SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ विशेषाव० SIOESRESE म्यते, तत्र सर्वनिषेधे तावन्नोआगमतो भावभुतमिति सर्वश्रुतस्यानागमत्वप्रसङ्गः स्यात् , अश्रुतस्य वा मत्यादेः श्रुतत्वप्रसङ्ग इति गा-दातस्य निकोट्याचार्य 6 थार्थः // 887-88 / / अथ ब्रूषे-न ब्रूमो नोशब्दस्य सर्वप्रतिषेधवचनत्वं येन 'सव्वसुयमणागमो पसज्जउ' किंतु देशे, अत आह- क्षेपाः पर्या| 'देस'इत्यादि / इह नोशब्दे देशनिषेधे देशोऽस्यागमो न भवतीति वाचके सति भवतः सकलं श्रुतं 'नोआगमतों नोआगमस्वरूपेण याश्च. // 283 // प्राप्नुयाद्, एकदेशे अनागमत्वात् / इप्यते च सर्वत्र नोआगमतया सर्व श्रुतं, ज्ञानदर्शनचारित्रपर्यायानुविद्धत्वात् / 'भिन्नपि वे' // 283 // त्यादि वा इत्यथवा एवं सति अपि सम्भावनार्थः, ततश्चायमर्थः-चरणादीनां भिन्नं सत् निःकृष्टं सत्तत्-श्रुतं देशः प्रसज्येत अनेनैव प्रकारेण, एदप्यसम्भावनीयं, सम्भाव्यते वा भिन्नदेशं धात्वंजनकपिसवर्णकवत् , अन्यथा संकरैकत्वादिदोषप्रसङ्गात् , तस्मात् पारिशेप्यान्मिश्रवचनेऽस्मिन्नोआगमतो भावश्रुतमिति भावः / 'होज' इत्यादि / 'वा' इत्यथवा अपरयापि भङ्गथा अयं नोशब्दो मिश्रवचन | इत्युच्यते, कहं 1, 'होज्ज व णोआगमतो सुओवउत्तोवि' त्ति, एतस्याक्षरघटना-श्रुतोपयुक्तोऽपि सन् भवेन्नोआगमतो भावश्रुतं, उपयोगतद्वतोरमेदात् , कथमित्यत आह-'यत्' यस्मात् 'असौं' उपयोगवान् 'देशे उपयुज्यते' ज्ञानदर्शनचारित्रकलापैकभागश्रुतैकदेशे प्र णिहितो भवति, 'न उसन्वे' एकसमय इत्थमुपयोगाभावात् , येन कारणेनैवं तेनायमनयाऽपि भङग्या मिश्रभावे भवति, क्वचिदुपयोगानु४ पयोगप्रवृत्तेः पूर्वत्र तु मिश्र उक्त आसीद् भवेत् नो आगमतो भावश्रुतं चरणादिसमेते इह तु इत्येवमतो महान् विशेष इति गाथार्थः / / 889 ९०॥'आहे.' त्यादि। ननु मिश्रभावे नोशब्दोन क्वचिदभिहितः, अभिहितश्च देशादौ, तथाहि-विवक्षया नोशब्दो देशवचन उक्तो द्रव्ये घटादौ, यथा-देशेनोघटः, यो घटः स देशे नोघटो, नतु सर्वत्र, अघटप्रसङ्गात् , तत्प्रसंगे चघटाभावप्रसङ्गात् , सर्वत्रैवमिति शून्यतापत्तिः। अथ पुनर्देशे घटस्तत एकघटे घटबहुत्वप्रसङ्गः, एवं पटादिष्वपीति व्यवहाराभावः, तथा तदन्यभावे नोघटः पटादिस्तत्संव्यवहार A RSARKESARSAX RORSCORRECORIAGES
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy