SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती श्रुतस्यानन्ता:प्रकृतयः // 168 // // 16 // प्रतिपद्यमानकप्रतिपन्नापेक्षयेत्यर्थः। इति गाथार्थः // 440 // तथाहि-'थोवा' इत्यादि, मतेः सम्पति समये प्रतिपद्यमानाः स्तोकाः 'जहनेणं एको वा दोण्णि वा तिण्णि वा उक्कोसेणं असंखेजाईति सामर्थ्यगम्यं, पुनरेभ्यो जघन्यपदवर्तिनो ये पूर्वप्रतिपन्नास्ते. ऽसंख्येयगुणिताः बहुत्वात् , पुनरेभ्योऽपि च उक्कोसपदवत्तिणो पुव्वपडिवन्नया विसेसाहियत्ति गाथार्थः॥ ४४१॥'अहवे'त्यादि, अथवेति स्थितपक्षान्तरप्रदर्शनार्थः, मइनाणीणं सेसयनाणीहिं सह कज्ज अप्पाबहुयं',किं ज्ञानसहितः,नेत्याह-नाणरहिएहिं' तत्रापि स एवार्थ इति भावना, अथवा 'नाणरहिएहिं सह मइनाणीणं कज्जं अप्पाबहुये' अथ 'उभयेहि यत्ति समुच्चयविकल्पः, अथवेति-अथवा | | गत्यादिभेदेन यथासम्भवं, तत्र स्तोका मतिमन्तो नरा इत्येवमादि स्वधिया भावनीयमिति गाथार्थः // 442 // एवम् लक्खणविहाणविसयाणुओगदारेहिं वणिया बुद्धी / तयणंतरमुद्दिट्ट सुयनाणमओ परूविस्सं // 44 // 'लक्खणे'त्यादि, लक्षणं-अभिनिबुध्यत इत्येवमादि विधानं-अवग्रहादि विषयो-द्रव्यादि अनुयोगद्वाराणि-सत्पदादीनीति, शेष | स्पष्टमिति // समाप्तं मतिज्ञानम् / एतदनन्तरमुद्दिष्टं श्रुतं तत्मरूपयिष्य इति गाथार्थः // 443 // तच्चानेकप्रकृतिस्वभावं, ताश्चैताःपत्तेयमक्खराइं अक्सरसंजोग जत्तिया लोए।एवइया सुयनाणे पयडीओ होंति नायव्वा॥४४४॥ (नि०१७) संजुत्तासंजुत्ताण ताणमेकक्खराइसंजोगा। होति अणंता तत्थवि एक्केक्कोऽणंतपज्जाओ॥४४५॥ संखिजक्खरजोगा होंति अणंता कहं ? जमभिधेयं / पंचत्थिकायगोयरमन्नोऽन्नविलक्षणमणंतं // 446 // अणुओ पएसवुड्डीऍ भिन्नरूवाई धुवमणंताई। कमसो दवाई (इह) हवंति भिन्नाभिहाणाइं॥४४७॥ तेणाभिहाणमाणं अभिधेयाणंतपज्जवसमाणं / जं च सुयम्मिवि भणियं अणंतगमपज्जयं सुत्तं // 448 // SECRECANCHAR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy