SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ उपशम श्रेणिः वृत्ती // 382 // विशेषाव हुताशन दिति लक्षणात् 'सेसोवसमे यति शेषे चोपश्चान्ते-प्रायोऽपनीतशक्तिके क्षयोपशम उच्यते 'दरविज्झायविहाडियेत्यादिकोट्याचार्य है वचनात् // 16 // पुनर्विभागमलभमान आह-'सो चेवेत्यादि / उदिते स्वीगंमि सेसए समिए जो होइ सो चेव समोवि भन्नइ, उच्यते मूढ ! सूक्ष्मोदयता मनाग, मनाक् स्फुरणता मिश्रेऽस्ति, 'दरेत्यादिवचनात्, न तूपशमिते साऽस्ति, 'छारपिहिउव्व उवसंता' इत्यध. // 382 // स्तादेव गतत्वात् , अयमनयोर्विशेषः, आवृतानावृताभोगभोगकृत इति भावनेति गाथार्थः // 1297 // तथा चाह-वेदेदी'त्यादि गतार्था, नवरं सत्कर्मेति प्रदेशकर्म आह, तस्मादिहेषां शम उच्यत इति प्रतिष्ठितम् // 98 // पुनरप्याह-'स'मित्यादि / ननु संयोजनादेरुदयः संयतस्य निषिद्धस्तत्किमुच्यते 'समोऽधुण'त्ति, उच्यते, सत्यं, इहासावुदयोऽनुभावं प्रतीत्य प्रतिषिध्यते, न प्रदेशमङ्गीकृत्य, | नियमवेद्यत्वात् प्रदेशानुभवस्येति गाथार्थः // 1299 // तथा चोक्तमागमे-"एवं खलु गोयमा! मए दुविहे कम्मे पन्नत्ते, तंजहा-पएसकम्मे य अणुभावकम्मे य, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जंतं अणुभावकम्मं तं अत्थेगइयं वेदेइ अत्थेगतिय नो वेएइ" (भग०) तथा चाह-'भणियं चेत्यादि प्रतीतार्था॥१३००॥ तथाहि-'ना'इत्यादि / न कर्मानुदितं निर्जीयते, न चासदुदेति, किं तर्हि ?, सदुदेति, सतश्च प्रदेशानुभवफलानुभवौ, यस्मादेवं तस्मात्सर्व सत्कर्म संवेद्य सर्वो मुच्यते, तसात्मदेशवेद्यानाममीपामधुना शम उच्यत इति॥१३०१॥ प्रकरणं पुनरप्याह-'किहें'त्यादि, पुन्बदं कंठं, नवरं प्रदेशत इति वाच्यं, उच्यते-मन्दानुभावतया, यह क्वचिदनुभवनकर्मापि नापि विघाताय दृष्टम् // 1302 // को दृष्टान्तः ? इत्यत आह-निचों इत्यादि / नित्योदितमपि मतिज्ञानावरणीयादि चतुष्टयं सकलचतुर्बानिनोन मत्यादिज्ञानविघाताय मन्दानुभावत्वात् , तद्वत्पदेशकर्मापीति गाथार्थः॥१३०३।। अपि च-किरिए त्यादि / जहा रोगो 'किरियाए' खीराइपाणलक्खणाए अवणिजंतो गंदं पीलं करेइ तत्पानकृतदुःखमात्रत्वात् , नोदय RSARA%%%%
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy