________________ विशेषाव० 'किमिहे त्यादि, किमिहाभिनिवोधिकज्ञानपरिणामापनानामात्मद्रव्याणां परिमाणमेकैकस्मिन् समये ?, उच्यते-प्रतिपद्येरन | कोव्याचार्य|४|वा, प्रतिपत्तौ तु जघन्येनैक इति गाथार्थः॥ 428 // उत्कृष्टत आह-'खेत्ते'त्यादि, पुव्वद्धं कण्ठ, पूर्वप्रतिपत्रकानाह-पूर्वप्रतिपन्न-IN | आभिनि बोधिकावृत्ती कास्तु द्वयोरपि-जघन्योत्कृष्टपदयोः पल्योपमासंख्येयभाग इति गाथार्थः॥४२९ / / दारं // 'खेत्त'मित्यादि, मतिज्ञानं कियति क्षेत्रे माणादि भवेद् ?, ऊर्ध्वमिलिकागत्या गच्छतः सर्वार्थसिद्धिं,ततो वा प्रत्यागच्छतो मतिज्ञानिनः चतुर्दशभागाः सप्त, अधः पञ्च षष्ठयां गच्छतो| // 167 वा प्रत्यागच्छत इति गाथार्थः / / 430 // न चाधोऽपि सप्त सम्भवन्ति, यतः-'आगमण' मित्यादि, अपिशब्दाद् गमनमपि, शेषं स्पष्टम् / नवरं मणुएसु न,तिरिएसु' इत्यभिप्रायः / दारं // 431 // अवगाहणे'त्यादि,अथवे'त्यादि, गाथाद्वयं स्पष्टं // 432-433 // | नानाजीवानगीकृत्याह-'होती त्यादि, पुव्वद्धं, दारं // 'एगस्से' त्यादि, एकस्य मतिज्ञानिनोऽनेकेषां चोपयोगोऽविच्युत्याऽन्तर्मुहर्त एवेति गाथार्थः॥ 434 // लब्धिमङ्गीकृत्याह-लब्धिरपि जघन्येन एकस्येति-एकजीवापेक्षया एवमेवेत्यन्तर्मुहूर्तमेव, अथ परा त्वेकस्य जीवस्य लब्धिरियं 'अहे'त्यादि सोपार्द्धा गाथा स्पष्टा // 436 // दारं // 'एगस्से' त्यादि, सकृन्मतिज्ञानमवाप्य त्यक्त्वा च पुनरन्तर्मुहुर्तादासादयेद् , उत्कृष्टतस्त्वन्तरमुपार्द्धपुद्गलपरावों मनाग्न्यूनः, तच्चाशातनादिप्रचुरतयाऽपुण्यभाजः कस्यचिदिति गाथार्थः॥ 437 // एवमेकस्य, नानाजीवाँस्त्वङ्गीकृत्याह-'जमित्यादि पूर्वार्दै स्पष्टम् / दारं / 'मती'त्याद्यपि पश्चार्द्धम् / दारं // // 438 // 'भावे' इत्यादि, पूर्वार्द्ध कंठं / दारं ॥'थोवा' इत्यादि, इह स्तोका मतिज्ञानिनः सकलजीवानामनन्तभागपठितत्वात् , आह च-सेसा जीवा तेभ्यः अनन्तगुणा इति गाथार्थः॥ 439 // एतच्च केषांचिन्मतमेव, यत आह–'नेह' इत्यादि, नेहार्थतो 8 भेदो लक्ष्यते भागाल्पबहुत्वद्वारयोः, अतः स्थितपक्षमाह-तेनास्यैव-मतिज्ञानस्य अल्पबहुत्वं युक्तं अपौनरुक्त्यात्, केषामित्याह ROLPARASAR // 16 // CAMEROECAMEREKAX