SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ अवग्रहसंश सम्यग्दृष्टि| मिथ्याहटयोर्जाना ज्ञाने विशेषाव पर्यायापेक्षयाऽनन्तधर्मात्मकस्य 'देशगमकत्वभावात्' देशगमकत्वात् 'परमतप्रमाणमिव' निर्णयज्ञानवदिति, तत्रैतत् स्याद्-इतोऽसिद्धो कोव्याचार्य | हेतुः, तथा च प्रश्नद्वारेणाह-कथं वस्तुदेशविज्ञानहेतवः 1, संशयादय इति गम्यते, आचार्य आह-शृणु तद्वक्ष्ये इति गाथार्थः // 315 // 1 दाइहे'त्यादि / 'इह' त्रैलोक्ये 'वस्तु' गवादि, अर्थपर्याया उच्यन्ते शन्दविपरीतवृत्ताः, न चानभिलाप्या एव प्रतिपादिताः, अभिलाप्य त्वादपि केषांचिद् , आदिशन्दःस्वपरपर्यायत्वावरोधार्थः, वचनपर्यायास्तु शब्दादिमोवसशब्दा(गता घोषादयः, आदिशब्दः पूर्ववत अर्थ॥१२५॥ वचनादि पर्यायाश्च ते अनन्ताश्चेति समासः, त एव शक्तयस्तत्सम्पन्न तीर्थकरगणधरैरावेदितमिति सामर्थ्याद् गम्यते, यदि नामैवं ततः प्रकृतोपयोगः कः ? इत्यत आह-तस्यैवंविधस्य वस्तुनः 'एकदेशविच्छेदकारिणः' एकदेशावलम्बिनोऽवग्रहादयोऽन्यथा तदनुत्थानमेव तमानिर्विषयत्वात् खकुसुमरूपाधवग्रहणवत्, अतः संशयादयो ज्ञानमेवेति सिद्धम् // 316 // 'अहे त्यादि, अथ चेन्न सर्वधर्मावभासका-न | कात्स्न्ये न गवादिसर्वधर्मग्राहिणः 'तो' ततः न ज्ञानमिष्टं 'ते' संशयादयः, आचार्य आह-ननु निर्णयोऽपि भवतो मुदितमू(भिषिक्तः 'तद्देशमात्रग्राही ति गवादिपिण्डदेशमात्रग्राहीति अज्ञानं प्रसजते, निर्णयोऽप्यज्ञानं एकदेशग्राहित्वात् संशयादिवदिति, अथैकदेशविषयत्वेऽपि निर्णयस्यैव प्रामाण्यं, न तेषामिति, ननु भूम्यालिङ्गनमारभ्यं भवता तत्प्रसाधन इति गाथार्थः॥३१७॥ परोऽत्र विलक्षीभूत आह–'जती त्यादि, यद्येवं भवतः संशयोऽपि ज्ञानं तेन तवेदानीमज्ञानी नास्ति कश्चित्संसारे, छद्मस्थस्य संसारे संशयारूढत्वात तस्य च ज्ञानत्वात् , न तच्च यदुक्तं भवता'हया अण्णाणतो कियेत्येवमादि, तच्चासम्बद्धं स्यात् , आचार्य आह-किमिदमविज्ञाताभिधानमारभ्यते भवता 'नणु मिच्छद्दिट्ठीणं' 'ते' संसयादीया अण्णाणं, ततश्च हन्यतामझानिनः क्रियेति कावासम्बद्धतेति, इतरेषां पुनःसम्यग्दृष्टीनां ज्ञानमेव, अनध्यवसायोऽपि ज्ञानं सामान्यमात्रग्रहणादिति गाथार्थः // 318 // किं पुनः कारणं मिथ्यादृष्टीनां तदशा CASCORSATISHA // 125 //
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy