________________ विशेषाव० कोव्याचार्य वृत्ती // 345 // RRRRRRAKA भावार्थ इत्यत आह, अथवेहोभयसंयोगान्मोक्ष इत्यत्रोच्यते-प्रधानभावश्च गुणभावश्च सतस्तस्मात् 'भणितं' उक्तं 'चरणं' मोक्षकारण 6 ज्ञानक्रियमूलगाथायामित्युत्तरोत्तरप्राधान्येन पूर्वपूर्वगुणभावादिति गाथार्थः // 1133-4 // अपिच ज्ञानवादिन् ! 'नाण'मित्यादि / यस्माज्जी- योः सापेवगृहकर्मकचवरविशुद्धौ कर्त्तव्यायां ज्ञानं प्रकाशमात्रकरणेनोपकुरुते, द्रव्यगृहरजोविशुद्धौ प्रदीपवत् , चरणं च यस्माद् गुप्तिविशुद्धिफलं, क्षतासिद्धिः गुप्तिश्च विशुद्धिश्च फलं च गुप्तिविशुद्धफलानि तानि यस्मिन् सन्ति तद् गुप्तिविशुद्धिफलं, गुप्तिः-सप्तदशविधः संयमो विशुद्धिर्वाह्याभ्य // 345 // न्तरतपःफला निर्जरा, ततः किमित्यत आह-मोक्षः द्वयाधीनः-संवरनिर्जरायत्तस्तत एवमिति गाथार्थः // 1135 // एवं तावत्क्षायोपशमिकभावमङ्गीकृत्योक्तं, अथ क्षायिकमप्यङ्गीकृत्याह-'ज'मित्यादि / अथवा जं सव्वनाणलाभानन्तरं न मुच्यते सर्व एव प्राणी कमणा, मुच्यते च सर्वसंवरलाभे ततोऽसावेव संवरः प्रधानतरः, केवलज्ञानानन्तरं मोक्षानवाप्तेः। तथाहि-'लाभेश्वी' त्यादि / | संवरस्तु प्रधानस्तद्भावभावित्वान्मोक्षस्य, अत एव शुद्धनयाः संवरमेव निवृतिमाहुः, कारणे कार्योपचाराद्, अत्यन्तप्रत्यासत्तेः, नतु ज्ञानं, व्यवहितत्वादिति गाथार्थः // 1136-37 // आह पहाणं नाणं न चरित्तं नाणमेव वा सुद्धं / कारणमिह न उकिरिया सावि हुनाणप्फलं जम्हा // 1138 // जह सा नाणस्स फल तह सेसंपि तह बोहकालेवि। नेयपरिच्छेयमयं रागादिविणिग्गहो जोय // 1139 / / जंच मणोचिंतियमंतपूयविसभक्खणाइ बहुभेयं / फलमिह तं पच्चक्त्रं किरियारहियस्स नाणस्स // 1140 // जेणं चिय नाणाओ किरिया तत्तो फलं च तो दोऽवि। कारणमिहरा किरियारहियं चिय तं पसाहेजा // 1141 // नाणं परंपरमणंतरा उ किरिया तयं पहाणयरं / जुत्तं कारणमहवा समयं तोदोन्नि जुत्ताई // 1142 //