयचरणरूपतया तत्प्रवचनं, प्रशस्तं वा यद्वचनं माङ्गलिकत्वात् , प्रधानवचनं वा यत्सकलसरहितप्रवृत्त। त्वात 'तं चति तच्च 'सामन्नं' ति सामान्येन श्रुतज्ञानमुच्यते, विशेषतस्तु सूत्रमर्थश्चेति गाथार्थः ॥ 1374 ॥ इति द्वारम् ॥ द्वितीयं । द्वारमाह-'siMcatI'tyAdi // 'सिच क्षरणे' इत्यर्थक्षरणात् श्रुतं, तथा 'निरुत्तविहिणा वा' सुयं विउप्पाइजइऽत्ति, तत्राह-'सूते'| इत्यादि, 'सूत्र' अर्थसूचनात्सूत्रम् ॥ 75 / / 'avI'tyAdi / / अवित्रियमाणमर्थतः सुप्तमिवास्ते सुप्तपुरुषवदिति प्राकृताभिधानात सुत्तं, तथा सुस्थितत्वात्सूक्तं, व्यापित्वाचार्थेषु सूक्तं पुनः 'सुत्तंति द्वारम् । अर्थद्वारमाह-यत्सूत्राभिप्रायः सोऽर्थोऽर्यमाणत्वादिति, अत uktam'egaDiyANi तिनि उ पवयण सुत्तं तहेव अत्यो य । " ति गाथार्थः ॥ 1376 / / आह-'सहेऽत्यादि ॥ 'प्रवचनेन सह' प्रवचनेन । सार्द्ध युक्ता, कयोः का इति ?, उच्यते-मिथः सूत्रार्थयोरेकार्थतेति गम्यते, कुतः 1, सूत्रत्वाद(सूत्रा )र्थस्य प्रवचनत्वात् प्रवचनस्यापि चा(च सूत्रार्थत्वात् , का तर्हि न युक्तेत्यत आह-'न सुत्तत्थेगया परोप्परओऽत्ति कुतः, सूत्रस्यानर्थत्वात् अर्थस्यापि चामत्रत्वात् , तथा चाह-'ja'mityAdi स्पष्टमित्येकं चोद्यमिति गाथार्थः ॥ 1377 ॥ पर एवाह-'जुज्जइ वेत्यादि । / 'युज्यते वा' घटते वा, त्रयाणामपि प्रवचनादीनां भिन्नार्थता' पृथगर्थतैव युज्यते, न केवलं सूत्रार्थयोः, कुतः?-'विभागात्' विभागसद्भावात, 330995%EX AAAAAAACANCER Page #403 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्ती । 399 ॥ AGRAASEX न चेद् भिन्नार्थता युज्यते तत 'इतरथा' अन्यथा एकार्थिकत्वे त्रयाणामपि पुनरेकाथिकाभिधानमनर्थक, यत्पतिज्ञातम् 'इकेकस्स ये। त्यादिना पश्चानेति गाथार्थ्ः॥1378॥ सर्वत्राचार्यो भावार्थ्माः-'mul'mityaadi॥ 'जहे ति यथा येन प्रकारेण 'मौलं phullaM'ti । 2 प्रवचनसू। मुकुलफुल्ले अविकसितौ पद्मविशेषौ ते च सङ्कोचविकाशमात्रपर्यायभिन्ने कमलात् , अर्थेन त्वभिन्ने कमलसामान्येनैकत्वात् , नचै त्रार्थकाः तेषां पुनरेकार्थिकविभागो न युक्तः, किं तर्हि ?, दृष्ट एव, तद्यथा-कमलस्यकार्थिकानि पद्मारविन्दपङ्कजसरोजतामरसजलरुहादीनि, | मुकुलस्य तु सङ्कुचितवृन्द कुमलपोण्डाप्रविबुद्धमित्यादि, फुल्लस्य तु विकचं विकसितमुत्फुल्लं बुद्धमुभिन्नमेवमादीनि, अतः सर्व एक्त ॥ 399 ॥ मित्येष दृष्टान्त इति गाथार्थः ॥ 1379 ॥ दार्टान्तिक माह-'avI'tyAdi । 'तथा' तेन प्रकारेण अविवृतं सच्छब्दवस्तुमूत्रमाख्यायते, संमुग्धाकारत्वात् , कुड्मलादिवत् , तदेव 'बोधकालंमिति बोधकाले व्याख्यानकाले विवृतं सदर्थ उच्यते, प्रकटीभूतत्वाद्विकचादिवत् , तथा किश्चिन्मात्रविभिन्नौ सूत्रार्थों सामान्य प्रवचनं ज्ञेयं उभयतटस्पर्शित्वात् पद्यादिवत् , न चैतेषां प्रवचनसूत्रार्थानां पुनरेकार्थिकाभिधानं न युक्तं, किं तर्हि 1, युक्तमेव, यद्वक्ष्यति 'सुयधम्मेत्येवमादीति गाथार्थः ॥ 1380 ॥ अस्यैवार्थस्य विवेचनार्थमुदाहरणान्तरमाह-'सामन्नेऽत्यादि । यथा वेह सामान्यविशेषयोरेकता दृष्टा तथाऽनेकता च दृष्टा, कुत एतत् ? इत्युच्यते-सामान्यस्य विशेषेभ्योऽन्यत्वाभावात् विशेषमात्रस्य चाभावात् , एवं विशेषाणामपि सामान्यान्यत्वाभावात् सामान्यमात्रस्य चाभावात् , कथमेतदित्याह-व्यवस्थया', विवक्षयेत्यर्थः, तथा यथा चैतत्सामान्यविशेषोभयमर्थाभिधानादवरुध्यते-अर्थशब्देनोच्यते, उभयपरिणामसंनिधानरूपत्वादर्थस्य, यथा च ते सामान्यविशेषार्थाः 'वीमुंति प्रत्येकं 2 बहुपर्याया दृष्टास्तद्यथा-सामान्यं सत्ता भाव इति, तथा विशेषो भेदः पर्याय इति, द्रव्यं वस्त्वर्थ इति गाथार्थः ॥ 1381 ॥ एवं किमित्यत आह-'eva'mityAdi । / एवं सूत्रार्थयोः सामान्यविशेष CONKARACHECKNOCCAS Page #404 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती प्रवचनसू. वार्थैकार्थाः ॥ 40 ॥ ॥ 40 // CROLCARNAACARE कल्पयोः व्यवस्थया एकताज्ञेकता च वर्तते, पवयणमुभयं च तयंति, तच्चोभयं सूत्रार्थलक्षणं प्रवचनाभिधानादवरुध्यते-प्रवचनमुच्यते, उभयसंनिध्युपचितत्वात्तस्य, 'तियं च' सूत्रार्थप्रवचनलक्षणं 'वीसुंर प्रचेयंर बहुपर्यायं वर्चत इति, 'सुयधम्म' इत्यादिना । प्रकारेण कोज विरोधः इति गाथार्थ्ः॥1382 ॥ 'अहवे त्यादि । यद्वा 'सर्व नाम' सर्वमभिधानं व्यञ्जनशुद्धिकनयस्य । मतेन भिन्नार्थ अपूर्वापूर्वार्थ, शब्दमेदे त्वर्थभेदात, घटपटकटशकटवटवटध्वजादिवत् , इतरनयाभिप्रायात्तु अभिन्नार्थ किञ्चिद्वचनं, शब्दभेदेऽप्यर्थाभेदाद्, इन्द्रशक्रपुरन्दरादिवत् , अथवा संव्यवहारपत्ययदर्शनाद्, घटकुटकुम्भादिवत्, प्रायोवृत्त्या च व्यवहारनयापेक्षया लोकसंव्यवहारप्रसिद्धेरिति गाथार्थः ॥ 1383 ॥ 'संवें त्यादि । 'यस्मात् येन कारणेन 'एकता' एकार्थता संव्यवहारार्थतया, न तु निश्चयतः, 'तो' तस्माद् 'युक्तानि घटमानकानि 'तेषां' प्रवचनसूत्रार्थानां 'वीसुं' प्रत्तेयर 'पर्यायनामानि एकाथिकानि व्यवहारनयादेशत इति ॥ 1384 ॥ अत आह सुयधम्म तित्थ मग्गो पावयणं पवयणंच एगट्ठा । सुत्तं तंतं गंथो पाढो सत्यं च एगट्ठा । नि. 124 / / बोहो सुयस्स धम्मो सुयं व धम्मो स्जीव्प्ज्जाओ। सुगईए संजमम्मि य धरणाओवासुयं ध्म्मो॥1386॥ तित्थंति पुव्वभणियं संघोजो नाणचरण स्ण्घाओ। इह पवयणपितित्थं तत्तोऽणत्यंतरं जेण ॥ 1387 / / मजिजह सोहिजइ जेणं तो पवयणं तओ म्ग्गो। अहवा सिवस्स मग्गोमग्गणमन्नेसणं प्ण्थो॥1388॥ पगयाइ अभिविहीए पवयणं पावयणमाइ व्य्न्न्ण्वा। सिवपावयवयणं वा पावयणं पवयणं भ्न्निय्ण्॥1389॥ सुत्तं भणियं तंतं तणिज्जए तेण tammi va jmttho|gNthiji तेण तओ तम्मि व तोतं मयं gNtho॥1390॥ ACCAL Page #405 -------------------------------------------------------------------------- ________________ वृत्ती ॥ 40 401 ॥ विशेषाव पढणं पाढोतं तेण तम्मि व पढिजएऽभिधेयति । सासिज्जए तेण तहिं व नेयमाया व तो सत्थं ॥ 1391 ॥ प्रवचनायेकोव्वाचार्य । अणुओगो य निओगो भास विभासा य वत्तियं चेव । एए अणुओगस्स उनामा एगट्ठिया पंच । नि. 125 ॥ | कार्थिकानि अणुओयणमणुओगो सुयस्स नियएण जमभिधेएणं । वावारो वा जोगो जो अणुरूवोऽणुकूलो वा॥1393॥ ॥ 401 // अहवा जमत्थओ थोवपच्छभावेहिं सुयमणुं त्स्स्। अभिधेए वावारो जोगो तेणं व संबंधो ॥ 1394 ॥ 'सुय' इत्यादि । प्रवचनं श्रुतधर्मोऽभिधीयते, श्रुतस्य धर्मः-स्वभावः श्रुतधर्मो, बोधस्वभावत्वात् , श्रुतस्य बोधो धर्म उच्यते, | जीवपर्यायत्वाद्वा समानाधिकरणः, सुगतिधरणाद्वा श्रुतं धर्म उच्यते, 'तित्थं प्राग्वत् , मृज्यते-शोध्यतेऽनेनात्मेति मार्गः, शिवान्वेषणं वा, तथा प्रगतमभिविधिना च जीवादिष्विति वचनं प्रावचनं, प्रवचनं तु प्राग्वत् , प्रवचनविभाग उक्त इति । 'sutta'tti प्राग्वत् , 'तनु विस्तारें तन्यतेऽनेनार्थ इति तत्रमित्येवमादिकारकयोजना, अर्थग्रन्थनाद् ग्रन्थ इत्येवमादि, अभिधेयपठनात्पाठः, शासनाच्च शास्त्रमिति सूत्रविभाग इति द्वारगाथौघार्थः ॥ 1385 ॥ 'बोधो इत्यादि । सर्व भाष्यमुक्तार्थ सुगमं चेति॥1386-87-88. 89-90-91 / / अधुनाऽनुयोगादिविभागमाह-'अणुओगेऽत्यादि द्वारगाथा, तत्रानुयोजनमनुयोगः, किश्च तत् ?, श्रुते निजाभिधेय। सम्बन्धनं, अथवा योग इति व्यापार उच्यते, ततश्चानुरूपोऽनुकूलो वा योगो, यथा घटशब्देन घटो भण्यते, अणुना वा योगो अणुयोग इत्येवमादि, तथा निश्चितो योगो, यथा घटध्वनिना घट एवोच्यते, नान्य इत्येवमादि, भाषणं भाषा, व्यक्तीकरणमित्यर्थः, तद्यथालघटनाद् घटः, चेष्टावानित्यर्थः, विविधा भाषा विभाषा, यथा घटः कुटः कुम्भ इत्येवमादि, 'वार्तिक' वृत्तौ भवं वार्तिकं, अशेषपर्या यकवनमित्यर्थः, अनुयोगस्य पुनरमनि एकार्थिकानि पञ्चेति स्मुदायार्थ्ः॥1392॥ आद्यं द्वारं तावद् भाष्यकार आह-'aNu'ityAdi, GOESSTREETBOXER * Page #406 -------------------------------------------------------------------------- ________________ मानामादिभिः वृत्ती विशेषाव04 | "अहवेऽत्यादि, उक्तार्थम् ॥ 1393-94 ॥ साम्प्रतमाद्यद्वारे प्रतिद्वारगाथामाहकोव्याचार्य में नामं ठवणा दविए खेत्ते काले य वयण भावे y। एसो अणुओगस्स उ निक्खेवो होइ सत्तविहो |नि.126| | अनुयोगो' नामस्स जोऽणुओगो अहवा ज्स्साभिहान्न्म्न्नुओगो। नामेण व जोजोग्गोजोगो नामान्नुओगोसो॥1396॥ ननुयोगश्च ठवणाए जोऽणुओगोऽणुओग इति वा ठविजए ज्ण्च्|जा वेह जस्स ठवणा जोग्गा त्थ्व्न्नान्नुओगोसो॥1397॥ ॥ 402 // // 402 // दव्वस्स जोऽणुओगो दब्वे दब्वेण दव्वहेऊ वा । दव्वस्स पज्जवेग व जोगो दब्वेण वा जोगो ॥ 1398 ॥ बहुवयणओऽवि एवं नेओ जो वा कहे अन्नुवुत्तो। दव्वाणुओग एसो एवं खेत्ताइयाणंपि ॥ 1399 ॥ दव्वस्स उ अणुओगो जीवदव्वस्स[vA ajiivdvvss। ekke kammivi भेया हवंति दवाइया चुरो॥1400॥ दवेणेगं दव्वं स्ण्खाईय्प्पेस्मोगाद्ध्ण्। कालेऽणाइ अनिहणो भावे नाणाइयाऽणंता ॥ 1401 ॥ एमेव अजीवस्सवि परमाणू दव्व एगदब्वं तु । खेत्ते एगपएसे ओगाढो सो भवे नियमा ॥ 1402 ॥ समयाइठी असंखा ओसप्पिणीओ हवंति कालम्मि । वण्णाइ bhAva'NaMtA एवं दुपएसमाईवि ॥ 1403 / / दव्वाणं अणुओगो जीवाजीवाण पज्जवा नेया । तत्थवि य मग्गणाओऽणेगा सहाणपरठाणे ॥ 1404 ॥ वत्तीए अक्खेण व करंगुलाईण वावि दवेणं । अक्खेहि य दब्वेहिं अहिगरणे कप्प-कप्पेहिं ॥ 1405 / / पन्नत्ति जंबुदीवे खेत्तस्सेमाइ होइ अणुओगो । खेत्ताणं अणुओगो दीवसमुदाण पन्नत्ती ॥ 1406 ॥ जंबुद्दीवपमाणं पुढविजियाणं तु पत्थयं काउं । एवं मविजमाणा हवंति लोगा असंखेज्जा ॥ 1407 / / Page #407 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्तौ नामादिभिः अनुयोगो'| ननुयोगश्च ॥ 403 ॥ ॥ 40 // SIONAMESSAGAR खेत्तेहिं बहू दीवे पुढविजियाणं तु पत्थर्य काउण्। एवं मविजमाणा हवंति लोगा असंखेजा ॥ 1408 ॥ दारं । खेत्तम्मि उ अणुओगो तिरियं लोगम्मि जम्मि वा खेत्ते। अड्डाइयदीवेसु छलद्धवीसाए खेत्तेसु ॥ 1409 ॥ कालस्स समयरूवण कालाण तदाइ जाव स्म्ब्द्धा। कालेणनिलाऽवहारो कालेहि उसेसकायाणं ॥ 1410 ॥ कालम्मि बीयपोरिसि समासु तिसु दोसुवावि कालेसु । वयणस्सेगवयाई वयणाणं सोलसण्हं तु॥1411॥ वयणेणायरियाइ एकेणुत्तो बहहिं वयणेहिं । वयणे खओवसमिए वयगेसु उ नत्थि अन्नुओगो॥1412॥ भावस्सेगयरस्सौ अणुओगोजो जहडिओ भावो। दोमाइसंनिगासे अणुओगो होइ भावान्न्ण्॥1413॥दार्ण्। भावेण saMgahAINa'NNayareNaM दुगाइभावेहिं । वयणे खओवसमिए भावेसु य नत्थि अणुओगो ॥ 1414 ॥ अहवा आयाराइसु भावेसुवि एस होइ अन्नुओगो। सामित्तं आसज्ज व परिणाममुं भुविहेस्ण्॥1415॥दार्ण्॥ दव्वे नियमा भावो न विणा ते यावि खेत्तकालेहिं । खेत्ते तिण्हवि भयणा कालो भयणाए तीसुपि ॥ 1416 ॥ आधारो आधेयं च होइ दव्वं तहेव भावो य । खेत्तं पुण आहारो कालो नियमाउ आहेओ ॥ 1417 ॥ एसोऽणुरूवजोगो गओष्णुओगो अओ विवज्जत्थं । जो सो अणणुओगो तत्थेमे होंति दिटुंता ॥ 1418 ॥ 'naam'mityaadi| आद्यद्वारव्याचिख्यासयेदमाह-'नामस्से त्यादि स्पष्टा, नवरं 'योग्य' अनुकूल इत्येवं सर्वत्र ॥95-6॥द्वार्म् । / 'ठवणेऽत्यादि, सुगमा ॥द्वार्म् । / 97 ॥ द्रव्यानुयोगद्वारमाह-'दव्वस्सेऽत्यादि । 'bahu'ityAdi । द्रव्यस्य योऽनुयोगः, सो दवाणुयोग इत्यत्र सम्बन्धः, तथा 'द्रव्ये' निषद्यादावधिकरणभूते 'द्रव्येण' करणभूतेन क्षीरपाषाणदलकेन, इह च द्रव्यस्य द्रव्येण द्रव्य इत्येव Page #408 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव द्रष्टव्यं, द्रव्यहेतुर्वा योऽनुयोगः स द्रव्यानुयोगः, द्रव्यस्य वा पर्यायेण योऽनुरूपो योगः, द्रव्येण वा योऽनुकूलो योगः, एवं बहुवचनतो- नामादिभिः कोवाचाय है 'पि वाच्यं, यथा द्रव्याणां द्रव्यद्रव्येष्विति, यो वाऽर्थकथयत्यनुपयुक्त इति, एवं क्षेत्रकालभावत्रयेऽपि वाच्यमिति स्ण्क्स्सेपार्थ्ः॥98-99॥ है अनुयोगो' | साम्पतं विशेषतो द्रव्यानुयोगं तावदाह-'दब्वें' त्यादि ॥ द्रव्यस्य त्वनुयोगो द्वेषा, कथमित्यत आह-जीवद्रव्यस्य वा अजीवद्रव्यस्य ननुयोगश्च ॥ 4 ॥ वेति, पुनश्चैकैकस्मिन् जीवद्रव्ये अजीवद्रव्ये च द्रव्यादींश्चतुरो भेदान् जानीहि । तांश्च क्रमेणाह-'दब्वेणेत्यादि । 'द्रव्येण' ॥ 404 ॥ द्रव्यत एकं द्रव्यं, तच्च संखातीयपदेसमोगाढं, सच जीवः कालेऽधिकृतेऽनाद्यनिधनः, भावे चाधिकृतेऽस्य ज्ञानादयोऽनन्ताः पर्याया इति गाथार्थ्ः॥1400-1॥ 'emeveM'tyAdi, 'samayAdI'tyAdi, स्पष्टम् । इति द्रव्यस्यानुयोग इति गतम् ॥ बहुवचनत आह 8. 'दव्वाणमित्यादि ॥ इह द्रव्याणां बहूनामनुयोगः जीवाजीवानामनन्ता ज्ञानकृष्णादिपर्यायाः, तत्रापि चानेका मार्गणाः, स्वस्थाने द जीवाजीवद्रव्याणां, तत्र (जीवे) द्रव्यतोऽनन्तानि अनन्तपर्यायाणि च, परस्थानतः क्षेत्रकालाभ्यामसंख्येयानि, प्रायोविवक्षयेति, (अजीवे) द्रव्यानन्तपर्यायाणि स्वस्थानतः, (परस्थानतः) क्षेत्रकालाभ्यामसंख्येयानि प्रायोविवक्षयेति, द्रव्याणामिति गतम् । एवम् 'वत्तीए' इत्यादि । वादिनाऽनुयोगो द्रव्येण । दारं । अक्षस्त्वनुयोगो द्रव्यैः । दारं । अधिकरणे कल्प एकत्र व्यवस्थितोऽनुयोगं दयदा करोति । दारं । कल्पेषु तु बहुष्विति गाथार्थः ॥ 1402-5 / / द्रव्यानुयोगः समाप्तः ॥ खेत्तस्स खेत्ताणं वाऽणुयोगमाहमाऽपन्नत्तीत्यादि ॥ 6 ॥ क्षेत्रेणाह-'जंबुद्दीवेऽत्यादि स्पष्टा ॥ बहुवचनमङ्गीकृत्याह-'खेत्तेही त्यादि, स्पष्टैव ॥ दारं ॥ 7-8 ॥ अधिकरणमङ्गीकृत्याह-khettammI'tyAdi / एकवचनबहुवचनतः स्पष्टैव, 'छलद्घवीसाए' ति अद्धछब्बीसाए जणवएसुत्ति गाथार्थः ॥ 1409 ॥ दारं ॥ 'कालस्सेऽत्यादि । खेत्ताणुयोगो गओ ॥ पुन्बद्धे एगवयणबहुवयणाई, कालेनानुयोगोऽनिलापहारः, 5 Page #409 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती * ॥ 405 ॥ ** बादरवायुकायिकवैक्रियलब्धिसमन्वितानामद्धापल्योपमासंख्येयभागेन, हियन्त इति, कालैस्तु शेषकायानामिति गाथार्थ्ः॥1410॥ नामादिभिः दारं ॥ 'kAlammI'tyAdi // एगवयणबहुवयणाई पुबरेण ॥ कालानुयोगो गतः ॥ 11 ॥ 'वयणेऽत्यादि । एगवयणबहु- अनुयोगोऽवयणाई, पच्छद्धं तुशब्दाद् द्विवचनानां बहुवचनानां चेति । द्वारम् । 'वयणे इत्यादि, वचनेनैकेन मूरिरनुयोगं प्रस्तौति, वचनै ननुयोगश्च बहुरभिरभ्यर्थितः सनिति । दारं । बहुवचने क्षायोपशमिके अनुयोगो, वचनेषु तु नास्तीति गाथार्थः ॥ 1412 ॥ दारम् । | ॥ 405 / वचनानुयोगः समाप्तः ॥'भाव्स्सेत्यादि । / षण्णां भावानां यथावस्थितान्यतरप्ररूपणं भावस्यानुयोगः, एवं द्वयोर्भावयोरौदयि। कौपशमिकलक्षणयोः, आदिशब्दात्रिकादिसंयोगः, संनिकाशे-संयोगे, भावानामनुयोग इति गाथार्थ्ः॥1413॥ 'भावेणे' त्यादि ॥ 4 भावेण संगहट्ठयाए1, कहं नाम इमे सिस्सा सुत्तत्थाणं संगहं करेस्सतित्ति 1, आदिशब्दात् उवग्गहळ्याए, कहं नाम इमे वत्थादुप्पा। यगा होहिन्ति2, एवं निज्जरट्ठयाए 3, कह नाम ममंपि इमे वाययन्तस्स निज्जरा होही 4, एवं सुयपज्जवज्जाएणं अबोच्छित्तीए 5, | तथा भावरनुयोगः, द्विकादिभिः, भावे क्षायोपशमिके, भावेषु तु द्विकादिपु नास्त्यस्ति वेत्याह-'अहवेत्यादि, सुबोधेति मूलगाथा 'व्य्वार्थ्ः॥14-5॥ इह च-'दब्वेऽइत्यादि ॥'द्र्व्ये इति द्रव्यविषयेऽनुयोगे नियमाद् भावानुयोगोऽस्ति, तद्व्याख्याने द्रव्यस्यैव व्याख्यानाद्, तौ चापि द्रव्यभावानुयोगौ क्षेत्रकालाभ्यां विना न भवतः, तद्विशिष्टत्वात्तयोः, तथाहि-पर्यायाधारं द्रव्यं व्याख्या। नयनवश्यमेव क्वचिदवगाढं व्याचष्टे स्थितिमचेति, खेचेत्ति क्षेत्रानुयोगे त्रयोऽपि द्रव्यभावकाला अनुयोगा भाज्याः, कदाचित्सन्ति कदाचित्र, अलोके द्रव्याद्यनुयोगायोगात्, तस्य चानुयोगयोगाद् , अगुरुलध्वादीनां चाविवक्षितत्वात्, 1 तथा 'तीसुंपि' द्रव्यक्षेत्र-4 भावेष्वनुयोगे सति कालो भजनया वर्तते, समयक्षेत्रात्परतः कालायोगात् , तत्र विलम्बिघण्टालालान्यायस्थितत्वादादित्यमण्डलानां * * * * Page #410 -------------------------------------------------------------------------- ________________ वृत्ती विशेषावर तदनुयोगायोगात् ॥ तथा-'आधारों इत्यादि । द्रव्यमाघारो भवति पर्यायाणां, आधेयं च क्षेत्रस्य, तथैव भावश्च आधेयो द्रव्यस्या सानुयोगान कोव्याचार्य धारश्च कालस्य, तथाहि-नीलादयः कालाधाराः, क्षेत्रं त्वाधार एव, पुनःशब्दस्य विशेषणार्थत्वात्, कालस्त्वाधेय एव, द्रव्यपर्यायाधा नुयोगयोरत्वादिति गाथार्थः ॥ 1416-7 / / तदेवं प्रतिद्वारगाथायाः समतिक्रान्तत्वान्मूलद्वारनिगमनायाह-एसों इत्यादि ॥ एषोऽनुयोगः दृष्टान्ताः समातः, अतोऽस्यार्थाक्षिप्तं विपर्ययमाह-'अतो' इत्यादि स्पष्टम् ॥ 1418 ॥ ते चामी॥406॥ ॥ 406 ॥ | वच्छगगोणी खुजा सज्झाए चेव बहिरउल्लावे । गामेल्लए य वयणे सत्तेव य होंति भावम्मि (नि. 127) P सावगभज्जा सत्तवईए य कोंकणगदारए नौले । कमलामेला संबस्स साहसं सेणिए कोवो (नि. 128) का 'वच्छगगोणी इत्यादि । "नाम ठवणा दविए खित्ते काले य वयण भावे y। एसोऽणणुयोगस्सा णिक्खेवो होइ सत्तविहो ॥ 1 ॥ तत्र वत्सकगौरिति द्रव्यानुयोगाननुयोगयोरुदाहरणं, तद्यथा-यदि दोहओ बहुलाए वच्छयं सबलाए जोएइ साबलेयं वा बहुलाए तोऽननुरूपयोगादननुयोगः, क्षीरस्य चाप्रवृत्तिः, पाणिमहारतो जानुकादिचूर्णनं च स्यात् , यथायोगे च सर्वकल्याणमिति । एवं जीवधर्मेरजीवद्रव्ये व्याख्यायमाने जीवद्रव्ये वाज्जीवधर्फरननुयोगो, दोषांश्च भाष्यकारो वक्ष्यति, यथायोगे च निर्वान्न्माप्तिः॥1॥'खुज्ज्त्ति । क्षेत्रानुयोगाननुयोगयोस्तु कुब्जोदाहरणं, तद्यथा-पैहाणे नगरे सालवाहणो राया, सो वरिसे2 नहवाहणं रोहेइ, वर्षाकालमाप्तौ च प्रतिष्ठानमेवायातीति व्रजति कालः, अन्यदा तेन रोधकेनायातेन जिगमिषुणा मणिभूमिचित्रास्थायिकामण्डपिकायामप्रतिग्रहे निष्ठीवनं कृतं, तच्च पार्श्वस्थितया कुब्जया दृष्ट्वा चिन्तितं-नूनं जिगमिषू राजेति, परिचितयानपालायावेदितं, असावपि चोषसि सकलयानवि Page #411 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचाये वृत्ती ॥ 407॥ शेषसंयत्रिमकरोत, तां च दृष्ट्वा सकलस्कन्धावारः प्रस्थितो, महान् इतश्चेतश्च शङ्खादिध्वनिसंनिपातः संवृत्तः, राजापि स्कन्धावार-3 अनुयोगानरेणूत्करोद्दण्डनभयात् कतिपयाश्ववारपरिवृतोऽग्रत एव गच्छामीतिकृत्वा उषस्येवोत्थितः, पश्यति चोच्चलितं सकलकटकनिवेशमिति, रणूक |नुयोगयोन मया कस्मैचित्स्वाभिप्रायो निवेदित इति विस्मयवतान्विष्टं, लब्धं यावत्कुन्जेति, तयाऽप्याख्यातं-एवं मयाभिप्रायस्ते ज्ञात इति, दृष्टान्ताः एस अणणुयोगो, तीसे मंडवियाए खेतं चेव चिंतिज्जइ, विपरीतस्त्वनुयोगः, एवं असंखिज्जपएसियं लोयं णिप्पएसत्तणेग प्न्न्|त्स्सा 4 ॥ 40 ॥ णणुयोगो, यथाऽवस्थितप्रज्ञापने त्वनुयोगः, स्वधर्मविनियोगात् ॥ 2 ॥ 'सज्झाए चेव' ति कालानुयोगाननुयोगयोरर्द्धरात्रस्वाध्यायकारी साधुः, "पाओसिय परियट्टग रहसेण न यागई tao kaalN। पंताए च्छलणभया स बोहिओ तक्ककुडएण ॥ 1 ॥ भदाए देवयाए तस्स पुरा आसि अणणुयोगोत्ति । पच्छा पुण अणुयोगो कालद्दारे इमं नायं ॥ 2 ॥ 3 ॥ बहिरउल्लावेत्ति एगंमि गामे बहिरकुडुंबं परिवसइ, थेरो थेरीपुत्तो वहुया य, सो पुत्तो खेते हलं वाहेंतो पंथसारिएण पंथं पुच्छिओ भणइ-घरजायया मम इमे बैल्ला, माणे सिंगेहित्ति सो गओ, ततो वहुया से भत्तं गिहिऊगागया, वित्थरियं, भुत्तुमारद्धो, कहेइ य-महेला ! अज्ज मम इमे बैल्ला अज्जसिंगिया आसित्ति, साविध उढे चल्लंते दट्टुं भणइ-न याणामो लोणं वा अलोणं वा ?, माउयाए ते रद्धंति, ततो सा तं भत्तगभायणं ककोडयाण भरेत्ता आयया, कत्तीए सासुयाए कहियं-अम्मो ! पुत्तो ते भणति-अलोयणं भत्तंति, सा । भणइ-थुल्लं वा हौ वरडं वा, थेरस्स पोनी होहित्ति, सा थेरी पवड्डमाणाणुसयपसरा थेरं भणइ-सुहिया ते सुण्हा, सा णेच्छइ थुल्लंति, सोऽवि भणइ-पीउ ते जीवियेण जै मया इक्कोऽवि तिलकणो भक्खिओत्ति । एवं जै एगवयगं परूवेअवंति दुवयणं 5 | परूवेइ, दुवयणे वा एगवयणंति, तो अणणुयोगो, विवज्जए विवज्जय इति 4 ॥ Page #412 -------------------------------------------------------------------------- ________________ * वृत्ती * * विशेषाव । 'गामेल्लयत्ति, अत्रैव द्वितीयम्-एका नागरमहिला भतारे मए गामे वुत्था, कट्ठाइसयंगाहलाभाओ, तीसे य पुत्तो खुडलओ, अनुयोगान कोव्याचार्य * सो वद्धंतो मायरं पुच्छइ-कहिं मे पियत्ति?, सा भणइ-मओ, सो केणोवाएण जीवियाइओ?, सा भणइ-ओलग्गाए, सो भणइ-ताऽहं नुयोगयो ओलग्गामि, सा भणइ-न याणसि तुमं ओलग्गिउं, सो भणइ-कहं पुण ओलग्गिजइ ?, सा भगइ-विणएण, सो भणइ-केरिसो विणओ दृष्टान्ताः ॥ 408 ॥ | जो मए कायव्वोत्ति ?, सा आह-दिट्ठो जोहारिजइ, जं जं सो भणइ तं च कायव्वं । पडियारेयव्वं, न कयाइवि पाणचाएऽवि ॥ 1 ॥ ॥ 408 // तओ सो आमंति भणित्ता पढिओ नगराभिमुहो-झाडंतरमयलि(ह लु)के, पेच्छइ आगरिसिएहि धणुहेहिं । वाहे ते दट्ट्टणं, महया । सद्देण जोक्कारे ॥ 2 ॥ तओ हरिणेसु पलाइएसु तेहिं सो बद्धो पिट्टिओ, सम्भावे कहिए मुक्को, भणिओ णेहिं-जै पिच्छसि एरिसयं पुणोऽवि तो सणियगं निलुक्क्तो। ओयरिओ बच्चेजसु, तुसिणीओ णिण्णदेसेण ॥ 1 ॥ सो एवं हउत्ति पढिओ नगराभिमुहो, तत्थ य पुरओ रयगा वत्थाणि धोवंति, हरै य दिवसे2 तेसिं वत्थाणि कोइ चोरोत्ति। तो खड्डासिंगेसुं, तेहिं तया थाणयं दिण्णं ॥ 1 ॥ सोवि । य तहेव खड्डाए~ एंतओ तेहिं रयगचूडेहिं । दिट्ठो गहिओ बद्धो, कहिए मुक्को य सम्भावे ॥ 2 ॥ भणिओ य हियट्ठाए जइया दीसइ । इमेरिसं तैया । हौह सुद्धं खारो पडौ य एवंति भणिऊग ॥ 3 / / पुणो नगराभिमुहो पट्टिओ-पेच्छइ य मंगलसएहिं वप्पिणं करिसगेहि चुप्पंतं भणियं च था। बद्धो, मुक्को कहिए य परमत्थे ॥ 4 ॥ भणिओ य भणिजसु एरिसंमि भंडिं bhareha eyss। बहुयं च हौ एवं & होहि पुणो एरिसं तुम्हं ॥ 5 ॥ एवं सो उत्तिए पुणो पट्ठिओ-पेच्छइ नगरदुवारे मयगं नीणिजमाणमी भणिये । बद्धो कहिए~ / | मुक्को भणिओ य भणिजए एवं । ॥ 6 ॥ एएण एरिसेणं, कजेगं हौ भे विओगोत्ति । मा एरिसयं कजं, पावेजह अन्नजम्मेऽवि ॥ 7 ॥ | ततो एवं भणिऊण नगररत्थाये-हत्थिक्खंधवरगयं दट्टणं वहूवरं विभूईए। गच्छंतं इडिकाहलसद्देणं सो तयं भणति ॥ 8 ॥ 'eeNa'mi * ** Page #413 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य *COR ॥ 409 ॥ CARRORRERAKAAS | त्येवमादिगाथा-बद्धो भणिए मुक्को भणिओ य हियट्ठयाए सो तेहिं । मृढ ! भणेजसु एवं दिणेर हौ मे एयं ॥ 9 ॥ सो एवंति भणित्ता पुणो पहिओ, अन्नया रायउत्तं नियलियं पेच्छिऊणाह-जावेह चंदसूरा तवंति गयणंगणे गुणविसाले । ताव तुह एरिसं हौ, नाह ! जमई नुयोगयो। नियच्छामि ॥ 10 ॥ बद्धो मुक्को भणिओ य एरिसे भण्णए इमं मूढ! तुम्ह इमं अजं चिय विहडौ कि काल्खेवेन्न्',॥11॥ ताहे एवंति दृष्टान्ताः भणिऊणं पहिओ-पेच्छइ य दोण्ह सुबहुयकालविरुद्धाण नरवरिंदाणं । साहुपुरिसेहिं सद्धिं नरघट्ट कीरमाणीं सो ॥ 12 ॥ सो भणइ IC ॥ 409 ॥ | तुम्भ एवं विहडौ अज्जेव कित्थ कालेण ? / इय सो कहिंचि नीओ, एगस्सोलग्गओ जाओ ॥ 13 ॥ अन्नया दुब्भिक्खे तस्स तस्सामिणो भजाये अंबिलजाऊ सिद्धिल्लिया, सो य से तस्सामी ओलग्गओ गओ, सो तीए भणिओ-गच्छाहि, भोइयं भणाहि-एहि जाव अंबिलजाऊण सीयली होहितित्ति, सो गओ, तेण रण्णो अस्थाइयाये तहेव महया सद्देण सो हक्कारिओ, विलक्खो य जाओ, घरग। तेण य अंबाडिओ, भणिओ य-एरिसे कज्जे सणियं कण्णमूले ठाइऊणं विभाए कहिज्जइ, तओ से अन्नया घरं पलितं, भोइणीए पट्टविओ भोइयं हक्कारेहि, सो गओ, पच्छावे लद्धे चिराओ कण्णे कहेइ, एवं च जाव सो आगच्छइ ताव घरवासी झामिओ, तत्थवि अंबाडिओ, भणिओ य-एरिसे जाहे चेव धूममेत्तंपि होइ ताहे लडं चेव उदयं उवरिं दिज्जइ जाव कंजियंति, एवं, अनया भोइओ । पावारयं ओढिऊग अगुरुणा धूवेइ, धूमो निग्गओ, तेण से उदगतक्कदुद्धाइ संनिहियं अपेच्छंतेण कोसीथकंजिगा सिरए से उक्कि|रिया, जहा तहा विज्झायउत्ति ॥ एवं जो अबंमि वत्तव्वे अन्नं कहेइ तस्स अणणुओगो होइ, विवज्जए अणुओगो भवति, यत आह-vayaNa'tti वचने द्वे अप्येते उदाहृती इति 4॥ तथा सप्तैव भवन्ति भावेऽनुयोगाननुयोगयोः प्रतिपादकान्युदाहरणानि, तद्यथा-'सावगे ऽत्यादि । अत्र 'sAvagamajja'tti, RACCIAL Page #414 -------------------------------------------------------------------------- ________________ विशेषाव एगेण सावगेण नियमजाए वयंसिया ओरालसरीरा दिवा, सो तीए अज्झोववष्णो, चिंताये पैदिणं दुबलीभवंतो भजाएअनयोगानकोखाचार्या पुच्छिओ, नय कहेइ लजाए, निब्बन्धे य कए कहिओ सम्भावो, तीएऽवि ससंभमं भणिओ-हा किमेत्तियं कालं न कहियंति !, नुयोगयो तओ तीए भणिओ, घडिया सा मए तुहं, किंतु सा तुह वियाले सोवणियं पविसंती पदी निव्वावेहित्ति, तो तीए वयंसियाए दृष्टान्ताः ॥ 410 ॥ दि कुंडलाइ आमरणं सोहग्गललियचुन्नियाजुयलं च परिहियं, ततो तस्स वासभवणं पदीवालोयरमणिजं पविसिऊण निव्वाविओ ॥ 410 ॥ है दीवो, अच्छिया, ण य किंपि जंपियं, सरविसेसो वा तहा कओ, बसिया, विभायाए रयणीए णियए चेव वासे ठिया, पविट्ठा य वासमवणं, गोसे संजमणी कया, सड्ढोऽवि तओ दिवसाओ अहिययरं दुबलीहोइउं पयत्तो-सयलसुरासुरपणमियचलणेहिं जिणेहिं जं इहं मणियं । तं परभवसंपलयं हा हा मे खंडियं सीलं ॥1॥"ति, भजाए जाणतीएवि भणिओ-विणिया ते सद्धा, तओऽवि दुब्बलीहै होहिसित्ति, तेण भणियं-डहई अकज्ज कयं पच्छत्ति, तओ तीए साभिण्णाणं पत्तियाविओ, सद्धीओ जाओ, एवं जो ससमयवत्तव्वयं परसमयवत्तन्वयंति भणति, उदैयलक्खणेण वा उपसमियं भन्नै ताहे अणणुओगो, समं परूविज्जमाणे । विवज्जोति 1 ॥ सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः-एक्कमि पच्चंतगामे एक्को ओलग्गयमणूसो, समणमाहणादीणमुवएसं ण सुणेइ, ण वा अल्लियै, न वा सेज्जं देइ, मा मे धम्मं कहेहित्ति, सदयो होक्खामित्ति, अन्नया य तं गामं साहुणो आगया, वसहिं मग्गंति. तओ खेड्डावेक्खएहिं गामिल्लएहिं सो चेव चिंधिओ-एरिसो तारिसो एस सावगोत्ति, गया, दिट्ठो, धम्मलाभिओ य, ण उण आढाइ, तओ एक्केण साहुणा भणियं-पवंचिया वा तेहि, ण वा सो एसोसि, तेण भणियं-किं कि भणहित्ति ?, साहहिं कहियं-जहा तुमं सावगो एरिसो तारि RASAKARA OMOMRASA% Page #415 -------------------------------------------------------------------------- ________________ // 41 // विशेषाव JOsoti, वसहिं पयच्छाहि, तेण चिंतियं-भो ! ममाओवि तेसिं अणज्जया जे एएसि पवंचं पौंजंति, तम्हा माऽहं तेसिं उवहासो होमित्ति । अनुयोगानकोबाचार्य 8 करेमि इमं कज्जंति, तेण पगासं भणियं-ठाह भो! एयाए सालाए जै मे धम्म ण कहेहत्ति, तेहिं पडिवणं, ठिया सज्झायज्झाणप-14 कानुयोगयोवृत्ती रायणा, वासारते य वत्ते, अणुब्वयसु, तेण भणिय-न मे किंचि वयं गहियं, ते कहेंति, न य महुमजमंसपाणवहाइओ विरमिओ, पुच्छइ, दृष्टान्ताः IPIo से पच्छा सत्तवतीयं वयं दिणं, जहा मारिउकामेणं जावइएणं कालेणं सत्त पयाणि ओसक्किजंति एवैयं कालं पडिक्खिउं मारेय-12 ॥ 411 ॥ ब्बंति, संबुझिस्सइत्तिकाउं, गया, अन्नया सो चोरियाए गओ, अवसौणेणं नियत्तो, रत्तिं सणियं घरं एइत्ति, पस्सामि केरिसो मम घरपवंचोति, तदिवसं च तस्स भगिणी आगएल्लिया, सा पुरिसनेवत्यं काऊग भाउज्जायाए समं गोमं पेच्छिया गया, ततो चिरेण आगया, तओ ताओ दुएवि निद्दक्कताओ एक्कमि चेव सयणे सइयाओ, इयरोऽवि आगओ, भज्जाए सह पुरिसं पासुत्तं पेच्छइ, तओ । असि करिसिता आहणामित्ति (उद्धाइओ), स्मृतं तं, ठिओ सत्तपयंतरं, एयंमि अंतरे भगिणीर से बाहा भज्जाए अक्कंतिया, तओ दुक्खाविजंतीए भणियं-इला ! अवणेहि बाहाओ सीसं, तेणवि य सरेण णाया भगिणी एसा पुरिसणेवत्थियत्ति, लज्जिओ जाओ, बहो मणा मए अकजं न कयंति, उवणओ जहा सावगभजाए, तओ सो संबुद्धो pancaio 2 ॥ kA इयाणि कोंकणगदारगोदाहरणं-कोंकणगविसए एक्को दारगो, तस्स माया मया, पिया से अन महिलियं न लहै सवत्तिपुत्तो अथिचिकाउं, तओ सो अन्नया सपुत्तओ कट्ठाणं गओ, ताहे णेण चिंतियं-एयस्स तगएण महिलं न लभामि, ता इमं मारेमित्ति कंडं पत्तियं, आणतो य-वच्च कंडं (आणेसु, सो कण्डं घेत्तुं गओ, तेण कंडेण विद्धो, पुकारिओ) तेण पुणो निक्खित्तं, एवं सो तडफतो मारिओ, पुन्नमयाणंतेण विद्धोति अणणुयोगो, पच्छा मारिज्जामिति नाए अणुओगो । अहवा रक्खेतस्स अणणुओयो, जह CROBARAGAR Page #416 -------------------------------------------------------------------------- ________________ विशेषाव सारक्खणिज्जं मारंतो विवरीयं करेइ, एवं अन्नं परूवेयव्वं अन्नं परूवेमाणस्स विपरीतत्वादननुयोगो भवति, जहाभूयं परूवेमाणस्स । अनुयोगानकोट्याचार्य , अणुओगो भवै 3 ॥ नुयोगयोवृत्ती इदानीं नकुलोदाहरणम्-एका चारमडिया गम्भिणी जाया, तंसमयं चेव नौलिया गम्भिणी, तत्थेव एइ य जाइ य, ताओ दुवेऽवि 2 दृष्टान्ताः समयाओ पस्याओ, ताए चिंतियं-मम पुत्तस्स रमणओ भविस्सइ, तस्सवि खीरं पीहयं च देइ, अन्नया तीसे अविरइयाए कण्डेतियाए ॥ 412 ॥ ॥ 412 // | जत्य मंचुल्लियाए सो दारओ ओयारिओ तत्थ सप्पेणं चडित्ता खइओ मओ, इयरोवि णउलेण ओयरंतो दिट्ठो मंचुल्लियाओ, तोणेण खंडाखंडिकओ, ताहे सो रुहिरलित्तण तुंडेण तीसे अविरइयाए मूलं गंतूण चाइणि करई, जह पुत्तो ते मारिओत्ति, ताए णायं-एएण 4 मम पुत्तो खइओ, तओ अणाए मुसलेणाहणिय मारिओ, ताहे धावंती गया पुत्तमूलं जाव सा सप्पं खंडाखंडिकयं पासइ, ताहे दुगुण-18 6यरं अदिई पगया, एवं तीसे अविरइयाए पुन्धि अगणुयोगो, पच्छा अणुयोगो, एवं जो अन्नं परूवेयवं अण्णं परूवेइ सो अणणुओगो, | जो तं चेव परूवेइ तस्स अणुयोगो भवै 4 ॥ इदानीं कमलामेलोदाहरणम्-चारवईए बलदेवपुत्तस्स निसढस्स पुत्तो सागरचंदो नाम रूवेण उक्किट्ठो, संबाईण य सव्वेसिं इठो, तत्थ य बारवईए वत्थन्वगस्सेव अन्नस्स रन्नो कमलामेला नाम धूया उक्किसरीरा, सा य उग्गसेणपुत्तस्स नभसेणगस्स वरिएल्लिया, इओ य-नारओ सागरचन्दस्स कुमारस्स सगासं आगओ, अन्भुडिओ, तओ उवविट्ठ समाण पुच्छइ-भगवं ! किंचि अच्छेरयं दिटुं, सो भणइ-आमं दिलु, कुमारेण भणियं-कहिं ?, सो भणइ-इहेव बारवईए कमलामेला नाम दारिया, कुणारेण भणियंसा कस्सइ दिन्निया ?, इयरेण भणियं-आम, सागरचन्देण भणियं-कह मम तीए सह संपयोगो होज्ज इयाणिति ?, रिसीविण याणा Page #417 -------------------------------------------------------------------------- ________________ अनुयोगाननुयोगयो. दृष्टान्ताः ॥ 413 ॥ विशेषाव.. मित्ति भणित्ता गओ, सो य सागरचन्दो तं मोऊण आसणे सयणे वा धीं न लहै, तं चेव दारियं फलए लिहतो नामं च गिण्हतो कोट्याचार्य अच्छइ, सोऽवि नारओ कमलामेलाए सगासं गओ, ताएऽवि पुच्छिओ-भयवं ! किंचि अच्छेरयं दिट्ठपुवन्ति ?, सो भणति-दुवे । वृत्ती दिवाणि, तीएवि कौहल्लेणं पुच्छियाणि, कीइसाणित्ति ?, नारएण भणियं-रूवेण सागरचंदो विरूवत्तणेण नभसेणो, तओ सा ॥ 413 ॥ सागरचंदे मुच्छिया, नभसेणए विरत्ता, नारएण समासासिया, तेण गंतुं सागरचन्दस्स कहियं-जहा इच्छइत्ति, ताहे सागरचंदस्स । माया अन्ने य कुमारा आदन्ना मरैत्ति, संबो आगओ जाव पेच्छइ सागरचंदं विलबमाणं, ताहे णेण पिट्ठाउ ठाइऊण य अच्छीणि दोहि। वि हत्थेहिं मुच्छियाणि, सागरचंदेण भणियं-कमलामेलत्ति, संबेण भणियं-नाहं कमलामेला, कमलामेलोऽहं, ताहे सागरचंदेण भणि। यं-आमं, मम तुमं चेव विमलकमलदललोयणि कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मजं पाएत्ता अब्भुवगच्छाविओ, विगयमदो य चिंतेइ-अहो मए आलो अन्भुवगओ, इयाणिं किं सक्का काउं ?, निव्वहियव्यत्ति, तओ पज्जुण्णं पन्नत्तिं मग्गिउं जदिवस (विवाहो तद्दिवस) ते सागरचंदसंबपमुहा कुमारा उजाणं गंतुं नारयस्स सरहस्सं दारियं सुरंगाए उजाणं नेउं सारचन्दो परिणाविओ, ते तत्थ कीडंता अच्छंति, इयरे य दारियं न पेच्छंति, तओ मग्गंतेहिं उज्जाणे दिट्ठा, विजाहररूवविउविणो, नारायणो सबलो निग्गओ जाव अपच्छिमं संवरूवेणं पाएसु पडिओ, सागरचंदस्स चेव दिन्ना नभसेणतणया, अणु खमाविया, एत्थ सागरचंदस्स संबो &॥ कमलामेलत्ति मन्नंतस्स अणणुयोगो, संबो एसोत्ति अणुओगो, उपसंहारः ग्राग्वत् 5 ॥ संबस्स साहसंति-जंबुबई आणावण वासुदेवहीर्वेस्क्द्द्द्द्न्न्या। पिट्टण बंधण णियवेसदायणा दोण्हवि जगाणं ॥ 1 ॥ संबस्स Baa पुव्वं अणणुयोगो पच्छा अणुयोगो 6 ॥ CAROLAGAURANGABAR OMOMOM Page #418 -------------------------------------------------------------------------- ________________ -% AGER विशेषावः ___ इदानीं श्रेणिकविषयकोवोदाहरणं-रायगिहे नगरे सेणिओ राया, चेल्लणा से मज्जा, सा संझासमए महावीरवद्धमाणसामि वंदि 4 अनुयोगान कोखाचार्य है |u माहमासे णगरं पविसइ, दिट्ठो य निरावरणो पडिमापडिवन्नगो अणगारोत्ति, तओ से रयणीए सुत्तियाए कंबलरयणाओ बाहा-नि- नुयोगयो ग्गया, सीएण भिण्णा, चेइयं, पवेसिया, तप्फासेण सव्वंगिओ उक्कंपो संवुत्तोत्ति भणियं-स तपस्वी किं करिष्यतीति ?, ततो सेणि-2 | दृष्टान्ताः ॥ 41 ॥ एण सोऊणं भणियं-जं तै भणि(वि)यव्वंति, तओ रुटेण अभओ भणिओ-सिग्धं अंतेउरं पलीवेहित्ति, सेणिओऽवि गओ भगवत्समीपे, ॥ 414 ॥ अमएणवि सुण्णहत्थिसाला पलीविया, सेणिओ सामि पुच्छइ-भगवं! चेल्लणा एगपत्ती अणेगपत्तित्ति, सामिगा भणियं-एगपत्ती, ताहे मा डज्झिहित्ति तुरियं नगरं पविसिउमाढतो, अभओऽवि णिग्गंतुमाढतो, पुच्छिओ, कहियं-पलीवियत्ति, सेणिएण कुद्धेण भणियं। अचाणोऽवि किन्न पलीविओत्ति ?, सो भणइ-अहं पव्वैस्स, किं पलीवणेण?, तओ मा एस राया वादेण (पाणे) छड्डिज्जिहित्ति सम्भावो खिओ। एत्थ सेणियस्स पुव्वं चेल्लणाए अणणुयोगो, पच्छा अणुओगोत्ति 7 ॥ एवं विवरीयाविवरीयपरूवणेण सो सो। यत्ति । मूलगाथाद्वयव्याख्यानतस्सप्रतिपक्षः अनुयोगो गत इति गाथार्थः ॥ 1419-20 ॥ खीरं न देइ सम्म परवच्छनिओगओ जहा गावी । छईज व परदुद्धं करेज देहोवरोहं वा ॥ 1421 ॥ तह न चरणं पसूते परपज्जायविणिओगओ दव्वं । पुवचरणोवघायं करेइ देहोवरोहं वा । / 1422 ॥ जिणवयणासायणओ उम्मायाऽऽतंकमरणवसणाई । पावेज सव्वलोयं स बोहिलाहोवघायं च ॥ 1423 ॥ दव्वविवज्जासाओ साहणमेओ tao crnnmeo। tatto मोक्खाभावो मोक्खाभावेऽफला दिक्खा ॥ 1424 ॥ सम्म पयं पयच्छह सवच्छविणिओगओ जहा घेणू । तह सयपजवजोए दवं चरणं जओ मोक्खो।1425॥ RSHISHASHMISHRSSROSHAN -%A 4 % Page #419 -------------------------------------------------------------------------- ________________ विशेषाव कोव्वाचाये वृत्तौ ॥ 415 ॥ एवं खेत्ताईसुवि सधम्मविणिओगओऽणुओगोत्ति । विवरीए विवरीओ सोदाहरणोऽणुगंतव्वो ॥ 1426 ॥ अनुयोगनियओ व निच्छिओ वाहिओ व जोगो मओ निओगोत्ति । नेओ सभेअलक्खणसोदाहरणोऽणुओगोव्व ॥ niyoga'khIra मित्यादि भाष्यगाथाः पञ्च ॥ दारं ॥ 21-25 ॥ 'वुज्जे (वच्छे)त्यस्य भाष्यम् । 'eva'mityAdi । एवं क्षेत्रेऽप्येतो, आदि- निरूपणा शब्दात्स्वाध्यायादीनि, उक्तानि चोदाहरणानीति, अणुयोगोत्ति सर्वथा गत ॥ द्वारम् । 'नियोगो यति 'नियओवेत्यादि पूर्वार्द्धन ॥ 415 ॥ शब्दार्थः उत्तरार्द्धन त्वतिदेश इति ॥ द्वारं ॥ 26-27 ॥ भासा वत्ता वाया सुयवत्ती भावमेत्तयं सा य । सुयभावमेत्तयं जह सामइयमिहेवमाईयं ॥ 1428 ॥ विविहा विसेसओ वा होइ विभासा दुगाइप्ज्जाया। जह सामइयं समओ सामाओ वा समाओ वा॥ वित्तीए वक्खाणं वत्तियमिह सव्वपनवेहिं वा । वित्तीओ वा जायं जम्मि व जह वत्तए सुत्ते ॥ 1430 ॥ उक्कोसयसुयनाणी निच्छयओ वत्तियं वियाणाइ । जो वा जुगप्पहाणो तओ य जो गेण्हए सव्वं । 1431 ॥ ऊणं सममहियं वा भणियं भासंति भास्गाईया। अहवा तिण्णिवि साहेज कट्ठकम्माइनाएहिं ॥ 1432 ॥ कट्टे पोत्थे चित्ते सिरिघरिए बोंड देसिए चेव । भासग-विभासए वा वित्तीकरणे य आहरणा (नि.129)17 पढमो रूवागारं थूलावग्रवोवदंसणं बीओ। तइओ सव्वावयवे निहोसे सव्वहा कुणै ॥ 1434 ॥ कट्ठसमाणं सुत्तं तदत्थरूवेगभासणं भासा । थूलत्थाण विभासा सब्वेसि वत्तियं नेयं ॥ 1435 ॥ पोत्थं विट्ठागारं दिहावयवं समत्तपज्जायं । जह तह सुत्तं भासा विभासणं वत्तियं चेव ॥ 1436 ॥ Page #420 -------------------------------------------------------------------------- ________________ AURA विशेषाव0 कुठं वत्तीलिहियं वण्णुन्भिन्नं समत्तपजायं । जह तह सुत्तं भासा विभासणं वत्तियं चरिमं ॥ 1437 / / 4 भाषकादयः कोट्याचार्य भाणे जाईमाणं गुणे य रयणाण मुणै सिरिघ्रिओ। जह तह सुयभाणे भासगादओ अत्थरयणाणं ॥ वृत्ती पोंडं विभिन्नमीसं दरफुलं वियसियं विसेसेण । जह कमलं चउरूवं सुत्ताइसु(च) उक्कमप्पेवं ॥ 1439 ॥ | ॥ 416 // पंथो दिसाविभागो गामपुराइगुणदोसपेयालं । जह पहदेसणमेवं सुत्तं भासाइतिययं च ॥ 1440 ॥ ॥ 416 // एयस्स को णु जोगो वतुं सौं च केण विहिणा वा। पुबोइयसंबद्धा वक्खाणविही विभागाओ(सा)॥ 'भासा' इत्यादि । 'भाष व्यक्तायां वाचि' सा वाक् श्रुतव्यक्तिःभावमात्रम् । एतदेवानुवदन्नुदाहरणमाह-'su'ityAdi, भावि॥ तार्थमिति गाथार्थः ॥ 1428 ॥ दारं । 'विभासा य्त्ति। 'विविहे त्यादि, सुप्रतीता । दारं । 'वत्तियं ceva'ti । 'वित्तीये' इत्यादि । | इह 'वृत्तेः' मूत्रविवरणस्य 'व्याख्यानं' भाष्यं वार्तिकं, यथेदमेव विशेषावश्यक, तथा सर्वपर्यायैर्वोत्कृष्टश्रुतवतो भगवतो यद्वया। ख्यानं तद्वार्तिकं, वृत्तेर्वा यज्जातं, यद्वा यथा यस्मिन् सूत्रे व्याख्यानं वर्त्तते यथा 'विट्ट कूरेही'(?) त्येवमादीति गाथार्थः ॥ 1429-30 ॥ तथा च-'उक्कोसए' त्यादि पुन्वद्धं कंठं । यो वा युगप्रधानः सर्वेभ्य उत्कृष्टज्ञानित्वात् , ततो वा यः शिष्यः सर्व गृह्णात्ति स बात्तिकविदिति गाथार्थ्ः॥1431॥ तदेवमेतेषां त्रयाणां विभाग उक्तः । अथवा-'ऊण' मित्यादि, व्याख्यात्रा व्याख्यातं न्यूनं योऽवधारयति सो भाषकः, समं विभाषको, अधिकं वार्तिककारः, शिष्याधिकत्वादिति पूर्वाद्धार्थः, अथवा कियताऽनेन प्रपश्चेन ?, त्रीनपि । भाषकादीन् साधयेत्-प्रतीतावारोपयेत् , कैरित्याह-काष्ठकांद्युदाहरणैः । 'कडे' इत्यादि, द्वारगाथा । काष्ठद्वारमाह-'पढमो' इत्यादि। प्रथमः काष्ठे रूपकारो रूपमाविर्भावयति, 'Daulei'tti भणियं होइ । तथा द्वितीयस्तु स्थूलावयवोपदर्शनं, बड्डेइत्ति भणियं होइ । NGACANC SRO Page #421 -------------------------------------------------------------------------- ________________ विशेषावक कोव्याचा वृत्ती ॥ 417 ॥ तृतीयस्तु सर्वथा सर्वानवयवान्निर्दोषान् करोति, चीरयतीत्येवमायुक्तं भवतीति दृष्टान्तगाथार्थः ॥1434॥'क्द्दे त्यादि। 'काष्ठ-18 भापकादयः समान फलकसदृशं सूत्रं वर्तते, 'tadatya'tti तस्य-सूत्रस्यार्थस्तदर्थस्तस्य रूपं अनन्तप्रमाणमिति तदर्थरूपं तदर्थरूपस्य एकभाषणं-एकांशव्याख्यानमिति तदर्थरूपैकभाषणं तद् भाषा भण्यते, एतदुक्तं भवति-सकलव्याख्यातुरनन्तगुणैईन इति, तदर्थैकरूपभापणं वा, 8 तथा स्थराणां त्वर्थानां भाषणं विभाषा, प्रभूततरार्थव्याख्यातृत्वात् , सर्वेषामर्थानामनन्तानामपि व्याख्यानं वार्तिकं, विभाषा ज्ञेयेति, ॥ 417 ॥ जघन्यमध्यमोत्तमव्याख्यातारो भास्स्काद्य्ः॥द्वार्म्॥ 'पोत्थमित्यादि ॥ यथा 'पुस्तं' पुस्तकर्म दृष्टाकारं अस्थिबन्धकाले, तथा दृष्टावयव उत्कोटनकाले, समस्तपर्याय निष्पत्ती, एवमेत्तत्रयमिति गाथार्थः ॥ 1436 ॥ दारं ॥ 'kuDu'mityAdi // यथा कुडयं, धवलमिति गम्यते, शेषं सुगम, शैलीपतितत्वात् । दार्ण्। श्रीगृहिकोदाहरणमधुना-श्रीगृहं-भाण्डागारं तदस्खास्तीति 'अत इन्ठनाऽविति (pA0 5-17 2-115) ठनीकादेशे च कृते श्रीगृहिक इति स्यात् । / तत्र-'भाणे इत्यादि । यथा 'भाजनेऽताम्रकरण्डकादौ श्रीगृहिको मुणति जाति |भिन्नेन्द्रनीलमरकतपद्मरागादिलक्षणां अपरस्तत्रैव मानमपि जानाति, यथा पञ्च सुवर्णान्यष्टौ वा इत्येवमादि, अपरस्तु रत्नानां गुणानपि वेति, यथैकं दाहज्वरोपशमकृद् अपरं तु क्षुच्छमकृदित्येवमादि । तथेत्यादि सुचर्च । द्वारम् । / poMDa'mityAdi / 'पोंड' कलिका । 2 4 विभिन्नं' ईषदुच्छ्वसितीव, यथेत्येवमादि स्पष्टं, नवरं विवक्षया चतुष्कं, अन्यथा त्रयमेव प्रकमात् ॥ 'पंथो' इत्यादि, स्पष्टा । / तदेवं जिनप्रवचनोत्पत्तिः 1 प्रवचनैकार्थिकानि 2 तद्विभागश्चे 3 त्येतदुक्तं, अथोत्तरगाथाघटनार्थमाह-'एयस्सेत्यादि । 'एतस्य' अनन्तरोक्तस्वानुयोगादेवक्तुं श्रोतुं वा को योग्यः 1, केन वा विधिना व्याख्येयः श्रोतव्यो वेत्येतद् वक्तव्यं, एतन्मूलत्वात् तत्प्रवृत्तेः, यत एवं 'तो' ततः पूर्वोदितसम्बन्धा व्याख्यानविधिविभाषा, अधुना क्रियत इति शेषः, पाठान्तरं वा वक्वाणविही विभागाओं', अन MEROLANKRANE Page #422 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती REN ॥ 418 ॥ लओ बद्धो, पिट्टीए चिट्टई विनय, ततो पच्छायाविओ, तहहया जै पडिहायै गेण्हह USALMAN न्तरमिदानीमुच्यते ऽजिणपवयण उत्पत्ती, पवयण एगडिया विभागोऽचि वचनाद्, अन्यतवेहावतारणेऽस्याः प्रागुक्तमेव प्रयोजन vyAkhyAna'dAravihIvi महत्थो' त्तीत्यादिवचनात् । / विधिः गोणी चंदणकंथा चेडीओ सावए बहिरगोहे । टंकणओ ववहारो पडिवक्खो आयरिय-सीसे |नि.136| | गोणीत्यादि द्वारगाथा । शिष्याचाययोर्गोण्युदाहरणम्-एगस्स धुत्तस्स सव्वावयसुंदरा गावी कहिंचि भग्गा, णिविट्ठा चिट्ठइ, तेन्न्।8॥418॥ तीसे सिंगे खडपूलओ बद्धो, पिट्ठीए चिट्ठइ विक्किणामित्ति, सा एगेणं तहटिया चेव समग्घियत्तिकाउं गहिया, दिन्नं मोल्लं, गओ । वणिओ, इयरो त उहवेउं घरे नेइ, नो उद्वेइ, नायं, ततो पच्छायाविओ, तहेव विक्किणइ, आगया कागया, ते भणंति-उट्ठावेऊण गैपयाराई से निरिक्खामो, सो भणइ-मा एवं काहिह, मयावि एवं ठिया गहिया, जै पडिहायै गेण्हह, एसो अयोगो वणिओ, एवं आयरिओ अणुओगिओ, सिस्से विचारिय गेहति, मएवि अविचारियमेव गहियंति भणति अजोगो, परिहारकदानाक्षमत्वात् , तत्समीपे न श्रोतव्यं, संशये मिथ्यात्वसद्भावात् , अन्नोऽवि गोणिं गुणवतिं विमुरयंतो विकिणइ, सा उवविट्ठा, कायगा आगया, ते । भगति-परिक्खामो, सो भणति-सुठु परिक्खेह, न एस डंभगसंववहारेत्ति, एवं जो परिक्खिज्जते विमदं सहै, भण्णइ-सर्वज्ञवचनमेतत्, सुष्टु परीक्ष्यतां, कथयामि यावज्जानामि स योग्यः, सिस्सोऽवि पढमगोकेया वाऽयोग्यः, अविचारग्राहित्वात् , द्वितीयवच्च योग्य इति । 'caMdaNakaMtha'tti-बारवईए नयरीए वासुदेवस्स तिन्नि मेरीओ, तंजहा-संगामिया 1 उम्भूइया 2 कोमुइया 3, तिन्निवि । गोसीसचंदणमईओ देवयापरिग्गहियाओ य, चउत्थी उ मेरी असिवपसमणित्ति, का तीसे उप्पत्ती?, भण्णए-सोहंमे सक्को वासुदेव R-R KHAORACK Page #423 -------------------------------------------------------------------------- ________________ नानारावापानापना व्याख्यान विधिः ॥ 419 ॥ उस्स गुणपरिकित्तणं करेइ-अहो ! उत्तमपुरिसाणं गुणो-जण्ण इमे कस्सइ अवगुणं गेण्हंतित्ति, नीयं च कम्मं न करेंतित्ति, एगो य देवो विशेषाव कोट्याचार्य है । असद्दहंतो आगओ, वासुदेवोऽवि जिणसगासं वंदिउं पहिओ, सोऽवि से अंतरा मयगकालसुणगं विउव्वै, तस्स गंधेण अग्गाणीयं अन्नवृत्ती साओ लग्गं. वासुदेवेण पुच्छियं, कहियं, सो तत्थेव गओ भणइ-भो ! भो! पेच्छ-अहमसिणकसिणवत्थंचलोवमे आययंमि se bynne। | मुत्तावलिव्व रेहै सुविमलजोण्हा द्स्न्न्प्ण्ती॥1॥ ति देवेण चिंतियं-सच्चं गुणगाहित्ति । तओ से सो आसरयणं गहाय पलाइओ, ॥ 419 ॥ | वंदुरावालएण कहियं, कुमारा रायाणो य निग्गया, देवेण जिणिऊण धाडिया, वासुदेवो धाविओ, देवो भणइ-मं पराजिउं गेण्ह, किं । व धाविओसि ?, वासुदेवो भणइ-बाद, किं तु तुमं भूमीए अहं रहेण ता रहं गेण्ह, देवो नेच्छइ, आसहत्थियावि नेच्छइ, बाहुजुद्धाइयाइंच, भणइ य-जै सच्चं ता अहिट्ठाणजुद्धं देहि, वासुदेवेण भणियं-पराजिओऽहं, नेहि आसरयणंति, तओ दस दिसाओ उज्जोएंतो । तुट्ठो देवो भणइ-वरेहि वरं, किं देमित्ति, वासुदेवो नेच्छइ, तेण भणियं-अमोहं देवाण दंसणंति, ततो वासुदेवेण भणियं-जै एवं a. सिवोवसमणि भेरिं देह, ततो से दिन्ना, एसा से उप्पत्ती । ताहे सा छण्डं 2 मासाणं ताडिज्जइ, तस्स सहसवणेण वारसजोयणभंतराए नयरीए पुव्वुप्पन्ना रोगा उवसमंति, अहिणवा य छम्मासं न होंति, जत्य य अन्नया ऐदाहजरगहियवाणियएण भेरीवालगो तीए करिसमेतं दीणारलक्खेण मग्गिओ, teNa'vi अणालोइऊण लोभदोसेण दिन्नं, तत्थ य इयरचन्दणथिग्गलिया दिण्णा, एवं अन्नेणवि 2 मग्गिओ, सा भेरी चन्दणकथा जाया, अन्नया असिवे ताडाविया जाच ते चेव सभं न पूरेइ, चिट्ठौ नगरी, जोयाविया जाव कथीजाया, सो भेरीवालगो निग्गहिओ, सावि उज्झिया, अन्ना मेरी अट्ठमोववासाराहिएण तेण से दिण्णा, अण्णस्स समप्पिया, सो तंचेव दिणंति पयत्तेण रक्खइ, एवं जो सीसो आयरिओ वा परमयचंदणकचलियाहिं जिणगणहरदिण्णसुयमेरी कंथी KAROR Page #424 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य 4vyAkhyAna"yANAtaca.हातमा विधि: S वृत्ती ॥ 420 ॥ ॥ 420 // EASKA520k करेइ सो न जोग्गो, इतर एब योग्यः 2 ॥ 'चेडीओवित्ति-वसंतपुरे पुराणाभिणवसेद्विधूयाणं पीई, एगाए खारो य, 'मूर्खाणां पण्डिता द्वेष्याः, दरिद्राणां तथेश्वराः" इति वचनात् , अम्हेहिं इमेहिं वट्टियाणित्ति, ताओ य अन्नया णई मज्जियाओ गयाओ, सा नवसेठिधूया तिलगचोद्दसगमाभरणं तडे मो-13 तूण तीए सह जलमज्जणकीलावियप्पेहि मज्जइ, इयरीवि तं गहाय नियं घरं पट्टिया, इयरीए वारिया, सा अक्कोसंती गया, भणइ । य-जै नाम णडा मुट्ठा किं वा तेसिं लोगा विणट्ठत्ति ममच्चयं चेव, ताए मायापिताण सिटुं, तानि भणंति-सोहणं कयंति, इयरीबिण्हा। इत्ता णियं घरं गया, अम्भापितीण साहियं, तेहिं मग्गियं, ताणि न देंति, ततो रायउले ववहारो, तत्थ न कोऽवि सक्खी, तत्थ कारणिया उप्पत्तियाए बुद्धीए भणंति-दोवि चेडीओ वाहिप्पंतु, तं चाणिजौ, तहा कयं, जुण्णसेट्ठिदुहिया भणिया-जै तुह सन्तयं ता आविंधसु, ताहे सा जं हत्थे तं पाए आविधेइ, तंपि से ण सुसिलिटुं, ताहे नायं-एईए इमं न तावत्ति, ततो इयरी भणिया-तुम । आविंध, बीइएवि अणुक्कमेण सव्वं जहा सट्ठाणे आइदं, देवयादिव दीसइ पमाणोवेयं च, ताहे मेल्लाविया, तहेव य झडत्ति परिवाडीए । ओइंघैत्ति, जुन्नसेट्ठी देवडंडिओऽवि पुणोऽवि डंडिओ, सावि धिक्कारं पत्ता, इयरा उ जसवायं, एवं आयारिओऽवि जं अण्णत्थच्चयं । पयं जोएयव्वं तं अन्नत्थ जोजयन्तो अणतं संसारदण्डं पावै, इयरधाउ वा मो(बीओ वा सो)u नेवाणं विहिभणिए वा, अत्थाणत्थनिओअओ सीसो जुण्णसेद्विधूयब्ध अजोगोत्ति 3 ॥ 'सावएऽत्ति कथितमेवेति 4 ॥ वहिरगोहोदाहरणंपि 5 / / इदानी टंकणगववहारोदाहरणम्-उत्तरावहे टंकणा नाम मेच्छा, ते सुवन्नेण दक्खिगावहाणि भंडाणि गेहंति, ते य परोप्परं भासं न याणन्ति, तो पुंजेहिं काउं हत्थेहिं ओहाडेंति जाव य इच्छा न पूरा ताव हत्थेग अत्रणेति, एवं तेतिच्छियपडिच्छिओ ववहारो, एवं दोवि सिस्सा FARRIAGARMACRORSC Page #425 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 42 ॥ योग्यायोग्याः गुरुशिष्याः ॥ 421 ॥ | यरिया जे होंति जोग्गा दानग्रहणानुवृत्तिशीलत्वात् , 'पडिवक्खो आयरियसिस्से ति इत्युक्तेन गवादिद्वारेषु साक्षादमिहिताविपर्ययः प्रतिपक्षः, स आचार्यशिष्ययोर्यथायोगं योजनीयः, स च योजित एवेति गाथार्थः ॥ 1442 ॥ भग्गनिविढे गोणि केउं दंतो व्वन सुय्माय्रिओ। एवं मएवि गहियं गेण्ह तुमंपित्ति जंपतो ॥ 144 / / अविकलगोविक्केया व जो विमद्दक्खमो सुग्ण्भीरो। अक्खेवनिण्णयपसंगपारओ सो गुरू जोग्गो।1444॥ सीसोवि पहाणयरो णेगंतेणावियारियग्गाही । सुपरिच्छियकेया इव थाणवियारक्खमो इहो ॥ 1445 ॥ जो सीसो सुत्तत्थं चंदणकथं व परमयाईहिं । मीसेइ गलियमहवा सिक्खियमाणेण स न जोग्गो॥1446॥ कंथीकयसुत्तत्थो गुरूवि जोग्गो न भासियव्वस्स । अविणासियसुत्तथा सीसायरिया विणिहिट्ठा । 1447 / अत्थाणथनिउत्ताभरणाणं जिण्णसेहिधूयव्व । न गुरू विहिभणिए वा विवरीयनिओयओ सीसो।1448| सत्थाणत्थनिउत्ता ईसरधूया सभूसणाणं व । होइ गुरू सीसोवि य विणिओएंतो जहाभणियं ॥ 1449 ॥ चिरपरिचियंपि न सरह सुत्तत्थं सावओ सभज्ञं v। जो न स जोग्गो मीसो गुरुत्तणं तस्स दूरेणं ॥ 1450 ॥ अन्नं पुट्ठो अन्नं जो साहै सो गुरून बहिरुब्व । न य सीसो जो अन्नं सुणेइ परिभासए अन्नं ॥ 1451 ॥ अक्खेवनिण्णयपसंगदाणगहणाणुवत्तिणो दोऽवि । जोग्गा सीसायरिया टंकणवणिओवमा स्मे।1452॥ अहवा गुरुविणयसुयप्पयाणभंडविणिओगओ दोऽवि । निजरलाभयसहिया टंकणवणिओवमा जोग्गा॥ अत्थी स एव य गुरू होइ जओ.तो. विसेसओ सीसो । जोग्गाऽजोग्गो भन्नै तत्थाजोग्गो इमो होइ|1.54॥ RECAUSARAN Page #426 -------------------------------------------------------------------------- ________________ विशेषावका कोव्याचार्य वृत्ती ॥ 422 ॥ ISRAEROLKATA | कस्स न होही वेसो? अणब्भुवगओय निरुवगारी y|अप्प्च्छ्ण्द्मीओ पत्थियओ गंतुकामोय |ni137| योग्या। भन्नै अणभुवगओऽणुवसंपन्नो सुओवसंपयया । गुरुणो करणिज्जाइं अकुव्वमाणो निरुवगारी ॥ 1456 ॥ ।5॥ योग्याः अप्पच्छंदमईओ सच्छंदं कुणै सव्वकज्जाइं । पत्थियओ संपत्थियबीजओ निच्चगमिउव्व ॥ 1457 / / गुरुशिष्याः गंतुमणो जो जंपइ नवरि समप्पउ इमो सुयक्खंधो । पढिउं सौं च तओ गच्छं को अच्छती एत्थ 1 / 1458 ॥ ॥ 422 / / विणओणएहिं पंजलियडेहिं छंदमणुयत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ |नि.138| विणओणओऽभिवंदै पढए पुच्छइ पडिच्छए वा णं । पंजलियडोऽभिमुहो कयंजली पुच्छणाईसु ॥ 1460 ॥ 8 सद्दहै समत्थेइ य कुणै करावेइ गुरुजणाभिमयं । छंदमणुयत्तमाणो स गुरुजणाराहणं कुणै ॥ 1461 / / 'भग्गेऽत्यादि भाष्यगाथा एकादश सुगमाः, प्रतीतार्थत्वात् ॥ एवं तावदौत्सर्गिकंक्रममङ्गीकृत्य व्याख्यात्रा इव शिष्येणापि गुणवता । भाव्यम् ॥ 1443-53 ॥ अथाप्वादिक्माः-'atthii'tyaadi। इह स शिष्यो यतोऽर्थी गुरुर्नितरां भवत्यनिष्ठितार्थत्वात् 'तो' ततः 'विशेषतः' विशेषेण शिष्यो योग्योऽयोग्यो वा भण्यते, प्रयत्नाधारत्वात् , तत्रायोग्यस्तावदयम्-'कस्सेऽत्यादि ॥ अथवा तत्रायोग्यस्तावदयं वक्ष्यमाणचेष्टित इति, एतदुक्तं भवति-शिष्येण हि सूत्राआर्थिना कृत्यानामशेषकृत्यविधानोद्यतेन भवितव्यं, अन्यथा कस्येत्यादि, कस्य व्याख्यातुन भविष्यति 'द्वेष्यः' अप्रीतिकरः, शिष्य इति गम्यते, भविष्यत्येवेत्यभिप्रायः, किं सर्व एव ?, नेत्याह-'अनभ्युपगतः' श्रुतोपसंपदाऽनुपसंपन्नः, अनिवेदितात्मेत्यर्थः, उत्तरापेक्षया, अनुपसंपन्नोऽपि न सर्व एवासमाधिकरो भवतीत्यत आह-उपकतुं CCCCCCCCCCCCCE Page #427 -------------------------------------------------------------------------- ________________ विशेषावक try कोट्याचार्य दी वृत्ती योग्यायोग्याः शिष्याः 4 ॥ 423 ॥ ॥ 423 // शीलमस्येत्युपकारी तस्य नञा प्रतिषेधेऽनुपकारी च, कृत्यानामकृत्यकृदिति चेत्युक्तं भवति, अनुपकार्यपि न सर्व एव द्वेष्य इत्यत आह-आत्मच्छन्दा मतिर्यस्य स आत्मच्छन्दमतिः, स्वाभिप्रायकार्यकारीत्यर्थः, अगुर्वायत्तमतिरपि न सर्व एव द्वेष्य इत्यत आह-'प्र|स्थितः यो यो जिगमिषुस्तस्य तस्य द्वितीयः गन्तुकामश्च सदैव गन्तुमनाः य आस्ते, वक्ति च-क इहास्ते?, नवरं तावत् श्रुतस्कन्धः समाप्तिमेत्विति गाथार्थः ॥ 1454-55 ॥ भन्नेत्यादि गाथात्रयं गतार्थम् । / 56-58॥ तस्मात्-'विणओऽइत्यादि, व्याख्या॥'विन्न्4 ओइत्यादि । / विनयावनतोऽभिधीयते-आभिमुख्येन गुरुं वन्दते, मनोवाकायसमवधानेनेत्यभिप्रायः, शेष स्पष्टम् । / 'sadahatI'tyAdi, सुगमा ॥ ॥ 1459-61 ॥ शिष्यपरीक्षाधिकार एवानुवर्तमान इदमाहसेलघण कुडग चालणि परिपूणग हंस महिस मेसे य । मसग जलूग बिराली जाहग गो भेरि आहेरी ॥ उल्लेऊण न सक्को गज्जइ इय मुग्गसेलओऽरन्ने । तं संवट्टयमेहो सौं तस्सुप्परिं पडै ॥ 1463 ॥ रविउत्ति ठिओ मेहो उल्लोऽम्हि नवत्ति गज्जइ य सेलो। सेलसमं गाहेस्सं निविज्जइ गाहगो एवं ॥ 1464 / / आयरिए सुत्तम्मि य परिवाओ सुत्तात्थपलिमंथो । अन्नेसिंपिय हाणी पुट्ठावि न दुद्धया वंझा ॥ 1465 / / वुद्धेवि दोणमेहे न कण्हभोमाओ लोहए उदयं । गहणधरणासमत्थे इय देयमच्छित्तिकारिम्मि ॥ 1466 ॥ भाविय इयरे य कुडा अपसत्थपसत्थ भाविया दुविहा । पुप्फाईहिं पसत्था सुरतेल्लाईहिं अप्स्त्था|14671 वम्मा-य अवम्माऽविय पसत्यवम्मा उ होंति अग्गेज्झा । अपसत्थावम्माविय तप्पडिवक्खा भवे गेझा। कुप्पवयणओसन्नेहिं भाविया एवमेव भावकुडा । संविग्गेहिं पसत्था वम्माऽवम्मा य तह चेव ॥ 1469 ॥ %ASARASWA RA Page #428 -------------------------------------------------------------------------- ________________ योग्यायोग्याः वृत्ती विशेषाव04 जे उण अभाविया ते चउब्धिहा अहविमो गमो अन्नो । छिडकुड-भिन्न-खंडे संगले य परूवणा तेसिं । 1470 / / कोव्याचार्य सेलेयछिडुचालणि मिहो कहा सौमुट्ठियाणं तु। छिड्डाऽऽह तत्थ बिट्ठो सुमरिंसु सरामि नेदाणि ॥ 1471 / / एगेण विसइ बितिएण नीइ कन्नेण चालणी आह । धन्नत्थ आह सेलो जं पविसइ नीइ वा तुझं ॥ 1472 ॥ IRI शिष्याः ॥ 424॥ तावसखौरकिढिणयं चालणिपडिवक्ख न सवै द्व्ण्पि। परिपूणगम्मि उ गुणा गलंति दोसाय चित्तुण्ति॥1473॥ 1 424 ॥ सवण्णुप्पामण्णा दोसा हुन संति जिणमए केई। जं अणुवउत्तकहणं अपत्तमासन व हवेज ॥ 1474 ॥ अंबत्तणेण जीहाएं कूचिया होइ खीर्मुद्ग्स्मि। हंसो मोत्तूण जलं आवियै पयं तह सुसीसो॥1475॥ सयमविन पियै महिसोन य जूहं पियै लोलियं उद्ग्ण्। विग्गह-विकहाहिंतहा अथक्कपुच्छाहि य कुसीसो|14764 अवि गोपयम्मिवि पिबे सुढिओ तणुयत्तणेण तुंडस्सा न करेइ कलुसतोयं मेसो एवं सुसीसोवि॥1477॥ मसौव्व तुदं जच्चाइएहिं निच्छुब्भए कुसीसोऽवि। जलुगाव अदू तो पिबै सुसीसोवि सुयनाणं ॥ 1478 ॥ छडेउं भूमीए खीरं जह पिबै दुह्म्जारी। परिसुट्ठियाण पासे सिक्खइ एवं विणयभंसी ॥ 1479 ॥ पाउं थोवं थोवं खीरंपासाइं जाहगो (जह) लिहि। एमेव जियं काउं पुच्छह मैमं न खेएइ ॥ 1480 ॥ दार्ण्॥ अन्नो दोज्झी कल्ले निरत्थयं किं वहामि सेचारि|चुच्र्न्न्ग्वी उमया अवन हाणीय ब्द्दुयान्न्ण्॥1481॥ मा मे होज अवण्णो गोवज्झा वा पुणोऽवि न द्लेजा। वयमपि दोज्झामु पुणोअणुग्गहो अन्नदृढेऽवि ॥ 1482 ॥ सीसा पडिच्छगाणं भरोत्ति तेऽविय हु सीस्ग्भ्रोत्ति। न करेंति सुत्तहाणी अन्नत्थवि दुल्लहं तेसिं ॥ 1483 ॥ THANESAROKAR Page #429 -------------------------------------------------------------------------- ________________ वृत्ती विशेषाव कोमुइया तह संगामिया य उन्भूइया उ भेरीओ। कण्हस्सासि ण्हुतया असिवोवसमी चउत्थी उ ॥ 1484 ॥ उपोदयात कोट्याचार्य सक्कपसंसा गुणगाहि केसवोनेमिवंद sunndNtaa। आसरयणस्स हरणं कुमारभंगे य पुयजुद्धं ॥ 1485 ॥ द्वाराणि ॥ नेहि जिओम्हित्ति अहं असिवोवसमीएं संपयाणं च । छम्मासियघोसणया पसमै न य जायए अन्नो॥1486॥ ॥ 425 // आगंतु वाहिखोभो महिड्डि मोल्लेण कंथ द्ण्द्द्न्न्या। अट्ठमआराहण अन्नभेरि अन्नस्स ठवणं च ॥ 1487 ॥ ॥ 425 // मुकंतया अगहिए दुप्परिग्गहियं कयं तया क्ल्हो। पिट्टण ऐचिरविक्कय गएसु चोरा य ऊणग्घे ॥ 1488 ॥ मा निण्हव इय दाउं उवजुन्जिय देहि किं विचिंतेसि । वच्चामेलियदाणे किलिस्ससी तं चाहं चेवं ॥ 1489 ॥ भणिया जोग्गाऽजोग्गा सीसा गुरवोय तत्थ दोण्हपि । वेयालियगुणदोसोजोग्गोजोग्गस्स भासेज्जा॥1490॥ कयमंगलोवयारो संपइ वण्णियपसंगवक्खाणो । दाइयवक्खाणविही वोच्छमुवग्घायदारविहिं ॥ 1491 ॥ 2 उद्देसे निद्देसे य निग्गमे खेत्त-काल-पुरिसे य । कारण-पच्चय-लक्खण-नए समोयारणा-णुमए (नि.140) 4 15/ किं कैविहं कस्स काहिं केसु कहं केच्चिरं havai kaalN। kai संतरमविरहियं, भ्वा-ग्रिस्-फोस्न्न्-निरुत्ती॥ ___ 'सेलेऽत्यादि द्वारगाथा ॥ आद्यद्वारमाह-'उल्ले' इत्यादि ॥ अहमार्दीकत्तुं न शक्यः, शेषं स्पष्टम् ॥ 'ravI'tyAdi // पश्चाद्धेन ॥* KI दार्शन्तिकदोषानाह । 'आयरिये इत्यादि । आचार्यसूत्रयोर्लघुत्वं सूत्रार्थपलिमन्थश्च, गुरोरन्येषां वाऽन्तरायः, नहि निर्युक्ताऽपि वन्ध्या धीरमिवेति गाथार्थ्ः॥1462-65॥ प्रतिपक्षमाह-'वुढेऽवी त्यादि स्पष्टम् । दार्ण्॥66॥ भावीत्यादि। कुडा दुविहा-भाविया अभा Page #430 -------------------------------------------------------------------------- ________________ उपोद्घात द्वारा णि वृत्ती स ॥ 426 ॥ विशेषाव दिविया यत्ति, मूलभेदद्वयं, भाविया दुविहा, कथमित्यत आह-'apasatthapasatya'tti पुष्पादिभिर्भाविताः प्रशस्ताः, सुरातैलादिमिस्त्व- कोट्याचाय प्रशस्ताः । आह-किमेते योग्या एव ते, नेत्याह-विभागतः, तथा चाइ-'वम्मा येत्यादि । सुरा अपसत्थभावणाभाविया, पडलापु प्फाइपसत्थभावणाभाविया य, पुणो एक्केक्का दुविहा भवंति-वम्मा य अवम्मावि, तं तं भावं वमाविउं तीरंति जे ते वम्मा, इयरे अव्॥426॥ म्मा, ततश्च प्रशस्ताप्रशस्तयोरवाम्यवाम्या ग्राह्या इति, आह च-पसत्थवम्मा उ होति अगेज्झा अपसत्थ अव्वम्मावि य, तप्पडिक्खा उण अवम्मवम्मा ग्राह्या इति ॥ 67-68 ॥ स्थापना ॥दार्टान्तिकमाह-'कुप्पेत्यादि । कुप्रवचनावसन्नैर्भाविता इत्थमेव भावकुटाः श्रावकाः स्वल्वप्रशस्ता भवन्ति, संविग्नैस्तु पुष्पादिकल्पैः प्रशस्ताः, वम्मा अवम्माश्च तथैवेति गाथार्थः ॥ 1469 ॥ द्वितीयं mUlavikalpamAha'je'ityAdi / / ये पुनरभाविता आपाकान्मुक्तास्ते चतुर्विधाः, अथवा आद्यत्रयविशेषार्थमन्यो गमः-प्रथमश्छिद्रकुटो द्वितीयो राजिमान् तृतीयः खण्डः छिद्रादिप्रतिपक्षश्च सकल: संपूर्णः, अमीषां तु दार्शन्तिकमप्यङ्गीकृत्य स्वधिया प्ररूपणा कार्यति गाथार्थः ॥ 1470 ॥ त्रयाणामाद्यानां न विशेष इति चेत्तन्न, यतः-'सेलेयेत्यादि । शैलच्छिद्रकुटचालनिकल्पानां त्रयाणां श्रोतृणां व्याख्यानादुत्थितानां 'मिथ: परस्परं कथा प्रावत, तत्र छिद्र आह-तत्र' व्याख्यानावनौ 'बेट्ठों उपविष्टः 'सुमरिंसु' सर्व स्मृतवान् , बुघ्न। रन्ध्रच्छित्यावृतकुटकल्पत्वात् , नेदानीं स्मराम्युत्थितत्वादिति गाथार्थः ॥ 1471 / / 'एगेणेऽत्यादि । प्रक्षिप्यमाणत्वादिति युक्तिः प्रागढे, 'धन्नेऽत्यादि तृतीय इत्ययमेतेषां भेद इति गाथार्थ्ः॥1472॥ चालनिप्रतिपक्षमाह-'तावसे त्यादि, पुन्वद्धं कंठं दार्। 'parI'tyAdi कण्ठयम् । / 'सव्वण्णु इत्यादि पूर्वार्द्धन चोद्यमुत्तरार्द्धनोत्तरम् ॥ 'अंबेऽत्यादि द्वारम् । / sayamavI'tyAdi द्वारम् ॥ 'अवींत्यादि, मेसो थमओ । द्वारम् ॥ 'मसौव्वेत्यादि द्वारम् । मशक इव व्यथन् जात्यादिभिः "डहरोऽकुलीणोति ya dummeho damaga RECRECORROCALCIA RECEMCCCCCX Page #431 -------------------------------------------------------------------------- ________________ विशेषाव0 मंदबुद्धित्ति । अवियप्पलाभलद्धी सिस्सो परिभवै आयरियं ॥1॥"दार्॥ 'छड्डेऽमित्यादिद्वारम् ॥ 'पाउ' मित्यादि ॥ द्वारम् ॥ कोट्याचार्य 'अण्णो' इत्यादि, 'मा मे इत्यादि, दृष्टान्तगाथाद्वयम् ॥ दार्टान्तिकमाह-'सीसा इत्यादि सुचर्चा । 'कोमुई' त्यादि, 'सक्केऽत्यादि, | & उद्देशद्वारं है। 'nehI'tyAdi, 'AgaMtu'ityAdi, प्राग्वत् ॥ आभीरिकल्पश्चायोग्य इत्याह-mukka'mityAdi, 'माऽइत्यादि, सुगमम् । दारं । इदानीं । ॥ 427 ॥ IP प्रकृतमुपसंजिहीर्षुराह-भणिया' इत्यादि ॥ तत्र द्वयोरप्यनयोः परीक्षितगुणदोषो योग्यः, सर्वथा योग्याय शिष्यायाचक्षीत सूत्रार्थ ॥ मिति गाथार्थः ॥ 1473-90 ॥ तदनेन ग्रन्थेन यदुक्तमासीत्-"अच्छतु तावुग्घातो' यावत् संगहो चेमोऽत्ति (1348) तत्संपादितं, ॥ 427 ॥ तत्संपादनाच्च व्याख्यानविधिरुक्तः, अथ यदुक्तमासीदपान्तराले धुरि वा तदनुस्मरनाह-कतेत्यादि, 'उद्देसे' इत्यादि, तत्रेदं द्वारगाथाद्वयम् । / 'ki'mityAdi // अस्य पिण्डार्थः प्रतीत एव ॥ 1491-93 ॥ कस्मादादावुद्देशः 1 इत्यत आह उद्देट्टुं निहिस्सइ पायं सामन्नओ विसेसोत्ति । उद्देसो तो पढमं निद्देसोऽणंतरं तस्स ॥ 1494 ॥ * नाम ठवणा दविए खेत्ते काले समासौद्देसे । उद्देसुद्देसम्मि य, भावम्मि य होइ अट्ठमओ ॥(नि.142) नाम जस्सुद्देसो नामेणुद्देसए व जो जेणं । उद्देसो नामस्स व नामुद्देसोऽभिहाणंति ॥ 1496 ॥ एवं नणु सव्वोचिय नामुद्देसो जोऽभिहान्न्ण्ति। दव्वाईणं तेहिं व तेसु व जं कीरए जस्स ॥ 1497 ॥ सचं सव्वाणुगओ नामुद्देसोभिहाणमेत्तं jN। नाणत्तं तहवि मयं मिकिरियाव्त्थुमेएहिण्॥1498॥ ठवणाए उद्देसो ठवणुद्देसोत्ति तस्स वा ठवणा । तं तेण तओ तम्मि व दवाईयाणमुद्देसो ॥ 1499 ॥ दब्बुहेसो दव्वं दवपई दव्ववं सदव्वोत्ति । एवं खेत्तं खेती खेत्तपई खेत्तजायंति ॥ 1500 ॥ KOLMASHARIKI Page #432 -------------------------------------------------------------------------- ________________ उद्देशद्वारं 13 ॥ 428 ॥ विशेषाव कालो कालाईयं कालोवेयंति काल्जाय्ण्ति। संखेवोत्ति समासो अंगाईणं तमो तिण्हं ॥ 1501 ॥ कोव्याचायल अंग-सुयक्खंध-ज्झयणाण niyniyppbheysNgho| hoha समासुदेसो जहंगमंगी तदज्झेया ॥ 1502 ॥ वृत्तौ एमेव य सुयखंघो तस्सज्झेया त्य्त्थ्विन्न्न्नाया। अज्झयणं अज्झयणी तस्सज्झेया तयत्थण्णू ॥ 1503 / / ॥ 428 // उद्देसो उद्देसी उद्देसण्णू तयत्थवेत्ता वा। उद्देसुद्देसोऽयं भावो भावित्ति भावम्मि ॥ 1504 ॥ एमेव य निद्देसो अट्ठविहो सोऽवि होइ नाय्व्वो। अविसेसियमुद्देसो विसोसओ होइ निद्देसो (नि.143) 'उद्दे?'मित्यादि। यतो वस्तु प्रागुद्देष्टुं पश्चानिर्दिश्यते-तदिदमिति, 'प्रायः' बाहुल्येन, तथा यतश्च सामान्याकारज्ञानाद्विशेषज्ञानमतः प्रागुद्देशः पश्चात्तु निर्देश इति । साम्प्रतमुद्देशद्वारे प्रतिद्वारगाथामाह-'नाम ठवणेऽत्यादि ॥ आद्यद्वारं व्याचिख्यासुर्भाष्यकार आह-'नाम' मित्यादि। 'यस्य' जीवादेर्वस्तुन उद्देश इति नाम क्रियते स नामोद्देश इति सम्बन्धः, यो वा येन नाम्नोद्दिश्यते, यथा। मेरुर्मेरूद्देशेनेति, नाम्नो वा य उद्देशः, किमुक्तं भवतीत्याह-वस्तुनः सामान्यमात्रमभिधानमित्यभिप्राय इति गाथार्थः ॥ 1494-96 ॥ अतिप्रसङ्गं चुचोदयिषुराह-evaM'mityAdi ॥ एवं यदि वस्तुसामान्याभिधानं नामोद्देशस्तत् ननु सर्व एव द्रव्यादिनिक्षेपो नामोद्देश इति प्राप्तः, कुतः इति चेदुच्यते-'जदोभिहाणं' ति यतोभिधानमित्येषा सज्ञा द्रव्यादीनां क्रियते, द्रव्यादिभिर्वा क्रियते, तथा द्रव्यादिषु सत्सु यदभिधानं यस्य कस्यचित्क्रियते तत्सर्व नामोद्देशान्नातिवर्त्तते, सर्वानुगतत्वादस्येति गाथार्थः ॥ 1497 / / इदं प्रत्यभानुभाष्य परिहरबाह-sacca'mityAdi । तथापि नानात्वं मतं, कैः ? इत्याह-मत्या, तथाहि-गोपालाकांतद्रव्यभावेष्वन्याऽन्या मति प्रसतिः, 'kiriya'tti एवं क्रियामेदोऽपि 'वत्थुत्ति एवं वस्तुनामेन्द्रवस्तु गोदोहशक्तिसंपन्नं, स्थापना वरदा, द्रव्येन्द्रस्त्वामोषध्या PESCASSESESSASSUOLORES OMOMOMOMOM Page #433 -------------------------------------------------------------------------- ________________ ए निर्देशद्वारम् KNOW ॥ 429 ॥ विशेषाव0 दिसंपनः, भावेन्द्रः प्रस्फुरद्वज्रधारीति, द्वन्द्वं कृत्वा तैरिति गाथार्थः ॥ 1498 ॥ दारं ॥ 'ठवणेऽत्यादि ॥ स्थापनाया उद्देशः स्थाप-6 कोट्याचाया नोद्देशः, तस्य वोद्देशस्य स्थापना अक्षाक्षरादिभिरिति भावना |द्वार्म् । 'ta'mityAdi, तदिति तदेतद् द्रव्यमिति द्रव्योद्देशः, तेनेति द्रव्येवृचौ णोद्देशो यथा दण्डी खण्डी, द्रव्यादुद्देशो द्रव्यवान् धनपविरयं, द्रव्ये यथा सिंहासने राजा, एवं क्षेत्रादिभिरिति गाथार्थः ॥ 1499 ॥ अमुमेवार्थ विशेषेणाह-'दव्वेत्यादि ॥ द्रव्योद्देशो यथा इदं द्रव्यं, द्रव्यपतिरिति द्रव्येण, द्रव्यवानिति द्रव्यात्, सद्रव्य इति द्रव्ये ॥ 429 ॥ सति |दारी एवं क्षेत्रेपि योजनीयं (क्स्सेत्रीत्यादि)| 'काल' इत्यादि ॥ काल इति समयस्योद्देशः,कालातीतमिति कालेन 'kAlopeta'nti कालादुपेतं, काले जातमिति दार्। षष्ठमाह-'संखेऽइत्यादि, समासः संक्षेप उच्यते, असौ चाङ्गश्रुतस्कन्धाध्ययनानाम् , अस्य त्रयस्य स्यादिति गाथार्थ्ः॥1500-1॥ तथा च-'अंगेत्यादि । अस्य भावना होइ समासुद्देसो, कहं 1, अत आह-निजनिजप्रभेदसंग्रहाद , केषामित्यत आह-अङ्गस्य श्रुतस्कन्धस्य अध्ययनानां च, एकैकस्य दृष्टान्तमाह-यथाऽङ्गमयं साधुर्वते, एषोऽङ्गस्योद्देशः, अङ्गेनोद्देशोलाजीत्येष साधुस्तदध्येता चायमिति गाथार्थः ॥ 1502 ॥ 'emeveM'tyAdi, सर्व भाविता दारं । सप्तममाह- 'उद्देसो इत्यायेकशैलि कम् । दारं । भावोद्देशमाह-भावोऽयं साधुर्भावी भावे वाऽयमिति गाथार्थः ॥ 1503-4 ॥ प्रथमं मूलद्वारं गतम् ॥ 'एमेव येत्यादि । अयमेवाष्टविध उद्देशो निर्देशोऽभिधीयते, विशिष्टनामादिसंहितत्वात् । तथा चानयोर्भेदलक्षणमाह-'avI'tyAdi, स्पष्टम् ॥ 1505 ॥ नामं जिणदत्ताई ठवणा य विसित्त्त्थ्व्त्थुनिक्खेवो। दवे गोमं दंडी रहित्ति तिविहो सचित्ताई ॥ 1506 ॥ खेत्ते भरहं तत्थ व भवोत्ति मगहोत्ति मागहो वत्ति । सरौत्ति य सारौत्ति य संवच्छरिउत्ति काल्म्मि॥1507॥ आयारो आयारवमायारधरोत्ति वा स्मास्म्मि। आवासयमावासइ sutttthdhro'hvaa'yNti||1508|| ex+4+4+4+4+4+ 3 LATESCARRORA 9 Page #434 -------------------------------------------------------------------------- ________________ निर्देशद्वारम् आ विशेषाव कोव्याचार्य वृत्ती ॥ 430 ॥ ॥ 430 // सत्यपरिणाई य व अज्झेयाऽयं स्मास्निहेसो। उहेसयनिहेसो सपएसो पोग्गलुहेसो ॥ 1509 ॥ ओदइओखइउत्तिव नाणं चरणंति भाव्निद्देसो। एत्य विसेसाहिगओ स्मासुद्देस्निद्देसो॥1510॥ अज्झयणं उद्देसो तं चिय सामाइयंति निद्देसो। बुद्धीए जहसंभवमाओब्जं सेसएसुपि ॥ 1511 ॥ सामइयंति नपुंसयमस्स पुमं थी नपुंसगं वावि । निहिट्ठा तत्थिच्छह कंनिसं नओ को nnu1॥1512॥ 'नामं जिणदत्ताईत्यादि, नामनिर्देशो जिनदत्तादि नाम तस्य निर्देशः, एवं स्थापना, अभिधान निर्देशन्यासः विशिष्टवस्तुमा स्थापनेन्द्रन्यासो वा तस्य निर्देशःस्थापनानिर्देशः, द्रव्यनिर्देशःसचित्तादिना गोमान् दण्डी रथी अश्वयुक्तो रथ इति । दारं । / 'खेत्ते' इत्यादि, क्षेत्रकालनिर्देशौ । दार्ण्। समासनिर्देशमाह-अङ्गं पति-आयारो इत्यादि, स्पष्टम् । सुयर्खधनिद्देसमाह-'आवेत्यादि तथैव । दार्ण्। अध्ययननिर्देशमाह-'सत्थेऽत्यादि । दारं । सप्तममाह-'उद्देसयेत्यादि । उद्देशकनिर्देशः स उच्यते यः प्रदेशोऽध्ययनस्य, यथा पुद्गलोद्देशस्य निर्देश इति । दारं । 'oda'ityAdi पुन्बद्धं कण्ठ्यम् । कैरत्राधिकारः इत्यत आह-'एत्थे त्यादि, इह समासोद्देशनिर्देशाभ्यामधिकारः, तत्राध्ययनमिति समासोद्देशः, सामायिकमिति समासनिर्देश इति, आह च-'अज्झयण' मित्यादि, पुव्वद्धं kNtthN। एवं खबुद्धथा यथाले योग्यमायोज्यं, एतवयं शेषेष्वप्यङ्गश्रुतस्कन्धाध्ययनादिष्विति गाथार्थः ॥ 1511 ॥ उत्तरगाथासम्बन्धनार्थमाह-'सामइयंती त्यादि । सामायिकमित्येतत्पदं नपुंसकमनुस्वारान्तत्वात् , 'तस्से' त्यस्स च 'निद्दिट्ठा' इति निर्देष्टा उच्चारयिता त्रिविध एव भवति, 4 कोऽसावित्यत आह-'pumaM'ti पुमान्-पुरुषः 'थीति स्त्री, नपुंसकं वा, त्रिविधत्वादेव विवक्षितपाणिजातेः, यत एवमत इदं नयैर्वि चार्यते, ते च नैगमादयः सप्त, 'तत्यत्ति तत्र को नयः के निर्देशमिच्छतीत्येतदधुना विचार्यते, एतदुक्तं भवति-को निर्देश्यगर्भ RRANSLATIVECORRECIPES Page #435 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्तौ ॥ 43 ॥ -PHORORSCITERARE निर्देशमिच्छति ? को वा निर्देशकगर्भ ? को वोभयगर्भमिति ?, अत्रोच्यते निर्देशे नयदुविहंपि नेगमनओ निद्दिटुं संगहो य ववहारो । निद्देसयमुज्जुसुओ उभयसरिच्छं च सदस्स |नि. 144 / | 21 विचार जं संववहारपरोणेगगमोणेगमो तओ दुविहं । इच्छइ संववहारो दुविहो जं दीसए पायं ॥ 1514 ॥ छज्जीवणियाज्यारोनिहिवसेण तह सुयं चण्णं तं चेव य जिणवयणं सव्वं निद्देसयवसेणं ॥ 1515 ॥ ॥ 432 // जहवा निद्दिवसा वासवदत्ता-तरंगवैयाइं । तह निद्देसगवसओ लोए मणुरक्खवाउत्ति ॥ 1516 ॥ तह निद्दिद्ववसाओ नपुंसगं नेगमस्स सामइयं । थी पुंनपुंसगंवा तं चिय निद्देस्य्व्साओ॥1517॥ जहवा घडाभिहाणं घडसद्दो देवदत्तसहोत्ति । उभयमविरुद्धमेवं सामइयं नेगमनयस्स ॥ 1518 ॥ अत्थाउच्चिय वयणं लहै सरूवं जओ पईवोव्व । तो संगहववहारा भणंति निद्दिट्टवसगं तं ॥ 1519 ॥ अहवा निहित्थस्स पज्जओ चेव तं सधम्मव्व । तप्पच्चयकारणओ घडस्स रूवाइधम्मव्व ॥ 1520 ॥ वयणं विण्णाणफलं जै तं भणिएवि नत्थि किं तेण? अण्णत्थ पच्चए वा सव्वत्थवि पच्चओ प्त्तो॥1521॥ अभिधेयसंकरो वा जै वत्तरि पच्चओऽणभिहिएवि । तम्हा निद्दिढवसा नपुंसगं ति सामइयं ॥ 1522 ॥ उज्जुसुओ निद्देसगवसेण सामाइयं विणिहिसइ । वयणं वन्तुरहीणं तप्पज्जाओ यतं जम्हा ॥ 1523 ॥ करणत्तणओमण इव सपज्जयाओ घ डाइरूवमिव । साहीणतणओविय सधणं व वओ वयंतस्स ॥ 1524 ॥ तह सुत्तदुरुत्ताओ त्स्सेवान्नुग्घोव्घायाओ। तस्स तयमिंदियंपिव इहरा अकयागमो होजा ॥ 1525 ॥ CALCRORESCOACTICE Page #436 -------------------------------------------------------------------------- ________________ आ 2054 विशेषाव कोव्याचार्य निर्देशे नय। विचारः वृत्तौ ॥ 432 ॥ ॥ 432 // निहिस्सवि कस्सति नणूवघायाइओ तयं जुत्तं । ते तस्स सकारणओ इहराथाणुस्सवि हवेजा ॥ 1526 ॥ सरनामोदयजणियं, वयणं देहो व्व व्त्नुप्ज्जाओ। तं नाभिधेयधम्मो जुत्तमभावाभिहाणाओ ॥ 1527 ॥ भावम्मिवि संबद्धं तमसंबद्धं व तं प्गासेजा। जै संबद्धं तिहुयणवावित्ति तयं पगासेउ ॥ 1528 ॥ निविण्णाणत्तणओ नासंबद्धं तयं पईवो व्व । भासयै असंबद्धं अह तो सव्वं पगासेउ ॥ 1529 / / जैवि वयणिज्जवत्ता बज्झन्भंतर निमित्त सामण्णं । वत्ता तहवि पहाणो निमित्तमभंतरं जं सो ॥ 1530 ॥ सद्दो समाणलिंग निद्देसं भणइ विसरिसमवत्थु । उवउत्तो निद्देट्टा निद्देस्साओ जओऽणण्णो ॥ 1531 ॥ थी निहिसइ जै पुमं थी चेव तओ जओ त्दुवुत्तो। धीविनाणाणनो निहिसमाणलिंगोत्ति ॥ 1532 ॥ जैस पुमं तो नत्थी अह थी न पुमं नवा त्दुवुत्तो। जोथीविण्णाणमओ नोथी सो सव्वहा नत्थि ॥ 1533 ॥ भासइ वाणुवउत्तो जै अन्नाणी तओ न तव्वयणं । निद्देसो जेण मयं निच्छियदेसोत्ति निह्सो॥1534॥ सो जै नाणुवउत्तोष्णुवउत्तो वा न नाम निह्सो। निद्देसोऽणुवउत्तो य बेइ सहो न तं वत्थु ॥ 1535 ॥ तम्हा जं जं निहिसइ तदुवउत्तो स तम्मओ होइ । वत्ता वयणिज्जाओग्नन्नोत्ति समाणलिंगो सो॥1536॥ सामाइओवउत्तो जीवो सामाइयं सयं चेव । निद्दिसइ जओ सव्वो समाणलिंगो स तेणेव ॥ 1537 ॥ इय सव्वनयमयाई परित्तविसयाई समुदियाइं तु । जइणं बज्झन्भंतरनिद्देसनिमित्तसंगाहि ॥ 1538 ॥ निहिस्स पसूई सा दव्वक्खेत्तकालभावेहिं । किं तं च? जीवदव्वं पसूयमेयं जओ जह वा ॥ 1539 / / ALCHARACRECRACK 05 Page #437 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्तौ निर्देशे नयविचार: ॥ 433 ॥ 4 ॥ 433 // HIROEOMOMOMOMOM खेत्ते कम्मि व काले पुरिसविसेसो व भावओ को सो। खेत्ताइतिगं निग्गमभेउचिय छव्विहो सो ॥ 1540 ॥ 'duvihaMpI'tyAdi / एको गमोऽस्येत्येकगमः तस्य नत्रा प्रतिषेधो, नैकगमश्चासौ नयश्च नैकगमनयः, स नैकगमनयः द्विविधमपि-उभयथापि निर्देश्यनिर्देष्ट्रवशादिच्छति, किं 1, निर्देशमिति प्रक्रमाल्लभ्यते, क्व, लोके लोकोत्तरे च, तत्र लोके निर्देश्यवशात् निर्देशमिच्छति यथा वासवदत्ता तरङ्गवती बेति, अभिधातृवशात्तु मनुनोक्तो ग्रन्थो मनुः अक्षपादेनोक्तो ग्रन्थोऽक्षपाद इति । लोकोत्तरे तु षड्जीवनिका पिण्डैषणा वा, जिनोक्तो मन्थो जिनोक्तिः गणधरेणोक्तो ग्रन्थो गणधरोक्तिरित्येवमादि, तदेवमयं सामायिकमर्थरूपं रूढितो नपुंसकमिति मन्यते, त्रिविधनिर्देष्ट्रवशात्तु पुमासं स्त्रियं नपुंसकं च, तत्परिणामारूढत्वात् , तत्परिणामारूढता च नैकगमत्वात् , एतदुक्तं भवति-यथेह घटाभिधानं घटशब्दोऽभिधीयते, अभिधेयपरिणामत्वात् , एवं देवदत्तशब्दोऽप्युच्यते, अभिघातपरिणामत्वात् , न च विरुद्धं, सिद्धत्वात् , एवं सामायिकमप्यस्याभिधेयवशात्सामायिक, अभिधातृवशात्तु तथा तथेत्युक्तं, तथाहि-करोमि भदन्त ! सामायिकमित्येवं पठति सत्यस्ति व्यपदेशः सूरिरायात इति, अत आह-'दुविहंपि नेगमनयोति । आह-कुतोऽयं वाक्यशेषो लभ्यते, उच्यते, यत आह-निर्दिष्टं वस्त्वङ्गीकृत्य संग्रहव्यवहारौं निर्देशमिच्छतः, निर्देशपर्यायत्वाद्वचनस्य, भावार्थ त्वेत। भाष्ये दर्शयिष्यामः । तथा 'निसगमुज्जुसुओति निर्दिशतीति निर्देशको, वक्तेत्युक्तं भवति, तमङ्गीकृत्य ऋजुसूत्रो निर्देशमिच्छति, वक्तृपर्यायत्वाद्वचनस्य, कथं चैतदिति भाष्य एव वक्ष्याम इति । 'उभयसरिच्छं च sahassa'ci उभयसदृशं-निर्देश्यनिदेशकसदृश, समानलिङ्गं वस्त्वङ्गीकृत्येत्यर्थः, किं 1, शन्दस्य-शब्दनयस्य, निर्देशप्रवृत्तिरिति गम्यते, उपयुक्तस्य निर्देष्टुनिर्देश्यादभिन्न। त्वाद्, अमिन्नत्वं च तदुपयोगानन्यत्वादिति स्मुदायार्थ्ः॥1513॥ नगमभाष्यमाह-'ja'mityAdi गाथाः पञ्च व्याख्यातार्थाः॥ संग्रह SAXG Page #438 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 434 ॥ ASALANOHRS* स्याह-'अत्याओं इत्यादि । 'जोति यतो-यस्मात् 'अस्थादोचिय' अर्थादेव 'वचन' अभिधानं 'लभते स्वरूपं आमोत्या-दोनय. मलाम, क इव कसा ? इत्याह-'पदीवो वा' यथा हि प्रदीपः प्रकाशादात्मलाभ लभते, नाकाशात् , एवं वचनमपि वाच्यात् , 'तों विचारः । ततः संग्रहव्यवहारौ व्रतः-निर्देश्यवशगं-निर्देश्यगं तंति तद्वचनं वर्तते, निर्देश्यं चेह सामायिकमिति गाथार्थः ॥ 1519 / / अमुमेवार्थ। मपरेण विधिना प्राह-'अहवेत्यादि । अथवा 'ta'ti तद्वचनं निर्देश्यस्यैवार्थस्य पर्यायः, किंवत् ?, 'स्वधर्मा इव' तद्धर्मा इव, प्रयोगः ॥ 434 ॥ निर्देश्यपर्यायो निर्देशः, कुतः 1 इत्याह-तत्प्रत्ययकारणत्वात् घटरूपादिवदिति गाथार्थः ॥ 1520 ॥ स्यादसिद्धो हेतुरतत्पत्य। यकारणत्वाद्वचनस्येति, तम, यतः-'वयण' मित्यादि ॥ वचनं विज्ञानफलं, वचनं तत्पत्ययहेतुरिति लोकमसिद्धमेतत, ततश्च । यदि तद्विज्ञानं भणितेऽपि सति वचसि नास्ति-नोदयं यायाच्छोतुरथ ततः किं तेन कण्ठोष्ठशोषमात्राधायिनोचरितेनेति?, सर्वस्य वक्तुस्तदफलं, काकवासितप्रख्यत्वाद् अन्यत्रावासिताभिधानवत् , तत्रैतत्स्यात्-तद्वक्तृप्रतीतौ काऽस्य निष्फलतेत्यत आह-'अन्यत्र' अन्यस्मिन् अमुखरेऽभिधेयेभिहिते सत्यन्यत्र मुखरेऽभिधेये प्रत्ययेऽभ्युपगम्यमाने श्रोतुस्तस्माद् वचनात् 'सर्वत्र' सर्वस्मिन् व्यवहाराङ्गे विपर्ययः प्राप्तो भवतः, अन्योचारणेऽन्यप्रतिपच्यभ्युपगमाद्विवादास्पदीभूतप्रकरणवत् । पाठान्तरं वा-'अन्नत्थ वा अभिहितेऽत्ति अन्यत्र वा'. 4 भिहितेऽन्यत्र प्रत्यो सर्वत्रैव त्रैलोक्ये प्रत्ययः श्रोतः प्राप्तोऽनभिहितत्वाविशेषात् मुखराभिधेयवदिति गाथार्थ्ः॥1521॥ तत्रैतत्स्यात। किमनेन गोन्दलस्यामलेन ?, वक्तुरनन्यत्वात् , आनुभविकं caitaditi, tana, ytH-'abhidheye'tyaadi| 'jai vattari paccayo'Nabhihie'vi तोभिधेयसङ्करोऽपि प्राप्तो, घटशब्दाद्देवदत्तप्रतिपत्तेः, यथा चैवं देवदत्तप्रतीतिः तथा तत एवोप्ट्रादिप्रतिपत्तिः स्यात् , तावुपसंजिहीर्घ आहतुः-तस्माभिर्दिष्टवशाद्-अभिधेयानुरोधेन सामायिकमर्थरूपं रूढितो नपुंसकमिति नपुंसकनिर्देशमिमौ ब्रूतः, अत एव Page #439 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती ॥ 435 ॥ HARASHES | चोक्तं 'अभिधेयवल्लिङ्गवचनानी ति, अथवा सामायिकवतः स्त्रीपुंनपुंसकलिङ्गत्वात्तत्परिणामानन्यत्वाच्च सामायिकार्थरूपस्यापि त्रिलिङ्गत्वमतविलिङ्गतामस्याधिकुरुत इति गाथार्थ्ः॥1522॥ 'उज्जुसुएऽत्यादि । ऋजुसूत्रो नयो निर्देष्ट्रवशेन-अभिधातृबलेन 'सामाइयं । निर्देशे नय विचार: विणिहिसैऽत्ति सामायिकनिर्देशमनुमन्यते, वक्त्रधीनत्वात्तत्पर्यायत्वाच्च विज्ञानवदिति गाथार्थः ॥ 1523 ॥ प्रयोगः 'kara'ityAdi । / वक्तृखामिकं वचनं करणत्वान्मन इव, तथा वक्तुर्वचनं व्यपदिश्यते स्वपर्यायत्वाद् घटरूपादिवत् । तथा वयो वयंतस्स नान्यस्य स्वाधीनत्वात् , तद्विवक्षाभावभावित्वादित्यर्थः, स्वधनवदिति गाथार्थ्ः॥1524॥ 'तहेऽत्यादि ॥'त्स्स् तयंति पक्षः, कुतः ? इत्याह-मूक्त ॥ 435 ॥ दुरुक्ताभ्यां तस्यवानुग्रहोपघातदर्शनात् , इह यस्य यन्निमित्तावनुग्रहोपघातौ तत्तस्यात्मीयमिति प्रतिजानीमहे, तद्यथेन्द्रियं, इत्थं चैतद्, इतरथा-अन्यथार्थपर्यायत्वे वचनस्याकृताभ्यागमो मवेत् जिह्वायाः, कयोः, अनुग्रहोपघातयोः, एतदुक्तं भवति-वस्तृधर्म एव हि वचने । सत्येवं जिह्वाया अकृताभ्यागमो न भवति, अर्थधर्मके त्वकृताभ्यागमः, इत्येवमादि स्वधियात्राभ्यूह्य वक्तव्यमिति गाथार्थ्ः॥1525॥ | पर आः-निद्दीत्यादि|न्न्नु तयं वयणं जुतं घडमाणयं निर्देश्यधर्मतयाऽपि, न केवलमभिधातृधर्मतयैव, कुत इत्यत आह-निहिस्स|वि कस्सई उवघायादिदो ति, तथाहि-वध्यतामयं चौर इत्युक्ते मुच्यतां वाऽयमित्युक्तौ चौरस्य विषादाश्वासौ स्यातामित्यतोऽयमनेकान्त इति, उच्यते, नानया प्रत्याशया प्राणाः समाश्वासनीयाः, यतस्तावाश्वासविषादौ तस्य 'स्वकरणात्' स्वश्रोत्राद्भवतो, na3 तद्वचस्तः, इतरथा तद्वचनभवने तयोस्तौ स्थाणोरपि भवेतां, न च भवतः, अकरणत्वात्तस्येति गाथार्थ्ः॥1526॥ अपि च-अर्थपर्यायवचनवादिन् ! 'स्रेऽत्यादि। खरनामकर्मोदयजनितं वचनं, अतश्च वक्तपर्यायस्तत्सामान्यविवक्षायां सत्यां नामप्रत्ययत्वाद् देहवत्, उपचयमाह-अभावाभिधानात् , एतदुक्तं भवति-अभाव उच्यते, यदि च तत्पर्यायो वचनं स्यात्ततोऽसावपि मावः स्याद् वचनाश्रय AGROUNCARRO RSCIOUS Page #440 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती ॥ 436 ॥ ***%ARSHAN त्वाद्भवदभिप्रायेण घटवत् , तस्मान्न वस्तुधर्मो वचनं, अपि तु वक्तृधर्म इति गाथार्थ्ः॥1527॥ अभ्युपगम्याप्याह-'भावम्मी- निर्देशे नयत्यादि । 'भावम्मिवित्ति भावेऽपि वस्तुधर्मतायां वचनस्य तदर्थप्रतीतिजनकमितिकृत्वा विकल्प्यते 'त' ति तद्वचनं तंति तं विचारः । वाच्यमर्थ सम्बन्धं वा पगासेजा असंबद्धं वेति द्वयी गतिः, यदि संबद्धं चतुर्थसमये भुवनव्यापित्वात्सर्वेषां श्रोतृणां तं प्रकाशयतु, | संबद्धत्वाविशेषा, सिद्धान्तावलम्बित्वेऽपि च नयतैवास्य, न दुर्णयता, आचार्यवचनप्रामाण्यादिति गाथार्थः ॥ 1528 ॥ द्वितीयं ॥ 436 ॥ विकल्पमधिकृत्याह-'निव्वी त्यादि ॥ नापि द्वितीये तद्वस्तु प्रकाशयेद् , विज्ञानादन्यत्वे सत्यसम्बद्धत्वात्प्रदीपवत् , यथाहि-प्रदीपो विज्ञानादन्यत्वे सत्यसम्बद्धानावभासयेदेवमेतदपि, अथ चेद् विज्ञानादन्यत्वे सत्यसम्बद्धमपि भासयेत् ततः सर्व भासयतु, असंब-2 | द्धत्वाविशेषादिति गाथार्थः ॥ 1529 ॥ अत्राह-ननूक्तं वचनमर्थादात्मलामं लभते प्रदीपवत् अतः कथमर्थपरिहारेणेदं वक्तुरेवेति । श्रद्दध्महे ?, उच्यते-'jaivI'tyAdi । 'जैवि निमित्तं सामण्णं' यद्यपि निमित्तं कारणं सामान्यं-तुल्यं, वचनस्येति गम्यते, किं तदित्याह-वचनीयवक्तृबाह्याभ्यन्तरं यथासङ्खयं, समासस्त्विदानी सुखोनेयः, तथाऽपि किमित्याह-वक्ता तथाऽपि प्रधानो वर्चते, स्वामित्वमङ्गीकृत्याभ्यन्तरनिमित्तत्वादिति गाथार्थः ॥ 1630 ॥ 'सद्दों इत्यादि ॥ शब्दयतेऽनेनेति शब्दः, असौ निर्देश bhaNati'varanamicchati, किंविशिष्टमित्याह-'समानलिङ्गं' निर्देश्यनिर्देष्ट्रसदृशं वाच्यवाचकतुल्यमितियावत् । अनभिमतप्रतिषेधमाह-'विसदृशं' | असमानलिङ्ग 'अवस्तु' तुच्छ, निर्देश भणतीति वर्तते । आद्यपदस्योपपत्तिमाह-'उपयुक्तः तदर्पितान्तःकरणः 'निर्देष्टा' वक्ता 'निर्देश्यात् अभिधेयाद् 'यत:' यस्माद् 'अनन्या' संलुलितः, तेन एतदुक्तं भवति-पुंसः पुमांसं भणतः पुंनिर्देश एव, स्त्रियः स्त्रियमभिदधत्याः स्त्रीनिर्देश एव, नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश एव, उक्तयुक्तेः, एवं तावत्स्वस्थानत इति गाथार्थः ॥ Page #441 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचाय वृत्तौ ॥ 437 +4+4+4+4+4+4+4+4 // 1531 // परस्थानतोऽप्याह-'थी' इत्यादि । यदि पुमान् कर्तृभूतः खियं कर्मभूतां निर्दिशति, वासवदत्ते ! कुर्विदमिति, ततोऽसौ ॥ निर्देशे नयपुमान् ख्येव भवति, किं कारणमित्याह-'यतः' यस्मात् 'तदुपयुक्तः' रुयुपयुक्तः स्त्रीविज्ञानात् वासवदत्ताप्रत्ययादनन्यः-संलु-18 विचार: लिताकारो भवति, एवं नपुंसयं णिदिसइ जै पुमं नपुसयं चेव, तओ जओ तदुवउत्तो नपुंसयविमाणाणण्णोत्ति, पुरिसो गओ, एवं इत्थीपुरिसनपुंसएसु लाएयब्वा, नपुंसओऽवि पुरिसित्थीसु, प्रकृतं योजयन्नाह-अतः 'निहिट्ठसमाणलिंगो' ति निर्दिष्टेन समान ॥ 437 ॥ लिङ्गा, अस्य वक्ता भवतीत्यध्याहारः, निर्देश्यनिर्देशकयोरस्यैवं समानलिङ्गतेति भावनेति गाथार्थः ॥ 1532 ॥ साम्प्रतमवस्त्विति पदं विवियते-'जदी त्यादि । / यदि 'स' ख्युपयोगवान् पुमान् पुमानेव, विज्ञानानन्यत्वात् 'तोण त्थिति ततोऽसौ न स्त्री, विरुद्धधर्माध्यासितत्वात् , स्युपयोगविरुद्धो हि पुरुषज्ञानोपयोग इति । 'अह tthI'tti अथ रुयसौ तत्परिणामैकलोलीभूतत्वात् ततो न पुमान् तत एव हेतोस्तद्वत् । अपि च 'नवा' नैव ज्युपयुक्तः पुमान् तदुपयुक्तः स्युपयुक्तो यदि स्त्रीत्वं न याति, अग्न्युपयुक्तोऽग्निमिवेति भावना, एतदुक्तं भवति-जो त्थीविन्नाणमओ णोत्थीति यः स्त्रीविज्ञानात्मकोऽपि-यो वासवदत्ताविज्ञानघटितोऽपि न स्त्री-न वासवदत्ता स सर्वथा नास्ति, असंभवाद्वियदिन्दीवरमालावत् , संभवे तूच्छिन्नेदानीमुपयोगेन्द्रपरिभाषेति गाथार्थः ॥ 1532 ॥ इदं परि|जिहीर्घः पर आह-'भासती' त्यादि । यदि च मन्यसे-स पुरुषस्तां वासवदत्तां 'भाषते आमत्रयति, कथमित्यत आह-अनुप युक्तः अतन्मयतां यात्वेति, सरिराह-'अन्नाणी तओऽत्ति, यद्येवं ततोऽसावज्ञानी अनुपलम्भात् , (अनुपयोगात् ), यदा चैवं तदान तद्वचनं वासवदत्चेत्यामत्रणं निर्देशः, कुतः1 इत्याह-येन कारणेन मतम्-अभिप्रेतं, विपश्चितामिति गम्यते, किमित्यत आह-निश्चित्य निश्चितो वा देशो निर्देश इति गाथार्थ्ः॥1534aa तथा च-सों इत्यादि । 'म' निर्देशो यदि स्त्रीति वासवदत्तेति अतो नासा * ******** , Page #442 -------------------------------------------------------------------------- ________________ निर्देशे नयविचारः वृत्ती ॥ 438 ॥ विशेषाव04 लवनुपयुक्तः, तस्यामनुपयुक्तश्चेत्र नासौ निर्देशो, विरुद्धत्वाद् अश्रावणशन्दवत् , तस्मानिर्देशोऽनुपयुक्तश्च ब्रूते शब्दः, किमित्यत कोट्याचार्य आह-न तद्वस्तु, अत एवोक्तं-"जाणतो अणुवउत्तोत्ति वेति सदो tayamavatyu"nti गाथार्थः ॥ 1535 ॥ सर्वोपसंहारमाह-तम्हा इत्यादि । तस्माद् यद्यनिर्दिश्यते स्त्रीनपुंसकादि स पुरुषस्तदुपयुक्तः तन्मय एव भवति, किं कारणमित्याह-वक्ता पुमान् वचनीयात् । रुयादेरनन्य इतिकृत्या, अतः 'समानलिङ्गोऽसो' उभयसदृशोऽसावित्युक्तं भवतीति गाथार्थः ॥ 1536 ॥ prkRtmupdrshynnaah||438|| 'sAmAI'ityAdi / सामायिके निर्देश्ये उपयुक्तः सामायिकोपयुक्तः, कः ? इत्यत आह-'जीवो निर्देष्टा, किं ?-सामायिक, भवतीति शेषः, स च सामायिकमित्यभिदधत् स्वकमेव-आत्मानमेव निर्दिशति, तदुपयुक्तत्वाद, एतदुक्तं भवति-तद्वक्तृणि पुंस्त्रीनपुंसकानि सन्ति नपुंसकमेव भवन्ति, किमित्यत आह-'jaosa'tti यतः सः-पुरुषादिनिर्देष्टा सर्वोऽविशेषेण तेनैव सामायिकेन समानलिङ्गो वर्तते, | तस्य रूढितो नपुंसकत्वादिति गाथार्थः ॥ 1537 / / आह-यदि पुनर्भाववैविध्यादुभयनिर्देशः स्यात्, तथाहि-द्विविधो भावो-विज्ञान। मयः परिणतिमयश्च, भावाभिधायिनश्च शुद्धनयाः, तत्र यदा पुमानुपयुक्तः स्त्रियमाह तदा वक्तुः स्त्रीविज्ञानानन्यत्वात् स्त्रीनिर्देश एव, पुंस्त्वपरिणतिमयत्वाच्च स्वतत्त्वतस्तस्य पुंनिर्देशोऽप्यस्त्विति, उच्यते, भाववैविध्ये सत्यपि विज्ञानमेवोपयोगरूपमिहाधिक्रियते, न । पुरुषपरिणतिः, विज्ञानमयत्वाद्भावनिर्देशस्य । आह-ननु शब्दोऽपि निर्देश एवेति, उच्यते, न, तस्य द्रव्यमात्रत्वाद्, भावग्राहित्वाच शब्दनयस्येति, तत्रैतत्स्यात्-शब्दप्रधान एव शब्दनय इति, उच्यते, न, अर्थापरिज्ञानात्, इह हि शब्दनयः शब्दे पृष्टे नार्थ प्रत्याययति, तद्भावभावित्वाच्छब्दज्ञानस्य, कारणस्य च द्रव्याभिधानात् द्रव्यस्य च भावशून्यत्वात् शब्दनयस्य च भावमात्रग्राहित्वादतो न शब्दमात्रवस्तुप्रधानता युक्तेति। आह-यधुपयुक्तोवक्ता यं यमर्थमाह तदशानिर्देशस्ततो निर्देश्यवशानिर्देश इति संग्रहव्यवहारयोरस्य च को विशेषः1, Page #443 -------------------------------------------------------------------------- ________________ विशेषावः निर्देशे नयविचारः ॥ 439 ॥ उच्यते, तयोरुपयुक्तस्यानुपयुक्तस्य वा वक्तुरात्मनिरपेक्षाभिधेयमात्रवशाच्छन्दमात्रमेव निर्देशः, इह तु बाह्यवस्तुविज्ञानं प्रत्ययमात्रमु ररीकृत्याभिप्रेयोपयोगानन्यत्वादभिधातुः स्वरूपमेवाधिक्रियते निर्देशे, आह-यद्येवमृजुसूत्रादस्य को विशेषः, तस्यापि हि निर्देशककोव्याचायला वृत्ती वशानिर्देशः स एवेहापीति, उच्यते, मजुसूत्रस्यानुपयुक्तस्यापि वक्तुरभिधानमात्रकं, न विज्ञानमेवेत्ययं विशेष इति गाथा(मावा)र्थ्ः।37। 'iya'ityAdi / एवं सर्वनयमतानि प्रत्येकमप्रमाणानि, परीचविषयत्वात् , समुदितानि त्वन्योऽन्यापेक्षास्थितानि जैन शासनं भवन्ति, ॥ 439 ॥ यत्किविशिष्टमित्याह-बाह्यश्चाभ्यन्तरश्च बाह्याभ्यन्तरौ2 च तौ निर्देशौ चेति विग्रहस्तयोनिमित्तमिति समासः तत्सङ्ग्रहीतुं-अभ्युप गन्तुं शीलमस्येति समासः, अन्तर्बाह्यनिमित्तसामग्रीमयं य्दित्य्र्थ्ः। तथा च स्वरनामकर्मोदयवाद्यार्थादिवचनीयविशिष्टसामग्रीत एव । ध्वनियविर्भवति, स चार्थमुद्योतयनेव, तत्स्वभावत्वात् , अत एव शब्दार्थयोः प्रकाश्यप्रकाशकलक्षणः सम्बन्धः तत्स्वभावत्वात्प्रदीपार्थ योरिख, यद्येवमगृहीतसङ्केतस्यापि शब्दविशेषश्रवणाद्वाच्यार्थप्रतीतिः स्यात् न च भवति, उच्यते, शब्दो हि तापत्तत्प्रकाशनस्वभावो, द यत्तु कस्यचिन्न प्रकाशयति तत्कारणान्तरविरहात्, नहि प्रदीपप्रकाशितमप्यर्थ बहलतिमिरपटलाक्रान्तलोचनः प्रत्येति, तच्च वाच्यार्थ प्रतिपत्तिनिवन्धनक्षयोपशमावरणकर्मपटलमित्यभिप्रायः, आह-सङ्केतकरणादप्यप्रतिपतिप्रसङ्गः, उच्यते, कस्यचिजडमतेरसंजातक्षयोपशमस्य शास्त्रश्रवणादाविष्यत एव, तथाहि-विषमपदार्थान्वाख्याने क्षयोपशमाभावात् क्वचित्सङ्केतोऽपि कर्तुमशक्यः, क्वचित्तु करणमात्रेऽप्युत्तरकालं भावनानुपपत्तिः, अपरस्य तु विशिष्टक्षयोपशमवतः सकुन्म्लेच्छादिध्वनिश्रवणे सति सङ्केतनिरपेक्षस्यापि तदर्थप्रतीतिसंभवात् , कस्यचित्तुल्यकर्मणः सङ्केतकरणादेव कर्ममलपटलापगमात् प्रतिपत्यविरोध इति गाथार्थः ॥1538॥दारा॥ तदेवम्-'nihIM'tyAdi ॥ निर्दिष्ट-सामायिक 'यथा वा' येन वा प्रकारेण सकलत्रैलोक्यलक्ष्मीभोगलक्षणेनोद्भुतमेतत् तम्किई , जीवद्रव्य OMOMOMOMOM Page #444 -------------------------------------------------------------------------- ________________ SONA nigema भेदाः ॥ 44 ॥ विशेषाव मिति॥1539॥ तथा-खेत्ते' इत्यादि । कस्मिश्चतत्सामायिक क्षेत्रे काले च प्रस्तूतं, भावतो-मावं चाङ्गीकृत्य कोऽसौ पुरुषविशेषो', द्र 12 यत इदं प्रसूतमिति वर्तते । उत्तरगाथाघटनार्थमाह-क्षेत्रकालभावत्रयं निर्गमविशेष एव, तस्य षड्विधत्वाद् ॥ 1540 ॥ आह चवृत्तो नामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्सा निक्खेवो छव्विहो होइनि145॥ ॥ 440 ॥ दवाओ दव्वस्स व विणिग्गमो दम्वनिग्गमो सो य । तिविहो सच्चित्ताई तिविहाओ संभवो नेओ । / 1542 ॥ पभवो सचित्ताओ भूमेरंकुरपयंगबफाई । किमिगन्भसोणियाई मीसाओ थीस्रीराओ॥1543॥ किमिघुणघुणचुण्णाई दारुओ जं व निग्गयं जत्तो । दव्वं विगप्पवसओ जह सन्भावोवयारेहिं ॥ 1544 ॥ | खेत्तस्स विनिग्गमणं सरूवओ नत्थि तं जमक्किरियं । खेत्ताओ खेत्तम्मि व हवेज दवाइनिग्गमणं ॥ 1545 ॥ उवयारओ व खेत्तस्स निग्गमो लोगनिक्खुडाणं च । लद्धं विनिग्गयंति य जह खेत्तं राउलाउत्ति ॥ 1546 ॥ कालोवि दव्वधम्मो निक्किरिओ तस्स निग्गमो पभवो । तत्तो चिय दवाओ पभवै काले व जं ज्म्मि॥ उवयारओ व सरओ विणिग्गओ निग्गओ य तत्तोऽहं । अहवा दुक्कालाओ नरो व बालाइकालाओ॥1548॥ भावोऽवि दव्वधम्मो तत्तो चिय तस्स निग्गमो प्भ्वो। दव्वस्स व भावाओ विणिग्गमो भावोऽव्ग्मो॥ रूवाइ पोग्गलाओ कसायनाणादओ य जीवाओ। निति पभवंति ते वा तेहिंतो तविओगम्मि ॥ 1550 ॥ तत्थ पसत्थं मिच्छत्तण्णाणा विरहभावनिग्गमणं । जीवस्स संभवंति य ज सम्मत्तादओ त्त्तो॥1551॥ एल्थ उ पसत्यभावप्पसूइमेत् विसेसओहिगयं । अपसत्थावगमोविय सेसावि तदंगभावाओ ॥ 1552 ॥ samajhaRAEROk CANARA Page #445 -------------------------------------------------------------------------- ________________ वीरो दव्वं खेत्तं महसेणवणं पमाणकालो य । भावो उ भावपुरिसो समासओ निग्ग्म्ण्गाई॥1553॥ विशेषाव सामइयं वीराओ महसेणवणे पमाणकाले य । भावपुरिसा हि भावो विणिग्गओ वक्खमाणोऽयं ॥ 1554 ॥ कोखाचार्य निर्गमभेदाः वृत्ती इचेवमाइ सव्वं दव्वाहीणं जओ जिणस्सेव । तो निग्गमणं वोत्तुं वोच्छं सामाइयस्स तो॥1555॥ मिच्छत्ताइतमाओ स निग्गओ जह य केवलं पत्तो । जह य पसूयं तत्तो सामइयं तह पवक्खामि ॥ 1556 ॥ ॥ 44 // | 'nAma'mityAdi द्वारगाथा ॥ 41 ॥ तत्र नामस्थापने प्राग्वद्, व्यतिरिक्तं द्रव्यनिर्गममाह-'दवाओऽइत्यादि ॥ द्रव्यानिर्गमो ॥ 44 ॥ द्रव्यनिर्गमो द्रव्यस्य वा, स च त्रिविधः सचित्तादिः, कुतः । इत्याह-त्रिविधात् भृम्यादेः सचित्तादेः 'संभवोऽनिर्गमो 'ज्ञेयः' बोद्धव्य इति ॥ 42 ॥ स्थापना । आह च-'पभवो' इत्यादि ॥ 43 ॥ kimI'tyAdi सपादा साधिका गाथा भावितार्था । तथा यद्वा द्रव्यं 'यतः' यस्माद् द्रव्यान्निर्गतं विकल्पवशतो यथाभावेनोपचारेण वा, यथा द्रव्याद् द्रव्यस्य रूपकात्कालान्तरप्रयुक्ताद्रूपकस्य, एवं द्रव्याणां, द्रव्येभ्यो द्रव्यस्य एकाद्वैवैकरूपकस्य, द्रव्येभ्यो द्रव्याणां द्रव्यनिर्गम इति गाथार्थः ॥ 1544 ॥ 'खेत्तस्सेऽत्यादि ॥ 'uva'ityAdi सुगमम् ॥ 46 ॥ कालस्तु द्रव्यधर्म एव, तस्य द्रव्यादेव निर्गमस्तत्प्रभवत्वाद्, आह च-'kAlo'vI'tyAdi । यद्वा वस्तु यस्मिन् काले । ऋतुलक्षणे प्रभवति स कालनिर्गम इति गाथार्थः ॥ 1547 ॥ उवयारेऽत्यादि सुगमा ॥48॥दार्ण् 'bhaavo'vii'tyaadi|भावोऽपि-18 वर्णादिव्यधर्म एव यतोऽतस्तत एव द्रव्यात्तस्य वा भावाद्विनिर्गमो-भावतः सकाशाद् भ्रंशनं भावनिर्गमः, तथा च लोके वक्तारो भवन्तिअपगतमेतद्भावादिति गाथार्थः ॥ 1549 ॥ तथा-'रूवादी त्यादि । पुद्गलात्सकाशाद्रूपादयः-पारिमाण्डल्यादयः जीवाच्च कषायादयः णितिति प्रभवन्ति 'ते वा तेहिंतोति पुद्गलजीवौ वा तयोः पारिमाण्डल्यक्रोधयोर्भावयोः सकाशात् Nititti vartate, kade SHARHABAR CRORICALAM I CROCESS Page #446 -------------------------------------------------------------------------- ________________ विशेषाव0 निर्गमे कल करा: 44 ॥ | त्यत आह-तद्वियोगे-रूपक्रोधादिपर्यायनिवृत्ताविति, एष एव निर्गमस्य निक्षेपः पोदा मवतीति गाथार्थः ॥ 1550 ॥ अयं चानेक- कोट्याचार्य धोक्तः शिष्यव्युत्पादनार्थ, अन्यथा प्रशस्तभावनिर्गममात्रेणाप्रशस्तभाशपगममात्रेण च प्रकृतं, शेषश्च तदङ्गत्वादिति, आह च-तत्थे वृत्ती 13 त्यादि ॥ 51 ॥ एत्थ उइत्यादि गतार्था ॥ 52 ॥ नवरं कस्येत्यत आह-'जीवस्य जीवद्रव्यस्य । इह च-'vIroM'ityAdi भावार्थगाथा ॥ 442 ॥ | स्पष्टार्था ॥ 53 ॥ किमुक्तं भवतीत्याह-'sAmaiya'mityAdi स्पष्टा ॥ 54 ॥ 'iccevamAdI'ti इत्येवमादि द्रव्याधीनं यतोऽतो जिनस्यैव |निर्गममभिधाय सामायिकस्य वक्ष्य इति गाथार्थः ॥ 1555 / / कथमित्यत आह-'micchatAdI'tyAdi स्पष्टं, विशेषपक्षश्चायमिति न पौनरुक्तयस्य गन्धोऽप्यस्तीति ॥ 1556 ॥ | पंथं किर देसेत्ता साहणं अडविविप्पणट्ठाणं । सम्मत्त पढमलंभो बोद्धव्वो वद्धमाणस्स ।1557|नि.146| | | 'पंथमित्यादि । एवं तस्यां मध्यमायां पापायां सोमिलायब्राह्मणस्यैकादशचतुर्दशविद्यास्थानविदुपाध्यायऋत्विगुपदेशपूर्वकं यागं यजतः सत उत्तरस्यां दिशि भगवतो महावीरवर्द्धमानखामिनः ॥ 1557 ॥ अवरविदेहे गामस्स चिंतओ रायदारुवणगमणं । साहू भिक्खनिमित्तं सत्था हीणे तहिं पासे ॥ 1558 ॥ dANa'NNa पंथनयणं अणुकंप गुरूण कहण संमत्तं । सोहम्मे उववण्णो पलियाउ सुरोतोम्रीइ॥1559॥ लद्धृण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ ॥ 1560 ॥ चइऊण देवलोगाओ इह चेव य भारहंमि वास्ण्मि। इक्खागकुले जाओ उसभसुअसुओ म्रीइत्ति॥1561॥ इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसाईए भरहस्स सुओ मरीत्ति ॥ 1562 ॥ SARASWAROLICE Page #447 -------------------------------------------------------------------------- ________________ निर्गमे कुल. विशेषाव0 कोट्याचार्य कराः ॥ 443 ॥ ॥ 443 // ओसप्पिणी इमीसे ततियाए~ समाए पच्छिमे भागे। पलिओवमट्ठभागेसेसभि उ कुल्ग्रुप्त्ती॥1563॥ अङ्कभरहमज्झिल्ले तियभागे गंगसिंधुमज्झमि । एत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सत्त ॥ 1564 ॥ पुब्वभवजम्मनाम पमाणसंघयणमेव संठाणं । वणित्थि आउभागा भवणोवायो य णीती य ॥ 1565 ॥ अवरविदेहे दो वणियवयंसामाइ उज्जुए चेव । कालगया इह भरहे हत्थी मणुओय आयाया ॥ 1566 / / (दाएं) दटुं सिणेहकरणं गयमारुहणं च नाम्निप्फ्त्ती। परिहाणि गेहि कलहोसामत्थण विण्णवण हत्ती ॥ 1567 ॥ पढमेत्थ विमलवाहण चक्खुम जसमं चुत्थ्म्भिच्ण्दे। तत्तो पसेणई (e मरुदेवे) चेव नाही y॥1568॥(दार्) णवणुसयाई पढमो अह य स्त्त्द्ध्स्त्त्माइण्च्। छच्चेव अद्धछट्ठा पंचसया पण्णवीसा y॥1569॥ (दाएं) वज्जरिसभसंघयणा समचौरंसाय होंति संठाणे । वन्नंपिय वोच्छामि पत्तेयं जस्स जो आसि ॥ 157 ॥ (दाएं) चक्खुमजसमं च पसेणई य एए पिय्ण्गुव्न्न्न्नाभा। अभिचंदो ससिगोरो निम्मलकण गप्पभा सेसा ॥ 1571 ॥ (चंदजस चंदकंता सु) रूव पडि(रूव चक्खुकंता y)| सिरिकतामरुदेवा कुलगरपत्तीण न्नामान्नि॥1572॥ संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं समं । वन्नेण एगवन्ना सव्वाओं piyNguvnaao॥1573|| (दाएं) पलिओवमदसभागो पढमस्साउं ततो अस्ण्खेजा। ते आणुपुब्विहीणा पुब्वा नाभिस्स स्ण्खेना॥1574॥ ज चेव आउगं कुलगराण तं चेव होइ तासिण्पि। जं पढमगस्स आउं तावैयं होइ हथिस्स ॥ 1575 ॥ जं जस्स आउयं खलु तं दसभागे समं विभइऊणं । मज्झिल्लट्ठविभागे कुलगरकालं वियाणाहि ॥ 1576 CRORSCORRECORRECRAK Page #448 -------------------------------------------------------------------------- ________________ विशेषाव कोखाचार्य निर्गमे श्रीऋषभदेववक्तव्यता वृचौ ॥ 44 ॥ ॥ 444 // GHARASHIOS पढमो य कुमारत्ते चरिमो भागो य वुड्डभावंमि । ते पयणुपेनदोसा सव्वे देवेसु उववण्णा ॥ 1577 ॥ दो चेव सुवण्णेसुं उदहिकुमारेसु होंति दो चेव । दो दीवकुमारेसु एगो नागेसु उववण्णो ॥ 1578 ॥ हत्थी छच्चित्थीओ नागकुमारेसु होति उववण्णा । एगा सिद्धिं पत्ता मरुदेवा नाभिणो प्त्ती॥1579॥ हक्कारे मकारे धिक्कारे चेव दंडणीतीउ । वोच्छं तासि विसेसं, अहलम आणुपुवीए ॥ 1580 ॥ पढमबितियाण पढमा ततियचउत्थाण अभिणवा बितिया। पंचम छहस्सय सत्तमस्स ततिया अभिन्वाउ॥ सेसा उ दंडणीती माणवगणिहीउ होई भरहस्स । उसभस्स गिहावासे असक्कओ आसि आहारो॥1582॥ परिभासणा उ पढमा मंडलिबंधमि होइ बितिया |चार्ग्छ्विछे (याई भरहस्स चउविहानी)I ॥ 1583 ॥ (नाभी विणीयभूमी मरुदेवी उत्तराय साढाय) उत्तरा उस्भो। राया यवैरनाभो विमान्न्स्व्व्त्त्त्थ्सिद्धाउ॥1584॥ घणसत्यवाहघोसणजैगमणं अडविवासठाणं च । बहुवोलीणे वासे चिन्ता घयदाणमासि तया ॥ 1585 ॥ उत्तरकुरु सोहम्मे महाविदेहे महब्बलो राया। ईसाणे ललियंगो महाविदेहे विर्ज्ण्घो॥1586॥ उत्तरकुरु सोहम्मे विदेह तेइच्छियस्स तत्थ सुओ|राय्सुय्सेहिम्च्चा सत्था (हसुया वयंसा से)॥1587॥ बेजसुयस्स य गेहे किमिकुट्ठोवदुयं जै द्त्तुण्। ति य ते वेजसुयं करेहि एयस्स तेगिच्छं ॥ 1588 ॥ तेल्लं तेगिच्छिसुओ कंबलगं चंदणंच vaanniygo। दाउं (अभिणिक्खंतो तेणेव भवेण अण्त्ग्द्दो)॥1589॥ (साहुं तिगिच्छिऊणं सामण्णं देवलोगगमणंच) पुंडरगिणीए उ जुया तओसुया वैरसेणस्स ॥ 1590 ॥ Page #449 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य निर्गमे श्री. ऋषभदेववक्तव्यता ॥ 445 ॥ HISTOLOCAUSTU // 445 // ASSROSSASAR पढमेत्थ वैरनाभो बाहुसुबाहू य पीद्ध्म्ह्पीद्धे। तेसि पिया तित्थगरो मिक्खंता तेवि तत्थेव ॥ 1591 / / पढमो चोदसपुवी सेसा इक्कारसंगवी चुरो। बितिओ वेयावच्चं कितिकम्मं ततियओ कासी ॥ 1592 ॥ भोगफलं बाहुबलं पसंसणा जेट्ट इय्रचिय्त्ता। पढमो तित्थगरत्तं वीसहि ठाणेहिं कासी y॥1593॥ अरहंत सिद्ध पवयण गुरु थेर बहुस्सुए त्व्स्सीसु। वच्छल्लया य तेसि अभिक्ख णाणोवओगे y॥1594॥ दसण विणए आवस्सए यसीलव्वए निर्तियारो। खणलवतवच्चियाए वेयावच्चे समाही य ॥ 1595 ॥ अप्पुवणाणगहणे सुयभत्ती पवयणे प्भाव्न्न्या। एएहिं कारणेहिं तित्थयरत्तं लहै जीवो ॥ 1596 ॥ पढमेण पच्छिमेण य एए सब्वेवि फासिया त्थान्ना। मज्झिमएहिं जिणेहि एक दो तिन्नि सव्वे वा ॥ 1597 / / नाभी विणीयभूमी मरुदेवा चेव होइ उसभो य । राया य वैरनाभो विमाणसव्वट्ठसिद्धाउ ॥ 1598 ॥ तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तैयभवोसकैत्ताणं ॥ 1599 ॥ नियमा मणुयगईए इत्थी पुरिसेयरो य सुह्लेसो। आसेविय बहुलेहिं वीसाए अण्णयरएहिं ॥ 1600 ॥ उववाओ सबढे सव्वेसिं पढमओ चुओ उस्भो। रिक्खेण असाढाहिं असाढबहुले चुत्थीय्॥1601॥ जम्मणे नाम वड्डी य, जाईस्सरणे इय । वीवाहे य अवच्चे य, अभिसेए रजसंगहे ॥ 1602 / / चेत्तबहुलट्ठमीए जाओ उसभो असाढणक्खत्ते । जम्मणमहो य सव्वो नेयव्यो जाव घोसणयं ॥ 1603 ॥ संवट्ट मेह आयंसगा य भिंगार तालियंटा य । चामर जोई रक्खं करेंति एयं कुमारीओ ॥ 1604 / / OSOS Page #450 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्तौ । निर्गमे श्रीऋषभदेववक्तव्यता ॥ 446 ॥ ॥ 446 // SAHARSHASHANK देसूणगं च वासं सक्कागमणंच वंसठवणट्ठा । जंच जहा जिणजोग्गं सव्वं तं तस्स कासीय ॥ 1605 ॥ सक्को वंसट्ठवणे इक्खु अगू तेण होंति इक्स्वागा। आहारमंगुलीए विहति देवा मणुण्णं तु ॥ 1606 ॥ (अह वड्डइ सो भयव) भगवन्तो दिवलोगचुओ अन्नोव्म्सिरीओ। देवगणसंपरि9डोणंदाए~ sumNglaashiaa|1607 __ असियसिरओ सुनयणो बिंबोट्ठो dhvldNtpNtiio। varapaumagambhagoro फुल्लुप्प्ल्ग्ण्ध्नीसासो॥1608॥ जाईसरो य भगवं अप्परिवडिएहिं तिहि उ नाणेहिं । कंतीय य बुद्धीय य अन्भहिओ तेहिं म्न्नुएहिण्॥1609॥ पढमो अकालमच्चू तहिं तालफलेण दारओतु हो। कण्णा य कुलगरेणं सिटे गहिया उसभपत्ती ॥ 1610 ॥ भोगसमत्थं नाउं वरकम्मं तस्स कासि देविण्दो। दोण्हं वरमहिलाणं वहुकम्मं कासि देवी उ ॥ 1611 ॥ छप्पुव्वसयसहस्सा पुटिव (जायस्स जिणवरिंदस्स)तो भरहवं (भिसुंदरि बाहुबली चेव जा) याइं ॥ 1612 ॥ देवीसुमंगलाए भरहो बंभी य मिहुणयं जायं । देवीय सुनंदाए बाहुबली सुंदरी चेव ॥ 1613 ॥ -औणापन्नं जुयले पुत्ताण सुमंगला पुणो पसवे । णीतीण अतिक्कमणे निवेयणं उसभसामिस्स ॥ 1614 ॥ राया करेह दंड सिटे तेति अम्हवि स हौ । मग्गह य कुलगरं मो य बेति उसभोय (भे राया)॥1615॥ (आभो) एउं सक्को उवागओ (तस्स कुणै अभि)सेयं मौडाइअलंकारं नरिंदजोग्गं च से कुणै ॥ 1616 ॥ भिसिणीपत्तेहितरे उदयं घेत्तुं छुभंति पाएसु। साहु विणीया पुरिसा विणीयनगरी अह निवित्त्त्था॥1617॥ आसा हत्थी गावो गहियाई रजसंगहनिमित्तं । घेतूण एवमादी चउब्विहं संगहं कुणै ॥ 1618 ॥ AURA Page #451 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य निर्गमे श्री. ऋषभदेववक्तव्यता वृत्ती ॥ 447 ॥ ॥ 447 // NARENOLORSALEGALAN उग्गा भोग्गा राईण्ण खत्तिया संगहो भवे चुहा। आरक्खिगुरुवयंसा सेसा जे खत्तिया ते u॥1619॥ आहारे सिप्पकम्मे य, मामणा य विभूसणा । लेहे गणिए य रूवे य, लक्खणे माण पोयए ॥ 1620 ॥ ववहारे णीइ दुढे(जुज्झे)य, ईसत्थे य उवासणा । तिगिच्छा अत्थसत्थे य, बंधे घाए य मारणा ॥ 1321 / / जण्णूसवसमवाए, मंगले कौए इय । वत्थे गंधे य मल्ले य, अलंकारे तहेव य ॥ 1622 ॥ चोलोवणविवाहे य, दत्तिया मडयपूयणा । झावणा थूभ सद्दे य, छेलावणय पुच्छणा ॥ 1623 ॥ आसीय कंदहारा मूलाहारा य पत्तहारा य । पुप्फफलभोइणोवि य, जइया किर कुलगरो उसभो । 1624 ॥ आसीय इक्खुभोई इक्खागा तेण खत्तिया होति। सणसत्तरसं धणं आम ओमं च भुजीया ॥ 1625 ॥ ओमंडपाहारेता अजीरमाणंमि ते जिणमुर्वेति । हत्थेहिं घंसिऊणं आहारेहत्ति ते भणिया ॥ 1626 ॥ आसीय पाणिघंसी तिमिय तंदुलपवालपुडभोई । हत्थतलपुडाहारा जइया किल कुलगरो उस्भो॥1627॥ घंसेऊणं तिम्मणघंसण(तिम्मण)पवालपुडभोई । घंसणतिम्मपवाले हत्थउडे (कक्खसेए y)॥1628॥ (अगणिस्स य उट्ठाणं दुमघंसा दट्ट भीय प्रिख्)न्न्ण्। पासेहिं परिच्छेनुं गेण्हह पागं च तो कुणह । 1629 ॥ पक्खेव डहण ओसहिकहणं निग्गमण हत्थिसीसंमि । पयणारंभपवत्ती ताहे कासी य ते मणुया ॥ 1630 ॥ पंचेव य सिप्पाई घडलोहे चित्तएति (गंत) कास्वे। एक्केक्कस्स य e(त्तो वीसं वीसं भवे भेया)॥1631॥ कंमं किसिवाणिजादि मामणा जा परिग्गहे ममया । पुव्वं देवेहिं कया विभूसणा मंडणा गुरुणो ॥ 1632 ॥ ACRORSCORECACANC Page #452 -------------------------------------------------------------------------- ________________ विशेषाव04 कोट्याचार्य निर्गमे श्रीऋषभदेववक्तव्यता ॥ 448 ॥ ॥ 448 // लेहं लिवीविहाणं जिणेण भीए दाहिणकरेणं । गणिय संखाणं सुंदरीए वामेण उवै8 ॥ 1633 ॥ भरहस्स रूवकम्मं नरादिलक्खणमवोइयं ब्लिन्नो। माणुम्माणवमाणं पमाण गणिमादिवत्थूणं ॥ 1634 ॥ मणिमादी दोराइसु पोता तह सागरंमि वहणाई । ववहारो लेहवर्ण कलपरिच्छेदणत्थं वा ॥ 1635 ॥ NII हक्काराई सत्तविहा अहव सामभेदादी । जुदाई बाहुजुद्धाइयाइं वद्याइयाणं च ॥ 1636 ॥ ईसत्थं धणुवेदो उवासणा मंसुकम्ममादी य । गुरुरायादीणं वा उवासणा पज्जुवासणया ॥ 1637 ॥ रोगहरणं तिगिच्छा अत्थागमसत्थमत्थसत्थंति । निगलादिजमो बंधो घाओ दंडादितालणया ॥ 1638॥ मारणया जीववहो जण्णा णागाइयाण पूया उ । इंदादिमहा पायं पैनियया ऊसवा होति ॥ 1639 / / समवायो गोट्ठीणं गामादीणं व संपसारो वा। तह मंगलाई सोस्थियसुवन्नसिद्धत्थया दोणि ॥ 1640 ॥ पुव्वं कयाइं गुरुणो सुरेहिं रक्खादिकौयाइं c। तह वत्थगंधमल्लालंकारा केसभूसा य ॥ 1641 ॥ तं दळूण पवत्तो लंकारेउं जणोवि सेसोवि । विहिणा चूलाकम्मं, बालाणं चोलयं नाम ॥ 1642 / / उवणयणं तु कलाणं गुरुमूलं साहुणो तओ धम्मं । घेत्तुं हवंति सड्डा केई दिक्खं पवनंति ॥ 1643 ॥ दटुं कयं विवाहं जिणस्स लोगोवि काउमारद्धो । गुरुदत्तिया य कन्ना परिणिते तओ पाए ॥ 1644 ॥ दत्तिव्व दाणमुसभं देंतं दटुंजणमिवि pvttN। (जिणभिक्खादाणंपिहु दटुंभिक्खा प्व्त्ताउ)॥1645॥ (मडयं मयस्स) देहो तं मरुदेवीएं पढमसिद्धोत्ति । देवेहिं पुरा महियं झामणया अग्गिस्क्कारो॥1646॥ * Page #453 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती ॥ 449 ॥ ॥ 449 // ARRORS सो जिणदेहादीणं देवेहिं कओ चिया य थूभा y। सद्दोय रुण्णसद्दो लो(गोवितओतहा पगओ) ॥ 1647 / / (छेलावणमुक्किट्ठाइ बाल )कीलावणं च सेण्त्ताई। इक्वणियादिमयं वा पुच्छा पुण किं कहिं kjjN॥1648॥ सर्वजिनानां अहव निमित्तादीणं सुहसतियादि सुहदुक्खपुच्छा वा । इच्चेवमाइयाए उप्पण्णं उसभकालंमि ॥ 1649 ॥ दसंबोधनादि किंचिच्च भरहकाले कुलगरकालेवि किंचि उप्पण्णं । पहुणा उ देसियाइं सब्वकलासिप्पकम्माई ॥ 1650 ॥ उसभचरियाहिगारे सव्वेसिं जिणवराण साम्न्न्न्न्ण्। संबोहणादि वोत्तुं vonilahi ptteymusbhss||1651|| संबोहणपरिचाए, पत्तेयं उवहिमि य । अन्नलिंगे कुलिंगे य, गामायारपरीसहे ॥ 1652!! जीवोवलंभे सुतलंभे, पञ्चक्खाणे य संजमे । छउमत्थतवोकम्मे, उप्पया णाणसंगहे ॥ 1653 ॥ तित्थं गणो गणहरा, धम्मोवायस्स देस्गा। परियाय अंतकिरिया, कस्स केण तवेण वा ॥ 1654 ॥ सव्वेऽवि सयंबुद्धा लोगंतियबोहिया ya jiiyNti। savvesi परिचाओ संवच्छरियं महादाणं ॥ 1655 ॥ रत्नादिचाओविय पत्तेयं को व केत्तियसमग्गो । को कस्सुवही को वाऽणुण्णाओ केण सीसाणं ॥ 1656 ॥ एगो भगवं वीरो पासोमल्ली य तिहि तिहि सरहिं । भगवंपि वासुपुज्जो छहिं पुरिससरहिं nikkhNto॥1657॥ उग्गाणं भोगाणं राइण्णाणं च खत्तियाणं च । चौहिं सहस्सेहुसभो सेसा साहस्सिपरिवारा ॥ 1658 ॥ सब्वेवि एगदूसेण निग्गया जिणवरा चुव्वीस्ण्। ण य नाम अन्नलिंगे नो गिहिलिंगे कुलिंगे वा ॥ 1659 ॥ समैत्त सुमैत्य निचभत्तो वसुपुज्जो निग्गतो चुत्येन्न्ण्। पासोमल्लीविय अट्ठमेण सेसा uch?nnN॥1660॥ RECORDAEXSACACHER Page #454 -------------------------------------------------------------------------- ________________ विशेषाव कोबाचार्य वृत्ती सर्वजिनानां संबोधनादि REA1% ॥ 450 ॥ 5 // 45 // (उसमोय विणीयाए वारवईए अरिह्व्र्नेमी। अवसेमा तित्थयरा) निक्वंता जम्मभूमीसु ॥ 1661 ॥ उसभो सिद्धत्थवर्णमि वासुपुज्जो विहारगिहयंभि । धम्मो य वप्पगाए तेलगुहाए य मुन्निनामा॥1662shaa आसमपयंमि पासो वीरजिणिंदोय नायसंडंमि । अवसेसा निक्खंता सहसंबवणंमि उजाणे ॥ 166 ॥ पासो अरिहनेमी सेज्जंसो सुमै मल्लिनामा य । पुवण्हे निक्खंता सेसा पुण pcchimhNmi॥1664|| (दाएं) गामायारा विसया निसेविया ते कुमारवज्जेहिं । गामागरादिएसु य केसु विहारो भवे कस्स ॥ 1665 ॥ मगहारायगिहाइसु मुणओ खेत्तारिएसु विहरिंसु । उसभो नेमी पासो वीरो य अणारिएसुपि ॥ 1666 ॥ दारं उदिता परीसहासिंपराइया ते य जिणवरिंदेहि । (दारं) नव जीवाइपयत्थे उवलभिऊणंव निक्वता ॥ 1667 / / पढमस्स बारसंग सेसाणेकारसंगसुयलाभो । (दाएं) पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ॥ 1668 / / पचक्खाणमिण (दार) संजमौ पदमंतिमाण दुविग्प्पो|सेसान्न्ण् सामइओ sttrsNgoysbvesiN||1669|| वाससहस्सं पारस चोहस अट्ठार वीसवरिसाई । मासा छण्णवतित्ति य चउतिगद्गमेकगद्गं च ॥ 1670 ॥ तिदुएकगसोलसगं वासा तिन्नि य तहेवहोरत्तं । मासेक्कारसनवगं चौपपणदिणा य चुलसीतिं ॥ 1671 ॥ तह पारस वासाइं जिणाण छउमत्थकालपरिमाणं । उग्गं च तवोकम्मं विसेसओ वद्धमाणस्स ॥ 1672 ॥ उसभस्स पुरि (मताले) वीर्स्सुजुवालियानीतीरे। सेसाण केवलाई जेसुज्जाणेसु पब्वैया ॥ 1673 ॥ तेवीसाए नाणं उप्पण्णं जिणवराण पुव्व्न्न्हे। वीरस्स पच्छिमण्हे (पमाणपत्ताए च) रिमाए॥1674॥ Page #455 -------------------------------------------------------------------------- ________________ YRICRORE अट्ठमभत्तंतंमि य पासोसहमल्लिरिट्ठनेमीणं । वसुपुञ्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥ 1675 ॥ विशेषाव चुलसीतिं च सहस्सा एगं च दुवेय तिनि लक्खाइं । तिन्नि यवीसहियाइं तीसहियाइंच तिण्णेव ॥ 1676 ॥ यासर्वजिनानां कोव्याचार्य । संबोधनादि तिष्णिय अड्डाइज्जा दुवे य एकं च सयसहस्साई । चुलसीउं (इं)च सहस्सा बिसत्तरि अट्ठसद्धिं च ॥ 1677 ॥ (छावट्ठी चउसट्ठी चावहि sahimeva pllaa(pnnaa)sN| चत्ता तीसा पीसा अट्ठारस सोलससहस्सा ॥ 1678 ॥ ॥ 45 // चोइस य सहस्साइं जिणाण जैसीससंगहपमाणं । अज्जासंगहमाणं उसभादीणं अतो वोच्छं ॥ 1679 ॥ ॥ 451 // तिन्नेव य लक्खाइं तिणि य तीसाइं तिन्नि छ्त्तीसा। तीसाइं छच्च पंच य तीसा चौरो य वीसाइं ॥ 1680 ॥ चत्तारि य तीसाइं(तिन्नि य a) सीयाई तिण्हमेत्तो य । वीसुत्तरं छलहियं तिसहस्सहियं च लक्खं च ॥ 1681 ॥ लक्खं अट्ठ सयाणि य वासहिसहस्स cusysmggaa। एगडैइ छच्च सया सट्ठिसहस्सा सया छच्च ॥ 1682 ॥ सट्ठिपणपण्णपण्णेगचत्तचत्ता तहहतीसं च । छत्तीसं च सहस्सा अज्जाणं संगहो एसो॥1683॥ पढमाणुओगसिद्धो पत्तेयं साव्यादियान्न्ण्पि। णेओ सव्वजिणाणं सीसाणं संगहो कमसो ॥ 1684 ॥ तित्यं चाउवण्णो संघो सो पढमए समोसरणे । उप्पन्नो उ जिणाणं वीरजिणिंदस्स वितियंमि ॥ 1685 / / चुलसीई पंचनउई बिउत्तरं सोलसुत्तरसयं च । सत्तहियं पणणउई तेणउई अहसीई y॥1686॥ एकासीती छावत्तरी य छावहि सत्तपन्ना य । पन्ना तेयालीसा छत्तीसा चेव प्न्न्तीसा॥1687॥ तेत्तीसट्ठावीसा अट्ठारस चेव तह य सत्तरस । एक्कारस दस नवगं गणाण माणं जिणिंदाणं ॥ 1688 ॥ AROSAROO Page #456 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचाये है वृत्ती ॥ 452 ॥ HAROSARSHASSANSASRSS एक्कारस उ गणहरा (जिणस्स वीरस्स) सेसयाणं तु। जावतिया जस्स गणा तावैया गणहरा तस्स ॥ 1689 ॥ सर्वजिनाना घम्मोवायो पवयणमहवा पुब्वाई देसया तस्स । सव्वजिणाणं गणहर चोद्दसपुव्वी य जे जस्स ॥ 1690 ॥ | संबोधनादि सामाइयाइया वा वयजीवनिकाय भावणा पढमं । एसो धम्मोवाओ जिणेहिं सब्वेहिं उपैहो ॥ 1691 ॥ उसभस्स पुवलक्खं पुव्वंगुणमजियस्स तं चेव । चौरंगूणं लक्ख पुणो पुणो जाव सुविहित्ति ॥ 1692 / / ॥ 452 // पणवीसं तु सहस्सा पुव्वाणं सीयलस्स प्रियाओ। लक्खाई एगवीसं सिज्जंसजिणस्स वासाणं ॥ 1693 ॥ चौपन्नं पन्नारस तत्तो अद्धहमाई लक्खाई । अड्डाइज्जाइ~ ततो वाससहस्साइं पणुवीसं ॥ 1694 ॥ तेवीसं च सहस्सा सयाणि अट्ठमाणि य हवंति । इगवीसं च सहस्सा वाससऊणा व पणपन्नं ॥ 1695 / / अट्ठमा सहस्सा अड्डाइज्जा य सत्त य सयाई । सत्तरी बिचत्त वासा दिक्खा (कालो जिन्निण्दान्न्ण्)॥1696॥ छउमत्थकालमेत्तो सोहेउं सेसओ उ जिणकालो । सव्वाउयपि एत्तो उसभादीणं निसामेह । / 1697 / / चौरासीति बिसत्तरि सट्ठी पन्नासमेव लक्खाई । चत्ता तीसा वीसा दस दो एगं च पुवाणं ॥ 1698 ॥ चौरासीती बावत्तरी य सट्ठी य हांति वासाणं । तीसा य दस य एगं च एवमेते सयसहस्सा ॥ 1699 / / पंचणौती सहस्सा चौरासीती य पंचपण्णा य । तीसा य दस य एगं सयं च बावत्तरि चेव ॥ 1700 ॥ नेव्वाणमंतकिरिया सा चोइसमेणं पढणनाहस्स । सेसाण मासिएणं वीरजिणिंदस्स छ?णं ॥ 1701॥ अट्ठावयचंपोज्जितपावासंमेयसेलसिहरेसु । उसभवसुपुज्जनेमी वीरो सेसा य सिद्धिगया ॥ 1702 ॥ AREAK Page #457 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य श्रीऋषभदेवक्तव्यता वृत्ती ॥ 453 ॥ ॥ 453 // इच्चेवमाइ सव्वं जिणाण पढमाणुओगतो णेयं । थाणासुण्णत्थं पुण भणियं पययं अतो वोच्छं ॥ 1703॥ उसभजिणसमुत्थाणं उत्थाणं जं तओ मिरीइस्स । सामाइयस्स एसोज पुव्वं निग (मोऽहिगो)॥1704॥ (संबोहण निक्खमणं नागिंदो) विज्जदाणवेयड्डे । उत्तरदाहिणसेढी सट्ठीपण्णासनगराई ॥ 1705 ॥ चेत्तबहुलट्ठमीए चौहिं सहस्सेहिं सो उ अवरण्हे । सीया सुदंसणाए सिद्धत्थवणंमि छद्वेण ॥ 1706 / / चौरो साहस्सीओ लोयं काऊण अप्पणा चेव । जं एस जया काहिई (तं तह अम्हेवि) काहामो ॥ 1707 ॥ ___ उसभो वरवसभगई घेतूण अभिग्गहं परमघोरं । वोसट्ठचत्तदेहो विहरै गामाणुगामं तु ॥ 1708 ॥ णवि ताव जणो जाणइ का भिक्खा केरिसा व भिक्खयरा ? / ते भिक्खमलभमाणा वणमज्झे तावसा जाया॥ भगवंपदीणमणसो संवच्छरमणसिओ विहरमाणो । कनाहिं निमंतिज्जइ वत्थाभरणासणेहिं च ॥ 1710 ॥ संवच्छरेण भिक्खा लद्धा उसमेण लोगनाहेण । ततिए (सेसेहिं बीय) दिवसे लद्धा उ (पढमभिक्खा u)॥1711॥ उसभस्स उ खोयरसो पारणए आसि लोगनाहस्स । सेसाणं परमण्णं अमयरसरसोवमं आसि ॥ 1712 ॥ घुटुं च अहोदाणं दिव्वाणि य आहयाई तुराई । देवा य सन्निवतिया वसुहारा चेव वुट्ठा य ॥ 1713 ॥ / गयपुरसेज्जंसो खोयरसदाणवसुहारपेढगुरुपूया । तक्खसिलायलगमणं बाहुबलि निवेयणं चेव ॥ 1714 ॥ कल्लं (सव्विड्डीए पूए) मह दहु धम्मचक्कं तु । विहरै सहस्समेगं छउमत्थो भारहे वासे ॥ 1715 ॥ बहली अडंबैल्ला जोणगविसओ सुवण्णभूमी य । आहिंडिया भगवया उसमेण तवं चरंतेण ॥ 1716 ॥ OROLAGAIBAOCCACADA Page #458 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य है वृत्ती मरीच्यादिवक्तव्यता ॥ 454 ॥ ॥ 454|| पहली य जोणगा पोहगा य जे भगवया समणुसहा । अने य मेच्छजाई ते तैया मद्दया जाया ॥ 1717 ॥ तित्थगराणं पढमा उसभसिरी विहरिओ निरुवसग्गं । अट्ठावओ नगवरो अग्गभूमी जा जिणिंदस्स ॥ 1718 ॥ छउमत्थप्परियाओ वाससहस्सं तओ पुरिमताले । नग्गोहस्स य हेट्ठा उप्पण्णं केवलं नाणं ॥ 1719 ॥ फग्गुणबहुलेकारसीए अह अट्ठमेण पुव्वण्हे । उप्पण्णंभि अणंते महव्वया पंच पन्नवए ॥ 1720 ॥ उप्पणमि अणंते नाणे ज्र्म्र्न्न्विप्प्मुक्क्स्स्|तो देवदाणविंदा करेंति mahima jinniNdss||1721|| उज्जाणपुरिमताले पुरीविणीयाए~ तत्थ नाणवरं । चक्कुप्पया य भरहे निवेयणं चेव दोण्हंपि ॥ 1722 ॥ .. (तायं) मि पूतिये चक्क पूतिय (पूय) णारिहो ताओ। इहलोइयं तु चक्कं परलोगसुहावहो ताओ ॥ 1723 ॥ सहमरुदेवीएं निग्गओ कहण pavvajja usbhsennss| बंभी मिरीइदिक्वा (सुंदरि ओरोह सुअदिक्खा)॥1724॥ (पंच य पुत्तसयाइं भरहस्स य सत्त न्त्तुय्स्याइण्)| सयराहं पव्वतिया तंमि कुमारा समोसरणे ॥ 1725 ॥ भवणवति वाणमंतर जोइसवासी विमान्न्वासीय्|स्ब्बिद्द्द्दीए सपरिसा करेंति नान्नुप्प्याम्हिम्॥1726॥ दहण कीरमाणी महिमं देवेहिं वत्तिओ मिरीई। संमत्तलद्धबुद्धी धम्म सोऊण प्ब्विओ॥1727॥ सामाइयमाईयं एक्कारसमाउ जाव अण्गाउ। उज्जुत्तो भत्तिगओ अहिज्जिओ सो गुरुसगासि ॥ 1728 ॥ मागहमादी विजओ सुंदरिपव्वज्ज वार्स्भिसेओ। आणवण भाउयाणं समुसरणे पुच्छ दिलुतो॥1729॥ बाहुबलिकोवकरणं निवेयणं चक्कि देवयाकहणं । णाधम्मेणं जुज्झे दिक्खा पडिमा पइण्णा य ॥ 1730 ॥ CARROR ANIK Page #459 -------------------------------------------------------------------------- ________________ मरीचिः विशेषाव. कोव्याचार्य वृत्ती ॥ 455 ॥ ॥ 455 // पढम दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहिं । मुट्ठीहि य दंडेहि य सव्वत्थवि जिब्बई भरहो ॥ 1731 ॥ सो एव जिब्वमाणो बिहुरो अह नरवई विचिण्तेइ|किण् मण्णे एस चक्की?जह दाइं दुब्बला उ अह्ण्॥1732॥ संवच्छरेण धूयं अमूढलक्खो उपेसए अरहा । हत्थीओ उत्तरत्तिय वुत्ते चिंता पए नाणं ॥ 1733 ॥ उप्पण्णनाणरयणो (तिनपइण्णोजिण) स्स पामूलं । केवलिपरिसं गंतुं तित्थं नमिऊण आसीन्नो॥1734॥ काऊण एगछत्तं भरहोविय भुंजती विउल्भोए। मिरियीवि सामिपासे विहरै त्व्स्ण्ज्म्स्म्ग्गो॥1735॥ सामाइयमादीयं एक्कारसमाउ जाव अण्गाउ। उज्जुत्तो भत्तिगओ (अहिज्जिया) सोगुरुस्गासे॥1736॥ अह अण्णया मिरीयी गिम्हे उण्हेण प्रिग्य्स्रीरो। अण्हाणएण चतिओ इमं कुलिंगं विचिंतेति ॥ 1737 ॥ मेरुगिरीसमभारे ण हुमि समत्थो मुहुत्तमवि वोढुं । समणगुणे गुणरहिओ अहगं स्ण्सार्म्न्नुक्ण्र्खी॥1738॥ एवमणुचिंतयंतस्स तस्स नियगा मती स्मुप्प्न्न्न्ना। लद्धो मए उवाओ जाया मे सासया बुद्धी ॥ 1739 ॥ समणा तिदंडविरया भगवंतो nihuysNkuciygttaa| अजितिंदियदंडस्सौ हौ तिदंड ममं चिंधं ॥ 1740 ॥ लोइंदियमुडासंजया य अहयं खुरेण ससिहो u|थूल्ग्पान्न्व्हाओ वेरमणं मे सया हौ ॥ 1741 ॥ निक्किचणा य समणा अकिंचणा मज्झ किंचणं हौ|सील्सुग्ण्धा समणा अहयं सीलेण दुग्ग्ण्धो॥1742॥ ववगयमोहा समणा मोहच्छन्नस्स छत्तयं हौ। अणुवाहणा य समणा मझ च (उवाहणा होण्तु)॥1743॥ सुक्कंबराय समणा निरंपरा मज्झ धाउर्त्ताई। होंतु यमे वत्थाई अरिहो मि कसायकलुसमई ॥ 1745 ॥ Page #460 -------------------------------------------------------------------------- ________________ H CRORE भरतः वृत्ती ॥ 456 ॥ विशेषाव04 वजंति वज्जभीरू बहुजीवसमाउलं jlaarNbhN। hou mama परिमिएणं जलेण पहाणं च पियणं च ॥ 1745 ॥ कोव्याचार्य एवं सो रुइयमती नियगमतिविगप्पियं इमं लिंगं तद्धियहेउसुजुत्तं पारिव्वजं पवत्तेइ ॥ 1746 ॥ अहतं पागडरूवं दट्ठ पुच्छेइ बहुजणो धम्मं । कहयै ताणं तो(जईणं तोसो वियालणे तस्स प्रिख्न्ना)॥1747॥5 ॥ 45 // धम्मकहाअक्खित्ते उवट्टिए देह सामिणो सीसे । गामनगरागराई विहरै सो सामिणा सद्धिं ॥ 1748 ॥ समुसरणभत्तउग्गह अंगुलिधयसक्कसावया अहिया। जेया वड्डइ कागणि लंछण अणुसज्जणा अत्त्त्थ्॥1749॥ राया आइचजसे महायसे अतिजसे य बलभद्दे । बलविरिय कत्तविरिए जलविरए दंडविरिए य ॥ 1750 ॥ एएहिं अड्डभरहं सयलं भुत्तं सिरेण धरिओ य । जिणसंतिओ य मौडो सेसेहिं न चाइओ वोद्धुण्॥1751॥ अस्सावगपडिसेहो छट्टे छठे य मासि अन्नुओगो। कालेण य मिच्छत्तं जिणंतरे साहुवोच्छेओ॥1752॥ दाणं च माहणाणं वेदा कासीय पुव्व नेव्वाणं । कुंभा थूभा जिणघर कविलो भरहस्स दिक्खा य ॥ 1753 ॥ पुणरवि य समोसरणे पुच्छी य जिणं तु चक्किणोभरहो । अप्पुट्ठोय दसारे तित्थगरो को इहं भरहे? ॥ 1754 ॥ जिणचक्किदसाराणं व्न्न्न्न्प्मान्नाईनाम्गोत्ताई। आउपुरमाइ(पियरो परिया)य गतिं च साहीया॥1755॥ जारिसया लोगगुरू भरहे वासंमि केवली तुज्झे। एरिसया कै अण्णे ताया होहिंति तित्थयरा ? ॥ 1756 ॥ अह भणइ जिणवरिंदोजारिसओनाणदसणेहिं अहं । एरिसया तेवीसा अण्णे होहिंति तित्थयरा ॥ 1757 / / होहिति अजिओसंभव अभिन्ण्द्न्न्सुमिसुप्प्भ्सुपासो। ससिपुप्फदंतसीयल सेज्जंसो वासुपुज्जोय्।1758॥ ARASHIOSAR शलाकापुरुषाः AAR Page #461 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य वृत्ती शलाकापुरुषाः ॥ 457 ॥ ॥ 457 // FROEACUAS* विमलमणतैधम्मो संती कुंथू अरोय मल्ली y। मुणिसुब्बयनभिनेमी पामोतह वद्धमाणो y॥1759॥ अह भणति नरवरिंदो भरहे वासंमि जारिसो उ अह्ण्। तारिसया कै अण्णे ताया। होहिण्तिरायान्नो॥1760॥ अह भणइ जिणवरिंदो जारिसओतं न्रिण्द्स्द्लो। तारिसया एक्कारस अण्णे होहिंति रायाणो ॥ 1761 ॥ भरहो सगरो मघवं सणंकुमारो य राय्स्वूलो। संती कुंथू य अरो हवै सुभूमोय कोरब्वो ॥ 1762 / / नवमो य महापउमो हरिसेणे चेव रायसले । जयनामो य नरवती बारसमे बंभदत्ते य ॥ 1763 ॥ बलदेव वासुदेवा नव अण्णे नील्पीय्कोसेजा। हलमुसलचक्कजोही सतालगरुडझया दो दो॥1764॥ तिवढ्य दुविठ्ठय सयंभुपुरिसोत्तमो पुरिस्सीहो। तह पुरिसपोंडरीए दत्ते नारायणे कण्हे ॥ 1765 ॥ अयले विजए भद्दे, सुप्पमे य सुदंसणे । आणंदे नंदणे पउमे, रामे यावि अपच्छिमे ॥ 1766 ॥ आसग्गीवे तारए मेरए महुकेढवे निसुंभे य । बलि पहराए तह रामणे य नवमे जरासंधे ॥ 1767 ॥ एए खलु पडिसतू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चक्कजोही सब्वेविहया सचक्केहिं ॥ 1768 ॥ उममे भरहो अजिते सगरो मघवं सणंकुमारो य । धम्मस्स य संतिस्स य जिणंतरे च्क्क्व्हिदुग्ण्॥1769॥ संती कुंथू य अरो अरहंता चेव चक्कवही य । अरमल्लिअंतरंमि य हवै सुभूमो य कोर्व्यो॥1770॥ मुणिसुव्वये नमिमि यहोति दुवे पुम्नाम्ह्रिसेन्ना। नमिनेमिसु जयनामा नेमीपासंतरे बंभो ॥ 1771 ॥ पंचसयाद्धपंचम वायाला चेव अधणुगं च । चत्ता दिवढघणुगं ca cautthe पंचमे चत्ता ॥ 1772 / / Page #462 -------------------------------------------------------------------------- ________________ विशेषाव. कोट्याचार्य वृत्ती शलाकापुरुषाः ॥ 458 ॥ ॥ 458 // RANCHINGAROk पणतीसा तीसा पुण अट्ठावीसा य वीसह धणूणि । (पन्नारस वार) सेव य अपच्छिमेस (त्त य धणूणि) ॥ 1773 ॥ चौरासीतिबावत्तरीय पुवाण माहिया एए (syshssaaii)| पंच य तिन्नि य एगंच एवमेते (सयसहस्सा उवासाणं) (पंचाणउह सहस्सा चौरासीई य अट्ठमे स्त्त्त्ता)|तीसाय् दस य तिन्निय अपच्छिमे सत्त वास्स्या॥1775॥ अद्वेव गया मोक्खं सुहुमो बंभो यसत्तम पुद्ध्विण्। भगवं सणकुमारो सणंकुमारं गया कप्पं ॥ 1776 ॥ पंचरिहंते वदंति केसवा पंच आन्नुपुवीए। सेज्जंसतिविट्ठाती धम्म पुरिससीहपेरंता ॥ 1777 ॥ अरमल्लिअंतरे दोन्नि केसवा पुरिस्पोण्द्द्रिय्द्त्ता|मुन्निसुव्व्य्नेमिन्नो अंतरंमि (मि अंतरि)नारायण कण्ह नेमिम्मि पढमो dhaNUNa'sItI सत्तरि सट्ठी य पण्ण प्न्न्याला। औणत्तीसं च घणू छव्वीसा सोलस दसेव ॥ 1779 ॥ चौरासीती विसत्तरि सट्ठा तीसाय दस य ल्क्वाइण्। पण्णढिसहस्साइं छप्पण्णा बारसेगं च ॥ 1780 ॥ एगो य सत्तमाए पंच य छट्ठीए पंचमी एगो। एगोय चउत्थीए कण्हो पुण तच्चपुढवीए ॥ 1781 ॥ अनियाणकडा रामा सब्वेविय केसवा नियाणकडा । उड्ढुंगामी रामा केसव सब्वे अहोगामी ॥ 1782 / / अटुंतकडा रामा एगो पुण बंभलोगकप्पंमि । तत्तोवि चैत्ताणं सिन्झिस्सइ भारहे वासे ॥ 1783 / / चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दुचक्की केसव चक्की y॥1784॥ अह भणति नरवरिंदो तात! इमीसेतियाए परिसाए । अण्णोवि कोवि होहीतित्थगरु इमंमि वास्ण्मि॥1785॥ तत्य मिरीई नाम आइपरिवायओ उसभणत्ता सज्झायझाणजुत्तो एगते झायै महप्पा ॥ 1786 ॥ AREPARAN Page #463 -------------------------------------------------------------------------- ________________ ** C46 ऋषभ विशेषाव0 कोट्याचार्य वृत्ती ॥ 459 ॥ *** * तं दाएति जिणिंदो एव नरिंदेण पुच्छिओ संतो । धम्मवरचक्कवट्टी अपच्छिमो वीरनामोत्ति ॥ 1787 ॥ आइगरोदसाराणं तिविठु नामेण पोय्न्नाहिवी। पियमित्तचक्कवट्टी मूयाए~ विदेहवासंमि ॥ 1788 ॥ निर्वाण तं वयणं सोऊण राया अण्चिय्त्न्नूरुह्स्रीरो|अभिव्ण्दिऊन्न् (आपुच्छिऊण)पियरंमिरीइ अभिव्ण्दोजाइ॥1789॥5 सो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो। वंदै अभित्थुणंतो इमाहिं महुराहिं वरहिं ॥ 1790 ॥ लाभा हु ते सुल (द्धाजंसि तुम) धम्मचक्कवट्टीणं । होहिसि दसचोइसमो अपच्छिमो वीरनामोत्ति ॥ 1791 ॥ आइकरो दसाराणं तिविट्ठ नामेण पोयणाहिवई । पियभित्तचक्कवही मूयाए~ विदेहवासंभि ॥ 1792 ॥ (नाविय पारिव्वजं वदामि अहं इमं च ते ज्म्म्)| (जं हो) हिसि तित्थयरो अपच्छिमो तेण वदामि ॥ 1793 ॥ एवण्हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो । आपुच्छिऊण पियरं विणीयनगरि अह प्वित्त्त्थो॥1794 ॥ | तं वयणं सोऊणं तिवति अप्फोडिऊण तिक्खुत्तो। अन्भहियजायहरिसो तत्थ मिरीयी इमं भणइ ॥ 1795 ॥ जै वासुदेव पढमो मूयविदेहाइ (मूयाइ विदेह) चकवहितं । चरमो तित्थयराणं हौ अलं एत्तियं मझ ॥ 1796 ॥ अयं च दसाराणं पिया य मे चक्कवदिवंसस्स । अज्जो तित्थगराणं अहो कुलं उत्तम मज्झ ॥ 1797 ॥ अह भगवं भवमहणो संपुण्णं puvvsyshssNtu। अणुपुब्विं विहरित्ता पत्तो अट्ठावयं सेलं ॥ 1798 ॥ अट्ठावयंमि सेले चोइसभत्तेण सो महरिसीणं । दसहिं सहस्सेहिं समं नेव्वाणमणुत्तरं प्त्तो॥1799॥ नेव्वाणचियगआगिह जिणस्स इक्वागसेसगाणं तु। सकहाथूभजिणघरे जायगतेणाहितग्गित्ति ॥ 1800 ॥ *** -RROACHE Page #464 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचा मरीचिः ॥ 460 ॥ ॥ 46 थूभसयभाउगाणं चउवीसं चेव जिणघरे कासी । सव्वजिणाणं पडिमा वन्नपमाणेहिं नियगेहिं ॥ 1801 ॥ आदंसघरपवेसो भरहे पडणं च अंगुलेज्जस्स । सेसाणं उम्मुयणं संवेगो णाणदिक्खा य ॥ 1802 ॥ पुरमातापितिदिक्खा संघयणुच्चत्तमेव संठाणं । कोमाररज्जसंगह छउमत्थिय केवलं चाउं ॥ 1803 ॥ पुच्छताण कहेती उवसंते देइ साहुणो सीसे । गेलण्णापडियरणं कविला इत्थंपि इहिण्पि॥1804॥ दुब्भासिएण एगेण मिरीयी दुक्खसागरं प्त्तो। भमितो कोडाकोडी सागरसरिनामधिज्जाणं ॥ 1805 ॥ तंमूलं संसारो णीयागोत्तं च कासि तिवतिमि । अणलोइउ बभमि कविलो अंतहिओ कहए ॥ 1806 ॥ इक्खागेसु मिरिई चौरासीइंतु बंभलोगंमि । कोसिउ कोल्लाएसु य असीतिमाउं च संसारे ॥ 1807 ॥ थूणाए पूसमित्तो आउं बावत्तरिंच सोहम्मे । चेइअ अग्गिज्जोओचावट्ठीसाणकप्पंमि ॥ 1808 ॥ मंदिरेसु अग्गिभूई छप्पण्णाउं सणंकुमारंमि । सेयवि भारद्दाओ चोयालीसं च माहिंदे ॥ 1809 ॥ संसरिय थावरो रायगिहे चोत्तीसं बंभलोगकप्पंमि । छस्सुवि पारीवजं भमिता तत्तोय संसारे ॥ 1810 ॥ रायगिह विस्सनंदी विसाहभूई य तस्स जुव्राया। जुवरन्नो विस्सभूती, विसाहनंदी य इयरस्स ॥ 1811 ॥ रायगिह विस्सभूती विसाहभूतीसुय खत्तिए कोडी । वाससहस्सं दिक्खा संभूयजतिस्स पास्ण्मि॥1812॥ गोत्तासिउ महुराए सणियाणो मासिएण भत्तेणं । महसुक्के उप्पण्णो तओ चुओ पोयणपुरंमि ॥ 1813 ॥ पुत्तो पयावैस्सा मियावैदेविकुच्छिसंभूओ । नामेण तिविदुत्ती आदी आसी दसाराणं ॥ 1814 ॥ ARRARE Page #465 -------------------------------------------------------------------------- ________________ विंशतिस्थानकस्वरूपं ॥ 461 ॥ विशेषावा चुलसीतिमप्पतिढे सीहो नरएसु तिरियमणुएसु । पियमित्तचक्कवट्टी मूयविदेहाई चुलसीते ॥ 1815 ॥ कोव्वाचाये पुत्तो [य] घणंजयस्सा णेहिल परियाउ कोडि स्व्व्?| गंदण छत्तागाए पणुवीसाउं सयसहस्सा ॥ 1816 ॥ वृत्ती पव्वजा पोहिले सयसहस्स सम्वत्थ मासभत्तेणं । पुप्फुत्तरि उववण्णो ततो चुओ माहणकुलंमि ॥ 1817 ॥ अरहंतसिद्धपवयणगुरुथेरबहुस्सुए तवस्सीसु । वच्छल्लया य तेसिं अभिक्खणाणोवयोगे य ॥ 1818 ॥ ॥ 46 // दसणविणए आवस्सए य सीलव्वये निरइयारो । खणलवतवच्चियाए वेयावच्चे समाही य ॥ 1819 ॥ अप्पुव्वनाणगहणे सुयभत्तीपवयणे प्भाव्न्न्या। एएहिं कारणेहिं तित्थयरत्तं लहै जीवो॥1820॥ पुरिमेण गा. अरहन्ता सत्यारो सिद्धा निय्स्व्व्क्म्म्र्या। पवयणमिह सुयनाणं संघो य जओ त्याघारो॥1822॥ धम्मोवदेसदिक्खावओवदेसविसवायगा गुरवो । एत्थेव उवज्झाओ गहिओ सुय्वाय्न्नाय्रिओ॥1823॥ जाईसुयपरियाए thero jAIeN shivrisou| suyato समवायधरो वीसतिवरिसोय परियाए ॥ 1824 ॥ जस्स सुयं बहुतरयं जत्तो स बहुस्सुओ तहत्थेवि । सुत्तधरा अत्यघरो अत्यधराओ तदुभयण्णू ॥ 1825 ॥ स तवस्सी जस्स त्वोऽन्न्स्न्नादिविसेसोविचित्तोवा। जोजह विसेसिओवा अतीव अविसेसियो स्ब्यो॥1826॥ एएसु जोऽणुरागो सन्तगुणुवित्तणा पमोदोय |जो जस्स य उवयारो जोगो सोहोति वच्छलया ॥ 1827 ॥ सज्झायव्वावारोऽभिक्खणमह दंसणं च सम्मत्तं । दसणनाणचरित्तोवयारमेदो य विणयो उ ॥ 1828 ॥ आवस्सयाई संजमवावारा जे अवस्सकरणिज्जा । सीलाई उत्तरगुणा मूलगुणा छब्बयाई तु॥1829॥ 25ARSA Page #466 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती श्रीवीरविभुभवः 8454545S ॥ 462 // // 462 // एएसु दंसणाइसु निरईयारोत्ति जो निरवराहो । संवेगमावणाओ (शाणासेवण समाही y)॥1830॥ (जहस)त्तीय तवो(असणुवहिसेजाइ) जैजणे विहिणा । वेयावच्चं दसविहजणोवकाराय वावारो॥1831॥ गुरुकजसाहणाओ संघादी सत्थया समाहिति । अप्पुव्वसुयग्गहणं पयत्तओ नाणभत्ती य ॥ 1832 ॥ मग्गस्स जहासत्ती (पभावणा देसणाइरूवा जा । एएहिं जिणणामं अज्जेइ वि) सुद्धपरिणामो ॥ 1833 ॥ तं च कहं वेतिज्जइ ? अगिलाए ध्म्म्देस्न्नादीहिण्। बज्झइ तं तु भगवओ ततियभवो सक्कैत्ताणं ॥ 1834 ॥ तट्ठितिमोसकेउं ततियभवो जाव अहव संसारं । तित्थगरभवाओ वा ओसक्केउं भ्वेत्तिए॥1735॥ जं बज्झइत्ति भणिय तत्थ निकाइजइत्ति नियमोऽयं । तदवंझफलं नियमा भयणा अणिकाइयावत्थे ॥ 1836 ॥ आरम्भवन्धसमया(सय) य उवचिणइ जाव अप्पुवी। संखेज्जे भागेतू केवलिकालम्मि उदओ से ॥ 1837 / / नियमा मणुयगतीए इत्थी पुरिसेतरोव्व सुह्लेसो। आसेवियबहुलेहिं वीसाए अण्णयरएहिं ॥ 1838 ॥ माहणकुण्डग्गामे कोडालसगोत्त माहणो अस्थि । तस्स घरे उववण्णो देवानन्दाए कुच्छिसि ॥ 1839 ॥ सुविणमवहारभिग्गहजम्मणाभिसेयवडिसरणं च । भीसणविवाहबच्चे दाणे संबोहनिमखमणे ॥ 1840 ॥ गयवसहसीहाभिसेयदामससिदिणयरज्झयं kumbhN। पउमसरसागरविमाणभवणरयणुच्चयसिहिं c॥1841॥ एए चौदस सुमिणे पासति सा माहणी सुह्प्सुत्ता। जरयणि उववन्नो कुच्छिसि महायसो वीरो॥1842॥ एगं विमाणभवणं तो चौदस होति तं च कहमेगं ? / जं भणियं वेमाणियदेवावासोन सेसंति ॥ 1843 / / RAKASARAN XSROL Page #467 -------------------------------------------------------------------------- ________________ श्रीवीरवि भुमवः सूची C ॥ 463 ॥ विशेषावकर वेमाणियागयाणं च विमाणं भवणमवरणामाओ (मायान्न्ण्)| पेच्छन्ति मायरोइह विमाणभवणाई ण तुदोवी॥1844 कोट्याचार्य अह दिवसे बासीतिं वसति तहिं माहणीएण्कुच्छिसि |चिण्तेइ सुहम्मवती साहरि जे जिणं काले । 1845 ॥ अरहन्त चक्कवट्टी बलदेवा चेव वासुदेवा य । एए उत्तमपुरिसा णहु तुच्छकुलेसु आयन्ति ॥ 1846 ॥ उग्न्कुल्भोग्ख्त्तिय्कुलेसुइक्खाग्नाय्कोर्ब्वे|ह्रिव्ण्सेय् विसाले (आयन्ति तहिं पुरिस्सीहा)॥1847॥ ॥ 463 // अह भणइ णेगमेसिं देविंदो एस एत्थ तित्थ्य्रो। (लोगुत्त)मो महप्पा उववण्णो माहणकुलम्मि ॥ 1848 ॥ खत्तियकुंडग्गामे सिद्धत्यो नाम खत्तिओ अत्थि। (सिद्धत्थभारि)याए साहर तिसलाए कुच्छिसि ॥ 1849 ॥ बादति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरै पुवरत्ते हत्थुत्तरतेरसीदिवसे ॥ 1850 ॥ गयौसभसीहाभिसेयदामससिदिणयरं झयं कुम्भ्। पउमसरसागरविमाणभवणरयणुच्चयसिहिं च ॥ 1851 ॥ एए चोइस सुमिणे पासति सामाहणी पडिनियत्त जरयणिं अवहरिओ कुञ्छिसि महायसो वीरो॥1852॥ गयवसभगाहा0 56 ॥ एए चोइस्गाहा057॥ तिहिं नाणेहिं समग्गो देवीतिसलाएसो उ कुच्छिसि । अह वसैसन्निगम्भोछम्मासे अद्ध्मास्ण्च्॥1853॥ अह सत्तमंमि मासे गन्भत्थो चेवभिग्गहं गिण्हे । नाहं समणो होहं अम्मापियरम्मि जीव्न्ते॥1854॥ दोण्हं वरमहिलाणं गन्भे वसिऊण ग्न्भ्सुकुमालो। नवमासे पडिपुण्णे सत्त य दिवसे समैरेगे ॥ 1855 / / अह चेत्तसुद्धपक्खस्स तेरसी पुन्वरत्तकालम्मि । हत्युत्तराहिं जाओ कुण्डग्गामे महावीरो ॥ 1856 ॥ Page #468 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य श्रीवीरविमुभव: ॥ 464 ॥ ॥ 464 // आभरणरयणवासं वुडं तित्थंकरम्मि जायम्मि । सको व देवराया उवागओ आगया निहो॥1857॥ तुट्ठाओ देवीओ देवा आणन्दिया स्प्रिसागा। भगवम्मि बद्धमाणे तेलोकसुहावह जाए ॥ 1858 ॥ भवणवैवाणमन्तरजोइसवासी विमाणवासी य । सब्बिडीय सपरिसा चउव्विहा आगया देवा ॥ 1859 ॥ देवेहिं संपरिखुडो देविंदो गेण्हिऊण तित्थयरं । नेऊण मंदरगिरि अभिसेयं तत्थ कासी y॥1860॥ काऊण य अभिसेयं देविंदो देवदाणवेहिं समं । जणणीय अप्पिणित्ता जम्मणमहिमंच कासीय ॥ 1861 ॥ खोमं कुण्डलजुयलं सिरिदामं देह चेव सको से । मणिकणगरयणवासं उवच्छुभे जंभगा देवा ॥ 1862 ॥ वेसमणवयणसंचोइया उते तिरियजम्मगा देवा। कोडिग्गसो हिरण्णं (र)यणाणि य तत्थ उवणिन्ति ॥ 1863 ॥ (अह) वडाइ सो भगवं दियलोयचुओ अन्नोव्म्सिरीओ। दासीदासपरिवुडो परिकिन्नोपीढमद्देहिं ॥ 1864 ॥ असियसिरओ सुनयणो बिंबुट्ठो dhvldNtpNtiio। varapamhapaumagoro फुल्लुप्पलगंधनीसासो ॥ 1865 ॥ जातीसरो य भगवं अप्परिवडिएहिं तिहि उ नाणेहिं । कंतीय य बुद्धीय य अन्भहिओ तेहिं मणुएहिं ॥ 1866 ॥ अह ऊणाट्ठवासस्स भगवओसुरवराण मज्झम्मि । संतगुणकि (णुछि)त्तणयं करेइ सकोसुहम्माए ॥ 1867 ॥ बालो अबालभावो अबालपरकमो महावीरोन हु (सका मेसेउं अमरेहिं सईदएहिंपि ॥ 1868 ॥ ) (तं वयणं सोऊणं अह एगु सुरो असहहन्तो उ । एइ जिणसंनिगासं तुरियं (सो मेसणहाए ॥ 1869 ॥ (सप्पं बताकवरम्मिं काउं तेन्दूसरण डिंभं च । पिट्टी मुट्ठीय हओ वंदिय वीरं पडिनियत्तो ॥ 1870 ॥ SASHAINEERIES Page #469 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य श्रीवीरविभुभव: ॥ 465 ॥ ॥ 465 // ROLAGUARAN अह तं अम्मापियरो जाणित्ता अहियाट्ठवासं तु । कयकौयलंकारं लेहायरियस्स उवणेति ॥ 1871 ॥ सको य तस्समक्खं bhagavaMta'ssAsaNe निवेसित्ता। सहस्स लक्खणं पुच्छे वागरणा (अवयवा iNd)॥1872॥ उम्मुकवाल (भावो) कमेण ऐजोवण्णं अन्नुप्प्त्तो। (भोगसमत्थं णाउं अम्मापियरो उ वीर्स्स्)॥1873॥ तिहिरिक्वमि पसत्थे म्ह्ण्त्साम्ण्त्कुल्प्प्सूयाए। कारेंति पाणिगहणं जसोयवरराजकन्नाए ॥ 1874 ॥ पंचविहे माणुस्से भोगे भुंजिनु सह जसोयाए । तेयसिरिं व सुरूवं जणयह पियदसणं धूयं ॥ 1875 ॥ हत्युत्तरजोएणं कुण्डग्गामम्मि खत्तिओ जच्चो । बजरिसहसंघयणो भविअजणविबोहओ वीरो॥1876॥ सो देवपरिग्गहितो तीसं वासाई वसति गिहिवासे । अम्माईहिं भगवं देवत्तगएहिं पव्यइओ ॥ 1877 ॥ संवच्छरेण होही अभिनिक्खमणं तु जिणवरिन्दाणं । तो अत्थसंपयाणं पवत्तई पुव्व्सूर्म्मि॥1878॥ एगा हिरण्णकोडी अद्वेव अणूणगा सयसहस्सा । सूरोदयमाईयं दिवै जा पायरासाउ ॥ 1879 ॥ सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु । दारेसु पुरवराणं रत्थासु य म्झ्यारेसु॥18॥ (वरवरिया घो)सिज्जइ किमिच्छयं दिजए बहुविहीयं । असुरसुरदेवदाणवनरिंदमहियाण निक्ख्म्न्ने॥1881॥ (तिण्णेव य कोडि)सया अट्ठासीतिं च होंति कोडीउ । असिहं च सयसहस्सा एवं संवच्छरे दिण्णं ॥ 1882 / / निक्खमणकयमतीयं कुण्डग्गामम्मि खत्तियं वीरं । हत्थुत्तरजोएणं (लोगंतिय आगया e)e ॥ 1883 ॥ (सार)स्सयमा(इच्चा वण्ही वरुणा य गहतो) या y|(तुसिया अव्वाबाहा) अग्गिचा चेव रिहा y॥1884॥ Page #470 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्ती श्रीवीरवि. सुभवः ॥ 466 ॥ ॥ 466 // AMAKARS ___ एए देवनिकाया भगवं बोहेति जिणवरिंदं तु । सव्वजगजीवहियं भगवं तित्थंगरत्तंति ॥ 1885 ॥ एवं अभिथुव्वंतो बुद्धो (बुद्धार्विण्द्स्रिस्मुहो)| (लोगंतियदेवेहिं) कुंडग्गामे महावीरो ॥ 1886 ॥ मणपरिणामो य कओ अभिनिक्खणंमि जिन्न्व्रिण्देन्न्। (देवीहिय देवेहि यसमंतओ उच्छुयं gynnN)॥1887॥ भवणवैवाणमंतरजोइसवासी विमाणवासीय । घरणितले गगणतले विज्जुज्जोओ को खिप्पं ॥ 1888 ॥ जावय कुंडग्गागोजाव य देवाण भ्व्न्नावासा। देवेहि य देवीहि य अविरहियं संच(रंतेहिं) ॥ 1889 ॥ (चन्दप्पभा य सीआ उवणीया ज्म्म्म्र्न्न्मुक्क्स्स्)| आसत्तमल्लदामा (जलथलय)दिव्वकुसुमेहिं ॥ 1890 ॥ पन्नासह A(यामा) गृणं वित्थिन्न्न्न्प्न्न्न्न्वीस्ण्तु। छत्तीसैमुग्विद्धा सीया चंदप्पभा भ्न्निया॥1891॥ सीयाय मज्झयारे दिव्वं मणिकणगरयणचेंचइयं । सीहासणं महरिहं सपायपीढं जिणवरस्स ॥ 1892 ॥ आलैयमल्लदामो भासुरबोंदी पलंबवणमालो । सेययवत्थणियत्यो जस्स य मोल्लं सयसहस्सं ॥ 1893 ॥ छट्टेणं भत्तेणं अज्झवसाणेण सोहणेण जिणो । लेसाहिं विसुज्झतो आरुहई उत्तमं सीयं ॥ 1894 ॥ सीहासणे निसन्नोसक्कीसाणा य दोहिं पासेहिं । वीएति चामरेहिं म्न्निक्न्न्ग्(विचित्त्द्ण्द्देहिण्)॥1895॥ पुब्वि उक्खित्ता माणुसेहिं साहटु रोमकूवेहिं । पच्छा वहंति सीयं असुरिंदसुरिंदनागिंदा ॥ 1896 / / चलचवलभूसणधरा स्च्छ्ण्द्विउब्वियाभ्र्न्न्धारी। देविंददाणविंदा वहति सीयं जिणिंदस्स ॥ 1897 / / कुसुमाणि पंचवण्णाणि मुयंता दुंदुही य ताद्द्ता। देवगणा य पहट्ठा समंतओ उच्छुयं गयणं ॥ 1898 ॥ Page #471 -------------------------------------------------------------------------- ________________ विशेषाव0 कोट्याचार्य वृत्ती ॥ 467 ॥ ANORAMACROSASARAN पुरओ वहंति देवापिच्छा नागा पुण दाहिणमि पास्ण्मि। पञ्चच्छिमेण असुरागरुला पुण उत्तरे पासे ॥ 1899 ॥ * श्रीवीरविकुसुमाणि पंच(वण्णाणि मुयंता) दंभीउ वाएंता । देवगणा य पसण्णा समंतओ उत्तरंति नभे ॥ 1900 ॥ भुभवः (वणसंडोव्व कुसुमिओ) पउमसरोव्व जहा स्र्य्काले। (सोहै)कुमुमभरेणं इय गयणयलं सुरगणेहिं ॥ 1901 ॥ (सिद्धत्थ)वणं व जहा असणवणं (सणवणं) असोगवणं । चूयवणं व कुसुमियं इय गयणयलं सुरगणेहिं ॥ 1902 ॥ ॥ 467 // अयसिवणं व कुसुमियं कणियारवणं व च्ण्प्य्व्न्न्ण्वा। तिलगवणं व कुसुमियं इय गयणयलं सुरगणेहिं ॥ 1903 ॥ (वरपडहभेरिझल्लरिदुंदुहिसंख)सहिएहिं तुरेहिं । धरणियले गयणयले तुरियनिनाओ परमरम्मो ॥ 1904 ॥ एवं सदेवमणुयासुराएं परिसाए~ परिवुडो भयवं । अभिथुब्वंतो गिराहिं संपत्तो नायसंडवणं ॥ 1905 ॥ उज्जाणं संपत्तो ओरभिया उत्तमाओ सीयाओ। सयमेव कुणै लोयं सक्को सि पडिच्छए केसे ॥ 1906 ॥ जिणवरमणुण्णवित्ता अंजणघणभुयगविमलसंकासा । केसा वणेण नीया वीरसरिनामयं उदहिं ॥ 1907 ॥ दिव्यो मणुस्सघोसो तुरियनिनाओ व सक्कवयणेणं । खिप्पामेव निलुको जाहे पडिवजति चरित्तं ॥ 1908 ॥ काऊण नमोकारं सिद्धाण अभिग्गहं तु सो गेण्हे । सव्वं मे अकरणिज्ञ पावंति चरित्तमारूढो ॥ 1909 ॥ तिहिं नाणेहिं समग्गा तित्थगरा जाव होंति गिहवासे । पडिवण्णंभि चरित्ते चउनाणी जाव छउमत्था । / 1910 ॥ पणी(ब)हिया य नायसंडे आपुच्छित्ताण नायए स्व्वे। दिवसे मुहुत्तमेगं कम्मारग्गाममणुप्पत्तो ॥ 1911 ॥ गोवनिमित्तं सबस्स आगमो वागरेइहेति (द्विण्दो)|(कोल्लाभुले छट्ठस्स) पारणए पयस वसुहारा ॥ 1912 ॥ *RECRUAR Page #472 -------------------------------------------------------------------------- ________________ विशेषाव0 श्रीवीरविभुभवः कोव्याचा * वृत्ती + ॥ 468 ॥ ॥ 468 // 4% % दूइजंतग पिउणो (वयंसता तिव्वभिग्घाप्ण्च्। अचियत्तोरगहण वसणं निचं वोस? मोणेणं ॥ 1913 ॥ पाणिप्पत्तं गिहिवंदणं च तह वद्धमाणवेगवई । (धणदेवसूलपाणीदसम्म वासहियग्गामे) ॥ 1914 ॥ (रोदा य सत्त वेयण थुइ दस sumiNuppala'ddhamAse y)| (मोराए सकारं सको अच्छंदए कुविओ)॥1915॥ (भीमट्टहास हत्थी पिसायनागे य वेयणा स्त्त्)| (सिरकण्ण नास दंते नहाच्छि पट्ठीय स्त्त्मिया)॥1916॥ (तालपिसायं दो कोइलाय दामदुगमेव गोव्ग्ग्ण्)| (सर सागर सूरते मंदर सुविणुप्पले चेव) ॥ 1917 ॥ (मोहे यशाण पवयण धम्मे संघे य देवलोए y)|स्ण्सारे नाण जसे धम्म परिसाए~ मझमि ॥ 1918 ॥ मोरागसण्णिवेसे पाहिं सिद्धत्थ तीतमाईणि । साहै जणस्स अच्छंद पओसो छेअणे सक्को ॥ 1919 ॥ तणछेयंगुलि कम्सार वीरघोसमहिसेंदु द्स्प्लिया। (बींदसम्मऊरण बयरीए दाहिन्नुक्कुरुद्दे)॥1920॥ (तैयमवच्चं भज्जा कहेहि नाहं tao piuvyNso)| (दाहिणवाया)ले सुवण्णवालुगा कंटए वत्थं ॥ 1921 ॥ उत्तरवाचालंतरि वणसंडे चंडकोसिओ स्प्पो। ण डहे चिंता सरणं जोइस कोवाहिलाओऽहं ॥ 1922 / / उत्तरवाचाला नागसेणखीरेण भोयणं दिव्वा । से(यविया य पएसी) पंचरहे निजरायाणो ॥ 1923 ॥ सुरभिपुरसिद्धयत्तो गंगा कोसिय विदूय खेमिलो|नाग्सुदाद्धे सीहे कंबलसबलाय जिणमहिमं ॥ 1924 ॥ महुराए जिणदासे आभीरवीवाह गोण उव्वासे। भंडीरमित्त अवच्चे भत्ते वा (NA)गोहि आगमणं ॥ 1925 / / वीरवरस्स भगवओनावारूढस्सकासि उवसग्गं । मिच्छादिद्विपरद्धं कंबलसवला समुत्तारे ॥ 1926 ॥ % % AANAGAR % A5 Page #473 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य भुभवः *523995 वृत्ती ॥ 469 ॥ थूणाएं बहिं पूसो लक्षणमभितरे य देविण्दो। रायगिहतंतुसाला मासक्खमणं च गोसालो ॥ 1927 / / श्रीवीरविमंखलिमंखलुरुद्दा (सुभदा) सरवणगोषहुलमेव गोसालो। विजया नंदसुनंदे भोयणखज्जेय काम्गुन्ने॥1928॥ कोल्लागबहुलपायस दिब्वा गोसाल द्द्दुप्व्जा। बाहिं सुवनखलपायसथालि नियत्ति गहणं c॥1929॥ बभणगामे नंदोवणंद उवणंद तेय पव्वज्जे (च्द्धे)| (चंपा दुमास) खमणेण वास(वासं मुणी) वसई ॥ 1930 ॥ कालाए~ सुन्नगारे सीहो विज्जुमैगोहिदासीए । (खंदो दंति) लियाए पत्तालग सुण्णगारंमि ॥ 1931 ॥ d॥469|| मुणिचंदकुमाराए कुवणयचंपरमणिन्ज उचाओ (न्ने)| चोरा य चारियगडे सोमजयन्ती उवसमेइ ॥ 1932 ॥ (पिट्टीचंपावासं तत्थ चउमासिएण खमणेणं । कयंगल देउल वरसेइ दरिहथेरा य गोसाले ॥ 1933 ॥ सावत्थी सिरिभद्दानि पितिदत्त पयस सिव्द्त्ते|दार्ग्न्नि णक्ख (वाला हलिह पडिमागणी फिया)॥1934॥ (तत्तो य जंगलाए डिंभ) मुणी अच्छिकडणं चेव । आवत्ते मुहतासे मुणिउत्तिय बाहि ब्ल्देवो॥1935॥ चोरा मण्डवभोज्जं गोसाले वहण तेय झाम्न्न्या। मेहो य कालहत्थी कलंबुयाए य उवसग्गा ॥ 1936 / / लाढेसु य उपसग्गा घोरा पुनकलसा य दो तेणा । वजहया सकेणं भदिय वासासु चउमासं ॥ 1937 ॥ / कयलिसमागम भोयण मंखलिदहिकूर भगवओपडिमा । जंबूसंडे गोट्ठीय भोयणे भ्ग्वोप्द्दिमा॥1938॥ तंबाएं नंदिसेणे पडिमा आरक्खि वहणभयडहणं कूवियचारियमोक्खण विजयपगम्भाय पत्तेयं ॥ 1939 ॥ तेणेहिं पहे गहिओ गोसालो माउलोति वाह्न्न्या। भगवं वेसालीए कम्मार घणेण देविंदो ॥ 1940 ॥ SCOLAASTAUSPICY % % * Page #474 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचाये OM4 आ प्रचौ ॥ 470 ॥ गामाय विभेलगजस्व तावसी उवसमावसाणथुई । (छटेण) सालिसीसे विसुद्धमाणस्स लोगोही ॥ 1941 ॥ श्रीवीरविपुणरवि भदियनगरे तवं विचित्तं च छ्त्त्त्थ्वास्ण्मि|म्घाएं निरुवर्ग मुणि ऊबद्धमि विह्रित्या॥1942॥ समका आलभियाए वासं कंडाए देउले पराहुत्तो । महणदेउलसमुहं गोसालो दोसुवि मुणित्ति ॥ 1953 ॥ बहुसाल(गसालवणे कडपूयण प्द्दिम्विग्घ्न्नोव्स्मे|लोह्ग्ग्ल्ण्मिचारिय् जियसच उप्पल्ले मोक्खो)॥1944॥8 ॥ 47 // सोय पुरिमताले वग्गुर ईसाण अच्चए प्द्दिमा। मल्लिजिणायतण वहिं (यणपडिमा) उण्णाए वंसि भुगोत्त्त्थी॥ गोभूमि वजलादत्ति गोव कोवे व वंसि जिन्नुव्स्मे|राय्गिह्ह्म्वासा व्ज्भूमीभुव्स्ग्गा)॥194क्स्सा अनिअयवासं सिद्धत्थपुरं तिलत्थंव गुच्छ निप्फ्त्ती। उप्पाडेइ अणलोगोसालो वासबहुलाए 492 ॥ 1947 ॥ मगहा गोबरगामे गोसंखी वेसियाण पाणामा । कुम्मग्गामातावण गोसाले कोवण (पउद्दे) ॥ 1948 ॥ वेसालीए पडिमंडिंभ मुणिउत्ति तत्थ ग्न्न्राया। पूएइ संखनामो चित्तो नावाइ भ्गिन्निसुओ॥1949-50॥ वाणियगामायावण आणंदो ओहि परिसहसहित्ति । सावत्थीए वासं चित्त तओ साणुलट्ठि व्हिण्॥1951॥ पडिमा भद्दमहाभहसव्वओभह पदमिया चुरो। अट्ठयवीसाणंदे बहुलिय तह उझि दिय दिव्वा ॥ 1952 ॥ दहभूमी बहुमेच्छा पेढालग्गाममागओ भगवं । पोलासचेइयंमि ट्ठिएगराई महापडिमं ॥ 1953 ॥ सफोयदेवराया स्भागोभ्न्निह्रिसिओव्य्न्न्ण्। तिन्निवि लोग समत्था जिणवीरमण न चालेउं ॥ 1954 ॥ सोहम्मकप्पवासी देवो सक्कस्स सो अमरिसेणं । सामाणियसंगमओवेति सुरिन्दं प्द्दिनिवित्त्त्थो॥1955॥ आ मिरिसेणं । सामाजलग समत्था जिलाडम ॥ 1953 ॥ " % Page #475 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य अभवः वृत्ती ॥ 471 ॥ 15450525AGALOK तेलोक्कं असमत्थंति पेह एयस्स चालणं काउं । अज्जेव पासह इम मम वसगं रुद्धजोगतवं ॥ 1956 / / श्रीवीरविअह आगतो तुरंतो देवो सकस्स सो अमरिसेणं । कासी अय(ह) उवसग्गंमिच्छादिट्ठीपडिनिविट्ठो ॥ 1957 ॥ धूली पिपीलियाउ उद्दसा खलु तहेव उण्हेला । विच्छुग नौला सप्पा य मूसगा चेव अत्त्त्थ्म्गा॥9958॥ हत्थी हस्थिणियाओ पिसायए घोररूव वग्धे य । थेरो थेरी सूओ आगच्छह पक्कणो य तहा ॥ 1959 ॥ ॥ 471 // खरवाय कलंकलिया, कालचक्कं तहेव य । पाभाइयौवसग्गे, वीसैमोहोड अणुलोमो ॥ 1960 ॥ सामाणियदेविडि देवो दाएइ सो विमान्न्गो। भणति य वरेह महरिसि निष्फत्तिं स्ग्ग्मोक्खान्न्ण्॥1961॥ उवहयमतिविण्णाणो ताहे वीरं बहुं सहावेउं । ओहीय जिणं झाय (जाण)i झायति छज्जीवहियमेव ॥ 1662 ॥ वालुगपंथे तेणा माउलपारणए तत्थ कान्न्च्छी। तत्तो सुभोम अंजलि सुच्छित्ताए य विडरूवं ॥ 1963 ॥ मलये पिसायरूवं सिवरूवं हथिसीसए चेव । ओहसणं पडिमाए मसाण सक्कोजवणपुच्छा ॥ 1964 ॥ तोसलि कुसिस्सरूवेण संधिच्छेओ इमोत्ति बज्झो य । मोएइ इंदयालिउ तत्थ महाभूइओ नाम ॥ 1965 ॥ मोसलिसंधिसुमागह moetiyrhiopitivyNso|tosliy sattarajjuya vaavttiimosliimokkho||1966|||| siddhatyapure तेणोत्ति कोसिओ आसवाणिओ मोक्खे। वयगामहिंडणेसण बीयदिणे veti uvsNto॥1937|| vaha हिंडह न करेमि किंचि इच्छा ण किंचि व्त्त्व्यो। तत्थेव वच्छवालिय थेरी परमण वसुहारा ॥ 1968 ॥ 'छम्मासे अणुवर्ट देवो कासीअसौ उव्म्ग्गे। बहण वयग्गामे बंदिय वीरं pddiniytto॥1969|| ETECRORSCALA RACCEO Page #476 -------------------------------------------------------------------------- ________________ 5 विशेषाव ॥श्रीवीरवि कोव्याचार्य भुभवः वृत्ती ॥ 472 ॥ ॥ 472 / / 316446708545 देवो ठिओ महिडीउ मन्दरचूलियाए सिह्र्म्मि। परिवरिओ (सौ)सुरवरहितस्स य सागरोवम sesN॥ AlabhiyAe harivijjU jiNassa bhattIeN vNdoeh| भगवंपियपुच्छाजिय उवसग्गा थोव सेसं च ॥ 1971 ॥ हरिसहसेयवियाए सावत्थि khNdpddimaaeNskkoy| ओयरिउं पडिमाए लोगोआउद्दिउं वंदे 576 ॥ 1872 ॥ 3 कोसंवि चंदसरोतरणं (वाणारसीइ सक्को उ । रायगिहे ईसाणे मिहिला जणओ य धरणो य ॥ 1973 ॥ वेसालिवास भूयाणंदे चमरुप्पाओय सुण्सुमार्पुरे। भोगपुर सिदिकंदय माहिन्दो खत्तिओ कुन्नि॥1974॥ | (वारणसणंकुमार हा.)सणकुमारमोयण णंदिग्गामे य पिउसहो नन्दी मेंढियगामे गोवे वित्तासणगं च देविण्दो॥ कोसंवि सयाणीओ अभिग्गहो पोस्भुल्पाद्दिवे|चुमासे य मियावह विजय सुगोत्तोय नंदाय ॥ 1976 ॥ तचावाई चम्पा दहिवाहण वसुमती वितियनामा । धणवह मूलालोयण संपुल दाणं च पव्वजा ॥ 1977 ॥ तत्तो सुमंगलाए सणंकुमार सुच्छेत्तए य माहिण्दो। बालग वाइलवणिए अमंगलं अप्पणो असिन्ना॥1978॥ चम्पावासावासे जक्खिदा साइदत्तपुच्छा य । वागरण दुहपदेसण पच्चक्खाणे य दुविहे उ ॥ 1979 ॥ जभियगामे णाणस्स उप्पया वागरेइ देविन्दो । मेंढियगामे चमरो वंदण पियपुच्छणं कुणै । / 1980 ॥ छम्माणि गोव कडसिलपवेसणं मज्झिमाएं पावाए । स्वरओ विज्जो सिद्धत्थवणियओणीहरावेइ । / 1981 / / जंभियबहि उजुवालिय तीरवियावत्त सामसाल अहे। छटेणुक्कुगुयस्स उ उप्पण्णं केवलं नाणं ॥ 1982 ॥ जो य तवो अणुचिण्णो वीरवरेणं म्हान्नुभावेन्न्ण्। छउमत्थकालियाए अहम कित्तैस्सामि ॥ 1983 ॥ ECRUGRAMOKAARAK Page #477 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचाय श्रीवीरजिनतपः ॥ 473 ॥ ॥ 473|| 38445605643 नव किर चाउम्मासे छकिर दोमासिए उवासी य । वारस य मासियाई बावत्तरि अद्धमासा य ॥ 1984 ॥ एग किर छम्मासं दो किर तेमामिए उपासी य । अड्डाइज्जा य दुवे दो चेव दिव्न्ग्क्मासाइण्॥1985॥ भईच महाभई पडिम तत्तो य स्वोभी। दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं ॥ 1986 ॥ गोयरमभिग्गहजुयं खमणं छम्मासियं च कासी y। पंचदिवसेहिं ऊणं अव्वहिओ व्च्छ्न्य्रीए॥1987॥ दस दो य किर महप्पा ठाइ मुणी एयराइयं पडिमं । अट्ठमभत्तेण जई एकेकचरिमराईयं ॥ 1988 ॥ दो चेव य छट्ठसए औणत्तीसे उवासिया भयवं । न कयाइ निच्चभत्तं चउत्थभत्तं च से आसि ॥ 1989 ॥ बारस वासे अहिए छर्टी (भत्तं जहण्णयं आसी। (सव्वं च तवोकम्मं अप्पाणय आसि वीरस्स ॥ 1990 ॥ . तिनि सते दिवसाणं औणापन्नं तु पारणाकालो । उक्कडुनिसेजाणं ठियपडिमाणं सए बहुए ॥ 1991 ॥ पब्वजापढए मंदिवसं एत्थं तु पक्खिवित्ताणं । संकलियम्मि उसंते जं लहूं तं निसामेह ॥ 1992 ॥ बारसचेव य वासामासा छच्चेव अद्धमासो y। वीरवरस्स भगवओ एसो छुम्त्थ्प्रियाओ॥1993॥ एवं तवोगुणरतो अणुपुवेणं मुणी विहरमाणो । घोरं परीसहचमुंअहियासेत्ता म्हावीरो॥1994॥ उप्पन्नम्मि अणंते णट्ठम्मि य छाउमथिए न्नान्ने। रातीए संपत्तो महसेणवणम्मि उजाणे ॥ 1995 ॥ अमरनररायमहिओ पत्तो वरधम्मचक्कवट्टित्तं । वितियम्पि समोसरणं पावाए मज्झिमाए u॥1996॥ तत्थ किर सोमिलज्जेत्ति माहणोतस्स दिक्व्काल्म्मि। पौरा जणजाणवया समागया जनवाडमि 1997 ॥ Page #478 -------------------------------------------------------------------------- ________________ समवसरण विशेषाव कोट्याचार्य वृत्ती % A5% ॥ 474 ॥ // 474 // एगते य विवित्ते उत्तरपासंमि ज्ञ्न्वाद्द्स्स्। तो देवदाणविंदा (करेन्ति महि)मंजिणिदस्स ॥ 1998 ॥ भवणवैवाणमन्तर जोइसवासी विमाणवासीय । सब्विड्डीए सपरिसा कासी नाणुप्पयामहिमं ॥ 1999 / / समुसरण केवैयरूव पुच्छ वागरणे सोय्प्रिन्नाम्। दाणंचे देवमल्ल मल्लाणयेणे उवरितित्थं 543shdaargaahaa||2000 जत्थ अपुब्बोसरणं जत्थ व देवो महिडिओ एइ । वाउदयपुप्फबद्दलपागारतियं च अभिओगा॥544॥2001॥ मणिकणगरयणचित्तं भूमिभागं samantao surabhi |aajoynnNtrennN karenti devA vicittantu // 2002 // . beMTaTThAI surabhi (jlthlydivvkusumnniihaari)| (पयरं) तिममन्तेणं दसवन्नं कुसुमवासं ॥ 2003 / / मणिकणगरयणचित्ते चउद्दिसिं तोरणे viuvventi । (scchttsaalbhNjiymyrddhyciNdhsNtthaanne)||2004|| तिणिय पागार्व्रेर्य्न्न्विचित्तेथिण्सुर्ग्न्निण्दा। मणिकञ्चणकविसीसगविभूसिए ते विउब्व्ण्ति॥2005॥ तत्तो य समन्तेणं कालागुरुकुन्दुरुममीसेणं । गन्धेण मघमन्ता धूवघडीओ विउब्वेति ॥ 2006 ॥ उक्कुटिसीहनायं कल(यलसदेण सव्वओ स्व्व्ण्)| (तित्थगरपायमूले करेंति देवा) निवयमाणा ॥ 2007 ॥ तं दिव्वं देवघोसं सोऊणं माणुसा तहिं तुत्त्त्था। अहो जण्णिएण जटुं देवा किर आगया इहिण्॥2008॥ सीहासणे निसन्नो रत्तासोगस्स हेढओ भगवं । सक्को सहेमजालं सयमेव य गेण्हए छत्तं ॥ 2009 ॥ दो होंति (वीएंति) चामराओ सेयाओमणिमएहिं द्न्न्द्धिण्। ईसाणचमर सहिया देवेहिं पहिडचित्तेहिं ॥ 2010 ॥ इक्कारसवि गणहरा सव्वे उन्न्य्विसाल्कुल्व्ण्सा। पावाएं मज्झिमाए समोसढा जन्नवाडमि ॥ 2012 ॥ SNOR ASIEX Page #479 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती आद्यगणधरः ॥ 475 ॥ ॥ 475 // RAHARASSSS पढमेत्य इंदभूई वितिए पुण होति अग्गिभूइत्ति । ततिए य वाउभूती ततो वियत्ते सुधम्मो य ॥ 2012 ॥ मंडिय मोरियपुत्ते अकंपिए चेव अयलभाया य । मेयज्जे य पभासे गणहरा होंति वीरस्स ॥ 2013 ॥ जं कारणनिक्खमणं वोच्छ एएसि आणुपुवीए । तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा॥2014॥ जीवे कम्मे तज्जीव भूय तारिसय बन्धमोक्खे य । देवा णेरइए या पुण्णे परलोय णिव्वाणे ॥ 2015 ॥ पंचण्हं पंचसया अधुट्ठसया य होन्ति दोण्ह gnnaa|donnhN tu जुवलयाणं तिसओ तिसतो हवै ग्च्छो॥2016॥ भवणवैवाणमंतर जोइसवासी विमाणवासीय । सविडीएं सपरिसा कासी नाणुप्पयामहिमं |नि.147| दठ्ठण कीरमाणी महिमं देवेहिं जिन्न्व्रिण्द्स्स्। अह एइ अहंमाणी अमरिसिओ इन्द्भूइत्ति|नि.148॥ | मोत्तूण ममं लोगो किं वचै एस तस्स पासाइं । अन्नोऽवि जाणइ मए ठियमि कत्तोचयं एयं ॥ 2019 ॥ धावेज व मुक्खजणो देवा kaha'NeNa विम्हयं नीया । वंदंति संथुणंति य जेणं स्व्न्न्न्नुबुद्धीए॥2020॥ अहवा जारिसओ सो NANI तारिसया सुरा तेऽवि । अणुसरिसो संजोगो गामणडाणं व मुक्खाणं ॥ 2021 ॥ काउं हयप्पयावं पुरतो देवाण दाणवाणं च । (वाएण विविहत्थाण लहु जाणावेमि मं ग्ण्तुण्)॥2022॥ इय (वोत्तूर्ण पत्तोदट्टण तिलोयपरिवुडं वीर्ण्)| (चौतीसतिसयपत्तं स संकिओविय ठिओ पुरो)॥2023॥ 'भवणवैवाणमंतरेऽत्यादि कण्ठया । अत्रान्तरे कथनिचतो यज्ञपाटामिर्गतत्वात्, किमत आह-'दट्ठूणेऽत्यादि, 'दृष्ट्वा' OLKAR Page #480 -------------------------------------------------------------------------- ________________ आध विशेषाव । समालोक्य 'क्रियमाणां nirvaya'mAnAM 'महिमां ज्ञानोत्पादसमवसरणरचनालक्षणां, कै? देवैः' विबुधैः, कस!-जिनवरेन्द्रस्व' कोव्याचार्य है। मगवतो वीरस्य 'artha'tyatrAntare इत्युक्तमेतत् 'एति' आगच्छति समवसरणं, यतः प्रथम उपाध्याय इत्यभिप्रायः । किनामेत्यत आह- गणधरः इन्द्रभूतिरिति, किंविशिष्टः सन् ? इत्यत आह-'अमर्षित: सकलसुरासुरेन्द्रमक्तिप्रचोदितामरप्ररचितोचमोचमभगवत्पूजाकर्णनो द्भुतविषमभीषणभृकुटिरित्यर्थः, किमित्यत आह-यतः 'अहंमानी' अहंमन्यः अहमेवास्यां त्रिलोक्यो विद्वानित्येवमवष्टम्मवान् , न ॥ 476 ॥ 13 ॥ 476 // * कक्षेत्राकाशे द्वौ कमलाकरबन्धू केनचित्कदाचिदालोकिताविति मन्यत इति गाथाभिप्राय्ः। किं पुनर्मणतीत्याह-'मोत्तूणेत्यादि । / भो भो ब्राह्मणवराः! मां मुक्त्वा किमेष नागरलोकस्तस्य कस्यचित्पादमूलं घावति, ननु महत्कुतूहलं, कथयतात्र निवन्धनमिति, किं ब्रूत सर्वज्ञोऽसाविति ?, आ मैवं भूयोऽपि वक्ष्यथ, यतोऽन्योऽपि जानाति, सर्वमिति प्रक्रमाद्गम्यते, 'मयि स्थिते' मयि प्राणान् धारयति सति, कुतस्त्यमेतद् 1, असम्बद्धमेतत् , न बमल[द्वि]प्रदीपोधोतिताशेषसद नोदरोत्पन्नालपि (घोतापलापि) प्रदीपेनात्मलाभमासादयन्ति व्यवहारिब इति गाथामिप्राय्ः। सवैलक्ष्यमात्मगतम्-'धावेत्यादि । धावेत चायं जनस्तत्पादान्तिक मूर्खत्वाद्गतानुगतिकत्वात् , न हि लोकप्रवाहो हितमहितं वोररीकृत्य प्रवर्तते, अन्यत्रापि दृष्टत्वाद्विमवदारोहणवत्, मन्ये 'देवा' विबुधा बोद्धारो विमर्षितकारिणः 'कथं? केन विज्ञानातिशयेन 'अनेन लोकप्रवाहापेक्षया सर्वक्षेन 'विस्मयं नीता' एकाग्रमनःसमाधानता प्रापिताः, | येन 'सर्वज्ञधिया सत्यसर्वज्ञबुद्धया 'वन्दन्ते' त्रिविधकरणसमवधानादभिवादयन्ति 'संस्तुवन्ति च विचित्रजयमङ्गलमालाकलापैः, तदहो! महामोहाभिभूतिविस्फूर्जनमिति गाथाऽभिप्राय्ः। प्रकाशम्-'अहवेत्यादि ऋज्व्मिप्राय्ः। तस्मात् किं ममानेनास्थानप्रयासेन', याविधावप्रमत्तो सवामीति, एवमुपशमावसरप्राप्तोऽपि प्रागुपाचतथाभूतकर्मपरिणतेः प्रतिपक्षविक्षोभिणवाभिमानाद् उद्मवत्कषायान Page #481 -------------------------------------------------------------------------- ________________ % आ CROER आद्यगणधरः ॥ 477 ॥ विशेषाव0 लोद्दामज्वालाकलापसंतप्यमानमर्मा प्राह-यदि पुनरसौ मम विवादा) भविष्यति ततः-'kAu'mityAdi ऋज्वभिप्रायः, नवरं प्रतापोऽशो-4 कोट्याचार्य कादिलक्षणः, नाद्याप्यसौ मदीयां वात्तो जानातीति चाभिप्रायः, किंबहुना कथानकविशेषेण ? / 'इय' इत्यादि । 'इय' एवं 'वोत्तृणं ति वृत्ती है महाप्रलयमेघ इव गर्जित्वा प्राप्तः-सकलसुरासुरेन्द्रसंकुलं स्वर्गसंघातमिव समवसरणं प्रविष्टः, तत्र च 'दृष्ट्वा' आलोक्य 'त्रैलोक्यपरिवृतं त्रिलोकनिवासिविशिष्टभव्यप्राणिसंघातकोटाकोटीपरिवेष्टितं 'वीर' वर्द्धमानखामिनं, किंविशिष्टमित्यत आह-चतुस्त्रिंशदतिशयसंप्राप्तं ॥ 477 ॥ 'ससंकिओत्ति सशङ्कः संवृत्तस्कन्धवदशेषास(प)घनयष्टित्वाद् , अत एवोक्तम्-"साक्षाद् दृष्ट्वेन्द्रभूतिः समवसृतिभुवोभूषणस्यान्तिकस्थानायातानङ्गनाभिः सह वरविबुधान् पश्चवर्णैविमानैः । रूपं चाश्चर्यभूतं झटिति दश दिशो भासयत् स्फारकान्त्या, तस्थौ क्षोभात् 4 सशको मुनिपतिपुरतो हा ! किमेतत् (किमेतत् ) 1 ॥ 1 ॥ " अत उच्यते-'ससंकिओत्ति, ततश्च सशङ्कितोऽपि सन् स्थितः पुरतः, प्रतिगमने कापुरुषत्वसंभवादिति गाथार्थः ॥ 2023 ॥ एवं तस्मिन् इन्द्रभूतौ तथा तिष्ठति सत्यत्रान्तरेआभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केण । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीण । नि. 149 / हे इंदभूति!गोतम!सागयमुत्ते जिणेण चिंतेइ । नामपि मे वियाणइ अहवा को मंन याणाइ 1 ॥ 2025 ॥ जहवा हिययगयं मे संसयमुण्णेज जै व छिन्नेजा। तोहोज विम्हओ मे इय चिंतेंतो पुणो भ्न्निओ॥2026॥ 'आभट्ठों' इत्यादि । 'आभाषितश्च' आमत्रितश्च, केन?-'जिनेन' श्रीमहावीरवर्द्धमानखामिना, किंविशिष्टेनेत्याह-जातिः प्रादुर्भूतिः जरा-चयोहानिकारिणी मरणं-प्राणनिबन्धच्छेदकारि पुनर्द्वन्द्वस्तैर्विप्रमुक्तः, तेन मुक्तवच्च मुक्त इत्यभिप्रायः, कथं ?, नाम्ना हे इन्द्रभूते ! गोत्रेण हे गौतमेति, चकारावनयोभित्रार्थाभिधायिनौ, किंविशिष्टेन -सर्वज्ञेन सर्वदर्शिना, ननु च जरादिविप्र 4%AARIESCENER SHE Page #482 -------------------------------------------------------------------------- ________________ आद्यगणघर: k%-AC%E ॥ 478 // विशेषाव मुक्तः सर्वज्ञ एवेति गतार्थमुत्तरविशेषणमिति, न, नयवादपरिकल्पितजात्यादिविप्रमुक्तव्यवच्छेदार्थत्वात् , तथाहि-कैश्चिजात्यादिरहितकोट्याचार्य त्वान्मुक्ताः खल्वचेतना इष्टाः, 'गुणवियोगो mokSa'iti वचनादिति गाथौधार्थः ॥ 2024 ॥ 'हेऽइत्यादि । हे इन्द्रभृते ! गौतम ! वृत्ती । स्वागतं भवतः ? 'उत्ते jiNeNaM'ti एवमुक्ते भगवता 'चिंतेति' चिन्तयामास-अहो ! नामापि मे विजानाति तन्नूनमयं सत्यमेव । सर्वज्ञ इति, अतोऽपि विफला मे मनोरथा इति, उक्तश्च-"किं करिष्यति पाण्डित्यं, विनयो विक्रमोऽपि वा । देवं यस्य च्छलान्वेषि, ॥ 478 ॥ है। करोति विफलाः क्रियाः ॥ 1 ॥ " इत्यतो विवादास्पदीभूतो मे जीवलोक इति । पुनरप्यवष्टम्भं बद्ध्वेदमाह-अथवा को मां न जानाति 1, | अतिप्रकटोऽहमस्मिन् भुवने, सर्वाकारसंपन्नत्वात् , वियति पूर्णिमाचन्द्रवत् , किमत्र विस्मयादेः कारणमिति 'गाथार्थः ॥ 2025 ॥ | अपिच-'जै 'त्यादि । यदि च हृदयगतत्वादतीन्द्रियं 'मे' मम 'संशयं' सन्देहं 'उन्नयेत् जानीयात् , तथा ज्ञातमपि यदि च 'छिन्दीत' छिन्द्यात् ततो भवेद्विस्मयो, नान्यथा, को युदकशब्देनवोपानहौ जह्यात् ?, अयमस्याभिप्रायः-न चासाबनेन ज्ञातुं शक्यते । परिच्छेत्तुं वा. मत्तोऽन्यसर्वज्ञाभावात् , इदमेव मे आडम्बरं नास्तीत्यत्राप्नतां नाशङ्कयामि, अस्य मायाविष्वपि दर्शनात् , उक्तश्च। "devAgamanabhoyAna"mityevamAdi, 'इय चिंतेतोऽत्ति एवं बहुविधमात्मसाधारणं चिन्तयन् 'पुनः' द्वितीयां वारां 'भ्न्नित्ः'| अभिहित इति गाथार्थः । / 2026 / / किं मन्ने अस्थि जीवो उयाहुनस्थित्ति संसओ तुज्झ । वेयपयाण य अत्यंण यान्न्सीतेसिमोअत्थो॥नि.150॥ जीवे तुह संदेहो पच्चक्खं जं न घिप्पइ घडोव्व । अचंतापञ्चक्खं च नत्थि लोए खपुप्फ व ॥ 2028 ॥ न य सोऽणुमाणगम्मो जम्हा पञ्चक्खपुव्वयं तंपि । पुवोवलद्धसंबंधसरणओ लिंगलिंगीणं ॥ 2029 ॥ 0 CARRRRRRRA %A5% % Page #483 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य आद्यगणधर: वृत्तौ ॥ 479 ॥ ॥ 479 // SOSAS RAXXA54% न य जीवलिंगसंवन्धदरिसणमभू जओ पुणो स्रो। तल्लिंगदरिसणाओ जीवे संपच्चओहोजा ॥ 2030 ॥ नागमगम्मोवि तओ भिजइज नाग्मोऽन्नुमान्नाओ। न य कस्सइ पञ्चक्खोजीवो जस्सागमो व्य्न्न्ण्॥2031॥ जंचागमा विरुद्धा परोप्परमओऽवि संसओ जुत्तो। सव्वप्पमाणविसयाईओजीवोत्ति ते बुद्धी॥2032॥ गोयम ! पच्चक्खोच्चिय जीवो जं संसयाइविनाणं । पञ्चक्खं च न सज्झं जह सुहदुक्ख सदेहम्मि ॥ 2033 ॥ / कयवं करेमि काहं चाहमहंपच्या इमाओ य । अप्पा सप्पञ्चक्खो तिकाल्क्ज्जावेसाओ॥2034॥ कह पडिवण्णमहंतिय किमत्थि नस्थित्ति संसओ कह न्नु। सइ संसयम्मि वाऽयं अस्साहंपञ्चओ जुत्तो । 2035/4 जै नत्थि संसइच्चिय किमत्थि नत्थित्ति संसओकस्स? संसइएव सरूवे गोयम! किमसंसयं होजा ॥ 2036 ॥ गुणपञ्चक्रवत्तणओगुणीविजीवो घडोव्व प्च्च्क्खो। घडओवि घेप्पइ गुणी गुन्न्मेत्त्ग्घ्न्नोज्म्हा।2037| अन्नोऽणन्नो व गुणीहोज गुणेहिं जै नाम सोऽन्न्न्नो। ननु गुणमेत्तग्गहणे घेप्पर्3a जीवो गुणी सक्ख ॥ 2038 ॥ अह अन्नो तो एवं गुणिणो न घडादओऽवि पच्चकवा । गुणमेत्तरगहणाओजीवम्मि कओ वियारोऽयं 1 / 2039 / अह मन्नसि अस्थि गुणी न तदवत्थंतरं तओ किण्तु। देहे नाणाइगुणा सोच्चिय तेसिं गुणी जुत्तो ॥ 2040 ॥ नाणादओ न dehassa'muttimattAio घडस्सेव । तम्हा नाणाइगुणा जस्स स देहाहिओ जीवो ॥ 2041 / / इय तुह देसेणायं पञ्चक्खो सव्वहा महं जीवो। अविहयनाणतणओ तुह विण्णाणं व पडिवज ॥ 2042 / / एवंचिय परदेहेऽणुमाणओ गेण्ह जीवमत्थित्ति । अणुवित्तिनिवित्तीओ विन्नाणमयं सरूवे व्व ॥ 2043 / / Page #484 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्या आद्यगणधरः वृत्ती ॥ 48 ॥ ॥ 480 // जंचन लिंगेहिंसमं मनसि लिंगी जओ पुरा घिओ। संगं ससेण व समं ण लिण्गोतोऽन्नुमेओसो॥2044॥ सोऽणेगंतो जम्हा लिंगेहिं समं न दिट्ठपुवोवि । गहलिंगदरिसणाओगहोऽणुमेओ सरीरम्भि ॥ 2045 / / 'किं मन्नेऽइत्यादि ॥ हे आयुष्मन् ! गौतम ! 'किं' कस्मात् मन्यसे अस्ति जीव उताहोश्चिनास्तीति, एवं संशयस्तव, त्यज्यतां चायमधुना मत्संप्राप्त्या, अनुचितत्वात, शेषमिथ्यात्वमलकलङ्कवत, अथवा किमस्ति जीव उताहोश्चिन्नास्तीति, एवं 'मन्नेति मन्यते भवान्, संशयः 'तुझंति अयं तव संशयः, कुतः पुनः ?, उभयहेतुसद्भावाद्, विरुद्धवेदपदश्रवणादित्यभिप्रायः, ततः किमत आह-'वेदपदानां च वेदवाक्यानां च 'अर्थ' सद्भावं 'न जानासि नावबुमसे, श्रौत्रेण न्यायेन प्रवृत्तेः, तेषां चायमर्थो-यो मया निर्जायत इति गाथौधार्थः ॥ तत्र नास्तित्वहेतवस्तावदमी-'जीवे इत्यादि । जीवति जीविष्यति जीवितवान् वा जीवस्तस्मिन् जीवे विषयभूते भवतः सन्देहः, किल प्रत्यक्षं यस्मान गृह्यते, घटवदिति व्यतिरेकी, प्रत्यक्षेण चाग्रहणं तस्य सत्संभयोगजत्वात्, तस्य चात्यन्तासत्वेनाप्रत्यक्षत्वाद्, अतः पश्चार्डावतारः-'अचंतापच्चक्खं च नत्थि लोएखपुप्फ 'त्ति नास्ति जीवः अत्यन्ताप्रत्यक्षत्वात । खपुष्पवत्, हेतुविशेषणं किमिति चेद्धतोरप्रामाणिकत्वनिषेधार्थ, तथा ह्यप्रत्यक्षा भवन्त्यणवो, न च न सन्ति, दयणुकादिकार्यगम्यत्वात, व्यतिरेकेण त्वेत एव, घटो वेति गाथार्थ्ः॥2028॥ एवं च मन्यसे-'न य सों-इत्यादि । न चासौ जीवोऽनुमानव्यापारगम्यः, कस्यापि प्रत्यक्षपूर्वकत्वात् , कुतः ? इत्याह-लीनमर्थ गमयतीति लिङ्गं, लिङ्गमस्यास्तीति लिङ्गी, लिङ्गच लिङ्गी च लिङ्गलिङ्गिनौ तयोः पूर्वोपलब्धसम्बन्धस्मरणात्, तथाहि-प्राग महानसादावग्निधूमयोरन्वयव्यतिरेकवन्तमविनाभायमध्यक्षतो गृहीत्वा तत उत्तरकालमटन् बनिन्निकुञ्जादावग्नि प्रत्येति, यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निर्यथा महानसादौ, तथा चेहाई, तस्मादत्राग्निना भाव्यं, Page #485 -------------------------------------------------------------------------- ________________ विशेषावा आहा कोट्याचार्य B2%*%*0% गणधर वृत्तौ ॥ 48 ॥ ॥ 48 // व्यतिरेकेणोदकभाजन, अगृहीतसम्बन्धस्य नालिकेरद्वीपनिवासिनस्तद्दर्शनेऽपि तदप्रतिपत्तेरस्य तत्पूर्वकतेति गाथार्थः ॥ 2029 ॥ एवं चास्मानाशङ्कसे-प्रकृतेऽप्येवमेव भविष्यतीति, तन्न, यतः-'न ya'ityAdi । न च जीवतल्लिङ्गयोः सम्बन्धदर्शनं अविनाभावग्रहणमभूत् कस्यचिद्विमलधियोऽपि, यतस्तल्लिङ्गदर्शनाद् यस्माजीवाविनाभूतकार्यग्रहणात्सकाशात् पुनः स्मरतः सतो लिंगलिङ्गिसम्बन्धं जीवेऽग्निकल्पे संप्रत्ययो भवेत् , तस्मात् मां अमुमस्मादनुमंस्यथ इति, एवं चाशङ्कसे, अथ वक्ष्यथ-सामान्यतो ? दृष्टादनुमानादात्माऽस्तित्वं सेत्स्यति चन्द्रादित्यादिगतिवद् , गतिमानादित्यो देशान्तरप्राप्तेर्देवदत्तवदिति, एतदपि सव्याज, देवदत्ते दृष्टान्तधर्मिण्यध्यक्षतो गतिमत्वमालोक्य ततः सूर्ये सामान्येन ग्रइणात्, न चैवमत्रान्यत्राध्यक्षतो जीवत्वं गृहीत्वा क्वचित्सामान्येन । ग्रहणं लभ्यते, यन्नास्ति तन्नास्त्येवेति किं तेनेति गाथार्थः ॥ 2030 ॥ एवं चाशङ्कसे-आगमात् तमुवगमिष्यामः, तदपि न, यतः। 'नागमेऽत्यादि ॥ नागमगम्योऽप्यसौ-जीवः, किं मनोरथैः ?, नेत्याह-'यत्' यस्मानागमोऽनुमानाद् भिद्यते, घटसन्निधौ । सकृद् घटप्रयोगोपलब्धावुत्तरकालं घटमानयेत्युक्तेऽन्वयव्यतिरेकमुखेन घटानुमितिप्रवृत्तेः, न चेत्थमात्मशब्दः शरीरादन्यत्र प्रयुज्यमानो दृष्टो यमात्मशब्दात्प्रतिपद्येमहीति, विवक्षान्वयव्यतिरेकानुविधायित्वेन च कार्यत्वाच्छब्दोऽनुमानान्न भिद्यते, संबद्धादन्यतः प्रतिपत्तेश्व, अथ भवतां मतिर्लिङ्गिनि प्रतिबद्धोऽपि ध्वनिन लिङ्ग, अलिङ्गाच्च या प्रतिपत्तिः स खल्वागम इति, उच्यते, प्रतिपन्नं |नामेदं मया, तथाऽपि दृष्ट एवार्थे शब्दानां प्रामाण्यं योक्ष्यति, यथा नदीतीरे गुडशकटं पर्यस्तमिति, अथ वासनामात्रावष्टम्मेनोच्यते भवद्भिः अस्त्यसौ, यथादृष्टेऽप्यर्थे ध्वनयः प्रमाणपदवीमवतरिष्यन्ति, उच्यते, न च कस्यचित् प्रत्यक्षो जीवो यस्य सम्बन्धि वचनमागमः, तस्याविद्यापारतन्त्र्येणातीन्द्रियवस्तृदृष्टत्वायोगादिति गाथार्थः ॥ 2031 ॥ एवं च मन्यसे-'जं चेत्यादि । USAHAAAAA Page #486 -------------------------------------------------------------------------- ________________ र गणघर: वृत्तौ ॥482 ॥ विषादयस्माचागमाः सर्व एव परस्परविरोधिनः अतोपि संशयो मे युक्तः, यथाहुरेके-"एतावाने पुरखो, यावानिन्द्रिय्गोच्र्ः। कोव्याचाये है भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥ 1 ॥ " तयाऽन्ये प्राहु:-"विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, | न प्रेत्यसञ्जास्ति', तथा 'न रूपं भिक्षवः पुद्गलः" इति । तथाऽस्तित्वप्रतिपत्तय:-"न ह वै सशरीरस्य प्रियाप्रिययोरपहति |रस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः" इति, "अग्निहोत्रं जुहुयात्स्वर्गकामः" इति, अस्ति पुरुषः अकर्ता निर्गुणो भोक्ता ॥ 482 ॥ | चिद्रूप इत्यतोऽविश्वासः, एवं चाशङ्कसे-उपमानगम्योऽपि न भवति, यतस्तस्येदं लक्षणं-सादृश्यसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति, यथा गवयदर्शनं गोस्मरणस्येति, तदगम्यत्वं च तस्य सदृशविषयीभूतादर्शनेनान्यत्र प्रहीति(तीत्य)हेतुत्वात्, न चेहान्यः कश्चित् त्रैलोक्येऽप्यात्मानुकारी भावोऽस्ति यदर्शनादात्माऽभ्युपगम्यमानवृत्तिः स्यात्, कालाकाशदिगादीति चेत्, न, तेषामप्येतदंघ्रिबद्धत्वात, एवं चाशङ्कसे-न पुनरर्थापत्तिसाध्योऽप्यसौ, न को हि नाम दृष्टः श्रुतो वाऽर्थस्तमन्तरेण न सिद्धः?, अग्नेर्हि दाहकशक्तिपरिकल्पनं न्याय्यं, | | तामन्तरेण दारुणि भस्मानुपलम्भप्रसङ्गादित्येवमादि, अतः 'सव्वप्पमाणविसयातीतो जीवः' भावोपलम्भकप्रमाणपञ्चकविषया। तीतत्त्वेन प्रतिषेधसाधकामावाख्यषष्ठप्रमाणविषयीकृतत्वादिति, एवं ते-तब 'बुद्धिः मतिरिति पूर्व्प्क्स्स्ः॥ तदेवं तत्संशयमाज्ञाय । छिन्दनाह- 'गोयमेंत्यादि । हे आयुष्मन् ! गौतम! प्रत्यक्ष एवायमात्मा, किमत्रान्येन साधनेन, कथमित्यत आह-यदेतत्सं। शयादिविज्ञानं, एतत् ननु भवतोऽपि प्रत्यक्षं , स्वसंवेदनसिद्धत्वात्, आत्मनश्च ज्ञानानन्यत्वात्, अन्यत्वे च विवक्षितममातुरिव भवतोऽपि यथाविवक्षितेऽपरिच्छेदप्रसङ्गात्, प्रत्यक्षोऽपि साध्य इति चेदुच्यते-प्रत्यक्षं च न साध्यं, प्रमाणान्तरेणेत्युत्सर्गेण, यथा शरीरे सुखदुःखादि, एतदुक्तं भवति-यथा सुखदुःखादय औदयिका अभिन्नाधिकरणा ज्ञाने गृह्यमाणाः प्रत्यक्षसिद्धत्वान साध्याः, एवमा RERAKARORA स्व PANCHAR Page #487 -------------------------------------------------------------------------- ________________ आद्यगणधर: ॥ 483 ॥ छात्माऽप्यभिन्नाधिकरणो ज्ञानग्रहणेन गृह्यमाणः प्रत्यक्षत्वान साध्य इति गाथार्थ्ः॥2033॥ इतश्च प्रत्यक्ष इत्यत आह-'कयवमित्याविशेषाव0 कोट्याचार्य दि ॥ आत्मा स्वप्रत्यक्षः, किंवदित्याह-त्रकाल्यकार्यव्यपदेशवत्, अस्य व्याख्यानं-कृतवान् करोमि करिष्ये चाहमिति, एवं उक्तवावृत्ती IN । नहं ब्रवीम्यहं वक्ष्याम्यहं, एवं ज्ञातवानहं जानेऽहं ज्ञास्येऽहमिति, न चायं त्रिकालव्यपदेशहेतुरहंप्रत्यय आनुमानिको, नाप्यागमिकः, किं तर्हि ?, स्वप्रत्यक्ष इत्यत एनमेवात्मानं प्रतिपद्यस्व, न चायं घटादौ, अथवा 'अहंपच्चयादिमायोति evmhNprtyyaadynumitshc-प्रि॥483॥ |च्छिन्नश्च, न केवलं ज्ञानानन्यत्वेन प्रत्यक्ष इति, इह च प्रत्यक्षस्यापि प्रत्यक्षत्वसाध्यतायां न कश्चिद्दोषः, तथा दृष्टत्वात्, अथवाऽऽस्मा स्वप्रत्यक्षस्वकालिककार्यव्यपदेशवत्वात्, तदेव कथमित्यत आह-कृतवान् करोमि करिष्ये चाहमित्येवं अहंप्रत्ययादिमत्त्वात्, प्रयोगः-प्रत्यक्ष एव जीवः, स्वरूपेण ग्रहणाद्, घटवत्, यश्चायं प्रत्ययः स द्वेधा-आन्तरो बाह्यश्च, आन्तर आत्मसंयोगमात्रजन्यो, यथाऽहं, * | बाह्यस्तु घटः, अत्रात्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेत्यतोऽस्त्यात्मा, स चानुभविक एवेति, अपिचाई विजानामीति क्रिया कारमालम्बते, एतदुक्तं भवति-परिच्छेद क्रियानिष्पादनेन अहं जानामीति प्रत्ययेन आत्मा विषयीक्रियते, आह-नैवं, अने। कान्ताद् , देहालम्बनत्वादस्य, तथाहि-अहं गुरुरहं गौरोऽहं कृश इति प्रत्ययोऽनुभूयते, उच्यते, न, अस्य प्रत्ययाभासत्वाद् , गुरु मे शरीरमित्यनेन बाधितत्वात् , यश्चास्य प्रमाणसिद्धस्याहमितिप्रत्ययालम्ब्यः स आत्मेति गाथार्थ्ः॥2034॥ अपिच-'कह मित्यादि। & 'कथं' केन प्रकारेण प्रतिपन्नमवत् यदुत अहमिति, तया किमस्मि नास्मीति संशयः कथं नु ?, केन प्रकारेण, विरोधात् हेत्वभावादा, सति वा संशये कस्याहंप्रत्ययो 'युक्तः' अनुरूपो, नायं गतासौ देहे इति गाथार्थः ॥ 2035 ॥ तथा-'जती त्यादि । यदि नास्त्येव * संशयी-जीवस्तमन्वयमेवं कस्य संशयो', नैव कस्यचित् , कस्यचित्तु संशयस्य विज्ञानाख्यगुणविशेषत्वात् तस्य चापद्रव्यत्वायो MESOS ASSASSISK Page #488 -------------------------------------------------------------------------- ________________ आधगणघर: वृत्ती विशेषावागाव, तस्मात्तत्सत्तावलम्बिनाऽसावभ्युपगन्तव्य इति, न चायं स्थाणोः, अनुरूपधर्मिधर्मत्वाबोधरूपत्वाद्वेति, अथवा यदि नत्थित कोव्याचार्य संसइच्चिय तो संसैते सरूवे गौतम ! तवान्यत् किमसंदिग्धं स्याद् ! येन कर्मादि वस्तीत्यवसीयते , ततश्चैवमहंप्रत्ययवि शिष्टत्वेन स्वप्रत्यक्षमात्मानं निहुवानस्य नास्ति जीव इति प्रत्यक्षविरुद्धो नाम पक्षाभासो जायते, यथाऽश्रावणः शब्द इति । तथा भाविनीमनुमानसिद्धिमङ्गीकृत्यानुमानविरोधोऽपि, यथा नित्यः शब्द इति, अबानित्यः शब्दः कृतकत्वाद् घटवत् 2, तथाऽहमस्मि ॥ 484 ॥ संशयीति प्रागम्युपगम्योत्तरत्र नास्तीति प्रतिजानानस्य पूर्वाभ्युपगमबाधा, यथा साङ्क्षयस्य सत्कार्य जायत इत्यम्युपगम्यासज्जायत इति प्रतिजानतः 3, तथा गोपालाङ्गनादि प्रति सिद्धमात्मानं न्यत्कुर्वतो लोकविरोधोऽप्यचन्द्रः शशीति यथा 4 अहं नाहं चेति गदतः स्ववचनव्याहतिरपि माता वन्ध्येति यथा 5 / एवमस्मिन् पक्षे प्रत्यक्षादिबाधिते हेतुरप्यपक्षधर्मतयाऽसिद्धः, अनैकान्तिकोऽपि, हिमवत्पलाग्रपरिमाणादावपि वृत्तेः, तथाऽक्षकरणाधिष्ठातृकात्मनि विपक्षेऽत्यन्तानुपलब्धेर्लेशतो वृत्तेविरुद्धोऽपि हेतुरिति गाथार्थः ॥ 2036 / / तदेवमस्य साक्षादध्यक्षतामभिधाय पुनरपि प्रकारान्तरेणाह-'गुणेऽत्यादि पुब्बद्धं, प्रयोगः-प्रत्यक्षस्तवायमात्मा गुणप्रत्यक्ष। त्वात् व्यतिरेकोपन्यस्तघटवत् , तत्रैतत्स्याद्-अनैकान्तिको हेतुर्गुणप्रत्यक्षत्वेऽपि कदाचिद् गुणिनोऽप्रत्यक्षत्वात् , तद्यथाऽऽकाशगुणः शब्द इत्यत्र शब्दः प्रत्यक्षो नाकाशमिति, उच्यते-नाकाशगुणः शब्दः, ऐन्द्रियत्वाद्रपादिवत् , कारणस्वरूपानुविधायिकत्वाच्च कार्यस्य नाकाशगुण इति, अतो गुणप्रत्यक्षतया गुणिनं प्रतिपद्यस्व, स्याद् अतिस्तोकं ग्रहणमिति तन्त्र, भवताऽपि घटो गुणी 'गृह्यते' चक्षुषा विषयीक्रियते, यस्माद् गुणमात्रग्रहणादेव, अपिशब्दस्यावधारणार्थत्वाद्गन्धादिपरिहारेणोद्घातादिग्रहणादित्यर्थः, किं कारणं?, अर्वाग्दर्शित्वाद्भवत इत्यतः कोऽयमकाण्ड एव सर्वात्मनाऽऽत्मग्रहणाभिलाषस्तवेति । तथा च-'अन्नों' इत्यादि ॥ प्रयोगः-यो यदनान्तरः BACHAR ॥ 484 ॥ Page #489 -------------------------------------------------------------------------- ________________ NCR गौतमगणधरः । / 485॥ | स तद्ग्रहे गृह्यते, तद्यथा-वाससि राग इति गाथार्थः ॥ 2038 ॥ 'अहेऽत्यादि । अथाऽन्यः तत एवं कृत्वाऽन्येऽपि घटादयो गुणिनो विशेषावा कोट्याचार्य न प्रत्यक्षाः, गुणमात्रग्रहणाद्, अतो जीवे तपस्विनि केवले कोऽयं विचारः? केयं तव नास्तित्वविवक्षेति, तस्मात्प्रत्यक्षो जीवः गुणद्वावृत्ती रेण ग्रहणाद, दृष्टान्तधर्मिवत्, साध्यविपर्यये दृष्टान्तधर्मिणोऽपि ग्रहणानुपपत्तिर्बाधक, न च प्रतिज्ञार्थंकदेशो हेतुः, साधनहेतुबैपरीत्ये नानुपलब्धिवल्लक्षणहेतुत्वाद, तत्रैतत्स्याद् अपद्रव्यो हि गुणो न भवतीति तद्ग्रहणानुपपत्तिद्वारेण घटादिग्रह इति, उच्यते, नात्म्न्य्॥485॥ प्येवमिति न व्यक्तमीश्वरशासनमिति गाथार्थ्ः॥2039॥ तस्मादभिन्नगुणप्रत्यक्षत्वेन साक्षाद् गुणी गृह्यत इति स्थित्म्-'अहेऽत्यादि। अथ गुणी, न त प्रत्याचक्ष्महे, किन्तु देहार्थान्तरोऽसौ नेति ब्रूमः, किमिति ?, यतः देहे ज्ञानादयो गुणाः समनुभूयन्ते, ततः स एव । तेषां गुणी युक्तः स्याद्, देहाश्रया ज्ञानादयः, तत्रैवोपलब्धेगौरतादिवदिति गाथार्थः ॥ 2040 ॥ उच्यते-'नाणेऽत्यादि । यद्यत् मृतं चाक्षुषं च न तस्य ज्ञानादयो, यथा घटस्य, तथा च देहः, आत्मा चामूर्तो, मृत्तिमच्चस्य पररूपत्वात्, तस्माद् यस्य धर्मिणः सम्बन्धितया ज्ञानादयो वर्त्तन्ते स देहातिरिक्तो जीव इति भावार्थः, आह-'नाणादयो न देहस्से ति प्रत्यक्षविरुद्धं, यथा-अश्रावणः शब्दः, ऐन्द्रियकत्वाद्देहवत्, उच्यते, न अनुमानेन परिकरितत्वात्, तच्चेदं-देहेन्द्रियातिरिक्त आत्मा तदुपरमेऽपि तदुपलब्धार्थानुस्मरणाभ्रंशात्, पश्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवत् गृहगवाक्षव्यतिरिक्त इति वायुभूतिप्रश्नपि वक्ष्याम इति गाथार्थ्ः॥41॥ उपसंजिही। पुराह-'iya'ityAdi ॥ देशप्रत्यक्षस्तेऽयमग्दिर्शित्वेन मर्यादाग्राहित्वाद् घट इव, देशप्रत्यक्षता च वस्तुनोऽनन्तपर्यायप्रमाणत्वात्, भवदादेश्व छद्मस्थत्वेन तदविषयत्वात्, विज्ञानदेशप्रकाशात्मकत्वात्प्रदीपघटैकदेशप्रकाशवत्, मम तु सर्वथा प्रत्यक्षो, विहितानन्तज्ञानत्वाद्भवद्विज्ञानवत्, यथेह भवद्विज्ञानमतीन्द्रियमशेषमहमुपलमे तथा भवजीवमपीति तस्मात्प्रतिपद्यस्व तमिति गाथार्थ्ः॥2042॥ 050%AA% MICRORNANCIPANASONSARKES Page #490 -------------------------------------------------------------------------- ________________ गौतमगणघा । ॥ 486 ॥ विशेषाव परदेहे कथमित्यत आह-'eva'mityAdi ॥ 'एक्मेव' आत्मशरीर इव परशरीरेऽपि गृहाण जीवं यदुतास्तीति, किंविशिष्टं ? विमाणकोखाचार्य । मयं, कि प्रत्यक्षतो ?, नेत्याह-अनुमानतः, तथाहि-परदेहेऽप्यस्ति जीवः प्रवृत्तिनिवृत्तिसदसद्भावादिताहितप्रवृत्तिनिवृत्तिदर्शनाव, वृचौ का स्वरूपं स्वात्मनीवेत्येवमादि स्वधियाऽनुसतव्यं, व्यतिरेकेण गवासुदेहादाविति गाथार्थ्ः॥2043॥ अनुमानपूर्वपक्षं प्रत्यनुभाषयत्राह । 'जं चेत्यादि 'जं च मनसि न लिंगेण सोऽणुमेयो त्ति, केन निबन्धनेन ?, उच्यते ऽन लिंगेहिं समं जओ लिंगी पुरा ॥ 486 ॥ स गहिओं, साधर्म्यदृष्टान्तमाह-संग ससेण व समन्ति । तत्र प्रतिविधीयते-'सोऽणेगन्तोऽइत्यादि ॥ असावनेकान्तो यदुत लिङ्ग लिङ्गिनोः सम्बन्धग्रहे उत्तरकालं तल्लिङ्गदर्शनात्तदनुमितिरिति, किं वाङ्मात्रेण ?, नेत्याह-'जम्हा गहोऽणुमेयो सरीरंमित्ति, अस्मिन् शरीरे ग्रहस्तल्लिङ्गदर्शनाद्, ग्रहलिङ्गाङ्गधूननविकटगमनभ्रूत्क्षेपकृतोपहाराद्युपलब्धेः सकाशात्, किंविशिष्टः ? इत्याः-लिन्ग्गैः। सार्द्धमदृष्टपूर्वोऽपि अविनाभाव्ग्र्ह्न्न्म्न्त्रेन्नापीत्य्र्थ्ः॥ एवं ग्रहमिवात्मानमनुमास्याम इति को निवारयिता ?, वायुनाऽस्मिन्नेने भवन्तीति वक्तेति चेत्, न, वातिकमयात् तद्गमने शालशिखरादिभङ्गदर्शनं, एवं वक्तुमयुज्यमानत्वात्, यद्येवं ततः शशाख्यलिङ्गोपलक्षित शशविषाणमप्यनुमेयं सम्बन्धानहाविशेषाद्, उच्यते, अत एवानेकान्त एकस्यानुमीयमानत्वात् अपरस्य त्वननुमीयमानत्वादिति गाथार्थः ॥ 2044-45 ॥ इदं चानुमानम् देहस्सास्थि विहाया पैनिययागारओ घडस्सेव । अक्खाणं च करणओ दंडाईणं कुलालो व्व ॥ 2046 ॥ अथिदियविसयाणं आयाणादेयभावओऽवस्सं । कम्मार इवादाया लोए संडासलोहाणं ॥ 2047 ॥ भोत्ता देहाईणं भोजत्तणओ नरोव्व भत्तस्स । संघायाइत्तणओ अत्थि य अत्थी घरस्लेव ॥ 2048 ॥ HASARA SARAS Page #491 -------------------------------------------------------------------------- ________________ विशेषाव कोव्वाचार्य गौतमगणधर: ॥ 487 ॥ ॥ 487 // FASHROESA RIA जो कत्ताइ स जीवो सज्झविरुद्धोत्ति ते मई होजा। मुत्ताइपसंगाओ तं न संसारिणोऽदोसो ॥ 2049 ॥ अथिच्चिय तेजीवो संसयओसोम्म thaannupurisovv|jN संदिद्धं गोयम!तं tattha'nnattha वत्थि धुवं ॥ 2050 ॥ एवं नाम विसाणं खरस्स पत्तं न तं खरे चेव । अन्नत्थ तदत्थि च्चिय एवं विवरीयगाहेवि ॥ 2051 / / अस्थि अजीवविवक्खो पडिसेहाओ घडोघडस्सेव । नत्थि घडोत्ति वजीवत्थित्तपरो नत्थिसहोऽयं ॥ 2052 ॥ असओ नत्थि निसेहो संजोगाइपडिसेहओ सिद्धं । संजोगाइचौकपि सिद्धमत्थंतरे निययं ॥ 2053 / / जीवोत्ति सत्थयमिणं सुद्धत्तणओ घडाभिहाणं व । jeNa'tyeNa सयत्थं सो जीवो अह मई होज ॥ 2054 ॥ अत्थो देहोचिय से तं नो प्ज्जाय्व्य्न्न्मेआओ। नाणाइगुणो य जओ भणिओजीवो न देहोत्ति॥2055॥ 'देह' इत्यादि ॥ यदादिमत् प्रतिनियताकारश्च तद्विद्यमानकर्तृकं दृष्टं, यथा घटस्तथा च देहस्तस्मात्तथेति, व्यतिरेकेणाप्रादिविकारादयः, किं देहस्यैव !, नेत्याह-'अक्षाणां च इन्द्रियाणां च, तथा च विद्यमानाधिष्ठातृकाणीन्द्रियाणि करणवाद्विवक्षितदण्डादिवद्, व्यतिरेकेण त्वाकाशमिति गाथार्थः ॥ 2046 / / तथा-'atthI'tyAdi ॥ अस्त्यवश्यमादाता इत्यत्र र सम्बन्धः, इन्द्रियस्य विषयस्य चादानादेयभावाद, लोए कम्मार इव संडासलोहाणं करणकम्माणति, यच्च अविद्यमानादाटकं न तत्र तद्भाबो, यथा खे इति गाथार्थ्ः॥2047॥ 'भोत्ता' इत्यादि । देहादीनां भोक्ता विद्यते, भोग्यत्वाद्भक्तस्येव, व्यतिरेकेण न |C किञ्चित, 'अत्थि य अत्थी' ति विद्यमानस्वामिकमिदं शरीरं, 'संघातादित्तणओऽत्ति संघातत्वाद् गृहवत्, व्यतिरेकेण खरविषा|गं, आदिशब्दादस्यामेव प्रतिज्ञायां मूर्तिमच्चादेन्द्रियकत्वाच्चाक्षुषत्वादित्यादयोऽपि हेतवो दृश्याः, किंवत् 1, कुलालवदिति गाथार्थः Page #492 -------------------------------------------------------------------------- ________________ गौतमगणधरः वृत्तौ ॥ 488 ॥ विशेषाव04 | ॥ 2048 ॥ मूलतः फलमादर्शयन्नाह-'जो इत्यादि ॥ यश्च कर्चा देहस्य, आदिशब्दाचादानादि परिगृह्यते, स जीवो वर्तते, अत्र ॥ कोट्याचार्य है परमतमाह-'सज्झविरुद्धोत्ति ते मती होज्ज' त्ति, इत्येवं मविभवेद् भवतो यदुतायं हेतुःसाध्यस्य विरुद्धः साध्यविरुद्धः, किम तं भवति ?-विद्यमानस्वामिकाख्यसाध्यधर्मविशेषविपरीतसाधनः, कुतः 1 इत्यत आह-'मृ दिप्रसङ्गात् मृत्तिम्त्त्व्स्ण्घाता॥488॥ | नित्यादिमत्त्वप्राप्तेदृष्टान्तसामर्थ्यात्, अत्रोत्तरमाह-'तन्नों ति तदेतन्न भवति, यतोऽयं मूर्तिमत्वादिप्रसङ्गः संसारिणः अष्टविधकर्ममलपटलाच्छादितस्य जन्तोः 'अदोषः' नापराधः, इष्टत्वात्, इष्टसाधने च विरुद्धो भवतीति यदि परं भवत इदमस्माभिराकणितमिति । गाथार्थः । / 2049 ॥ इतश्चेत्याह-'atthI'tyAdi । अस्त्येव तव जीवः हे सौम्य ! 'संशयतः संशयसद्भावात्, इह यत्र 2 सद. सत्त्वसंशयस्तदस्ति, यथा स्थाणुपुरुषो, यथेह स्थाणुपुरुषयोरूर्वतारोहपरिणाहादिसामान्यप्रत्यक्षतायां चलनवयोनिलयनादिविशेषाप्रत्य|क्षतायां चोभयविशेषस्मृतौ च सत्यामेकतरविशेषोपलिप्सोः किमिदमिति विमर्षः संशयः, तथाऽऽत्मशरीरयोरपि प्रागुपलब्धसामान्यविशेषस्य तयोः सामान्यप्रत्यक्षताया विशेषानुस्मृतौ च सत्यामेकतरविशेषोपलिप्सोः किमयमात्मा शरीरमात्रमिति विमर्षः खलूभयविषयो नात्मशरीरयोरेकतराभाव इत्यस्ति जीवः, तत्रैतत्स्याद्-एकतराभावेऽपि संशयो दृष्टस्तद्यथा-स्थाणुमात्र एवेति किमयं स्थाणुरुत पुरुषः ? इति, न च तदा तत्र पुरुषोऽस्तीति, अलौकिकमेतत्, इदमाशझ्याह- गौतम ! यद्वस्तु संदिग्धं यदधिकरणस्ते संशयस्तद्वस्तु तत्र वा प्रदेशेऽन्यत्र वा 'अस्ति' विद्यते 'ध्रुवं' अवश्यमित्येतदेव लौकिकं, एतदुक्तं भवति-न मस्तत्रैवोभयमवश्यं, अपि तु तत्र वाऽन्यत्र वा विद्यमानयोरेव तयोः संशयजनकत्वं, नाविद्यमानयोः, एवमात्मशरीरयोरपीति कोऽत्र तेऽपरितोष इति गाथार्थः । ॥ 2050 ॥ लन्धावसरः प्राह-एवं' मित्यादि ॥ एवमिति यदि यत्संशयनिमित्तं तदस्तीत्युपपाद्यते नामेति निपातः, ततः खर LOCALGARH Page #493 -------------------------------------------------------------------------- ________________ गौतमगणधर विशेषाव0 कोबाचार्य वृत्ती ॥ 489 ॥ ॥ 489 // nunternRRRRRRR स्य विषाणमस्तीति प्राप्तं, तत्संशयसद्भावात्, संशयनिमित्तस्य चास्तित्वात्, जीववत्, उच्यते, उक्तमत्र यदुत विद्यमान एव संशयो भवति, नाविद्यमाने, खरस्य विषाणं खरविषाणमिति कोऽर्थः ? इत्यत आह- 'तं खरे चेव' त्ति खर एव न तत् विषाणं, किन्तु । 'अन्नत्यं गवादौ तदस्त्येव, प्रत्यक्षत्वात्, एतदुक्तं भवति-खरगोमस्तकयोर्विषाणस्याभावनिश्चयान संशयोऽयुक्त इति, किमुच्यते एवं नाम विसाणं खरस्स पत्तंति ऊर्ध्वतासामान्यं, उभयनिश्चयाभावान्न्याय्यः संशय इत्यतः स्थितिमेतद् अथिच्चिय ते |जीवो इत्येवमादीनि । तदेवं संशयोत्पत्याऽस्तित्वं प्रसाध्य विपर्ययोत्पत्याऽपि प्रसाधयन्नाह-एवं विवरीतगाहेवि' ति एवं विप। यस्तपतिपत्तावपि न्यायो बोद्धव्यः, तथाहि-यथा विद्यमान एव पुरुषे स्थाणौ पुरुषाभिमानः, तथा बुध्यस्व योऽयं भवतः शरीर एवात्माभिमानो नासावात्मानमन्तरेणेत्यतोऽस्त्यात्मेति, नेदं शरीरमात्रमिति गाथार्थः ॥ 2051 ॥ अपि चायुष्मन् !| 'atthI'tyAdyakSarArthaH स्पष्टः । प्रतिपक्षवानयमजीवः व्युत्पत्तिमच्छुद्धपदप्रतिषेधात् , यत्र व्युत्पत्तिमतः शुद्धपदस्य च प्रतिषेधोऽनुश्रूयते प्रतिपक्षवांस्तद्यथाऽघटः, अघटो हि व्युत्पत्तिमच्छुद्धपदप्रतिषेधाद् घटप्रतिपक्षवान्, एवमजीवोऽपि जीवप्रतिपक्षवानिति, व्यतिरेकेण अखरविषाणादि, अखरविषाणप्रतिपक्षो हि खरविषाणं , तच्च सामासिकत्वान्न शुद्धपदमिति । 'natthI'tyAdi पच्छद्धाक्षरार्थः स्पष्टः, प्रयोगः-प्रतिपक्षसाधको नास्त्यात्मेति शब्दः, सतो निषेधात् नास्ति घट इति शब्दवत्, यतो निषेधेन प्रतिपक्षसाधनव्याप्तेः स्वभाबहेतुप्रयोगः, व्यतिरेकेण शुकशुके इति गाथार्थ्ः॥ 2052 ॥ स्यादनैकान्तिको हेतुः, असतोऽपि निषेधप्रवृत्तेः, उच्यतेऽअसतो इत्यादि । यद्वाऽन्य एवायं प्रयोगार्थोऽभिप्रतो माष्यकारस्य, तत्र 'असतः' अविद्यमानस्य नास्ति प्रतिषेधः-न संमवत्यमावाभिधानं, अपि त्विदं न्यायतः सिद्धं यदुत सतो निषेधः, युक्तिमाह-संजोगादिपडिसेहओं ति संयोगादिमात्रप्रति Page #494 -------------------------------------------------------------------------- ________________ गौतमगणधरः वृत्तौ विशेषाव षेधात् , अस्य भावना-इह यनास्तीत्युच्यते तस्य विद्यमानस्य सतः संयोगमा निषिध्यते, न पुनः सत्ता, नास्ति गृहे देवदत्त इव, कोव्याचार्य एतदुक्तं भवति-यत्र वचन विद्यमानयोरेव तयोः संयोगमात्रं प्रतिषिध्यते, संयोगप्रतिषेधेनेति । आदिशब्दात् 'समवायपडिसे हओ चि, इह यत्पतिषिध्यते तस्य विद्यमानस्य सतः समवायमात्र निषिध्यते, न सर्वथाऽस्तित्वं, तद्यथा-नास्ति स्वस्मस्तके विषाणं, एतदुक्तं भवति-यत्र क्वचन विद्यमानं विषाणं स्वमस्तके समवायवृत्या प्रतिषिध्यते समवायप्रतिषेधेनेति । तथा सामन्नाडिसेहओत्ति, ॥ 49 ॥ अत्रोदाहरणं-नास्त्यन्यश्चन्द्रमा इत्यत्र विद्यमानस्यैकचन्द्रमसो द्वितीयचन्द्रमसमन्तरेण सामान्यमपोह्यते एतदुक्तं भवति-सामान्य4 स्यानेकवृत्तित्वात् , अत्र चानेकत्वादर्शनात्सामान्यमात्रं निषिध्यते सामान्यप्रतिषेधेन । तथा 'विसेसपडिसेहओऽत्ति अत्रोदाहृतिः-न सन्ति घटप्रमाणा मुक्ताः, अत्रापि घटप्रमाणता ना निषिध्यते, नान्यत्किश्चित् , एतदुक्तं भवति-विद्यमानानामेव तासां घटप्रमाणलक्षणं विशेषमात्र निषिध्यते, न तु तदस्तितेति विशेषप्रतिषेधेनेति, अतो नास्त्यात्मेति भणता क्वचित्संयोगमात्रं निषिध्यते, सम. वायमात्रं वा सामान्यमानं वा विशेषमात्रं वेति चतुर्द्धा गतिः ?, किश्चातः, तत्र क्वचिदलोकादौ संयोगमात्रेणायं नास्तीतिसिद्धं साध्यने, चोद्यं तु परिहरिष्यति, एवं नेह रूपादयः समवेतास्तन्तुषु पट इवेतीप्यत एवेति । सामान्यप्रतिषेधस्त्विहासंभवी, अनन्तजीवव्यक्तिसद्भावाद , तत्सद्भावस्य च सामान्याविनाभूतत्वाद्, अद्वैतपक्षस्य च निषेत्स्यमानत्वात्, विशेषप्रतिषेधोऽपीष्यत एव, अलोकाकाशात्मप्रमाणानभ्युपगमात् , प्रयोगश्चायम्-अस्त्यात्मा प्रतिषिध्यमानत्वाद् उक्तेन प्रकारेण घटवत् खरविषाणवद्वेति, व्यतिरेकेण शुकशुकवेति, आह-एवं मत्रिलोकेश्वरताऽस्ति पञ्चमप्रतिषेधश्चेति, उच्यते-भवतोऽस्माभित्रिलोकेश्वरतासंयोगमात्रनिषेधोऽभिधीयते, न तु सर्वथेश्वरताभावः, स्वच्छात्रवृन्देश्वरताऽभ्युपगमात् , अथवा भवति हि तत्समवायमा निषिध्यते, तथा पञ्चमविशेषमात्रं निषि ॥ 49 ॥ 444 SAGAR F+ SAROKAR Page #495 -------------------------------------------------------------------------- ________________ ए गौतमगणधरः k x ॥ 49 ॥ ध्यते, न त्वविशेषः, एतदुक्तं भवति-पञ्चमो निषिध्यते यथा दशहस्तः पुमान् गृहे वा देवदत्तः, अहमपि जीवमात्रं निराकरोमि, विशेषाव0 कोव्याचार्य तद्वियुक्तस्तु देहोऽस्त्येवेति चेद् उच्यते, सामान्येनैवं, विशेषेण त्वध्यक्षविरोधः, आह-ननूक्तं भवतैव संयोगादिमात्रप्रतिषेधादिति, तनवृत्तौ नु संयोगादीनामसतां प्रतिषेधो, न तु सतां, एतदुक्तं भवति-गृहे देवदत्तस्यासतः संयोगो नास्ति, एवं खरे सतो विषाणस्य समवायो नास्ति; एवमभवत्सामान्यं निषिध्यते, तथाऽभवत्फलप्रमाणविशेषो निषिध्यते, तथा च सति यद्यात्मनोऽप्यभवतोऽहं निषेधं क्रो॥49॥ म्यतः किमुच्यते असकृत् सतो निषेधः 1, उच्यते, ननु निषेधविषया एव संयोगादयः खल्बसंतो य इमे भवतो मतिमोहमापादयन्ति, | न त्वन्तिरविषयाः खल्विष्टिकामाणिक्यमृदुनिम्नादयो विधिविषयाः, ननु देवदत्तादिर्नास्ति, उच्यते, 'saMyogAdI'tyAdi पच्छद, | यस्मात्संयोगसमवायसामान्यविशेषाः 'नियतं निश्चितं अर्थान्तरे उद्यानगोगवालाबादिषु सिद्धा एव, अतः सत एवं प्रतिषेधो, नासत इति, किं नाद्यापि बुध्यस इति गाथार्थः ॥ 2053 ॥ तथा-'जीवों इत्यादि ॥ 'अत्यो' इत्यादि ॥ जीव इत्येतत्पदं सार्थक सगर्म, * शुद्धपदत्वाद्-असमासपदत्वाद् घटाभिधानवत् , तत्रैतत्स्याद्-अनैकान्तिको हेतुः, शून्यमित्यस्य शुद्धपदत्वेऽप्यनर्थकत्वात् , तन्नति व्युत्पत्तिमत्त्वे सत्येवं हेतुविशेषणस्येच्छया व्याप्तत्वात् , अन्यथा वेत्ति को नैतत् न्यायमार्गविचक्षणः, व्यतिरेकेण खरवि। पाणडित्यादिवचनवत् , देह एवास्यार्थो नार्थान्तरमिति, उक्तञ्च-देह एवायमनुप्रयुज्यमानो दृष्टो यथेष जीवो, यथेनं न हिनस्ति, इत्यतो देह एवास्याओं युक्त इति, तच्च न, पर्यायवचनभेदात् , इह यत्र पर्यायवचनभेदस्तत्रान्यत्वं प्रतीयते, यथा घटाकाशयोः, तथा च घटकुटकुम्मादयो घटपर्यायाः नभोव्योमाम्बरादयश्चाकाशपर्यायाः, तथा च जीवशरीरयोः, तद्यथा-जीवः प्राणीत्येवमादि, तनुर्वपुरित्येवमादि, पर्यायवचनभेदेऽपि सर्वथैकत्वेऽभिधानसाकर्यादिदोषापत्तिर्बाधकं, यत्पुनरिदमभ्यधायि 'यथेनं न hinastI'ti तच्छ +x+4+4+4+4 ROHRASAROKAMSHURUS + Page #496 -------------------------------------------------------------------------- ________________ विशेषाव कोवाचार्य असा गौतमगणधरः वृत्ती ॥ 49 ॥ ॥ 492 // NEARESOLAN रीरसहचरणस्थानादितो जीवस्य शरीरे तदुपचारः, इदमपि चान्यदनुश्रूयते एव-गतः स जीवो दयतामिदं शरीरमिति । 'णाणादी. त्यादि ॥ यतश्चायं ज्ञानादिगुणो भणितस्तस्मान्न देहोऽयमिति नास्यायमेवार्थः, मूर्तिमत्त्वाच्च घटवत् , तथा देहेंदियातिरित्तो विनाया तदुवलद्धी त्यादि वक्तव्यमिति गाथार्थः ॥ 2054-55 / / तदद्याप्यप्रतिबुध्यमाने गौतमस्वामिनि भगवानाह जीवोत्थि वओ सच्चं मव्वयणाओऽवसेसवयणं v। सवण्णुवयणओ वा अणुमयसवण्णुवयणं व ॥ 2056 ॥ भयरागदोसमोहाभावाओ सच्चमणैवाइं च । सव्वं चिय मे वयणं जाणयमज्झत्थवयणं व ॥ 2057 / / कह सव्वण्णुत्ति मई जेणाहं सव्वसंसयच्छेई । पुच्छतु व जं न जाणसि जेण व ते पच्चओ होजा ॥ 2058 ॥ 'जीवों इत्यादि ॥ जीवोऽस्तीति वचः सत्यं, मद्वचनत्वाच्छेषवचनवत् , यच्चासत्यं न तन्मद्वचनं, यथा कूटसाक्षिवचनं, सत्यं जीवोऽस्तीति वचः, सर्वज्ञवचनत्वाद्भवदनुमतसर्वज्ञवचनवत् , अनुमतं च तत्सर्वज्ञवचनं चानुमतसर्वज्ञवचनं, अत्रानुमतग्रहणं साभिप्रायक, जैमिनिमनूपवर्षाद्याप्ताभ्युपगमात् । तथा-'भये त्यादि ॥ सर्व मद्वचः सत्यमनतिपाति च भयरागद्वेषमोहरहितत्वात् , पथिज्ञस्याभयस्य प्रष्टुर्भयरागद्वेषवतः सत्पथोपदेशवचनवदिति गाथार्थः ॥ 2056-57 ॥ भगवांस्तमारेकते-'कहे त्यादि । कथमहं सर्वज्ञो, न कथञ्चिदिति मन्यसे, ततश्चासिद्धं प्रागहेतुद्वयमिति, उच्यते-जेण संसयच्छेत्ता, प्रयोगः-सर्वज्ञोऽहं सर्वसंशयच्छेदित्वात् , दृष्टान्ताभावतोऽनन्वयो नाम दृष्टान्तदोषः इति चेत् , तन्न, प्रत्यक्षत्वादविप्रतिपत्तेश्च किमत्रान्वयान्वेषणेन ?, प्रस्तावान्तरविषयत्वादन्वयान्वेषणस्य, न चेदेवमित्यत आह-'पुच्छेऽत्यादि, स्पष्टम् । द्वितीयोऽपि हेतु सिद्धः, तल्लिङ्गादर्शनात् , तल्लिङ्गादर्शने च न तदनु मितावतिप्रसङ्गो बाधा चेति, यच्चाभ्यधायि न चोपमानेनेति तत्कामं । अर्थापत्या तु प्रसंगतः प्रसाधित एव, स्वस्थानेऽपीच्छादेः बुद्धि Page #497 -------------------------------------------------------------------------- ________________ गौतमगणधरः ॥ 493 ॥ विशेषाव. पूर्वकत्वाद्, आत्मानमन्तरेण च तदभावात् , न च स्कन्धा एव प्रयत्नवन्तः, तेषां प्रतिक्षणभङ्गुरत्वादनुसन्धानामावाद्, वासनाया अपि कोव्याचार्य योर्वास्यवासकयोर्दर्शनात् , तिलमालतीपुष्पयोरिवेति ॥ 2058 ॥ अत आह एवमुवओगलिंगं गोयम ! सव्वप्पमाणसंसिद्धं । संसारीयरथावरतसाइभेयं मुणे जीवं ॥ 2059 ॥ ॥ 493 // जह पुण सो एगो चिय हवेज वोमं व सव्वपिंडेसु । गोयम ! तदेगलिंगं पिंडेसु तहान जीवोऽयं ॥ 2060 ॥ नाणाजीवा कुंभादयो व्व भुवि ल्क्ख्न्नाइभेयाओ। सुहदुक्खबंधमोक्खाभावो य जओ तदेगत्ते ॥ 2061 ॥ जेणोवओगलिंगो जीवो भिन्नो य सो पैसरीरं । उवओगो उक्करिसावगरिसओ तेण तेऽणंता ॥ 2062 ॥ एगत्ते सव्वगयत्तओन मोक्खादओ नभस्सेव । कत्ता भोत्ता मंता न य संसारी झाऽऽगास्ण्॥206॥ एगत्ते नत्थि सुही बहूवघाउत्ति देसनिरूव्व । बहुतरबद्धत्तणओ न य मुक्को देसमुक्को व्व ॥ 2064 ॥ जीवो तणुमेत्तत्थो जह कुंभो त्ग्गुन्नोव्ल्ण्भाओ। अहवाऽणुवलंभाओ भिन्नम्मि घडे पडस्सेव ॥ 2065 ॥ तम्हा कत्ता भोत्ता बंधो मोक्खो सुहं च दुक्खं च । संसरणं च बहुत्तासम्वगयत्तेसु जुत्ताई ॥ 2066 ॥ 'eva'mityAdi सुखोन्नेयेति ॥ आह-'yadI'tyAdi । यदि पुनः संसार्यसंसारित्रसस्थावरादिभेदभिन्नो जीवसङ्घातः सर्वपिलण्डेषु-सर्वमृत्तिमत्स्वेक एव स्याद् व्योमवत् क इव दोषः स्यात् , न चैतत्स्वाभिप्रायमात्रेण पृच्छयते, यत उक्तम्-"एक एव हि * भूतात्मा, भूते भूते प्रतिष्ठितः । एकथा बहुधा चैत्र, दृश्यते जलचन्द्रवत् ॥ 1 ॥ यथा विशुद्धमाकाशं, तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्रामिभिन्नाभिरभिमन्यते ॥ 2 ॥ तथेदममलं ब्रह्मा, निर्विक्ल्प्म्विद्य्या। कलुषत्वमिवापन्नं, भेदरूपं प्रकाशते ॥ 3 ॥ ऊर्ध्वमूलमपाशाख * S Page #498 -------------------------------------------------------------------------- ________________ विशेषाव कोट्याचार्य वृत्तौ गौतमगणधरः ॥ 494 ॥ ॥ 494 // ARASAASASAASAASAMA मश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि, यस्तं वेद स वेदवित् ॥ 4 ॥ पुरुष एवेदग्नि सर्व यद् भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नजति यद्दरे यदन्तिके यदंतरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः" इत्येवमादि, उच्यते, गौतम ! | तद्वयोम एकलिङ्ग-एकस्वभावं पिण्डेषु-मूर्तिमत्सु भावेषु यथा तथा नायं जीवः सर्वपिण्डेप्वेकलिङ्ग इति गाथार्थ्ः॥2059-60॥ प्रयोगः-'नाणेऽत्यादि । भुवि नाना जीवा लक्षणादिभेदात् कुम्भादय इव व्यतिरेकेण खं, यतश्च तदेकत्वे सुखदुःखबन्धमोवादेरभावः पाप्नोति, नारकेन्द्रजीवयोरेकत्वात् तदभावः, संसारमुक्तजीवयोश्चैकत्वादेकभावः, चशब्दात्कप्रभाव इति गाथार्थ्ः।2061॥ कथं च लक्षणभेदः ? इत्यत आह-'जेणेत्यादि । जीवो झुपयोगचिह्नः, स चोपयोगः प्रतितनु भिन्नोऽनुभूयते, कथं 1-उत्क|र्षापकर्षदर्शनात् , तेन तद्भेदात्तेऽनन्ताः, उपयोगो नैकस्ततश्च जीवा अपि अनन्ता इति। प्राग्गाथापश्चाद्धं व्याचिख्यासुराह-एगत्ते' | इत्यादि । एकत्वे न सुखदुःखबन्धमोक्षाः सर्वगतत्वान्नभस इव, व्यतिरेकेणास्य देवदत्तः, न च सर्वजगत्सर्वैकत्वे कर्ता भोक्ता मन्ता संसारी वा, अत एव हेतोस्तद्वत् । 'एगत्तेऽइत्यादि । अपि चैकानेकत्वे मुक्तामुक्तजीवराशेरभ्युपगम्यमाने नत्थि सुहीति पक्षः, बहूपघातत्वाद् , यो यो बहुतरोपघातः स स न सुखी, यथा सर्वाङ्गावयवरोगावृतोऽन्यत्रैकाङ्गुल्यग्रमात्राद्, व्यतिरेकेण संनिहितसुख। साधनसामग्रीको निरुजो देवदत्तः, न चात्मैकत्वे मुक्तः, बहुतरबद्धत्वात्, संसारिजीवापेक्षया, इह यो बहुतरबद्धो नासौ मुक्त इति व्यवन्हियते, न चामुक्तः सुखमश्रुते, यथा सर्वाङ्गशीलितः पुमानन्यत्राङ्गुल्यत्रैकदेशात् , यश्च मुक्तो नासौ बहुतरोपनिबद्धो, न च स्व. | ल्पनिबन्धनो, यथाऽशीलितो विष्णुमित्र इति गाथार्थः ॥ 2062-64 / / अपि चाद्वैतवादिन् ? 'jIva'ityAdi // त्वपर्यन्तदेहमात्रव्यापी । जीवः, तद्गुणोपलन्वेः, घटवत् ,तन्मात्र इत्यर्थः, यश्च यत्रासन् न तस्य तत्र गुणोपलब्धिर्यथाऽमेरम्भसि, यद्वा तनुमात्रव्यापी जीवो Page #499 -------------------------------------------------------------------------- ________________ NO6 विशेषाव गौतमगणधरः वृत्तौ ॥ 495 ॥ ॥ 495|| बहिस्तद्गुणानुपलब्धेः घटात्मनि पटवत, यश्च यत्रास्ते न तस्य तत्र गुगानुपलम्भो, यथा खाकारे घटस्येति गाथार्थः ॥ 2065 / / |'तम्हा इत्यादि । तस्मात्कर्तृत्वादयो बहुत्वासर्वगतत्वयोः सतोयुक्ताः, तदेवं प्रमाणसिद्धमेवंविशिष्टं च गृहाण जीवमिति गाथार्थः ॥ 2066 ॥ यदा तु मन्यसे यद्यपि वेदपदविहितो जीवस्तथाऽपि पुनर्वाक्यान्तरेण बाधितत्वात्संशय एव मे श्रेयानिति, तदपि मा कृथाः, | यतो वेदपदानामर्थ नैव जानासि त्वं, सम्यगर्थ एव विपरीतार्थप्रतिपत्तेः, कथं पुनरिदमेवं ?, अत आह भाष्यकार: गोयम ! वेयपयाणं इमाणमत्थं च तं न याणासि । जं विनाणघणो च्चिय भूएहिंतो समुत्थाय ॥ 2067 ॥ मण्णसि मज्जंगेसु व मयभावो भूय्स्मुदुन्भूओ। विन्नाणमेत्तमायाभूएऽणु विणस्सइ स भूओ॥2068॥ अत्थि न य पेच्चसण्णा जं पुब्वभवेऽभिहाणममुगोत्ति । जं भणियं न भवाओ भवंतरं जाइ जीवोत्ति ॥ 2069 ॥ गोयम ! पयत्थमेवं मन्नतो नत्थि मन्नसे जीवं । वक्तरेसु य पुणो भणिओ जीवो जमत्थिति ॥ 2070 / / अग्गिहवणाइकिरियाफलं च तो संसयं कुणसि जीवे । मा कुरु न पयत्थोऽयं इमं पयत्थं निसामेहि ॥ 2071 / / विण्णाणाओणण्णो विण्णाणघणोत्ति सव्वसो वाऽवि । स भवै भूएहितो घडविण्णाणाइभावेणं ॥ 2072 ॥ ताई चिय भूयाई सोऽणु विणस्सइ विणस्समाणाई । अत्यंतरोवओगे कमसो विण्णेयभावेणं ॥ 2073 ॥ पुव्वावरविण्णाणोवओगओ vigmsNbhvshaavo| विण्णाणसंतईए विन्न्न्नान्न्घ्न्नोऽय्म्विन्नासी॥2074॥ नय पेच्चनाणसण्णाऽवतिट्ठए स्ण्पोवोगाओ। विण्णाणघणाभिक्खोजीवोऽयं वेय्प्य्भिहिओ॥2075॥ एवंपि भूयधम्मो नाणं तन्भावभावओ बुद्धीतं नो तदभावम्मिवि जं नाणं वेयसमयम्मि ॥ 2076 ॥ *HAROKHARABAR Page #500 -------------------------------------------------------------------------- ________________ विशेषाव कोव्याचार्य वृत्ती SAHE गौतमगणधरः ॥ 496 ॥ ॥ 496 // अत्यमिए आइच्चे चन्दे संतासु अग्गिवायासु। किंजोइरयं पुरिसो! अप्पज्जोइत्ति निदिद्यो॥2077॥ तदभावे भावाओ भावे चाभाचओ न तद्धम्मो । जह घडभावाभावे विवजयाओ पडो भिन्नो॥2078॥ | एसि वेयपयाणं न तमत्थं वियसि अहव सव्वेसिं । अत्यो किं होज सुई विण्णाणं वत्थुभेओ वा ॥ 2079 ॥ जाई दव्वं किरिया गुणोऽहवा संसओ त्वाजुत्तो। अयमेवेति नवायं न वत्थुधम्मो जओ जुत्तो ॥ 2080 ॥ सव्वं चिय सव्वमयं सपरप्पज्जायओजओ निययं सव्वमसव्वमयंपिय विचित्तरूवं विव्क्खाओ॥2081॥ सामन्नविसेसमओ तेण पयत्यो विवक्खया जुत्तो । वत्थुस्स विस्सरूवो पजायावेक्खया सव्वो ॥ 2082 ॥ छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं । सोसमणोपव्वइओ पंचहिं सह ख्ण्द्दिय्सेहिण्॥2083॥ एवं कम्माईसुवि जं सामण्णं तयं समाउज्जं । जो पुण एस्थ विसेसो समासओ तं प्व्क्वामि॥2084॥ 'गोयमें त्यादि । 'mannasI'tyAdi / 'atthI'tyAdi / गौतम! इत्यामत्रणं 'वेदपदानां श्रुतिवाक्यानां 'अर्माषां' विव। क्षितानां न य जाणासित्ति नैवावबुध्यसे, किमित्यत आह-'अर्थ' अभिप्रायं, किं कारणमित्याह-जं मनसित्ति संबन्धः, यस्मान्मन्यसे-यस्मादवबुध्यसे त्वं, किमित्यत आह-'विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न pretyasaJjhA'stI'ti, अस्य वाक्यस्यार्थ एवं, यदुत 'vinnANaghaNocciya'tti, अस्य व्याख्या-पृथिव्यादिभूतविज्ञानलवसमुदायो विज्ञानघनः, पृथिव्यादिविज्ञानदेशानां पिण्डीभवनमितियावत्, अवधारणं त्वात्मनो भूतातिरिक्तस्य विज्ञानगुणाश्रयस्याभावोपदर्शनार्थ, एतेभ्यो भूतेभ्य इति पृथिव्यादिभ्यः अन्यथा जीवपर्यायवचनोऽपि भूतशब्दः श्रूयते, ततस्तेभ्यो मा भूत्, एतदुक्तं भवति-न जैनानामिवाने 15515445 S ARKAROL Page #501 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्याचार्य ॥ 497 ॥ ROEACCHANAKARMA कसत्त्वसंघातघनो विज्ञानघनोऽभिगृह्यते वनस्पताविव, यदाहुः-"चक्राकं भज्यमानस्ये" (प्रज्ञा पद 1) त्येवमादि, 'समुत्थाय' इति । गौतमसंभूय, अनेनाभूतविज्ञानप्रादुर्भावस्ते चेतसि विपरिवर्त्तते, पृथिव्यादिविज्ञानदेशानामपि समुदायनिमित्तपरिणामाङ्गीकरणं, न व्यस्ता गणधरः नामितियावत्, तान्येवानु विनश्यतीति तान्येव अनुविनश्यन्ति सत्यसावप्यनुम्रियते, न पुनरात्मवादिनामिव शरीरे विनश्यति समुत्थायान्यत्र यातीति, अत एवोच्यते-'न प्रेत्यसज्ञास्ति' प्रेत्यभवो नाम नरकादिः, य एवायं प्रेत्य नारको देवो वाऽभवत् स ॥ 497 ॥ मनुष्योऽधुना संवृत्त इत्येवं न भवाद्भवान्तरमस्तीत्युक्तं भवति, अत:-'गोयमेऽस्यादि । गौतम ! अमुं पदार्थ मन्यमानोऽस्य vAkyasya'manyase' अवबुध्यसे 'जीव' आत्मा यदुत नास्ति भूताधिकः इत्येकमाशङ्कास्थानं, 'जं च पुणो ति यद्-यस्माच्च पुनर्वा। क्यान्तरेषु भणितः पुनरस्ति जीवः "न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः" इति वचनात्, अग्निहबनफलश्रुतेश्च "अग्निहोत्रं जुहुयात्स्वर्गकामः" इति वचनादिति । आह च-'aggI'tyAdi पुब्बद्धं कंठं । उच्यते। 'मा कुरु' ति मा कृथाः संशयं, यतो न पदार्थोऽयमस्य, तस्मादमुं पदार्थ सम्यगर्थमस्य शृणु वक्ष्य इति गाथार्थः ॥ 2071 ॥ |'विन्नाणेऽत्यादि । विशिष्टं ज्ञानं विज्ञानं, ज्ञानदर्शनोपयोग इत्यर्थः, तस्माद्विज्ञानात् आत्माऽनन्य इतिकृत्वा विज्ञानघनः, 'सव्व सो वावि' ति यदिवा सर्वतः प्रतिप्रदेशमनन्तानन्तविज्ञानपर्यायसंघातघटितत्वाद्विज्ञानघन एवेति, एक्शब्दाद्विज्ञानघन एवेति । नियम्यते, विज्ञानघनानन्यत्वात्, अथवा शेषात्मधर्माणामपि सुखादीनां चेतोवृत्याविरोधात् विज्ञानघनान्तर्भावोपदर्शनार्थ सर्वात्मलिङ्गोपसंग्रहार्थ वा, स विज्ञानघनः 'भवति उत्पद्यते ऽभूतेहिंतो ति 'भूतेभ्यो घटपटकटरथाभ्राग्न्यादिम्यो द्रव्येभ्यः सहकारिभ्यः, कथं भवतीत्याह-घटविज्ञानादिभावेन, 'किममूलं प्रवर्चत' इति वचनात् ॥ तान्येवानुविनश्यतीत्यस्यार्थः-'ताई चियेत्यादि। Page #502 -------------------------------------------------------------------------- ________________ 34 विशेषाव कोखाचार्य गौतमगणधरः ॥ 498 ॥ ॥ 498 // 20EXERCIA स च विज्ञानघनस्तान्येव भूतान्यालम्बनभूतानि विनश्यन्ति सन्ति विनाशव्यवधानमाञ्जि सन्त्यावृतिभाजि वा सन्ति 'क्रमशः' | परिपाट्या 'विज्ञेयभावेन' नीलाधवबोधेन 'विनश्यति व्येति, कदेत्याह-'अर्थान्तरोपयोगे पीताद्यवबोधोत्पत्तौ सत्यां, आत्मना । त्वजहवृत्तिरेवास्त इति, तथा ह्येक एवायं त्रिस्वभावस्थितिरिति, आह च-पुवावरेऽत्यादि ग्तार्था। 'न प्रत्येऽत्यादि व्याचष्टे 'नय' इत्यादि । / न च प्रेत्यज्ञानसा ' न च प्रगतनी नीलादिविज्ञानसञ्जाऽवतिष्ठते ऽसंपओवओगाओं ति वार्तमानिकपीताद्याकारोत्पत्ताविति, अर्थाद्विभक्तिपरिणतिः, एतद्विमितत्वात्तस्याः, अतः 'विन्नाणेऽत्यादि भावार्थकथनम् ॥ 'evaMpI'tyAdi / स्याद् बुद्धिः। एवमपीति एतेभ्य इत्यनेन प्रकारेण भूतधर्मो विज्ञानघनः प्रसजति, विषयभावभावित्वादिति, तन्न, यतः तदभावेऽपि विषयात्यये|'पि विज्ञानं श्रुतावुक्तम् "अस्तमिते आदित्ये याज्ञवल्क्यः चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुषः 1, आत्म ज्योतिः सम्राडिति होवाच" ज्योतिरिति ज्ञानमाह, आत्मैव ज्योतिरस्य सोऽयमात्मज्योतिर्ज्ञानात्मक इतियावत्, अतो न ज्ञानं भूतधर्मः, | अमुमेवार्थमाह-'अत्थमितेऽइत्यादि गातार्था । इतश्च-'tada'ityAdi ॥n भूतधर्मो विज्ञानधनः, तदभावे भावात् तद्भावेऽपि चाभावा द, दृष्टान्तमात्रमाह-यथा घटस्य न पटो धर्मों, विपर्ययात् , प्रयोगः-विवक्षितधर्मिधर्म एव विज्ञानघनः, तद्भावभावित्वाद् घटरक्तता॥ वद्, व्यतिरेकेण तु शून्यत्वमिति गाथार्थः ॥ 2078 ॥ 'एसिंगाहा ॥ 'जाई त्यादि ॥ एवममीषां गौतमेत्यादि. हे गौतम! त्वं वेद। पदानामर्थ न वेत्सि, अथवा सर्वेषामपि, यतोऽभिमन्यसे ऽअत्थो एएसिं होज्ज किं श्रुतिः, किं वेदपदस्य शब्दपदमेवार्थो, यथा भेरीशब्दोऽयमित्येतावन्मानं, उत विज्ञानं, यथा मेरीशब्दो, घट इति वा, उत वस्तुभेदो यथा श्रुतिज्ञानानन्तरमूर्ध्वकुण्डलौष्ठायत- | ओ वृत्तरूपाथ घट इति प्रत्ययः, उत जातियथा गौरिति, उत द्रव्यं यथा दण्डी, उत क्रिया यथा धावतीति, उत गुणः यथा शुक्ल इति, Page #503 -------------------------------------------------------------------------- ________________ विशेषाव0 कोव्वाचार्य वृत्ती +5+45 OF गौतमगणधर: 4 ॥ 499 ॥ ॥ 499 // 4 4 'इति एवं तव संशय एतेषु, स चायुक्तः, वस्तुन एवमनवस्थानात्, कथमिति चेदुच्यते-'यतः' यस्माद् 'वस्तुधर्म:' वस्तुपर्यायः 'न युक्तः' न घटते, कथमित्याह-अयमेवैवं नैवायमिति चेत्येवं, किमिति चेदुच्यते-सर्वासर्वात्मकत्वाद्वस्तुनः, स्वपरपर्यायद्वारेण, वस्तुवि। शेषश्च शब्दस्तस्मान्न तद्धर्मावधारणं युक्तं, स्पष्टयन्नाह-सव्वं चिय' इत्यादि । 'यतों यस्मात् 'नियतं निश्चितं सर्वमेव वस्तु सर्वात्मकं, कयाऽपेक्षयेत्यत आह-वपरपर्यायापेक्षया, सामान्यायेक्षयेत्यर्थः, तथा सर्व वस्तु असर्वषयमपि, विशेषविवक्षया, स्वप र्यायाऽपेक्षयेत्यर्थः, एवं विविक्तरूपं वस्तु, अनेकान्तव्यवस्थानादिति गाथार्थ्ः॥2079-81॥ निगमयन्नाह-'सामन्ने त्यादि ॥ तेन पदार्थों गर्मार्थो युक्तः, किंविशिष्टः ? इत्यत 'आह-विश्वरूपः नानाकारः, खपरपर्यायापेक्षयेत्यर्थ इति गाथार्थः । / 2082 / / तदेव। मपनीताशेषाशङ्क इन्द्रभूतिर्विस्मयमगमत्-अहो भगवान् सर्वज्ञ इति, दुरुक्तं प्राक् चिन्तितं भाषितं चासीत्, करोति च ममायमधुना नेत्रयोः शरच्छशीवोत्सवमिति निर्मिनग्रन्थिरवोचत्-भगवन् । यद्यहं योग्यः, प्रव्रज्यायास्त्वयेक्षितः । मह्यं प्रदीयतामेषा, ततः का कालयापना? ॥ 1 ॥ 'chinnammI'tyAdi पुन्बद्धं कण्ठ्यम् । 'स' गौतमखामी 'प्रवजितः' पापा ब्रजितःप्रव्रजितो-दीक्षां प्रतिपन्ना, किंविशिष्टः 1 इत्याह-श्रमणः 'नासंयतः प्रव्रजतीति वचनात्, किमेकाकी', नेत्याह-पञ्चभिः शतैः सह परिवृतः खण्डिकानांछात्राणां, अनेन तेषामन्ताद् अन्तानुयायिनं वर्द्धमानमाहेति गाथार्यः ॥ एकादशैतानि वादस्थानकानि भविष्यन्त्यत आह-'evaM'mityAdi । अनेन जीवप्रसाधनेन कर्मादिष्वपि यत्तुल्यं तुल्ययोगक्षेमं तत् स्वधिया समायोज्यं, न तु साक्षादभिधास्यते. ग्रन्थगौरवमयात्, यः पुनर्यत्र कर्मादिद्वारे विशेषः संक्षेपतस्तं तु वक्ष्याम्येवेति गाथार्थ्ः॥2083-84aa 'जीवेत्ति दार्ण्॥ पढमो गणधरो go॥1॥ 4 4 AGARANAS 4 4 x Page #504 -------------------------------------------------------------------------- ________________ COMCACANCCAUCRACHCG सुधासोदरसर्वज्ञागमशोधितान्तःकरणश्रीजिनभद्रगणिक्षमाश्रमणकृते श्रीकोटयाचार्यक्रोडीकृते विशेषावश्यकभाष्ये प्रथमो भागः smaaptH॥ CAR****ARASHTRA