SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ विशेषाव // मङ्गलवत् , नामस्थापने प्राग्वत् , द्रव्यश्रुतमागमनोआगमभेदाद्, आधं प्रतिपादयन् गाथापूर्वार्द्धमाह, द्वितीयं च पश्चाध, प्रतीतार्था 880 // कोखाचार्य किं तदिदमित्याह-पुस्तकपत्रकादिन्यस्तम् / “अहवा सुत्ते पंचविहे पत्रचे-अण्डए बोंडए वालए वागते किट्टिसे" इति, आहच-18 क्षेपाः पर्यावृत्ती | 'सुत्तं चे त्यादि / तत् द्रव्यश्रुतं व्यतिरिक्तमिति प्रक्रमः / द्वारं / भावभुतं द्वेधा-आगमनोआगममेदादेव, तत्रागमतो भादश्रुतं, काति याश्च. | इत्याह-'श्रुतोपयुक्तों' वक्ता, ततोऽनन्यत्वात् / / द्वारम् / / 881 'भावे भावविषयं नोआगमतो भावश्रुतं, किमत आह-लोइयं भारतादि, / 281 // // 28 // | लोकोचरं चाचारादि वायोपशमिकविशेषात् , तच्च प्रागेवोक्तं, तच्च सम्यक्त्वादिपरिग्रहाइ तथोज्यते / अत्राह-'आगमतो' इत्यादि / दह हि आगमतो भावावश्यकश्रुतं 'युक्तं' घटमानकम् , अविरुद्धत्वात् जनन्यवन्ध्यावत् , (किन्तु न) युक्तमित्याह-'नो आगमें नोआगमतस्तु का भवति', न कथञ्चिद्विरोधात् जीवाचैतन्यवत् , तथा कोऽयं नोभागमो नाम :-'जति' इत्यादि, यदि 5 नोजागमो-न आगमः तदो 'न सुत्तं'ति न मावश्रुतम् , अय श्रुतं कथं नोआगमो, जीवाचैतन्यवदिति, तस्मादयुक्तमेतत् द्वितीयं 31 | मावश्रुतमिति गाथार्थः // 882-83 // स्यात् पठतः, 'उवओग' इत्यादि / 'उपयोगो' दत्तावधानता 'जंमत्ते' त्ति यावति 2 तत्चद् यदि चागमो भवतामभिप्रतः, अवसेसं तु उपयोगाविषयीकृतं श्रुतं नोआगमत इति, ततश्च सर्वपतिपेधात् 'नोआगमतो भावश्रुतं योज्यते इति चेद् उच्यते, एवमनया कल्पनया किं-कस्मात् अनुपयुक्त पठति-वक्तरि 'दन्वसुर्य' अधस्तादुक्तं येनोच्यते 'नो अ|णुप्पेहाए'ति, एतदुक्तं मवति-अनुपयोगत्वेन तस्यापि नोआगमत्त्वाद्, अनुपयोगत्वेन तत्रापि लब्धिसद्भावादित्यभिप्राय इति गाथार्थः // 484 // अथैतत्परिजिहीर्षोः सूरेर्मतमाह चोदक एव-'अवीं त्यादि / यदि 'अविशुद्धनयमतेन' द्रव्यास्तिकनयमतेन यदि वल्लन्धिसूत्रं श्रुतं सन्नोआगमरूवं अणुवउत्तेऽवि वक्तरि पठति सजि 'भावसुत्तं चिय'चि मावश्रुतमेव वर्तत इति, उच्यते, ननु | ACOCCALKARENA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy