SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्ती याश्च. // 28 // व्यपदेशज्ञानदर्शनात, द्रव्ये नोशन्दः घटैकदेशवचनादिरेष विवक्षयोक्तत्वात, क्रियायां नो पचति नो पक्तव्यमस्ति, तथा भावे च तस्य निनो शय्यते नो स्थीयते इति गाथार्थः // 891 / / उच्यते-'सच्च' मित्यादि / सत्यमयं देशादिषु पठितो, न मिश्रभावे, किन्तु तथाऽ- क्षेपाः पर्याप्यर्थवशेन शब्दविनियोगः क्रियते, अपिच-अमितार्थाश्च निपाताः, द्योत्येनार्थेनार्थवचाद् , यत एव ततो युज्यते अयं मिश्रभावेऽपीति गाथार्थः / / 892 // अस्तु वाऽयं भवदनुरोधेन देशादिनियत एव तथापि देशवचन एव तर्हि भविष्यतीति, आह च-'अविसे-EIRen सिये त्यादि / अविशेषितत्वेन सम्मिश्रोपयोगः तस्य शुतमेकदेश इतिकृत्वा, किमत आह-नोआगमतो भावश्रुते साध्ये देशवचनोऽपि नोशन्दः स्यात्, घटग्रीवाख्यैकदेशे नोघटाभिधानवद् , यथाहि-सामान्यकघटस्यैको देशो नोघट इत्युच्यते, एवं ज्ञानादित्रयाधुपयोगाच्छृतोपयोगोऽपीति, नोआगमतो भावश्रुतमिदम् , एकदेशवचनत्वादिति गाथार्थः / / 893 / / अत्र च-'नो' इत्यादि / | केचन नोआगमतो मावश्रुतमिच्छन्ति 'उपयोगं' प्रणिधानं, किंविशिष्टमित्याह-'शब्दसहायं' शब्दानुविद्धमित्यर्थः, शब्दोपयोगयोरक्य, नोपयोगमात्र, अत्रोच्यते, ननु सुतरामेवागमतो भावभुतत्वं, द्रव्यभावागमसंयोगे 'युक्त' घटते, कुतस्तत्रानागमतो, न हि तत्रोपलसंनिपातो भवतीत्यभिप्रायः, इदं चुकूटयिषोः परस्य मतमाशङ्कते-'अहे'त्यादि / अथ चेच्छब्दो-ध्वनिवर्ण आगम इतिकृत्वा, ततश्च तदधिकत्वात् शब्दाधिकत्वादुपयोगस्य नोआगमजापतिः-नोआगमतव, उपयोगमात्रस्य शब्दसाहाय्यात् , यदि नोआगमतो मावश्रुतमित्यर्थः, उच्यते, यद्यसावुपयोगसहायः शब्द आगमो न तत आगमतो द्रव्यश्रुतं कथं त्वयाऽप्यधस्ताद 5 प्रतिपथमिति शेषस्तस्मात् 'णवि'त्यादि स्थितम् // 894-95 // 'अण्णे इत्यादि / अन्ये सूरयो व्याचक्षते-आगमतो भावभुत 3 स्वामित्वाश्रितमुपयोग, तथा नोआगमत इत्यत्र तुशब्दलोपो द्रष्टव्यः, ततश्च नोआगमतः पुनः स्वामित्वानाश्रितमन्य इत्याद्यनुवर्चते,
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy