SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य NOKSEW ASOS श्रुतस्यानन्ता प्रकृतयः / 169 // // 16 // 'पत्तेय'मित्यादि, एकमेकं प्रति प्रत्येकं अक्षराणि-अकारादीन्यनेकमेदभाजि, एतदुक्तं भवति-एकोऽकारोऽष्टादशविधस्तद्यथाइस्वो दीर्घः प्लुतः, एकैक उदात्तानुदात्तस्वरितमेदः,पुनरेकैकः सानुनासिकनिरनुनासिकमेदाद् देधेति, त्रयः पदका अष्टादश, एवमिकारादयोऽपि सम्भवतः, तथाऽक्षराणां संयोगाः 2, संयोगा यादिसम्बन्धाः, 'यावन्तो' यावत्प्रमाणा लोके, वाङ्मयवा यामित्यर्थः, द एतावत्यः का, एतावत्याः' एतावत्प्रमाणाः 'प्रकृतयः' अंशाः श्रुतज्ञाने' श्रुतज्ञानविषया मवन्ति ज्ञातव्याः एतत्स्वरूपं बुभुत्सुमिरिति | गाथौषार्थः // 444 // भाष्यकृदाह-संजुत्ते'त्यादि, 'ताणं'ति अकारादीनामक्षराणां, किंविशिष्टानामित्याह-संयुक्ताना-अन्यस- म्पृक्तानामसंयुक्ताना-अन्यासम्बद्धानां च,किमत आह-'भवन्ति' सम्पद्यन्ते 'अनन्ताः' अपर्यन्ताः,के, इत्याह-'एकाक्षरादिसंयोगा' एकाक्षरसंयोग आदियेषां तेऽमी एकाक्षरादिसंयोगाः, तत्र संयुक्तैकाक्षरसंयोगा: प्यू (श्री) असंयुक्तैकाक्षरसंयोगस्तु घटः,द्विकसंयोगस्त प्प (पत्न) घटकः इत्येवमादि, एतेषां चानन्त्यमभिधेयस्यानन्तत्वादिति गर्भार्थः, किं निष्पर्यायाः 1, नेत्याह-तत्राप्येकैको द्विकादिसंयोगोऽनन्तपर्यायः-अनन्तधर्मस्वभावः, घटकारसंयोगस्यान्येनान्येन स्वभावेन परमाणुतद्नत्रैलोक्याभ्यां व्यतिरिच्यमानत्वात् , इत्थं चैतद,अन्यथा तयोरैक्यापत्तिः स्याद्, एकैकेन स्वभावेन व्यावर्त्तमानत्वादेकात्मन इव, एवं संघाटाकारादिसंयोगा अपि वाच्या इति गाथार्थः // 445 // सामान्यश्रुतिमङ्गीकृत्याह-संखेज'इत्यादि, ननु च संख्येया अक्षरसंयोगा भवन्ति संख्येयत्वादक्षराणामतोऽनन्ताः कथम् , उच्यते, यद्-यस्मादभिधेयं-अक्षरसंयोगवाच्यं पञ्चास्तिकायगोचरं, पश्चास्तिकायप्रमाणमित्युक्तं भवति, किविशिष्टं तदित्याह-अन्योऽन्यविलक्षणं, किं संख्येयादिगुणोपेतं !, नेत्याह-अनन्तं, एतदुक्तं भवति-संख्येयत्वे सत्यप्यक्षराणामभिधेयवशादानन्त्यं लभ्यते, तेषां तथा तथा संयोगे तत्तद्भणनेन संयोगविच्छेदात् , वाच्यमेदाद् वचनभेदो, वचनं संयोगाः, नर्मदावारिपूर इति A S*** AUTOSHA RE
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy