SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोखाचा वृत्ती // 36 // ESSASS108 'आओं' इत्यादि / अथवा यत आयः उपादानं हेतुः, तेन कषस्थाया येते कषायाः, ते च चत्वारो भवन्ति, कुतो ज्ञायते ? इत्याह अप्रत्याबहुवचनतः 'पढमिल्लुयाणं'ति वचनात् , एवं द्वितीयादयोऽपि द्वितीयतृतीयचतुर्था मताः, उत्तरोत्तरगुणघातित्वेनेति गाथार्थः / ख्यानाः // 1234 // भवें' त्यादि गतार्थमिति मूलगाथार्थः // 1235 // बीयकसायाणुदए अप्पच्चक्खाणनामधेयाणं। सम्मइंसणलंभं विरयाविरइं न उ लहंति // 1236 // (नि.१०९)| // 36 // सव्वं देसो व जओ पञ्चक्खाणं न जेसिमुदयम्मि। ते अपञ्चक्खाणा सव्वनिसेहे मओऽकारो॥१२३७॥ सम्मइंसणलंभं लहंति भवियत्ति वक्कसेसोऽयं विरयाविरइविसेसणतुसहसंलक्खिओऽयं च // 1238 // 'बीये त्यादि / देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा द्वितीयाः क्रोधादय एव कषाया निरूपितनिरुक्ताः, द्विती| याश्च ते कषायाश्चेति 2 तेषामुदये, किंविशिष्टानां ?-न विद्यते प्रत्याख्यानं काकमांसभक्षणनिवृत्तिरूपमपि येषूदयप्राप्तेषु ते तथोच्यते, प्रसज्यप्रतिषेधश्चायमत्र नबिति, त एव नामधेयं येषां ते तथोच्यन्ते, तेषां किमत आह-सम्यग्दर्शनलाभ, भव्या लभन्त इति वाक्य|शेषः / अयं च वाक्यशेषो विरताविरतिविशेषात्तुशब्दादध्यवसीयते, तथा चाह-विरमणं-विरतं न विरतिरविरतिः विरमणं चाविरतिश्च यस्यां निवृत्तौ सा तथोच्यते तां विरताविरति, न तु लभन्ते, तुशब्दात्सम्यग्दर्शनं तु लभन्ते प्रथमकषायक्षयोपशमतः, प्रशमादिगुणोपेतत्वादिति गाथार्थः॥१२३६।। 'सव्व' मित्यादि, 'सम्म' मित्यादि गतार्थम् // 1237-8 // तइयकसायाणुदए पच्चक्खाणावरणनामधेजाणं / देसेक्कदेसविरइंचरित्तलंभं न उ लहंति // 1239 // नि.११०
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy