SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ CRORRESS * विशेषाव० आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे। सुयगडे निज्जुत्तिं वोच्छामि तहादसाणं च (नि. 85) आवश्यका कोट्याचार्य 11 कप्पस्स य निज्जुत्तिं ववहारस्सेव परमनिउणस्स / सूरियपण्णत्तीए वोच्छं इसिभासियाणं च (नि. 85) दिनियुवृत्ती क्त्याः / एएसिं निज्जुत्तिं वोच्छामि अहं जिणोवएसेण / आहरणहेउकारणपयनिवहमिणं समासेणं (नि. 87) | प्रतिज्ञा // 329 // हेऊ अणुगमवइरेगलक्षणो सझवत्थुपज्जाओ। आहरण दिद्रुतो कारणमुववत्तिमेत्तं तु // 1082 // // 329 // एवं पयाण निवहो हेकदाहरणकारणत्थाणं / अहवा पयनिवहोच्चिय कारणमाहरणहेऊणं // 1083 // इय सव्वसंगहाईऍ जेणमावासयं अहिकयं च / सामाइयं च तस्सवि तो पढमं तस्स वोच्छामि // 1084 // 'आवस्सए'त्यादि। कप्पस्स येत्यादि / 'एएसिमित्यादि पाठसिद्धम् / / तृतीयगाथापश्चार्द्धमाह-हेऊ इत्यादि / हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, स चानुगमलक्षणः, सकलसपक्षव्यापित्वाद्, व्यतिरेकलक्षणश्चैकान्तेन विपक्षव्यावृत्तत्वात् , किं द्विरूप एव?, नेत्याह-साध्यवस्तुपर्यायः, सिसाधयिषितधर्मविशिष्टधर्मिधर्म इत्यर्थः, आहरणं तु दृष्टान्तः, साधर्म्यतरो द्वेषा, क्रमेण चेमौ भाष्यकृतोक्तौ, प्रयोगक्रमस्याङ्गीकृतत्वात् , सूत्रकृता त्वादावाहरणमभ्यधायि तथाविधन्यायोपदर्शनार्थ, तथाहि-अस्त्यसावपि / न्यायो यत्र हेतुमनभिधायापि दृष्टान्त उच्यते, तद्यथा-गतिलक्षणो धर्मास्तिकायो मत्स्यजलवदित्येवमादि, कचिच्च हेतुरेव केवलोऽभिधीयते, यथाऽस्ति धर्मास्तिकायः जीवपुद्रलयोर्गत्यन्यथाऽनुपपत्तेः, 'कारणमुपपत्तिमात्रं यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधाप्रकर्षात् , उपपत्तिमात्रताऽस्याऽऽविद्वदङ्गनादिलोकप्रसिद्धोपमानासंभवात् , तबाहरणार्थाभिधायकं पदमाहरणपदं, एवं हेत्वर्थपदं कार. *** *
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy