________________ विशेषाव कोव्याचार्य वृत्तौ // 328 // CRE स्य वाचकत्वाद, तत्थानेन 'अत्थ' ति व्याख्यातं, तच्च श्रुतं ततो भिनं, ततोादर्थान्तरं सत्किमित्यत आह-'पहत्त'त्ति पृथक्त्वमाख्या- श्रीवीरगणयते, विषयविषयिणोर्मेदात् , ततश्चार्थश्च पृथक्त्वं चेति द्वन्द्वः, इह चोभयमिदं सुयनाणं'न्ति उभयमिदमर्थपृथक्त्वलक्षणं श्रुतज्ञानं भगवद- घरवाचक| भिधीयते, नियुक्तिस्तु का अभिधीयते ? इत्याह-'नियोजनं निश्चित सम्बन्धन तयोर्विषयविषयिणोनियुक्तिरभिधीयत इति गाथार्थः 18 वंशनति४॥१०७६॥'अत्थस्स वे' त्यादि // 'वा' इत्थवा 'पृथु विस्तार' इति, अर्थो हि प्रानिरूपितशब्दार्थः तस्य 'पृथुभावः' विस्तरभावः पृथु पूर्व प्रतिज्ञा | त्वमुच्यते, अत एवाह- 'अत्थस्स वित्थरतं' ति, ततश्च 'इह' व्याख्याने 'सुयविसेसणं चियत्ति श्रुतस्यैव भगवतो विशेष्य- // 328 // हास्येदमर्थविस्तरत्वं विशेषणं वर्तते, तद्यथा-घटस्य लक्षणं कीर्तयिष्यामि, किंविशिष्टस्य ?-रत्तस्स, तत्र रक्तस्येति वक्तव्ये रक्तत्वस्येति जातं, एवमत्रापि श्रुतज्ञानस्य नियुक्तिं वक्ष्ये, किंविशिष्टस्य ?-'अत्थपुहुत्तस्स' ति तत्रार्थपृथोरिति वक्तव्येऽर्थपृथुत्वस्येत्युच्यते, अर्थविस्तरस्येति जायते स्थापना नियुक्तिश्रुत अर्थ आइ आह-एवमत्र घट इव सामानाधिकरण्यं न प्राप्नोति, भावप्रत्ययश्रवणाद् , उच्यते, न | दोषः,प्राकृतशैल्या भावप्रत्ययश्रवणस्यानादृतत्वाद् बहुव्रीहिर्वा, अर्थपृथो वो यस्मिंस्तदर्थपृथु श्रुतं तद्भावोऽर्थपृथुत्वं तस्यार्थपृथुत्वस्य श्रुत| ज्ञानस्य नियुक्तिं वक्ष्य इति, 'अत्थपुहत्तं व से सण्ण'त्ति 'से' तस्यार्थपृथक्त्वं वा सञ्ज्ञा वर्तते, ततश्वार्थपृथक्त्वसञ्जितस्य-अर्थपृथक्त्वनाम्नः श्रुतस्य नियुक्तिं वक्ष्य इति गाथार्थः॥१०७७॥ 'अत्याओ त्यादि। अर्थाद्वा सकाशात् 'पृथक्त्वं' नानात्वं यस्य श्रुतस्य तदर्थपृथक्त्वं तस्येति, 'तओ वा' असौ वाऽर्थः 'पुहुत्ततो भेदेन वर्तते यस्य तत्तथा तस्येति, ' जति यद्वा, किमत आह-अर्थेन पृथु अर्थपृथु तद्भावोर्थपृथत्वं तस्य नियुक्ति, किं?, कीर्तयिष्यामीति गाथाथः॥१०७८|| किमविशेषेण, न, तद्विशेषाणामिति, आह च CASIOS