SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ SCREC विशेषाव० कोबाचार्य वृत्ती // 330 // पदं, पुनश्च इन्दुस्तेषां निवहः-सखातो यस्यां सा तथोच्यते तामिति गाथार्थः॥१०७९-८२॥ अमुमेवार्थमाह-एवं'मित्यादि // एवं सामायिकपदानां बहूनां, किमर्थानामित्याह-हितूदाहरणकारणार्थानां) 'निवह सङ्घातो यस्यां सा हेतूदाहरणकारणपदनिवहा तां वक्ष्ये, अथ- नियुक्तिः वा आहरणं च हेतुश्च तौ तयोः कारणं आहरणहेतुकारणं 2 चासौ पदनिवहश्च 2 स विद्यते यस्यां सा तथोच्यत इति गाथार्थः॥१०८३॥ प्रतिज्ञा एवं तावदुपन्यस्तगाथात्रयमाख्याय यथोद्देशं निर्देश इति न्यायमाश्रित्याभिप्रेतार्थविवेचनार्थमुत्तरगाथा म्बन्धमाह-'इय' इत्यादि / दिपरंपरा च अथवा आह-अशक्यैषा प्रतिज्ञा, युगपदक्तुनशक्यवाद्, अत्रोच्यते-'इय'इत्यादि सुगमा, नवरं तो तस्स पढम वोच्छामि उवग्घाय // 330 // निज्जुत्ति' न्ति // 1084 // | सामाइयानिज्जुत्तिं वोच्छं उवएसियं गुरुजणेणं / आयरियपरंपरएणआगयं आणुपुठवीए॥१०८५॥ नि.८८॥ जिणगणहरगुरुदेसियमायरियपरंपरागयं तत्तो। आयं व परपरया पच्छा सयगुरुजणुद्दिढ // 1086 / / उज्जेणीओ नीया जहेडगाओ पुरा परंपरया / पुरिसेहिं कोसंवि तहाऽऽगएयं परंपरया // 1087 // दव्वस्स परंपरओ जुत्तो भावसुयसंकमो कत्तो। सहोवि नागओऽयं स एव जिणगणहरुबरिओ॥१०८८॥ - आगयमिवागयं तं तत्तो जत्तो समुन्भवो जस्स / स परंपरओ यजओ तमागयमिओ तदुवयारो॥१०८९॥ 'सामाइएत्यादि / सामायिक वक्ष्यमाणशब्दार्थ तस्य नियुक्तिः वक्ष्यमाणशब्दार्थैव तस्य नियुक्तिस्तां 'वोच्छं' वक्ष्ये उपसामीप्येन देशितां 'गुरुजनेन' तीर्थकरावल्यादिलक्षणेन, पुनश्चोपदेशकालादारभ्याचार्यपारंपर्येणागतां, स च परंपरको वैधा-द्रव्यतो मावतच, दव्व परंपरओइटार्ण, भावओएसच्चिय उवग्घायनिज्जुत्ती, कथमायावामित्याह-'आनुपूा परिपाटया,तथाहि-'जंबूझोपभ न
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy