SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ विशेषाव 4%A कोव्याचार्य वृत्ती // 124 // 5 एसा सम्माणुगया सव्वा नाणं विवजए इयरं / अविसेसिआ मइच्चिय जम्हा निहिमाईए // 329 // 4 अवग्रहसंशविवरीअवत्थुगहणे जं सो साहणविवजयं कुणइ / तो तस्सऽन्नाणफलं सम्मबिहिस्स नाणफलं // 330 // ययोर्ज्ञानता जह सोवि तस्स धम्मोकिं विवरीयत्तणंतितं न भवे। धम्मोविजओसव्वोन साहणं किंतु जोजोग्गो॥३३१॥ सम्यग्दृष्टिजोग्गाजोग्गविसेसं अमुणतो सो विवजयं कुणइ / सम्मट्ठिी उण कुणइ तस्स सट्ठाणविणिओगं // 332 / / | मिथ्याह'इहे त्यादि, इहावग्रहादयो ज्ञानं, कुतः ? इत्याह-संसयादणंतभावाओंति, आत्मधर्मत्वे सति संशयाद्यनन्तर्भूतत्वात् , टयो ना ज्ञाने हेत्वनैकान्तिकत्वनिरासार्थ च हेतुविशेषणं दृष्टान्तमाह-अनुमानमिवेति, अत्र लब्धावसरोऽसकृत्पराजितोऽपि धाष्टर्थात् पर आह'न' नैतदेवं, तेष्ववग्रहादिषु संशयादिसद्भावादिति गाथार्थः॥ 312 // कथमित्यत आह–णणु'इत्यादि, नन्वित्यक्षमायां 'सन्दिग्धे' सन्दिग्धापायहेताववगृह्यमाणे संशयो निम्रान्तं, एवं च सन्दिहानस्य विपर्ययोऽपि स्यादत उक्तं संशयविपर्ययौ, हस्तप्राप्ताविति // 12 // | शेषः, अथवा किमित्युक्ते इहापि संशयः, दोलायमानप्रत्ययरूपत्वादुमयसिद्धसंशयवत् , 'वा' इत्यथवा यत्परधमैनिश्रितमित्यवग्रहणं 8 तं वच्चासो' विपर्यय इत्यर्थः, न हि नृत्यन् विपर्ययो भवति, किन्त्वयमेवेत्यभिप्रायः, अवग्रहः पुनरनध्यवसितं-अनध्यवसायो वर्त्तते, सर्वतो विमुखत्वादतोऽकिञ्चित्करं मतिज्ञानं, दोषशतसहस्रजर्जरत्वात् तथाविधभाजनवदिति पूर्वपक्षः // 316 // मूरिराह-'इहे त्या| दि, इह-अस्मिन् विचारे 'साध्यं साधनीयमवग्रहादीनामुक्तपकारं संशयादित्वं सम्यग्दृष्टिसम्बन्धिनामित्याकूतं, तथापि नाम 'अन्भुवगंतुं' अभ्युपगम्य तदमीषां भण्यते उत्तरं, ननु सत्यमज्ञानं संशयादयः, पर आह–किमत्र प्रष्टव्यं ?, आचार्य आह–'नाणं चिय' नाणमेव, के ', 'संशयादयः' संशयविपर्ययानध्यवसायाः॥ 314 // कुतः 1 इत्याह-'वत्थुस्से त्यादि। 'वस्तुनो' गवादेः स्वपर %EOSE
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy