SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 4315 विशेषावा मवतु कस्यचित्त्वेवम् , अतः-"देहस्सय मेदंमि, दुनिवि तुल्ला भविस्सामो" तस्मान यो लालयतीन्द्रियाणि तस्यामृतं स्रवति हस्तगतं 6 अवग्रहसंशकोट्याचा है। प्रमादात्, आह च-'जईत्यादि, यदि 'सो' विवरीयभावो 'तस्स' मोक्खस्स 'धम्मो सभावो जहा घडस्स पडो तो किं विवरीय | चणं' मिच्छद्दिट्टीस्स मिच्छचाण्णाणाविरइधणस्स, न किञ्चिदित्यर्थः, विपरीताविपरीतधर्माखभावाद् वस्तुनः / आचार्य आह-| 'तन्न भवे तदेतत्र भवति, यतः-धर्मोऽपि यतः सर्वो न 'साधनं कारणं भवितुमर्हति, किन्तु यो योग्यः-अनुगुणो धर्मःस मोक्षस्य | द मिथ्याह॥१२८॥ | साधन, अत एवोक्तं 'जे जत्तिया उ हेऊ भवस्से'त्येवमादि, अत:-'जोग्गे'त्यादि, अतोऽसौ मिथ्यादृष्टिः मिथ्यात्वोपहतमानसत्वात् / टयोआनायोग्यायोग्यविशेषमजानन् विपर्ययं करोति, अतत्त्व एव तत्त्वबुद्धिं करोति, अपुण्यैरधिकृतत्वात् शलभक इवेति, सम्यग्दृष्टिरप्येवमेव | करिष्यति मनोरथ इति चेत् तद् रेण, आह च-'सम्मद्दिट्टी उ ण कुणइ तस्स सट्ठाणविणिओगं' तयोः योग्यायोग्योः, किं कारणं ?, वि-18 शेषज्ञत्वाद्, उक्तं च-"शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् / येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेतः॥१॥ तथा-"मि-16 // 128 // च्छुण्हामिहयाणं छायं मवियाण केण हु करेंतो / संमत्तदयामूलो जइ जिणवरपायवो न होतो // 1 // " इत्येवमादि, अथवा सम्यग्दृष्टिः पुननिदर्शनचारित्रत्रयं मोक्षकारणत्वेन विज्ञाय करोति स्वस्थानविनियोगम् उक्तं च-"काले सिक्खइ नाणं जिणभणियं परमभत्तिराएणं / दसणपभावगाणि असिक्खइ सत्थाई कालम्मि // 1 // काले य भत्तपाणं गवेसए सयलदोसपरिसुद्धं / आयरियादीणऽट्ठा पवयणमायासु उवउत्तो // 2 // एवं समायरन्तो काले कालं विसुद्धपरिणामो। असवनजोगकारी सलाहणिज्जो य भुवणम्मि // 3 // सयलसु| रासुरपणमिअजिणगणहरभणियकिरियविहिकुसलो / आराहिऊण सम्मत्तनाणचरणाई परमाई // 4 // सत्तट्ठभवग्गहणऽभंतरकालम्मि | केवलं नाणं / उप्पाडिऊण गच्छइ विहुयमलो सासयं मोक्खं // 5 // तत्थ य जरजम्मणमरणरोगवण्हच्छुहाभयविमुक्को / साइअपज्जव
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy