________________ अवग्रहसंशययोनिता सम्यग्दृष्टि | मिथ्याह टथोर्डानाज्ञाने विशेषाव०४ नमित्यत आह-सदसते'त्यादि, माविताथैवेति // 319 // इतरेषां पुनस्ते किमिति ज्ञानं मवन्तीत्युच्यते-जे एगं जाणइ से | कोट्याचार्य | सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणई' इत्यागमप्रामाण्याद्, आह च भाष्यकार:- 'एग'मित्यादि, 'एक' परमाणुं जानन् वृत्ती | तत्सत्तानिबन्धनपर्यायैरतत्सवानिवन्धनपर्यायैश्च 'सर्वम् अन्यून लोकालोकं जानाति, तत्परिज्ञाननान्तरीयकत्वादेकस्य, सर्व च जान॥१२६॥ | कं, एकपरिज्ञाननान्तरीयकत्वादस्य, एवं सम्यग्दृष्टेः सर्व वस्तु सर्वात्मकं 'खपरसवाभावाभावोपादानापोद्यं हि वस्तुनो वस्तुत्वमिति अभ्युपगमात्, यस्मादेवं तस्माद् ‘गाणमितरेसिं'ति गाथार्थः // 320 // 'जे' इत्यादि, ये संशयादिगम्या धर्माः सामान्यं पश्य| तो विशेषानपश्यतः स्मरतश्च विशेषा-ऊर्ध्वतासामान्यादयस्तेऽपि वस्तुनः पर्यायास्तद्ग्रहणेऽपि ते ज्ञानं, उपरिष्टात् ज्ञानं न भविष्यतीति चेन्मा भवतु, को दोषः, अतस्तदधिगमकत्वाद्-वस्त्वंशैकगमकत्वात् ज्ञानमेव संशयादयः सम्यग्दृष्टेरिति // 321 // अयमत्र स्पष्टो विधिरित्याह-पजायेंत्यादि, 'तओं असौ घटोपयुक्तः सम्यग्दृष्टिरेकमपि अङ्गुलिगणितं पर्यायमाश्रयन् असद्भावस्थापनया परमाणु गृहन् दक्षिणदिग्वाह्यातरमध्यवर्तिनं, कुतः१-प्रयोजनक्शात् ,केनचित् कारणेनेति भावना, किमत आह-तंगिण्हईत्ति तदसौ वस्तु-घटाद्यवयवि 'गृह्णाति' विषयीकरोति,तावत्पर्यायमेव यावद्भिः पर्यायैर्बाद्याभ्यन्तरवर्चिभिः परमाणुभिस्तभिवृत्तं,तस्य तद्ग्रहणमन्त| रेणाश्रयणायोगाव, वत्सव्यपेक्षस्य तथाऽवस्थानात्, प्रयोगः-यो यत्र यत्सव्यपेक्षो व्यवस्थितस्तत्र तदाकर्षण इतरेषामप्याकर्षणं भवतीति बोद्धव्यं, तद्यथा-कनककलाप्रबन्धेऽन्यतमकटिकाग्रहण इतरासामिति, तथा चैकपर्याय इति, एवं परमाणुजगतो वना, आह-दृष्टान्ते|ऽनुभूयते एतत्र दान्तिक इति,उच्यते,विशिष्टश्रुतधरानुभविकत्वादभिनन्दनीयमेतदन्यजन्मान्तरफलत्वाद् ,अत एवाह-'भावतः परमार्थत इति, एतदुक्तं भवति-सम्यग्दृष्टरेवान्यतमनिश्रयेऽप्यन्यनिश्चयो भवतीत्याहुभगवन्त इति गाथार्थः॥३२२॥ इतरस्य विपर्ययमाह WAAROSLOGOSLUHAUSHALA RECORRRRROR // 16 //