SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव० साणं कालमणंतं सुहं लहइ // 6 // इत्यादि / 'अहवा सम्मद्दिट्टी उण कुणई तस्य योग्यायोग्यस्योपलम्भे सति 'सट्ठाणविणियोग' भव13 मोक्षहेत्वोरिति गम्यते, ततश्च यदुक्तं-"जे जत्तिया उ हेऊ भवस्से"त्येवमादि, तदुभयविवक्षया, केवलपरमसम्यग्दृष्टिविवक्षायां त्वस-| अवग्रहादी कोट्याचाये | नां कालहै त्या रागद्वेषप्रवृत्तौ सर्वेषां हेतूनां निर्वाणाराधकत्वात् , उक्तं च-"इच्चेयाई चत्तारि भासजायाई भासमाणे आराहए विराहए १.गोयमा! मान Mसम्महिदी उवउत्ते भासमाणे आराहए, नो विराहए" इत्येवमादीति गाथार्थः // 332 // साम्प्रतमभिहितस्वरूपाणामवग्रहादीनां कालप्र॥१२९॥ माणमभिधित्सुराह // 129 // उग्गहो एक्कं समयं ईहावाया मुहुत्तमंतं (मद्धं)तु।कालमसंखं संखंच धारणा होइ नायव्वा // 333 // (नि.४) अत्थोग्गहो जहन्नो समयं सेसोग्गहादओ वीसुं / अंतोमुहुत्तमेगं तु वासणा धारणं मोत्तुं // 334 // सोत्ताईणं पत्ताइविसयया पुव्वमत्थओ भणिया / इह कंठा सहाणे भण्णइ विसयप्पमाणं च // 33 // 'उग्गहों इत्यादि, तत्राभिहितलक्षणो नैश्चयिकत्वेन जघन्योऽर्थावग्रह एकं समयं भवतीति सम्बन्धः, परमनिकृष्टश्च कालविशेषः18 |समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणात् पट्टशाटिकापाटनदृष्टान्ताचावसेयः, व्यञ्जनावग्रहसांव्य| वहारिकार्थावग्रहौ तु पृथगन्तर्मुहर्त्तकालं भवत इति ज्ञातव्यौ, ईहा चापायश्च ईहापायौ, प्राकृतशैल्या बहुवचनं, उक्तं च-"बहवयणेण | दुवयणं छद्विविहत्तीऍ भन्नइ चउत्थी / जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं // 1 // " इत्येवमादि, तावीहापायौ मुहूर्ताध ज्ञातव्यौ भवतः, घटिकाद्वयप्रमाणः कालोऽभिधीयते मुहूर्त तस्याध मुहूर्ताद्ध, तुविशेषणार्थः, तेनैतदुक्तं भवति-व्यवहारत इदं मुहर्तार्धमुक्तं परमार्थतस्तु अन्तमुहूर्त्तमवसेयं, अन्ये तु पठन्ति, 'मुहुत्तमन्तं तु तत्रापि मुहूर्तान्तरिति भवति, अयमत्रार्थः-अन्तर्मध्यकरणे,तुरे SAGARRECTRICAAG CAROLICARREARS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy