________________ वृचौ विशेषाव० तदेवावर्त्तते. तथाहि-यद्येवं ततः पठतो किमणुवउत्तस्स दव्वसुयं, एतदुक्तं भवति-तदपि भावश्रुतमेवास्तु, लब्धिसद्भावात् , इ. श्रुतस्य निकोट्याचार्य ति चोद्यार्थः, उच्यते-नैतच्चोधे, सिद्धान्तानभिप्रायात् , तथाहि-सर्वप्रतिषेधवचन एव नोशब्द इदं स्यात्, न मिश्रवचन इति, आह च- क्षेपाः पर्या 'आगमसुओवओगों इत्यादि / आगच्छतीत्यागमः श्रूयत इति श्रुतं, आगमश्चासौ श्रुतं च आगमश्रुतं, तद्विषय उपयोगः। याश्च. | आगमश्रुतोपयोगः, 'शुद्ध एवं' केवल एव, किमुक्तं भवति इत्याह-'न चरणादिसन्मिश्री' न चारित्रदर्शनाभ्यां संवलितः यदा // 282 // यदा // 282 // 'इष्यते तदा' आगमतस्तावत् भावश्रुतमभिधीयत इति शेषः, ज्ञानदर्शनचारित्रमिस्सेऽवि 'वे'त्यथवा मिश्रेऽप्युपयोगे चरणादिमित्रस्य श्रुतस्य विवक्षा क्रियते, ततश्चागमतस्तावदेवं भावश्रुतं भवतीति गाथार्थः // 885-6 // नोआगमतः पुनः कथं भवतीत्याह-'चर-2 णाई त्यादि / यः पुनः श्रुते उपयोगः, किंविशिष्टे श्रुते ? इत्याह-'चरणादिसमेते' चरणदर्शनाभ्यामनुविद्धे, स किमित्यत आहततोऽसौ 'समय' सिद्धान्ते नोआगम 'इति' एवं भण्यते, नोआगमतो भावश्रुतं भण्यत इति भावना, किं कारणमित्याह-यतः नोशब्दोऽ यं मिश्रभावे, मिश्रवचनो वर्त्तत इति, एवं चैतद्, अन्यथाऽयं सर्वनिषेधवचनो वा खयेष्यते देशनिषेधवचनो वेति द्वयी गतिः, किंचा६ तः, तत्र प्रथमविकल्पे प्रसङ्गमापादयत्राह-सव्व' इत्यादि / 'सर्वनिषेधे' सर्वप्रतिषेधवचने नोशब्देऽभ्युपगते भवतो 'दोषः' | अपराधः स्यात् , यत एवं सर्व श्रुतमनागमः प्रसज्येत, आगमो न भवतीति नोआगमः, तत्माप्तेः श्रुतस्य मत्यादिचतुष्टयीभवनमित्यमिप्रायः, अनागमस्य वा श्रुतत्वीभवनमिति, आह च-'होज्जा वा' भवेद्वा, कः किमित्यत आह-'अनागमसुयं तु' अनागमो-मत्या. दिचतुष्टयलक्षणः, उत्त्वस्य लुप्तत्त्वात् , श्रुतमेव नान्यः, किंविशिष्टो य इत्याह-'सुतवज्ज' न्ति श्रुतवजः, किं कारणमित्याह'अनागमतो' अनागमाद्धेतोः, क्षमाश्रमणटीकापीयं / 'सव्वणि गाहा। निषेधवचनत्वे पुन!शब्दस्य सर्वनिषेधो देशनिषेधो वा ग NASARURGANG