________________ विशेषाव कोव्याचार्य वृत्तौ // 127 // PR 'निण्णये त्यादि, निर्णयकाले घटोऽयमिति अपायकालेऽपि 'यतो यसात् न तथारूपं 'विदन्ति' जानन्ति 'ते' मिथ्यादृष्टयो 'वस्तु। अवग्रहसंश| यथाऽयं घटःखद्रव्यादिभिरस्तीतद्रव्यादिमिस्तु नास्तीति, तसात् सर्वमेव निर्णयादि तेषामज्ञानमज्ञानफलत्वाद् भाषाचतुष्टयानृतवदि- ययोर्जानता |ति गाथार्थः॥३२३।। अथवा न तेज्ञानमात्रेण मुच्यन्त इत्याह-'कडे'त्यादि, कष्टतरं वा-दुःसहतरं वाज्ञानं मिथ्यादृष्टीनां, कथमित्याह- सम्यग्दृष्टि'विवज्जओचेय सव्ववत्थुसु' कुतः इत्याह-मिथ्याभिनिवेशात् घटे पटबुद्धिवद्,तसादेतदेवमिति गाथार्थः॥३२४॥'अहे त्यादि, अथवा | मिथ्याहयथेन्द्रज्ञानोपयोगतो वक्तुः 'तन्मयत्वम्' इन्द्रोपयोगमयत्वं भवति,तथा 'संशयादिभावे' संशयाघवग्रहणे सति'नाणं'ते सम्यग्दृष्टेः कुतः वायोज्ञाना| इत्याह-ज्ञानोपयोगात , यथेन्द्रोपयोगाद् भावेन्द्रत्वमेवं संशयादिभावेऽपि ज्ञानोपयोगाभिप्रायाज्ज्ञानमेव सम्यग्दृष्टेरिति पिण्डार्थः इति गा-14 थार्थः॥३२५॥ आह-तुल्ल'मित्यादि, मिथ्यादृष्टेरपि तुल्यमदः, तस्यापि ज्ञानोपयोगाभिप्रायाविशेषाद् , उच्यते-'सो' इत्यादि स्पष्टम् | // 127 // // 326 // तथा हि-'ज'मित्यादि, स्पष्टार्थत्यतः 'कट्ठयरं वऽनाणं'ति स्थितं // 327 // 'अथवें'त्यादि, अथवाऽस्य प्रघट्टस्यापरः सम्बन्धः, | यथा श्रुतज्ञानावसरे सामान्यदेशनं मणितं, अज्ञानस्याप्यभिधानादिति भावनीयम् , तथा मतिज्ञानावसरेऽस्मिन् सर्वस्या मतेः संशयविपर्यया-॥४ नध्यवसायनिर्णयात्मिकायाः 'निरूवणं कुणई' भाष्यकारोऽभेदोपचारादिति गाथार्थः // 328 // कथमित्यत आह-'एसा इत्यादि, ते स्पष्टार्था // 329 // विवरीते'त्यादि, यसान्मिध्यादृष्टिः विपरीतवस्तुग्रहणे-अन्यथावस्तुपतिपत्तौ साधनविपर्ययं करोति, स्नानादे-12 मोक्षं प्रतिपद्यते, ततस्य मिथ्यादृष्टेः सर्व ज्ञानमज्ञानफलं, सम्यग्दृष्टस्तु ज्ञानफलं, तत् ज्ञानं “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" | इति प्रतिपत्तेः "संयोगसिद्धीये"त्यादिमतिपत्तेश्च, 'उत्पद्येत हि सावस्थे'त्यादिप्रतिपत्तेश्चेति गाथार्थः // 330 // आह-'इय सव्वमयं | सव्वं सम्मदिद्विस्स जंवत्यु ति वचनाद् यथा मोक्षो ज्ञानदर्शनचारित्रात्मकः एवं मिथ्यात्वाज्ञानाविरत्यात्मकोऽप्यतः कस्यचिदेवमसौ AHARAS