SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य शब्दादी नां स्पृष्ट वृत्ती तादि // 130 // // 130 // वकारार्थत्वादवधारणे, तेनैतदुक्तं भवति-ईहापायौ मुहूर्त्तान्तरन्तर्मुहूर्तमेवेत्यर्थः, कलनं कालस्तं कालं, न विद्यते सङ्घया इयन्तः पक्षमासर्चयनसंवत्सरादय इत्येवंभृता यस्यासावसंख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्य, तथा विपर्ययेण संख्यं, चशब्दा-2 |दन्तर्मुहूर्त च, धारणा चतुर्थो मतिभेदः भवति ज्ञातव्या, एतदुक्तं भवति-अविच्युतिस्मृती अन्तर्मुहर्चा, वासनारूपा तु तदावरणक्षयोपशमाख्या इतरयोः कारणभूताऽसंख्येयवर्षायुषामसंख्येयं संख्येयवर्षायुषां संख्येयमिति नियुक्तिगाथार्थः // 333 // एतद् व्याचिख्यासुर्भाष्यकार आह-'अत्थो'इत्यादि, व्याख्याताथैवेति // 334 // साम्प्रतमिन्द्रियाणां प्राप्यकारित्वादिनिरूपणार्थ पुढे सुणेइ सई' इत्यस्याः | समवसरः, अत्रावसरे प्राह-न त्वतिक्रान्तमेतत् “नयणमणोवजिदियभेदाउ" इत्येवमादिना ग्रन्थेन, किमिति भूयोऽपि अग्रतो व्यवस्थितमिति ?, अत्र भावार्थमाह भाष्यकार:-'सोतादीण'मित्येवमादि,श्रोत्रादीनां प्राप्यादिविषयतेत्येतत्माग्वदनुसरणीयं,प्राग्व्यञ्जनाव| ग्रहतत्त्वादिनिरूपणप्रस्तावेऽर्थतो भणिता भाष्यकारेण मया प्रपश्चिता, तच्चातुर्विध्यप्ररूपणार्थ, ततः किमित्यत आह-इह पञ्चमे गाथा| सूत्रे कण्ठाद-सौत्रेण न्यायेन स्वस्थानत्वाद् भण्यते भद्रबाहुस्वामिना,किमित्येतावदेव ?, नेत्याह-विषयप्रमाणं च श्रोत्रादीनामिहो च्यते इति गाथार्थः // 335 // तामाह| पुढं सुणेइ सदं रूवं पुण पासई अपुटुं तु / गंधं रसं च फासं च बद्धपुढे वियागरे // 336 // (नि.५) पुढे रेणुंव तणुम्मि बद्धमप्पीकयं पएसेहिं / छिक्काई चिय गिण्हइ सहदव्वाइं ज ताई // 337 // बहुमुहुमभावुगाईज पडुययरं च सोत्तविण्णाणं / गंधाई दवाई विवरीयाई जओ ताई // 338 // फरिसाणंतरमत्तप्पएसमीसीकयाई घेप्पति / पडयरविण्णाणाई जं च न घाणाइकरणाई // 339 //
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy